Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3149
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadi saṃskṛta utpādastatra yuktā trilakṣaṇī / (1.1) Par.?
athāsaṃskṛta utpādaḥ kathaṃ saṃskṛtalakṣaṇam // (1.2) Par.?
utpādādyāstrayo vyastā nālaṃ lakṣaṇakarmaṇi / (2.1) Par.?
saṃskṛtasya samastāḥ syur ekatra katham ekadā // (2.2) Par.?
utpādasthitibhaṅgānām anyat saṃskṛtalakṣaṇam / (3.1) Par.?
asti ced anavasthaivaṃ nāsti cet te na saṃskṛtāḥ // (3.2) Par.?
utpādotpāda utpādo mūlotpādasya kevalam / (4.1) Par.?
utpādotpādam utpādo maulo janayate punaḥ // (4.2) Par.?
utpādotpāda utpādo mūlotpādasya te yadi / (5.1) Par.?
maulenājanitastaṃ te sa kathaṃ janayiṣyati // (5.2) Par.?
sa te maulena janito maulaṃ janayate yadi / (6.1) Par.?
maulaḥ sa tenājanitastam utpādayate katham // (6.2) Par.?
ayam utpādyamānaste kāmam utpādayed imam / (7.1) Par.?
yadīmam utpādayitum ajātaḥ śaknuyād ayam // (7.2) Par.?
pradīpaḥ svaparātmānau saṃprakāśayate yathā / (8.1) Par.?
utpādaḥ svaparātmānāvubhāvutpādayet tathā // (8.2) Par.?
pradīpe nāndhakāro 'sti yatra cāsau pratiṣṭhitaḥ / (9.1) Par.?
kiṃ prakāśayate dīpaḥ prakāśo hi tamovadhaḥ // (9.2) Par.?
katham utpadyamānena pradīpena tamo hatam / (10.1) Par.?
notpadyamāno hi tamaḥ pradīpaḥ prāpnute yadā // (10.2) Par.?
aprāpyaiva pradīpena yadi vā nihataṃ tamaḥ / (11.1) Par.?
ihasthaḥ sarvalokasthaṃ sa tamo nihaniṣyati // (11.2) Par.?
pradīpaḥ svaparātmānau saṃprakāśayate yadi / (12.1) Par.?
tamo 'pi svaparātmānau chādayiṣyatyasaṃśayam // (12.2) Par.?
anutpanno 'yam utpādaḥ svātmānaṃ janayet katham / (13.1) Par.?
athotpanno janayate jāte kiṃ janyate punaḥ // (13.2) Par.?
notpadyamānaṃ notpannaṃ nānutpannaṃ kathaṃcana / (14.1) Par.?
utpadyate tad ākhyātaṃ gamyamānagatāgataiḥ // (14.2) Par.?
utpadyamānam utpattāvidaṃ na kramate yadā / (15.1) Par.?
katham utpadyamānaṃ tu pratītyotpattim ucyate // (15.2) Par.?
pratītya yad yad bhavati tat tacchāntaṃ svabhāvataḥ / (16.1) Par.?
tasmād utpadyamānaṃ ca śāntam utpattir eva ca // (16.2) Par.?
yadi kaścid anutpanno bhāvaḥ saṃvidyate kvacit / (17.1) Par.?
utpadyeta sa kiṃ tasmin bhāva utpadyate 'sati // (17.2) Par.?
utpadyamānam utpādo yadi cotpādayatyayam / (18.1) Par.?
utpādayet tam utpādam utpādaḥ katamaḥ punaḥ // (18.2) Par.?
anya utpādayatyenaṃ yadyutpādo 'navasthitiḥ / (19.1) Par.?
athānutpāda utpannaḥ sarvam utpadyatāṃ tathā // (19.2) Par.?
sataśca tāvad utpattir asataśca na yujyate / (20.1) Par.?
na sataścāsataśceti pūrvam evopapāditam // (20.2) Par.?
nirudhyamānasyotpattir na bhāvasyopapadyate / (21.1) Par.?
yaścānirudhyamānastu sa bhāvo nopapadyate // (21.2) Par.?
nāsthitastiṣṭhate bhāvaḥ sthito bhāvo na tiṣṭhati / (22.1) Par.?
na tiṣṭhate tiṣṭhamānaḥ ko 'nutpannaśca tiṣṭhati // (22.2) Par.?
sthitir nirudhyamānasya na bhāvasyopapadyate / (23.1) Par.?
yaścānirudhyamānastu sa bhāvo nopapadyate // (23.2) Par.?
jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā / (24.1) Par.?
tiṣṭhanti katame bhāvā ye jarāmaraṇaṃ vinā // (24.2) Par.?
sthityānyayā sthiteḥ sthānaṃ tayaiva ca na yujyate / (25.1) Par.?
utpādasya yathotpādo nātmanā na parātmanā // (25.2) Par.?
nirudhyate nāniruddhaṃ na niruddhaṃ nirudhyate / (26.1) Par.?
tathā nirudhyamānaṃ ca kim ajātaṃ nirudhyate // (26.2) Par.?
sthitasya tāvad bhāvasya nirodho nopapadyate / (27.1) Par.?
nāsthitasyāpi bhāvasya nirodha upapadyate // (27.2) Par.?
tayaivāvasthayāvasthā na hi saiva nirudhyate / (28.1) Par.?
anyayāvasthayāvasthā na cānyaiva nirudhyate // (28.2) Par.?
yadaiva sarvadharmāṇām utpādo nopapadyate / (29.1) Par.?
tadaivaṃ sarvadharmāṇāṃ nirodho nopapadyate // (29.2) Par.?
sataśca tāvad bhāvasya nirodho nopapadyate / (30.1) Par.?
ekatve na hi bhāvaśca nābhāvaścopapadyate // (30.2) Par.?
asato 'pi na bhāvasya nirodha upapadyate / (31.1) Par.?
na dvitīyasya śirasaśchedanaṃ vidyate yathā // (31.2) Par.?
na svātmanā nirodho 'sti nirodho na parātmanā / (32.1) Par.?
utpādasya yathotpādo nātmanā na parātmanā // (32.2) Par.?
utpādasthitibhaṅgānām asiddher nāsti saṃskṛtam / (33.1) Par.?
saṃskṛtasyāprasiddhau ca kathaṃ setsyatyasaṃskṛtam // (33.2) Par.?
yathā māyā yathā svapno gandharvanagaraṃ yathā / (34.1) Par.?
tathotpādastathā sthānaṃ tathā bhaṅga udāhṛtam // (34.2) Par.?
Duration=0.10564088821411 secs.