Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3215
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūrvā prajñāyate koṭir netyuvāca mahāmuniḥ / (1.1) Par.?
saṃsāro 'navarāgro hi nāsyādir nāpi paścimam // (1.2) Par.?
naivāgraṃ nāvaraṃ yasya tasya madhyaṃ kuto bhavet / (2.1) Par.?
tasmānnātropapadyante pūrvāparasahakramāḥ // (2.2) Par.?
pūrvaṃ jātir yadi bhavejjarāmaraṇam uttaram / (3.1) Par.?
nirjarā maraṇā jātir bhavejjāyeta cāmṛtaḥ // (3.2) Par.?
paścājjātir yadi bhavejjarāmaraṇam āditaḥ / (4.1) Par.?
ahetukam ajātasya syājjarāmaraṇaṃ katham // (4.2) Par.?
na jarāmaraṇaṃ caiva jātiśca saha yujyate / (5.1) Par.?
mriyeta jāyamānaśca syāccāhetukatobhayoḥ // (5.2) Par.?
yatra na prabhavantyete pūrvāparasahakramāḥ / (6.1) Par.?
prapañcayanti tāṃ jātiṃ tajjarāmaraṇaṃ ca kim // (6.2) Par.?
kāryaṃ ca kāraṇaṃ caiva lakṣyaṃ lakṣaṇam eva ca / (7.1) Par.?
vedanā vedakaścaiva santyarthā ye ca ke cana // (7.2) Par.?
pūrvā na vidyate koṭiḥ saṃsārasya na kevalam / (8.1) Par.?
sarveṣām api bhāvānāṃ pūrvā koṭī na vidyate // (8.2) Par.?
Duration=0.028388023376465 secs.