Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3358
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saptadhātavaḥ
svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam / (1.1) Par.?
dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ // (1.2) Par.?
lohaśuddhi
svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / (2.1) Par.?
niṣiñcettaptataptāni taile takre ca kāñjike // (2.2) Par.?
gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / (3.1) Par.?
evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate // (3.2) Par.?
nāgavaṅgau prataptau ca gālitau tau niṣiñcayet / (4.1) Par.?
tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā // (4.2) Par.?
gold:: māraṇa
svarṇācca dviguṇaṃ sūtamamlena saha mardayet / (5.1) Par.?
tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // (5.2) Par.?
golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe / (6.1) Par.?
triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa // (6.2) Par.?
nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ / (7.1) Par.?
svarṇasya nirutthabhasma
kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet // (7.2) Par.?
cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam / (8.1) Par.?
golakena samaṃ gandhaṃ dattvā caivādharottaram // (8.2) Par.?
śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ / (9.1) Par.?
evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate // (9.2) Par.?
svarṇamāraṇa
kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ / (10.1) Par.?
kajjalyā hemapatrāṇi lepayetsamamātrayā // (10.2) Par.?
kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / (11.1) Par.?
dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet // (11.2) Par.?
nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ / (12.1) Par.?
vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam // (12.2) Par.?
nirutthaṃ jāyate bhasma sarvakāryeṣu yojayet / (13.1) Par.?
kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam // (13.2) Par.?
jvālāmukhī yathā hanyāttathā hanti manaḥśilā / (14.1) Par.?
gold:: māraṇa
śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ // (14.2) Par.?
saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ / (15.1) Par.?
tatastu gālite hemni kalko'yaṃ dīyate samaḥ // (15.2) Par.?
punardhamedatitarāṃ yathā kalko vilīyate / (16.1) Par.?
evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // (16.2) Par.?
svarṇamāraṇa
pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ / (17.1) Par.?
hemapatrāṇi teṣāṃ ca pradadyādantarāntaram // (17.2) Par.?
gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe / (18.1) Par.?
pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ // (18.2) Par.?
evaṃ navapuṭāndadyāddaśamaṃ ca mahāpuṭam / (19.1) Par.?
triṃśadvanopalairdeyaṃ jāyate hemabhasmakam // (19.2) Par.?
suvarṇaṃ ca bhavetsvādu tiktaṃ snigdhaṃ himaṃ guru / (20.1) Par.?
buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // (20.2) Par.?
silver:: māraṇa
bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit / (21.1) Par.?
tena bhāgatrayaṃ tārapatrāṇi parilepayet // (21.2) Par.?
dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ / (22.1) Par.?
samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet // (22.2) Par.?
evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate / (23.1) Par.?
silver:: māraṇa
snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet // (23.2) Par.?
tālakasya prakāreṇa tārapatrāṇi buddhimān / (24.1) Par.?
puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate // (24.2) Par.?
brass:: māraṇa
arkakṣīreṇa sampiṣṭo gandhakastena lepayet / (25.1) Par.?
samenārasya patrāṇi śuddhānyamladravair muhuḥ // (25.2) Par.?
tato mūṣāpuṭe dhṛtvā puṭedgajapuṭena ca / (26.1) Par.?
evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam // (26.2) Par.?
āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam / (27.1) Par.?
tāmrarītikāṃsyamāraṇa
arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā // (27.2) Par.?
tāmrarītidhvanivadhe samagandhakayogataḥ / (28.1) Par.?
tāmramāraṇa
sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ / (28.2) Par.?
vāsaratrayamamlena tataḥ khalve vinikṣipet // (28.3) Par.?
pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / (29.1) Par.?
tata uddhṛtya patrāṇi lepayeddviguṇena ca // (29.2) Par.?
gandhakenāmlaghṛṣṭena tasya kuryācca golakam / (30.1) Par.?
tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām // (30.2) Par.?
tatkalkena bahirgolaṃ lepayedaṅgulonmitam / (31.1) Par.?
dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // (31.2) Par.?
vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / (32.1) Par.?
dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // (32.2) Par.?
kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam / (33.1) Par.?
svāṅgaśītalam uddhṛtya mardayetsūraṇadravaiḥ // (33.2) Par.?
dinaikaṃ golakaṃ kuryādardhagandhena lepayet / (34.1) Par.?
saghṛtena tato mūṣāṃ puṭe gajapuṭe pacet // (34.2) Par.?
svāṅgaśītaṃ samuddhṛtya mṛtaṃ tāmraṃ śubhaṃ bhavet / (35.1) Par.?
vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana // (35.2) Par.?
nāgamāraṇa
tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ // (36) Par.?
dvātriṃśadbhiḥ puṭairnāgo niruttho yāti bhasmatām / (37.1) Par.?
nāgamāraṇa (2)
aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet // (37.2) Par.?
mṛtpātre drāvite nāge lohadarvyā pracālayet / (38.1) Par.?
yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām // (38.2) Par.?
kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca / (39.1) Par.?
svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca // (39.2) Par.?
punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ / (40.1) Par.?
vaṅgamāraṇa
mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ // (40.2) Par.?
kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet / (41.1) Par.?
tato dviyāmamātreṇa vaṅgabhasma prajāyate // (41.2) Par.?
atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet / (42.1) Par.?
tato gajapuṭe paktvā punaramlena mardayet // (42.2) Par.?
tālena daśamāṃśena yāmamekaṃ tataḥ puṭet / (43.1) Par.?
evaṃ daśapuṭaiḥ pakvo vaṅgastu mriyate dhruvam // (43.2) Par.?
iron:: māraṇa
śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / (44.1) Par.?
mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam // (44.2) Par.?
puṭatrayaṃ kumāryā ca kuṭhārakulattharasaiḥ / (45.1) Par.?
puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet // (45.2) Par.?
tīkṣṇaloha:: māraṇa
kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ / (46.1) Par.?
mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet // (46.2) Par.?
evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt / (47.1) Par.?
rasaiḥ kuṭhāracchinnāyāḥ pātālagaruḍīrasaiḥ // (47.2) Par.?
stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet / (48.1) Par.?
lohamāraṇa
sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // (48.2) Par.?
dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ / (49.1) Par.?
yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // (49.2) Par.?
gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ / (50.1) Par.?
yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ // (50.2) Par.?
dattvopari śarāvaṃ tu tridinānte samuddharet / (51.1) Par.?
piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet // (51.2) Par.?
evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet / (52.1) Par.?
śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ // (52.2) Par.?
mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā / (53.1) Par.?
saptopadhātavaḥ
mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ // (53.2) Par.?
rasakaśceti vijñeyā ete saptopadhātavaḥ / (54.1) Par.?
svarṇamākṣikaśodhana
mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca // (54.2) Par.?
mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / (55.1) Par.?
cālayellohaje pātre yāvatpātraṃ tu lohitam // (55.2) Par.?
bhavet tatastu saṃśuddhiṃ svarṇamākṣikamṛcchati / (56.1) Par.?
svarṇamākṣikamāraṇa
kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet // (56.2) Par.?
takreṇa vājamūtreṇa mriyate svarṇamākṣikam / (57.1) Par.?
tāramākṣikaśodhana
karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam // (57.2) Par.?
bhāvayedātape tīvre vimalā śudhyati dhruvam / (58.1) Par.?
tuttha:: śodhana
viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ // (58.2) Par.?
daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu / (59.1) Par.?
puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // (59.2) Par.?
abhra:: śodhana
kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / (60.1) Par.?
bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ // (60.2) Par.?
bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam / (61.1) Par.?
abhra:: māraṇa
kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet // (61.2) Par.?
arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet / (62.1) Par.?
veṣṭayedarkapatraiśca samyaggajapuṭe pacet // (62.2) Par.?
punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ / (63.1) Par.?
tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // (63.2) Par.?
mriyate nātra saṃdehaḥ sarvayogeṣu yojayet / (64.1) Par.?
tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet // (64.2) Par.?
mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet / (65.1) Par.?
mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam // (65.2) Par.?
anupānaiśca saṃyuktaṃ tattadrogaharaṃ param / (66.1) Par.?
abhra:: māraṇa
śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam // (66.2) Par.?
mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ / (67.1) Par.?
tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet // (67.2) Par.?
triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ / (68.1) Par.?
balāgomūtramusalītulasīsūraṇadravaiḥ // (68.2) Par.?
marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim / (69.1) Par.?
abhrasattva (?)
dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca / (69.2) Par.?
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet // (69.3) Par.?
svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet / (70.1) Par.?
nīlāñjanaśodhana
nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam // (70.2) Par.?
dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet / (71.1) Par.?
evaṃ gairikakāsīsaṭaṅkaṇāni varāṭikā // (71.2) Par.?
taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam / (72.1) Par.?
realgar:: śodhana
pacet tryaham ajāmūtrair dolāyantre manaḥśilām // (72.2) Par.?
bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati / (73.1) Par.?
orpiment:: śodhana
tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet // (73.2) Par.?
dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍajairdravaiḥ / (74.1) Par.?
tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ // (74.2) Par.?
evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam / (75.1) Par.?
rasakaśuddhi
naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet // (75.2) Par.?
dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet / (76.1) Par.?
dhātusattvanirgama
lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam // (76.2) Par.?
piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ / (77.1) Par.?
yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet // (77.2) Par.?
ebhirvimiśritāḥ sarve dhātavo gāḍhavahninā / (78.1) Par.?
mūṣādhmātāḥ prajāyante muktasattvā na saṃśayaḥ // (78.2) Par.?
vajraśodhana
kulatthakodravakvāthair dolāyantre vipācayet / (79.1) Par.?
vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati // (79.2) Par.?
vajramāraṇa
taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet / (80.1) Par.?
punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā // (80.2) Par.?
matkuṇaistālakaṃ piṣṭvā yāvadbhavati golakam / (81.1) Par.?
tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet // (81.2) Par.?
siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ / (82.1) Par.?
ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā // (82.2) Par.?
evaṃ ca mriyate vajraṃ cūrṇaṃ sarvatra yojayet / (83.1) Par.?
vajramāraṇa (?)
hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet // (83.2) Par.?
taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā / (84.1) Par.?
vajramāraṇa (3)
maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ // (84.2) Par.?
sa bhīto mūtrayettatra tanmūtre vajramāvapet / (85.1) Par.?
taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // (85.2) Par.?
vaikrānta:: māraṇa
vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā / (86.1) Par.?
hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā // (86.2) Par.?
tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet / (87.1) Par.?
puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā // (87.2) Par.?
vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet / (88.1) Par.?
maṇiśodhanamāraṇa
svedayeddolikāyantre jayantyāḥ svarasena ca // (88.2) Par.?
maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet / (89.1) Par.?
jewel, coral, pearl:: māraṇa
kumāryās taṇḍulīyena stanyena ca niṣecayet // (89.2) Par.?
pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ / (90.1) Par.?
mauktikāni pravālāni tathā ratnānyaśeṣataḥ // (90.2) Par.?
kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ / (91.1) Par.?
uktamākṣikavanmuktāḥ pravālāni ca mārayet // (91.2) Par.?
vajravat sarvaratnāni śodhayenmārayettathā / (92.1) Par.?
śilājatuśodhana
śilājatu samānīya grīṣmataptaśilācyutam // (92.2) Par.?
godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet / (93.1) Par.?
ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // (93.2) Par.?
śilājatuśodhana
mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / (94.1) Par.?
nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // (94.2) Par.?
mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / (95.1) Par.?
sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // (95.2) Par.?
uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / (96.1) Par.?
dhārayedātape tasmād uparisthaṃ ghanaṃ nayet // (96.2) Par.?
evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu / (97.1) Par.?
bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet // (97.2) Par.?
nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet / (98.1) Par.?
adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet // (98.2) Par.?
vimardya dhārayed gharme pūrvavaccaiva tannayet / (99.1) Par.?
maṇḍūra
akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ // (99.2) Par.?
secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ / (100.1) Par.?
cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ // (100.2) Par.?
āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam / (101.1) Par.?
kṣārakaraṇa
kṣīravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet // (101.2) Par.?
nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe / (102.1) Par.?
vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet // (102.2) Par.?
tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati / (103.1) Par.?
tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ // (103.2) Par.?
cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ / (104.1) Par.?
iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet // (104.2) Par.?
Duration=0.39709687232971 secs.