Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10698
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti // (1) Par.?
anulekhaṃ darbhān āstīryodapātreṇācāmayaty ācāma pitar asau ye ca tvātrānu te cācāmantv iti // (2) Par.?
evaṃ pitāmahāyaivaṃ prapitāmahāya // (3.1) Par.?
teṣu piṇḍān nidadhāty anunāmāpahastenaitat te pitar asau ye ca tvātrānu tebhyaś ca svadhā nama iti // (4.1) Par.?
evaṃ pitāmahāyaivaṃ prapitāmahāya // (5.1) Par.?
nāmāny ajānataḥ pitar etat te pitāmahaitat te prapitāmahaitat te iti // (6.1) Par.?
bandhv ajānata idaṃ pitṛbhyaḥ pṛthivīṣadbhya idaṃ pitāmahebhyo 'ntarikṣasadbhya idaṃ prapitāmahebhyo diviṣadbhya iti // (7.1) Par.?
atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam ity udag āvṛtyā tamitor āsīta // (8.1) Par.?
amīmadanta pitaro yathābhāgam āvṛṣāyiṣateti japitvā pūrvavad ācāmayya nīvīṃ visraṃsya namaskārān kṛtvā yathādaivatam etad vaḥ pitara iti vastrāṇy ādiśaty ūrṇāstukāṃ daśāmbaraṃ vā // (9.1) Par.?
etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti // (10.1) Par.?
añjanābhyañjane dadāty āṅkṣvāsāv ityabhyaṅkṣvāsāv iti // (11.1) Par.?
gandhān sumanasaś ca dadyāt // (12.1) Par.?
namo vaḥ pitara iti ṣaḍbhir namaskārair upatiṣṭhate // (13.1) Par.?
namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya // (14.1) Par.?
mā me kṣeṣṭety abhimantrya mā me kṣeṣṭa bahu me pūrtam astu brahmāṇo me juṣantām annam annam / (15.1) Par.?
sahasradhāram amṛtodakaṃ me pūrtam astv etat parame vyoman / (15.2) Par.?
devāś ca pitaraś caitat pūrtaṃ me atropajīvantām / (15.3) Par.?
akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti // (15.4) Par.?
ye samānāḥ sumanasa iti pradakṣiṇaṃ kṛtvā // (16) Par.?
ye samānāḥ sumanaso jīvā jīveṣu māmakāḥ / (17.1) Par.?
teṣāṃ śrīr mayi kalpatām asmiṃlloke śataṃ samā iti // (17.2) Par.?
āmayāvī piṇḍān prāśnīyād annādyakāmo vāgnau vā saṃkṣepayed apsu vābhyavahareyur ajaṃ gāṃ brāhmaṇaṃ vā prāśayeyuḥ // (18) Par.?
śeṣasya prāśnīyān na cānnatṛptiṃ gacchet // (19) Par.?
Duration=0.053435802459717 secs.