Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nosology

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3332
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto rogabhedīyamadhyāyaṃ vyākhyāsyāma iti ha smāhurātreyādayo maharṣayaḥ // (1) Par.?
saptavidhāḥ khalu rogā bhavanti sahagarbhajātapīḍākālaprabhāvasvabhāvajāḥ / (2.1) Par.?
te tu pṛthak dvividhāḥ / (2.2) Par.?
tatra sahajāḥ śukrārtavadoṣānvayāḥ kuṣṭhārśomehādayaḥ pitṛjā mātṛjāśca / (2.3) Par.?
garbhajā jananyapacārāt kaubjyapāṅgulyapaiṅgalyakilāsādayo 'nnarasajā dauhṛdavimānajāśca / (2.4) Par.?
jātajāḥ svāpacārātsaṃtarpaṇajā apatarpaṇajāśca / (2.5) Par.?
pīḍākṛtāḥ kṣatabhaṅgaprahārakrodhaśokabhayādayaḥ śārīrā mānasāśca / (2.6) Par.?
kālajāḥ śītādikṛtā jvarādayo vyāpannajā asaṃrakṣaṇajāśca / (2.7) Par.?
prabhāvajā devagurūllaṅghanaśāpātharvaṇādikṛtā jvarādayaḥ piśācādayaśca / (2.8) Par.?
svabhāvajāḥ kṣutpipāsājarādayaḥ kālajā akālajāśca / (2.9) Par.?
tatra kālajā rakṣaṇakṛtāḥ arakṣaṇajā akālajāḥ / (2.10) Par.?
ta ete samāsataḥ punardvividhā bhavanti pratyutpannakarmajāḥ pūrvakarmajāśca / (2.11) Par.?
tatra rogotpatti pratyutpannaṃ karma yadanenaiva śarīreṇa dṛṣṭamadṛṣṭaṃ coddiśyāptopadiṣṭānāṃ vihitānāṃ pratiṣiddhānāmananuṣṭhānamanuṣṭhānaṃ vā / (2.12) Par.?
janmāntarātītena tu pūrvam / (2.13) Par.?
tattu punardaivākhyamuktaṃ ca niyatāniyatabhedena prāk / (2.14) Par.?
tasmādadṛṣṭahetavaḥ pratyutpannakarmajāḥ / (2.15) Par.?
viparītā daivajanmānaḥ / (2.16) Par.?
alpanidānā mahārujaś cobhayātmakāḥ // (2.17) Par.?
tatra yathāsvaṃ pratipakṣaśīlanāt pūrveṣāṃ rogāṇāmupaśamaḥ / (3.1) Par.?
satyeva vipakṣaśīlane'niṣṭakarmakṣayāddaivikānām / (3.2) Par.?
doṣakarmakṣayādanyeṣām / (3.3) Par.?
anye tu punaḥ pratyutpannaṃ karma parakṛtamapi varṇayanti / (3.4) Par.?
tacca parābhisaṃskāram ācakṣate / (3.5) Par.?
evaṃ cāhuḥ / (3.6) Par.?
yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate / (3.7) Par.?
evamete vyādhayo dvividhāḥ santastrividhā jāyante / (3.8) Par.?
tataśca doṣaviśeṣato bhūyaḥ saptavidhāḥ // (3.9) Par.?
sakalo'pi cāyaṃ rogasamūhaḥ pratīkāravān āyurvedavihitam upadeśam apekṣate / (4.1) Par.?
yasmānniyatahetuko'pyāmayaḥ samyagbhiṣagādeśānuṣṭhānād upāttāyuḥsaṃskārāparikṣaye sati sahyavedanatāṃ pratipadyate / (4.2) Par.?
anupakramyamāṇastu sarva eva prāyaśo bhanaktyakāṇḍe / (4.3) Par.?
svayamapi ca daivānnidānālpatayā vā nivartamānaḥ ṣoḍaśaguṇasamuditakriyopalambhād āśutaram aparikliṣṭasya cāpagacchati / (4.4) Par.?
aniyataphaladāyini tu daive hitābhyāsaratasyāvakāśameva na labhate vyādhiḥ / (4.5) Par.?
tasmānna kasyāṃcid avasthāyām ātmavān hitāhitayos tulyadarśī syāt // (4.6) Par.?
trividhāśca punarvyādhayo mṛdumadhyātimātrabhedena / (5.1) Par.?
tatrālpalakṣaṇā mṛdavo madhyalakṣaṇā madhyāḥ sampūrṇalakṣaṇāstvadhimātrāḥ / (5.2) Par.?
te punaḥ sukhasādhyādiviśeṣeṇa caturvidhāḥ prāgupadiṣṭāḥ / (5.3) Par.?
subahuśo 'pi ca bhidyamānā vyādhayo nijāgantutāṃ na vyabhicaranti / (5.4) Par.?
tatra nijāstu doṣotthāsteṣu pūrvaṃ vātādayo vaiṣamyamāpadyante tato vyathābhinirvartate / (5.5) Par.?
bāhyahetujāstvāgantavasteṣu vyathā pūrvamupajāyate tato doṣavaiṣamyam / (5.6) Par.?
doṣavaiṣamyeṇaiva ca bahurūpā ruganubadhyate pravardhate ca / (5.7) Par.?
evaṃ ca kṛtvā na doṣavyatirekeṇa rogānubandhaḥ kevalaṃ paurvāparye viśeṣaḥ / (5.8) Par.?
tasmādekākārā eva rogāstathā ruksāmānyādasaṃkhyabhedā vā pratyekaṃ samutthānasthānasaṃsthānadharmanāmavedanā prabhāvopakramaviśeṣātte yathāsthūlaṃ yathāsvamevopadekṣyante / (5.9) Par.?
asaṃkhyeyatvācca doṣaliṅgaireva rogānupakramaṃ ca vibhajet // (5.10) Par.?
doṣā eva hi sarvarogaikakāraṇam / (6.1) Par.?
yathaiva śakuniḥ sarvataḥ paripatan divasaṃ svāṃ chāyāṃ nātivartate / (6.2) Par.?
yathā vā kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ guṇatrayam avyatiricya vartate tathaivedamapi kṛtsnaṃ vikārajātaṃ doṣatrayamiti / (6.3) Par.?
yathā ca vidyudvarṣādayo nabhasi bhavanti na tvavaśyaṃ nimittatastvavaśyamapi / (6.4) Par.?
taraṅgabudbudādayaś cāmbhasi tathā doṣeṣu rogāḥ // (6.5) Par.?
trividhaṃ tu nimittameṣām asātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśca / (7.1) Par.?
te punaḥ pratyekam atiyogāyogamithyāyogabhedāt tridhā bhidyante / (7.2) Par.?
tatra yathāsvaṃ cakṣurādīndriyāṇāṃ rūpādibhirarthairatisaṃsargo'tiyogaḥ alpaśo naiva vā saṃsargastvayogaḥ / (7.3) Par.?
sūkṣmātidūrāntikasthātibhāsvadbhairavāpriyavikṛtādidarśanam / (7.4) Par.?
dviṣṭātyuccaparuṣabhīṣaṇādiśravaṇam / (7.5) Par.?
pūtyamedhyātitīkṣṇograpratikūlādyāghrāṇam / (7.6) Par.?
svabhāvādibhir āhārakalpanāviśeṣāyatanair apathyānāṃ rasānāmabhyavahārastathā snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām ayathāvadupasevanam aśucibhūtābhighrātaviṣavātādisaṃsparśaśca mithyāyogaḥ // (7.7) Par.?
kāyavāṅmanobhedena tu trividhamapyahitaṃ karma prajñāparādhaḥ / (8.1) Par.?
tatra kāyādikarmaṇo'tipravṛttiratiyogaḥ / (8.2) Par.?
alpaśo naiva vā pravṛttirayogaḥ / (8.3) Par.?
vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ // (8.4) Par.?
pariṇāmaḥ punaḥ kāla ucyate so'pi śītoṣṇavarṣabhedāttridhā / (9.1) Par.?
tatrātimātrasvalakṣaṇaḥ kālo'tiyogaḥ / (9.2) Par.?
hīnasvalakṣaṇastvayogaḥ / (9.3) Par.?
viparīto mithyāyogaḥ // (9.4) Par.?
ta ete'tiyogādayaḥ sāmānyato'nupaśayalakṣaṇāḥ / (10.1) Par.?
sarvo vā prajñāparādha evāyaṃ yadeṣām avivarjanam / (10.2) Par.?
arthakarmakālāḥ punaḥ samyagyogenopaśayād bhūyiṣṭhaṃ svāsthyahetavaḥ / (10.3) Par.?
tatrāpi rasavarjā viṣayā yathāyathamindriyaṃ bādhante'nugṛhṇanti ca / (10.4) Par.?
śeṣā rasakarmakālāstu sarvaṃ deham / (10.5) Par.?
api ca / (10.6) Par.?
sarvabhāvānāṃ bhāvābhāvau nāntareṇa yogātiyogādīn vyavasyet / (10.7) Par.?
sarveṣāṃ punarvikārāṇāṃ nidānadoṣadūṣyaviśeṣebhyo bhāvābhāvaviśeṣā bhavanti / (10.8) Par.?
yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ // (10.9) Par.?
trayaśca rogāṇāṃ mārgā bāhyamadhyābhyantarāstatra bāhyo raktādidhātavastvakca / (11.1) Par.?
sa punaḥ śākhākhyaḥ / (11.2) Par.?
tadāśrayā gaṇḍapiṭikālajyapacīcarmakīlārbudādhimāṃsamaṣavyaṅgādayo bahirbhāgāśca śothārśogulmavisarpavidradhyādayaḥ / (11.3) Par.?
madhyo mūrdhahṛdayavastyādīni marmāṇyasthisandhayaḥ / (11.4) Par.?
tatropanibaddhāśca snāyusirākaṇḍarādayaḥ / (11.5) Par.?
tadāśrayāḥ pakṣavadhagrahāpatānakāditarājayakṣmāsthisandhiśgudabhraṃśādayo mūrdhādirogāśca / (11.6) Par.?
ābhyantaro mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayāśrayaḥ koṣṭho'ntariti paryāyāḥ / (11.7) Par.?
tadāśrayā jvarātisārachardyalasakavisūcikāśvāsakāsahidhmānāhodaraplīhādayo 'ntarbhāgāśca śophārśovidradhigulmādayaḥ // (11.8) Par.?
te ca rogāḥ svapradhānā bhavantyanyaparivārā vā kramād ananubandhānubandhākhyāḥ / (12.1) Par.?
tatrādyāḥ svatantrāḥ spaṣṭākṛtayo yathāsvaṃ samutthānopaśayāśca / (12.2) Par.?
itare tu tadviparītāḥ / (12.3) Par.?
tadvacca doṣā api / (12.4) Par.?
tatrānyaparivārā vyādhayo dvividhāḥ purogāmino'nugāminaśca / (12.5) Par.?
teṣvādyāḥ pūrvarūpasaṃjñā upadravāstvitare / (12.6) Par.?
tān yathāyathameva vakṣyamāṇān upalakṣayet / (12.7) Par.?
pradhānapraśame praśamo bhavati teṣām / (12.8) Par.?
anupaśāmyato vā paścāttānupakramet / (12.9) Par.?
tvaritaṃ vā balavantam upadravaṃ pradhānāvirodhena / (12.10) Par.?
sa hi pīḍākarataro bhavati vyādhiparikliṣṭadehatvāt pramehapiḍikādivat / (12.11) Par.?
tathānyaḥ pradhāna eva rogo'nyasya heturbhavati yathā jvaro raktapittasya raktapittaṃ vā jvarasya / (12.12) Par.?
tau śvāsasya plīhā jaṭharasya / (12.13) Par.?
tacchvayathoḥ / (12.14) Par.?
arśāṃsi gulmodarātisāragrahaṇīnām / (12.15) Par.?
pratiśyāyaḥ kāsajvarayoḥ / (12.16) Par.?
tau kṣayasya kṣayaḥ śoṣasya / (12.17) Par.?
ekaścāpacāro nimittamekasya vyādheḥ bahūnāṃ ca tathā bahavaḥ / (12.18) Par.?
tadvadekaṃ liṅgam / (12.19) Par.?
evameva praśame'bhyupāyastathā sa evānyasya prakope / (12.20) Par.?
tasmāttānavahitaḥ samyagāgamādibhiḥ parīkṣeta // (12.21) Par.?
tatrāgamato rogamevamevaṃ prakopanamevaṃ yonimevamātmānam evam adhiṣṭhānamevaṃ vedanamevaṃ rūpaśabdagandharasasparśam evaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevam udarkam evaṃnāmānam / (13.1) Par.?
tasminniyaṃ pratīkārasya pravṛttiranyathā nivṛttiḥ / (13.2) Par.?
pratyakṣatastvāturasya yathāsvamindriyair varṇasaṃsthānapramāṇopacayachāyāviṇmūtracharditādhikyamantrakūjanamaṅgulyādisaṃdhisphuṭanaṃ dehaśakṛdvraṇādigandhaṃ suptaśītoṣṇastambhasaṃspandaślakṣṇakharasparśaṃ ca / (13.3) Par.?
prakṛtivikṛtibhuktam āsyarasaṃ tu praśnena tathā suchardaduśchardatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatradviṣṭeṣṭasukhaduḥkhāni ca / (13.4) Par.?
tathā vayaḥ pratyakṣeṇa ca / (13.5) Par.?
anumānatastu yūkāpasarpaṇena śarīrasya vairasyaṃ makṣikopasarpaṇena mādhuryaṃ tathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā gūḍhaliṅgaṃ vyādhimupaśayānupaśayato doṣapramāṇam upacāraviśeṣeṇāyuṣaḥ kṣayaṃ riṣṭaiḥ / (13.6) Par.?
prakṛtisattvasārasātmyabalāny anuśīlaneneti // (13.7) Par.?
jñānabuddhipradīpena yo nāviśati yogivat / (14.1) Par.?
āturasyāntarātmānaṃ na sa rogāṃścikitsati // (14.2) Par.?
dvāvimau vyādhitau vyādhisvarūpasyāprakāśakau / (15.1) Par.?
tadyathaiko guruvyādhiḥ sattvadehabalāśrayāt // (15.2) Par.?
laghuvyādhivadābhāti laghuvyādhistato'nyathā / (16.1) Par.?
bāhyāvayavamātreṇa tayormuhyati bāliśaḥ // (16.2) Par.?
tato'lpamalpavīryaṃ vā viparītamato'thavā / (17.1) Par.?
pathyaṃ viparyaye yuñjan prāṇānmuṣṇāti rogiṇām // (17.2) Par.?
jñānāṃśena na hi jñānaṃ kṛtsne jñeye pravartate / (18.1) Par.?
bubhutseta bhiṣak tasmāttattvaṃ tantrānuśīlanāt // (18.2) Par.?
abhiyuktastu satataṃ sarvamālocya sarvathā / (19.1) Par.?
na jātu skhalati prājño viṣame'pi kriyāpathe // (19.2) Par.?
āganturanveti nijaṃ vikāraṃ nijastathāgantumatipravṛddham / (20.1) Par.?
tatrānubandhaṃ prakṛtiṃ ca samyak jñātvā tataḥ karma samārabheta // (20.2) Par.?
Duration=0.16775608062744 secs.