Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Materia medica

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3322
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dvividhauṣadhavijñānīyamadhyāyaṃ vyākhyāsyāma iti ha smāhurātreyādayo maharṣayaḥ // (1) Par.?
dvividhamauṣadhamūrjaskaraṃ rogaghnaṃ ca / (2.1) Par.?
ubhayamapi cobhayātmakam / (2.2) Par.?
bāhulyena tu nirdeśaḥ / (2.3) Par.?
tatrorjaskaraṃ dvividhaṃ rasāyanaṃ vājīkaraṇaṃ ca / (2.4) Par.?
rogaghnamapi dvividhaṃ rogasya praśamanamapunarbhavakaraṃ ca / (2.5) Par.?
punaśca dvividhaṃ dravyamadravyaṃ ca / (2.6) Par.?
tatra dravyaṃ trividhaṃ bhaumamaudbhidaṃ jaṅgamamiti / (2.7) Par.?
teṣu vakṣyamāṇahemādilavaṇāntaṃ prāyeṇa bhaumam / (2.8) Par.?
audbhidaṃ tu punarvanaspativānaspatyavīrudauṣadhibhedena caturvidhaṃ bhavati / (2.9) Par.?
tatra phalino vanaspatiḥ / (2.10) Par.?
puṣpaphalavānvānaspatyaḥ / (2.11) Par.?
vallīgulmaṃ vīrut / (2.12) Par.?
phalapākāntā tvauṣadhiriti / (2.13) Par.?
jaṅgamodbhavaṃ tu madhughṛtādi jaṅgamaṃ dravyamāhuḥ // (2.14) Par.?
adravyaṃ punar upavāsānilātapachāyāmantrasāntvadānabhayottrāsakṣobhaṇaharṣaṇabhartsanasvapnajāgaraṇasaṃvāhanādi // (3) Par.?
punarapi ca trividhamauṣadhaṃ daivavyapāśrayaṃ yuktivyapāśrayaṃ sattvāvajayaśceti / (4.1) Par.?
tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇidhānagamanādi / (4.2) Par.?
yuktivyapāśrayam āhārauṣadhayojanādi / (4.3) Par.?
sattvāvajayaḥ punarahitānmanonigrahaḥ // (4.4) Par.?
punarapi ca trividham / (5.1) Par.?
apakarṣaṇaṃ prakṛtividhānaṃ nidānatyāgaśca / (5.2) Par.?
te punarapakarṣaṇādayo dvividhā bāhyābhyantarabhedena / (5.3) Par.?
tatra bāhyāpakarṣaṇaṃ granthyarbudopapakṣmakṛmiśalyādiṣu śastrahastayantrādibhiḥ / (5.4) Par.?
ābhyantaraṃ punarvamanavirecanādibhiḥ / (5.5) Par.?
prakṛtividhānaṃ saṃśamanam / (5.6) Par.?
tadbāhyam abhyaṅgasvedapradehapariṣekonmardanādi / (5.7) Par.?
ābhyantaraṃ yadantaram anupraviśyāvikṣobhayaddoṣān śamayati / (5.8) Par.?
nidānatyāgo yathādoṣaṃ śītoṣṇāsanavyāyāmādīnāṃ varjanam snigdharūkṣādyanabhyavahāraśca / (5.9) Par.?
tatra śastrādisādhye bheṣajam anukramate na tu bheṣajasādhye śastrādi // (5.10) Par.?
punarapi trividhaṃ hetuviparītaṃ vyādhiviparītam ubhayārthakāri ca / (6.1) Par.?
tatra hetuviparītaṃ gurusnigdhaśītādije vyādhau laghurūkṣoṣṇādi tathetarasminnitarat / (6.2) Par.?
vyādhiviparītaṃ dvau mūlopakramau tau ca snehasvedau laṅghanabṛṃhaṇe / (6.3) Par.?
pañcakarmāṇi vamanādīni sadhūpadhūmāñjanādīni ca / (6.4) Par.?
tathā vimlāpanopanāhanapāṭanādīn // (6.5) Par.?
yacca doṣaśamanatve satyapi jvare viśeṣato'bhihitaṃ mustāparpaṭakaṃ yavāgvaśca pramehe rajanī yavānnaṃ cetyādi / (7.1) Par.?
raktapitte cordhvage virecanamadhoge vamanam / (7.2) Par.?
ubhayārthakāri punardaivavyapāśrayamauṣadham / (7.3) Par.?
tathā chardyāṃ chardanam atīsāre'nulomanaṃ madātyaye madyapānaṃ tucchadagdhe'gnipratapanaṃ pitte'ntargūḍhe vimārgage vā svedaḥ kaṭvamlalavaṇatīkṣṇoṣṇābhyavahāraśca bahiḥpravartanāya svamārgāpādanāya ca / (7.4) Par.?
śleṣmaṇi cāntarnigūḍhe stabdhe bahiḥ śītopacārastatpīḍitasyoṣmaṇo 'ntaḥpraveśena kaphavilayanāyeti / (7.5) Par.?
evaṃvidhaṃ hyaviparītameva sadbheṣajaṃ hetuvyādhiviparītamarthaṃ karoti // (7.6) Par.?
anauṣadhaṃ punardvividhameva / (8.1) Par.?
bādhanam anubādhanaṃ ca / (8.2) Par.?
tatra sadyaḥprāṇaharaṃ bādhanaṃ kālāntareṇānubādhanamiti / (8.3) Par.?
paraṃ cāto rasavīryādibhedena yathāsthūlamauṣadhaikadeśa upadiśyate // (8.4) Par.?
suvarṇaṃ bṛṃhaṇaṃ snigdhaṃ madhuraṃ rasapākayoḥ / (9.1) Par.?
viṣadoṣaharaṃ śītaṃ sakaṣāyaṃ rasāyanam // (9.2) Par.?
rūpyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram / (10.1) Par.?
vayasaḥ sthāpanaṃ śītaṃ lekhanaṃ vātapittajit // (10.2) Par.?
tāmraṃ satiktamadhuraṃ kaṣāyaṃ lekhanaṃ laghu / (11.1) Par.?
kaṭupākarasaṃ śītaṃ ropaṇaṃ kaphapittajit // (11.2) Par.?
kāṃsyaṃ kaṣāyānurasaṃ viśadaṃ lekhanaṃ laghu / (12.1) Par.?
dṛṣṭiprasādanaṃ rūkṣaṃ tiktaṃ pittakaphāpaham // (12.2) Par.?
satiktalavaṇaṃ bhedi pāṇḍutvakṛmivātanut / (13.1) Par.?
lekhanaṃ pittalaṃ kiṃcittrapu sīsaṃ ca tadguṇam // (13.2) Par.?
cakṣuṣyaṃ kṛṣṇalohaṃ ca kaṣāyaṃ svādutiktakam / (14.1) Par.?
lekhanaṃ vātalaṃ śītaṃ kṛmikuṣṭhakaphapraṇut // (14.2) Par.?
gātraśaithilyapālityapāṇḍughnaṃ śoṣaśophajit / (15.1) Par.?
tadvattīkṣṇaṃ viśeṣeṇa tad vikāsi sudurjaram // (15.2) Par.?
padmarāgamahānīlapuṣparāgavidūrakāḥ / (16.1) Par.?
muktāvidrumavajrendravaiḍūryasphaṭikādikam // (16.2) Par.?
maṇiratnaṃ saraṃ śītaṃ kaṣāyaṃ svādu lekhanam / (17.1) Par.?
cakṣuṣyaṃ dhāraṇāttattu pāpālakṣmīviṣāpaham // (17.2) Par.?
dhanyam āyuṣyamojasyaṃ harṣotsāhakaraṃ śivam / (18.1) Par.?
sakṣāra uṣṇavīryaśca kāco dṛṣṭikṛdañjanāt // (18.2) Par.?
śaṃkhodadhimalau śītau kaṣāyāvatilekhanau / (19.1) Par.?
tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu // (19.2) Par.?
lekhanaṃ bhedi cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham / (20.1) Par.?
viśado gairikaḥ snigdhaḥ kaṣāyamadhuro himaḥ // (20.2) Par.?
kaphaghnī tiktakaṭukā manohvā lekhanī sarā / (21.1) Par.?
snigdhaṃ kaṣāyakaṭukaṃ haritālaṃ viṣapraṇut // (21.2) Par.?
kaṣāyaṃ madhuraṃ śītaṃ lekhanaṃ snigdhamañjanam / (22.1) Par.?
raktapittaviṣacchardihidhmāghnaṃ dṛkprasādanam // (22.2) Par.?
srotoñjanaṃ varaṃ tatra tataḥ sauvīrakāñjanam / (23.1) Par.?
kaphaghnaṃ tiktakaṭukaṃ chedi soṣṇaṃ rasāñjanam // (23.2) Par.?
svādu hidhmāpraśamanaṃ kāsamehakṣayāpaham / (24.1) Par.?
kaphaghnamuṣṇaṃ kaṭukaṃ śilājatu rasāyanam // (24.2) Par.?
tiktaṃ ca chedanaṃ yogavāhi tat sarvarogajit / (25.1) Par.?
viśeṣāt kṛcchramehārśaḥpāṇḍuśophakaphāpaham // (25.2) Par.?
kaṣāyā madhurā rūkṣā kāsaghnī vaṃśarocanā / (26.1) Par.?
tugākṣīrī kṣayaśvāsakāsaghnī madhurā himā // (26.2) Par.?
viṣyandi lavaṇaṃ sarvaṃ sūkṣmaṃ sṛṣṭamalaṃ mṛdu / (27.1) Par.?
vātaghnaṃ pāki tīkṣṇoṣṇaṃ rocanaṃ kaphapittakṛt // (27.2) Par.?
saindhavaṃ tatra sasvādu vṛṣyaṃ hṛdyaṃ tridoṣanut / (28.1) Par.?
laghvanuṣṇaṃ dṛśaḥ pathyamavidāhyagnidīpanam // (28.2) Par.?
laghu sauvarcalaṃ hṛdyaṃ sugandhyudgāraśodhanam / (29.1) Par.?
kaṭupākaṃ vibandhaghnaṃ dīpanīyaṃ rucipradam // (29.2) Par.?
ūrdhvādhaḥkaphavātānulomanaṃ dīpanaṃ viḍam / (30.1) Par.?
vibandhānāhaviṣṭambhaśūlagauravanāśanam // (30.2) Par.?
vipāke svādu sāmudraṃ guru śleṣmavivardhanam / (31.1) Par.?
satiktakaṭukaṃ kṣāraṃ tīkṣṇamutkledi caudbhidam // (31.2) Par.?
kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ / (32.1) Par.?
romakaṃ laghu pāṃsūtthaṃ sakṣāraṃ śleṣmalaṃ guru // (32.2) Par.?
lavaṇaṃ prayoge tu saindhavādi prayojayet / (33.1) Par.?
gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān // (33.2) Par.?
śvāsārśaḥkaphakāsāṃśca śamayedyavaśūkajaḥ / (34.1) Par.?
svarjikā tadguṇānnyūnā kṣāreṇa tu tato'dhikā // (34.2) Par.?
kṣāraḥ sarvaśca paramaṃ tīkṣṇoṣṇaḥ kṛmijillaghuḥ / (35.1) Par.?
pittāsradūṣaṇaḥ pākī chedyo hṛdyo vidāraṇaḥ // (35.2) Par.?
apathyaḥ kaṭulāvaṇyācchukraujaḥkeśacakṣuṣām // (36.1) Par.?
dīpanī pācanī medhyā vayasaḥ sthāpanī param / (37.1) Par.?
uṣṇavīryā sarāyuṣyā buddhīndriyabalapradā // (37.2) Par.?
kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān / (38.1) Par.?
śiro'kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān // (38.2) Par.?
saśoṣaśophātīsāramehamohavamikṛmīn / (39.1) Par.?
śvāsakāsaprasekārśaḥplīhānāhagarodaram // (39.2) Par.?
vibandhaṃ srotasāṃ gulmamūrustambham arocakam / (40.1) Par.?
harītakī jayed vyādhīṃstāṃstāṃśca kaphavātajān // (40.2) Par.?
tadvadāmalakaṃ śītaṃ mādhuryātpittajitparam / (41.1) Par.?
kaphaṃ kaṭuvipākitvād amlatvānmārutaṃ jayet // (41.2) Par.?
paraṃ ca kaṇṭhyaṃ cakṣuṣyaṃ hṛdyaṃ dāhajvarāpaham / (42.1) Par.?
ākṣaṃ tu tadguṇānnyūnaṃ kaṣāyamadhuraṃ himam // (42.2) Par.?
kāsaśvāsagalaśleṣmapittaśukraharaṃ laghu / (43.1) Par.?
paraṃ keśyastu tanmajjā śukraghnaṃ ca tato'ñjanam // (43.2) Par.?
iyaṃ rasāyanavarā triphalākṣyāmayāpahā / (44.1) Par.?
ropaṇī tvaggadakledamedomehakaphāsrajit // (44.2) Par.?
Duration=0.21098613739014 secs.