Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12998
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upanayana
saptame brāhmaṇam upanayīta pañcame brahmavarcasakāmaṃ navame tvāyuṣkāmam ekādaśe kṣatriyaṃ dvādaśe vaiśyam // (1) Par.?
nāti ṣoḍaśam upanayīta // (2) Par.?
prasṛṣṭavṛṣaṇo hyeṣa vṛṣalībhūto bhavatīti // (3) Par.?
tata enaṃ snātam alaṃkṛtam āktākṣaṃ kṛtanāpitakṛtyam ānayanti // (4) Par.?
tam ahatena vāsasā paridadhīta parīmaṃ someti yathāvarṇam // (5) Par.?
parīmaṃ soma brahmaṇā mahe śrotrāya dadhmasi / (6.1) Par.?
yathemaṃ jarimā ṇa yāj jyok śrotre adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti // (6.2) Par.?
parīmam indra brahmaṇā mahe rāṣṭrāya dadhmasi / (7.1) Par.?
yathemaṃ jarimā ṇa yāj jyok poṣe adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti // (7.2) Par.?
athainaṃ paścād agneḥ prāṅmukham upaveśya yajñopavītinam ācārya ācāmayati // (8) Par.?
ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti // (9) Par.?
athainaṃ paścād agneḥ prāṅmukham upaveśyottarata ācāryo 'nvārabdhe juhuyānmahāvyāhṛtibhir hutvā devāhutibhiśca // (10) Par.?
saṃpātam āsye bhūr ṛcaḥ svāheti pratimantram // (11) Par.?
bhūr ṛcaḥ svāhā bhuvo yajūṃṣi svāhā svaḥ sāmāni svāheti // (12) Par.?
prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti // (13) Par.?
adhigantar adhigaccha // (14) Par.?
pradātaḥ prayacchāsāvamuṣmai vedam iti // (15) Par.?
athainaṃ paścād agneḥ prāṅmukham avasthāpya purastād ācāryaḥ pratyaṅmukhaḥ // (16) Par.?
tāvañjalī kurutaḥ // (17) Par.?
uttarata ācāryaḥ // (18) Par.?
tam anyo 'dbhiḥ pūrayet // (19) Par.?
nisrāveṇetarasya pūraṇam // (20) Par.?
athainaṃ saṃśāsti brahmacaryam agām upa mā nayasveti // (21) Par.?
ko nāmāsīti // (22) Par.?
asāviti nāmadheyaṃ dadyāt // (23) Par.?
tatrācāryo japati hiṃ bhūr bhuvaḥ svar āgantrā samaganmahi pra su martyaṃ yuyotana / (24.1) Par.?
ariṣṭāḥ saṃcaremahi svasti caratād ayam iti // (24.2) Par.?
athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti // (25) Par.?
prāṇānāṃ granthir asīti nābhideśam ārabhya japati prāṇānāṃ granthir asi mā visrasāmṛta mṛtyor antaraṃ kurviti // (26) Par.?
dakṣiṇam aṃsam anvavamṛśya mayi vrata iti hṛdayadeśam ārabhya japati mayi vrate hṛdayaṃ te astu mama cittam anu cittaṃ te astu / (27.1) Par.?
mama vācam ekavrato juṣasva bṛhaspatistvā niyunaktu mayīti // (27.2) Par.?
athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti // (28) Par.?
athainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā svāpsīr iti // (29) Par.?
agnaye samidham āhārṣam iti ghṛtenāktāḥ samidha ādadhāti // (30) Par.?
agnaye samidham āhārṣaṃ bṛhate jātavedase / (31.1) Par.?
yathā tvam agne samidhā samidhyasa evam aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā / (31.2) Par.?
apsarāsu yā medhā gandharveṣu ca yanmanaḥ / (31.3) Par.?
daivī medhā manuṣyajā sā māṃ medhā surabhir juṣatāṃ svāhā / (31.4) Par.?
bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti // (31.5) Par.?
iyaṃ duruktād iti mekhalām ābadhnīta iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt / (32.1) Par.?
prāṇāpānābhyāṃ balam ābharantī svasā devī subhagā mekhaleyam / (32.2) Par.?
ṛtasya goptrī tapasaḥ paraspī ghnatī rakṣaḥ sahamānā arātīḥ / (32.3) Par.?
sā mā samantād abhiparyehi bhadre bhartāraste mekhale mā riṣāmeti // (32.4) Par.?
mauñjīṃ brāhmaṇasya maurvīṃ rājanyasya muñjamiśrāṃ tāmalīṃ vaiśyasya mauñjīṃ vā sarveṣām // (33) Par.?
paridhānas
atha paridhānāni // (34) Par.?
kṣaumaṃ vā śāṇaṃ vāntaraṃ brāhmaṇasyaiṇeyam uttaraṃ rauravaṃ rājanyasyājaṃ vaiśyasyaiṇeyaṃ vā sarveṣām // (35) Par.?
svastyayano 'sīti daṇḍaṃ prayacchet prāṇasaṃmitam // (36) Par.?
pālāśaṃ brāhmaṇasya bailvaṃ brahmavarcasakāmasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya pālāśaṃ vā sarveṣām // (37) Par.?
mātaraṃ prathamaṃ bhikṣetāthānyāḥ suhṛdaḥ // (38) Par.?
bhavatpūrvayā brāhmaṇo bhikṣeta bhavati bhikṣāṃ dehīti // (39) Par.?
bhavanmadhyamayā rājanyo bhikṣāṃ bhavati dehīti // (40) Par.?
bhavadantyayā vaiśyo dehi bhikṣāṃ bhavatīti // (41) Par.?
kṣāṃ ca hiṃ ca na vardhayet // (42) Par.?
bhavatpūrvayā vā sarve // (43) Par.?
prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti // (44) Par.?
bhaikṣam upanyāhṛtam // (45) Par.?
ūrdhvaṃ trirātrāt sāvitrīṃ prabrūyāt tad ahar vā // (46) Par.?
paścād agneḥ paccho 'rdharcaśaḥ sarvām ityanūcya vedam ārabhyāgne vratapata iti ghṛtenāktāḥ samidha ādadhāti // (47) Par.?
agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā / (48.1) Par.?
vāyo vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā / (48.2) Par.?
āditya vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā / (48.3) Par.?
vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāheti // (48.4) Par.?
tad etad vratādeśanaṃ sarvatra // (49) Par.?
vratasamāptāvagne vratapate vratam acāriṣaṃ tad aśakaṃ tanme 'rādhi svāheti mantrān saṃnamayet // (50) Par.?
athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī // (51) Par.?
ūrdhvaṃ trirātrāt prācīṃ vodīcīṃ vā diśam upaniṣkramya palāśaṃ gatvā vyāhṛtibhir abhyajya sthālīpākeneṣṭvā yajñopavītaṃ daṇḍam ityudasya pratyeyāt // (52) Par.?
gaur dakṣiṇā // (53) Par.?
Duration=0.10157799720764 secs.