Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pākayajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12990
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sapavitraṃ prastaram ādatte tasyāgrāṇi sruve 'nakti divyaṅkṣveti // (1) Par.?
madhyam ājye 'ntarikṣe 'ṅkṣveti // (2) Par.?
mūlāni haviṣi pṛthivyām aṅkṣveti // (3) Par.?
prastarāt tṛṇaṃ nirasyatyāyuṣe tveti // (4) Par.?
prastaram agnāvanupraharatyagnaye 'numataye svāheti // (5) Par.?
paścāt tṛṇam anupraharati dviṣantaṃ me 'bhidhehi taṃ caiva pradaha svāheti // (6) Par.?
ghṛtenāktāḥ samidha ādadhāti samṛddhyai svāheti // (7) Par.?
bhūmim ārabhya śīrṣaṇyān prāṇān upaspṛśet // (8) Par.?
apa upaspṛśya dvādaśa prāyaścittāhutīr juhotyākūtyai svāhā / (9.1) Par.?
kāmāya svāhā / (9.2) Par.?
samṛddhyai svāhā / (9.3) Par.?
ṛcā stomaṃ samardhaya gāyatreṇa rathaṃtaraṃ bṛhad gāyatravartani svāhā / (9.4) Par.?
ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ / (9.5) Par.?
dṛśe viśvāya sūryaṃ svāhā / (9.6) Par.?
citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ / (9.7) Par.?
āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatastasthuṣaśca svāhā / (9.8) Par.?
ud vayaṃ tamasas pari svaḥ paśyanto jyotir uttaram / (9.9) Par.?
devaṃ devatrā sūryam aganma jyotir uttamaṃ svāhā / (9.10) Par.?
prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva / (9.11) Par.?
yatkāmāste juhumastanno 'stu vayaṃ syāma patayo rayīṇāṃ svāhā / (9.12) Par.?
bhūḥ svāhā / (9.13) Par.?
bhuvaḥ svāhā / (9.14) Par.?
svaḥ svāhā / (9.15) Par.?
bhūr bhuvaḥ svaḥ svāheti // (9.16) Par.?
athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti // (10) Par.?
pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti // (11) Par.?
samudraṃ vaḥ prahiṇomīty apo ninīya samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim api gacchata / (12.1) Par.?
ariṣṭā asmākaṃ vīrāḥ santu mā parāseci naḥ svam iti // (12.2) Par.?
yad apsu te sarasvatītyaṅguṣṭhenopakaniṣṭhikayā cākṣiṇī vimṛjed yad apsu te sarasvati goṣvaśveṣu yanmadhu / (13.1) Par.?
tena me vājinīvati mukham aṅdhi sarasvatīti // (13.2) Par.?
darbhān paridhīṃścāgnāvādhāya vāmadevyena śāntiṃ kṛtvā triḥ paryukṣet sahaviṣkaṃ pradakṣiṇam anvamaṃsthāḥ prāsāvīr iti mantrān saṃnamayet pūrṇapātram upanihitaṃ sā dakṣiṇā yathāśraddhadakṣiṇāḥ pākayajñāḥ pūrṇapātraṃ vā // (14.1) Par.?
Duration=0.10206890106201 secs.