Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3788
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ / (1.1) Par.?
sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ // (1.2) Par.?
idānīṃ rasarājasya paryāyanāmānyāha
rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / (2.1) Par.?
budhaistasyeti nāmāni jñeyāni rasakarmasu // (2.2) Par.?
navadhātu
tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam / (3.1) Par.?
kāṃsyakaṃ kāntalohaṃ ca dhātavo nava ye smṛtāḥ // (3.2) Par.?
sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt / (4.1) Par.?
mercury:: the first 8 saṃskāras
rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet // (4.2) Par.?
vastreṇa dolikāyantre svedayetkāñjikaistryaham / (5.1) Par.?
dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ // (5.2) Par.?
tathā citrakajaiḥ kvāthairmardayedekavāsaram / (6.1) Par.?
kākamācīrasais tadvad dinamekaṃ ca mardayet // (6.2) Par.?
triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ / (7.1) Par.?
tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ // (7.2) Par.?
tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam / (8.1) Par.?
mardayennimbukarasairdinamekam anāratam // (8.2) Par.?
tato rājī rasonaśca mukhyaśca navasādaraḥ / (9.1) Par.?
etai rasasamais tadvatsūto mardyastuṣāmbunā // (9.2) Par.?
tataḥ saṃśoṣya cakrābhaṃ kṛtvā liptvā ca hiṅgunā / (10.1) Par.?
dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca // (10.2) Par.?
adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ / (11.1) Par.?
viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari // (11.2) Par.?
tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam / (12.1) Par.?
evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ // (12.2) Par.?
athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ / (13.1) Par.?
sulfur:: śodhana
lohapātre vinikṣipya ghṛtamagnau pratāpayet // (13.2) Par.?
tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ / (14.1) Par.?
vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet // (14.2) Par.?
evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet / (15.1) Par.?
darada:: śodhana
meṣīkṣīreṇa daradamamlavargaiśca bhāvitam // (15.2) Par.?
saptavāraṃ prayatnena śuddhimāyāti niścitam / (16.1) Par.?
atha daradād rasākṛṣṭir bhavati tāmapi darśayannāha
nimbūrasairnimbapatrarasairvā yāmamātrakam // (16.2) Par.?
piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat / (17.1) Par.?
tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet // (17.2) Par.?
navaviṣa
kālakūṭo vatsanābhaḥ śṛṅgakaśca pradīpakaḥ / (18.1) Par.?
hālāhalo brahmaputro hāridraḥ saktukastathā // (18.2) Par.?
saurāṣṭrika iti proktā viṣabhedā amī nava / (19.1) Par.?
saptopaviṣa
arkasehuṇḍadhattūralāṅgalīkaravīrakam // (19.2) Par.?
guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ / (20.1) Par.?
mercury:: mukhakaraṇa
etair marditaḥ sūtaśchinnapakṣaḥ prajāyate // (20.2) Par.?
mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt / (21.1) Par.?
anyadapi mukhakaraṇam āha
athavā kaṭukakṣārau rājī lavaṇapañcakam // (21.2) Par.?
rasono navasāraśca śigruścaikatra cūrṇitaiḥ / (22.1) Par.?
samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā // (22.2) Par.?
nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet / (23.1) Par.?
ahorātratrayeṇa syādrase dhātucaraṃ mukham // (23.2) Par.?
mercury:: mukhakaraṇa
athavā bindulīkīṭai raso mardyastrivāsaram / (24.1) Par.?
lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā // (24.2) Par.?
kacchapayantra
atha kacchapayantreṇa gandhajāraṇamucyate / (25.1) Par.?
mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam // (25.2) Par.?
mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam / (26.1) Par.?
liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet // (26.2) Par.?
rasasyopari gandhasya rajo dadyātsamāṃśakam / (27.1) Par.?
dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet // (27.2) Par.?
tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ / (28.1) Par.?
evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ // (28.2) Par.?
gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu / (29.1) Par.?
mercury:: māraṇa
dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram // (29.2) Par.?
yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samāṃśakam / (30.1) Par.?
kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā // (30.2) Par.?
vilipya parito vaktre mudrāṃ dattvā ca śoṣayet / (31.1) Par.?
adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet // (31.2) Par.?
piṭharīṃ vālukāpūrair bhṛtvā cā kūpikāgalam / (32.1) Par.?
niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ // (32.2) Par.?
tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt / (33.1) Par.?
evaṃ dvādaśabhir yāmairmriyate sūtakottamaḥ // (33.2) Par.?
sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet / (34.1) Par.?
adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet // (34.2) Par.?
anyadapi rasamāraṇam āha
apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / (35.1) Par.?
tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam // (35.2) Par.?
droṇapuṣpīprasūnāni viḍaṅgam irimedakaḥ / (36.1) Par.?
etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate // (36.2) Par.?
taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ / (37.1) Par.?
mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet // (37.2) Par.?
ekamekapuṭenaiva jāyate bhasma sūtakam / (38.1) Par.?
mercury:: māraṇa
kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet // (38.2) Par.?
taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet / (39.1) Par.?
kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet // (39.2) Par.?
dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike / (40.1) Par.?
pacenmṛdupuṭenaiva sūtako yāti bhasmatām // (40.2) Par.?
mercury:: māraṇa
nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ / (41.1) Par.?
mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām // (41.2) Par.?
jvarāṅkuśa
khaṇḍitaṃ mṛgaśṛṅgaṃ ca jvālāmukhyā rasaiḥ samam / (42.1) Par.?
ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet // (42.2) Par.?
aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet / (43.1) Par.?
nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham // (43.2) Par.?
ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ / (44.1) Par.?
aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ vā na saṃśayaḥ // (44.2) Par.?
atha jvarārirasaḥ
pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / (45.1) Par.?
sarvametatsamaṃ śuddhaṃ kāravellīrasair dinam // (45.2) Par.?
mardayellepayettena tāmrapātrodaraṃ bhiṣak / (46.1) Par.?
aṅgulyardhapramāṇena tato ruddhvā ca tanmukham // (46.2) Par.?
pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // (47) Par.?
yadā sphuṭanti dhānyāni tadā siddhaṃ vinirdiśet / (48.1) Par.?
tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak // (48.2) Par.?
rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam / (49.1) Par.?
māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram // (49.2) Par.?
tridinairviṣamaṃ tīvramekadvitricaturthakam / (50.1) Par.?
śītārirasa
tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām // (50.2) Par.?
karṣaṃ karṣaṃ prayoktavyaṃ mardayet triphalāmbubhiḥ / (51.1) Par.?
golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ // (51.2) Par.?
tato nītvārkadugdhena vajrīdugdhena saptadhā / (52.1) Par.?
kvāthena dantyāḥ śyāmāyā bhāvayetsaptadhā punaḥ // (52.2) Par.?
māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam / (53.1) Par.?
guḍaṃ gadyāṇakaṃ caiva tulasīdalayugmakam // (53.2) Par.?
bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ / (54.1) Par.?
pathyaṃ dugdhaudanaṃ deyaṃ viṣamaṃ śītapūrvakam // (54.2) Par.?
dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau / (55.1) Par.?
dvyāhikaṃ satataṃ caiva vaivarṇyaṃ ca niyacchati // (55.2) Par.?
jvaraghnī guṭikā
bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā / (56.1) Par.?
ākārakarabho gandhaḥ kaṭutailena śodhitaḥ // (56.2) Par.?
phalāni cendravāruṇyāścaturbhāgamitā amī / (57.1) Par.?
ekatra mardayeccūrṇamindravāruṇikārasaiḥ // (57.2) Par.?
māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ / (58.1) Par.?
chinnārasānupānena jvaraghnī guṭikā matā // (58.2) Par.?
lokanātharasa
śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet / (59.1) Par.?
tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ // (59.2) Par.?
sūtāccaturguṇeṣveva kapardeṣu vinikṣipet / (60.1) Par.?
bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet // (60.2) Par.?
tathā śaṅkhasya khaṇḍānāṃ bhāgānaṣṭau prakalpayet / (61.1) Par.?
kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ // (61.2) Par.?
garte hastonmite dhṛtvā puṭedgajapuṭena ca / (62.1) Par.?
svāṅgaśītaṃ samuddhṛtya piṣṭvā tatsarvamekataḥ // (62.2) Par.?
ṣaḍguñjāsaṃmitaṃ cūrṇamekonatriṃśadūṣaṇaiḥ / (63.1) Par.?
ghṛtena vātaje dadyānnavanītena pittaje // (63.2) Par.?
kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā / (64.1) Par.?
arucau grahaṇīroge kārśye mandānale tathā // (64.2) Par.?
kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ / (65.1) Par.?
tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam // (65.2) Par.?
mañce kṣaṇaikamuttānaḥ śayītānupadhānake / (66.1) Par.?
anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi // (66.2) Par.?
prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam / (67.1) Par.?
sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane // (67.2) Par.?
saghṛtānmudgavaṭakānvyañjaneṣvavacārayet / (68.1) Par.?
tilāmalakakalkena snāpayetsarpiṣāthavā // (68.2) Par.?
abhyañjayet sarpiṣā ca snānaṃ koṣṇodakena ca / (69.1) Par.?
kvacittailaṃ na gṛhṇīyānna bilvaṃ kāravellakam // (69.2) Par.?
vārtākaṃ śapharīṃ ciñcāṃ tyajedvyāyāmamaithune / (70.1) Par.?
madyaṃ saṃdhānakaṃ hiṅgu śuṇṭhīṃ māṣānmasūrakān // (70.2) Par.?
kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet / (71.1) Par.?
tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam // (71.2) Par.?
kakārādiyutaṃ sarvaṃ tyajecchākaphalādikam / (72.1) Par.?
pathyo'yaṃ lokanāthastu śubhanakṣatravāsare // (72.2) Par.?
pūrṇātithau site pakṣe jāte candrabale tathā / (73.1) Par.?
pūjayitvā lokanāthaṃ kumārīṃ bhojayettataḥ // (73.2) Par.?
dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ / (74.1) Par.?
rasāccej jāyate tāpastadā śarkarayā yutam // (74.2) Par.?
sattvaṃ guḍūcyā gṛhṇīyādvaṃśarocanayā yutam / (75.1) Par.?
kharjūraṃ dāḍimaṃ drākṣām ikṣukhaṇḍāni cārayet // (75.2) Par.?
arucau nistuṣaṃ dhānyaṃ ghṛtabhṛṣṭaṃ saśarkaram / (76.1) Par.?
dadyāttathā jvare dhānyaguḍūcīkvāthamāharet // (76.2) Par.?
uśīravāsakakvāthaṃ dadyātsamadhuśarkaram / (77.1) Par.?
raktapitte kaphe śvāse kāse ca svarasaṃkṣaye // (77.2) Par.?
agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate / (78.1) Par.?
nidrānāśe'tisāre ca grahaṇyāṃ mandapāvake // (78.2) Par.?
sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet / (79.1) Par.?
śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā // (79.2) Par.?
plīhodare vātarakte chardyāṃ caiva gudāṅkure / (80.1) Par.?
nāsikādiṣu rakteṣu rasaṃ dāḍimapuṣpajam // (80.2) Par.?
dūrvāyāḥ svarasaṃ nasye pradadyāccharkarāyutam / (81.1) Par.?
kolamajjā kaṇā barhipakṣabhasma saśarkaram // (81.2) Par.?
madhunā lehayecchardihikkākopopaśāntaye / (82.1) Par.?
vidhireṣa prayojyastu sarvasmin poṭṭalīrase // (82.2) Par.?
mṛgāṅke hemagarbhe ca mauktikākhye'pareṣu ca / (83.1) Par.?
ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet // (83.2) Par.?
varāṭabhasma maṇḍūraṃ cūrṇayitvā ghṛte pacet / (84.1) Par.?
tatsamaṃ maricaṃ cūrṇaṃ nāgavallyā vibhāvitam // (84.2) Par.?
taccūrṇaṃ madhunā lehyamathavā navanītakaiḥ / (85.1) Par.?
māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam // (85.2) Par.?
lokanātharaso hyeṣa maṇḍalādrājayakṣmanut / (86.1) Par.?
mṛgāṅka
bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet // (86.2) Par.?
tulyāni tāni sūtena khalve kṣiptvā vimardayet / (87.1) Par.?
kāñcanārarasenaiva jvālāmukhyā rasena vā // (87.2) Par.?
lāṅgalyā vā rasaistāvadyāvadbhavati piṣṭikā / (88.1) Par.?
tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet // (88.2) Par.?
piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet / (89.1) Par.?
teṣu sarvasamaṃ gandhaṃ kṣiptvā caikatra mardayet // (89.2) Par.?
teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet / (90.1) Par.?
paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet // (90.2) Par.?
śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet / (91.1) Par.?
lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam // (91.2) Par.?
mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet / (92.1) Par.?
tataḥ śīte samāhṛtya gandhaṃ sūtasamaṃ kṣipet // (92.2) Par.?
ghṛṣṭvā ca pūrvavatkhalve puṭedgajapuṭena ca / (93.1) Par.?
svāṅgaśītaṃ tato nītvā guñjāyugmaṃ prayojayet // (93.2) Par.?
aṣṭabhirmaricairyuktaḥ kṛṣṇātrayayuto'thavā / (94.1) Par.?
vilokya deyo doṣādīnekaikā rasaraktikā // (94.2) Par.?
sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā / (95.1) Par.?
lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ // (95.2) Par.?
śleṣmāṇaṃ grahaṇīṃ kāsaṃ śvāsaṃ kṣayamarocakam / (96.1) Par.?
mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām // (96.2) Par.?
kṣayaśvāsādau hemagarbhapoṭṭalīrasaḥ
sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet / (97.1) Par.?
tayoḥ svāddviguṇo gandho mardayetkāñcanārakaiḥ // (97.2) Par.?
kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ / (98.1) Par.?
pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ // (98.2) Par.?
tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam / (99.1) Par.?
mardayedārdrakarasaiś citrakasvarasena ca // (99.2) Par.?
sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ / (100.1) Par.?
etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam // (100.2) Par.?
ṭaṅkaṇārdhaṃ viṣaṃ dattvā piṣṭvā sehuṇḍadugdhakaiḥ / (101.1) Par.?
mudrayettena kalkena varāṭānāṃ mukhāni ca // (101.2) Par.?
bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet / (102.1) Par.?
garte hastonmite dhṛtvā puṭedgajapuṭena ca // (102.2) Par.?
svāṅgaśītaṃ rasaṃ jñātvā pradadyāllokanāthavat / (103.1) Par.?
pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet // (103.2) Par.?
yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā / (104.1) Par.?
madhuyuktaṃ tathā śleṣmakope dadyāduḍārdrakam // (104.2) Par.?
vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā / (105.1) Par.?
jayetkāsaṃ kṣayaṃ śvāsaṃ grahaṇīmaruciṃ tathā // (105.2) Par.?
agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati / (106.1) Par.?
hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ // (106.2) Par.?
atha dvitīyo hemagarbhapoṭṭalīrasaḥ
rasasya bhāgāścatvārastāvantaḥ kanakasya ca / (107.1) Par.?
tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ // (107.2) Par.?
kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa / (108.1) Par.?
caturviṃśacca śaṅkhasya bhāgaikaṃ ṭaṅkaṇasya ca // (108.2) Par.?
ekatra mardayetsarvaṃ pakvanimbūkajai rasaiḥ / (109.1) Par.?
kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset // (109.2) Par.?
mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / (110.1) Par.?
puṭedgajapuṭenaiva svāṅgaśītaṃ samuddharet // (110.2) Par.?
piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam / (111.1) Par.?
ekonatriṃśadunmānamaricaiḥ saha dīyate // (111.2) Par.?
rājate mṛnmaye pātre kācaje vāvalehayet / (112.1) Par.?
lokanāthasamaṃ pathyaṃ kuryācca svasthamānasaḥ // (112.2) Par.?
kāse śvāse kṣaye vāte kaphe grahaṇikāgade / (113.1) Par.?
atīsāre prayoktavyā poṭṭalī hemagarbhikā // (113.2) Par.?
jvarāṅkuśa
śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam / (114.1) Par.?
dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet // (114.2) Par.?
hemāhvā kārayedeṣāṃ sūkṣmaṃ cūrṇaṃ prayatnataḥ / (115.1) Par.?
deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam // (115.2) Par.?
ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam / (116.1) Par.?
aikāhikaṃ dvyāhikaṃ vā tryāhikaṃ vā caturthakam // (116.2) Par.?
viṣamaṃ ca jvaraṃ hanyādvikhyāto'yaṃ jvarāṅkuśaḥ / (117.2) Par.?
ānandabhairava
daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇām // (117.3) Par.?
cūrṇayetsamabhāgena raso hyānandabhairavaḥ / (118.1) Par.?
guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet // (118.2) Par.?
madhunā lehayeccānu kuṭajasya phalaṃ tvacam / (119.1) Par.?
cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit // (119.2) Par.?
dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca / (120.1) Par.?
pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi // (120.2) Par.?
laghusūcikābharaṇa
viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam / (121.1) Par.?
taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ // (121.2) Par.?
mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet / (122.1) Par.?
vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā // (122.2) Par.?
tata udghāṭayenmudrām uparisthāṃ śarāvakāt / (123.1) Par.?
saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ // (123.2) Par.?
vāyusparśo yathā na syāttathā kupyāṃ niveśayet / (124.1) Par.?
yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam // (124.2) Par.?
tāvanmātro raso deyo mūrchite saṃnipātini / (125.1) Par.?
kṣureṇa pracchite mūrdhni tatrāṅgulyā ca gharṣayet // (125.2) Par.?
raktabheṣajasaṃparkānmūrchito'pi hi jīvati / (126.1) Par.?
tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati // (126.2) Par.?
yadā tāpo bhavettasya madhuraṃ tatra dīyate / (127.1) Par.?
jalabandhurasa
sūtabhasmasamaṃ gandhaṃ dhātryā dadyānmanaḥśilā // (127.2) Par.?
mākṣikaṃ pippalī vyoṣaṃ pratyekaṃ śilayā samam / (128.1) Par.?
cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ // (128.2) Par.?
saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam / (129.1) Par.?
tālaparṇīrasaścānu pañcakolaśṛto'thavā // (129.2) Par.?
jalabandhuraso nāma saṃnipātaṃ niyacchati / (130.1) Par.?
jalayogaśca kartavyastena vīryaṃ bhavedrase // (130.2) Par.?
pañcavaktrarasaḥ
śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām / (131.1) Par.?
mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet // (131.2) Par.?
pañcavaktro raso nāma dviguñjaḥ saṃnipātajit / (132.1) Par.?
arkamūlakaṣāyaṃ tu satryūṣam anupāyayet // (132.2) Par.?
yuktaṃ dadhyodanaṃ pathyaṃ jalayogaṃ ca kārayet / (133.1) Par.?
rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ // (133.2) Par.?
madhvārdrakarasaṃ cānupibed agnivivṛddhaye / (134.1) Par.?
yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ // (134.2) Par.?
unmatta
rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ / (135.1) Par.?
mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet // (135.2) Par.?
unmattākhyo raso nāmnā nasye syātsaṃnipātajit / (136.1) Par.?
nistvagjaipālabījaṃ ca daśaniṣkaṃ vicūrṇayet // (136.2) Par.?
maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet / (137.1) Par.?
bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ // (137.2) Par.?
raso'yamañjane dattaḥ saṃnipātaṃ vināśayet / (138.1) Par.?
mahānārāca
sūtaṃ ṭaṅkaṇakaṃ tulyaṃ maricaṃ sūtatulyakam // (138.2) Par.?
gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet / (139.1) Par.?
sarvatulyaṃ kṣiped dantībījaṃ nistuṣitaṃ bhiṣak // (139.2) Par.?
dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ / (140.1) Par.?
ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet // (140.2) Par.?
atha icchābhedī rasaḥ śūlādau
daradaṃ ṭaṅkaṇaṃ śuṇṭhī pippalī caikakārṣikā / (141.1) Par.?
hemāhvā palamātrā syāddantībījaṃ ca tatsamam // (141.2) Par.?
vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet / (142.1) Par.?
triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu // (142.2) Par.?
hemantakusumākararasaḥ
dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam / (143.1) Par.?
lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ // (143.2) Par.?
vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet / (144.1) Par.?
pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet // (144.2) Par.?
bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ / (145.1) Par.?
haridrāvāriṇā caiva mocakandarasena ca // (145.2) Par.?
śatapatrarasenāpi mālatyāḥ svarasena ca / (146.1) Par.?
paścānmṛgamadaś candratulasīrasabhāvitaḥ // (146.2) Par.?
kusumākara ityeṣa vasantapadapūrvakaḥ / (147.1) Par.?
guñjādvayaṃ dadītāsya madhunā sarvamehanut // (147.2) Par.?
sitācandanasaṃyuktaś cāmlapittādirogajit / (148.1) Par.?
rājamṛgāṅka
sūtabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam // (148.2) Par.?
mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam / (149.1) Par.?
pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet // (149.2) Par.?
varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam / (150.1) Par.?
piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // (150.2) Par.?
śuṣkaṃ gajapuṭaṃ paktvā cūrṇayetsvāṅgaśītalam / (151.1) Par.?
raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ // (151.2) Par.?
daśapippalikākṣaudrair ekonatriṃśadūṣaṇaiḥ / (152.1) Par.?
saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet // (152.2) Par.?
pathyaṃ vā laghumāṃsāni rājarogapraśāntaye / (153.1) Par.?
athāgnināmā rasaḥ kṣayaśvāsādau
śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm // (153.2) Par.?
tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ / (154.1) Par.?
dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet // (154.2) Par.?
ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet / (155.1) Par.?
dhānyarāśau nyasetpaścādahorātrātsamuddharet // (155.2) Par.?
saṃcūrṇya gālayedvastre satyaṃ vāritaraṃ bhavet / (156.1) Par.?
bhāvayetkanyakādrāvaiḥ saptadhā bhṛṅgajaistathā // (156.2) Par.?
kākamācīkuraṇṭotthadravair muṇḍyāpunarnavaiḥ / (157.1) Par.?
sahadevyamṛtānīlīnirguṇḍīcitrajaistathā // (157.2) Par.?
saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape / (158.1) Par.?
siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ // (158.2) Par.?
anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ / (159.1) Par.?
svarṇādīnmārayedevaṃ cūrṇīkṛtya tu lohavat // (159.2) Par.?
triphalāmadhusaṃyuktaḥ sarvarogeṣu yojayet / (160.1) Par.?
trikaṭutriphalailābhirjātīphalalavaṅgakaiḥ // (160.2) Par.?
navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet / (161.1) Par.?
saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam // (161.2) Par.?
svayamagniraso nāmnā kṣayakāsanikṛntanaḥ / (162.1) Par.?
amṛtārṇavarasaḥ
pāradaṃ gandhakaṃ śuddhaṃ mṛtalohaṃ ca ṭaṅkaṇam // (162.2) Par.?
rāsnāviḍaṅgatriphalā devadāru kaṭutrayam / (163.1) Par.?
amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam // (163.2) Par.?
triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam / (164.1) Par.?
atha sūryāvarto rasaḥ śvāse
sūtārdho gandhako mardyo yāmaikaṃ kanyakādravaiḥ // (164.2) Par.?
dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet / (165.1) Par.?
dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet // (165.2) Par.?
sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet / (166.1) Par.?
svacchandabhairava
śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake // (166.2) Par.?
pathyāgnimanthaṃ nirguṇḍī tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / (167.1) Par.?
tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ // (167.2) Par.?
muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam / (168.1) Par.?
bhakṣayedvātarogārto nāmnā svacchandabhairavaḥ // (168.2) Par.?
rāmāmṛtādevadāruśuṇṭhīvātārijaṃ śṛtam / (169.1) Par.?
sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham // (169.2) Par.?
haṃsapoṭṭalī
dagdhvā kapardakaṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / (170.1) Par.?
gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ // (170.2) Par.?
mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu / (171.1) Par.?
nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam // (171.2) Par.?
atha trivikramarasaḥ aśmaryām
mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam / (172.1) Par.?
tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam // (172.2) Par.?
nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam / (173.1) Par.?
yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam // (173.2) Par.?
bījapūrakamūlaṃ tu sajalaṃ cānupāyayet / (174.1) Par.?
rasastrivikramo nāmnā māsaikenāśmarīpraṇut // (174.2) Par.?
sarvakuṣṭhādau mahātāleśvarasaḥ
tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe / (175.1) Par.?
samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam // (175.2) Par.?
gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam / (176.1) Par.?
mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare // (176.2) Par.?
puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam / (177.1) Par.?
dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam // (177.2) Par.?
jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu / (178.1) Par.?
triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet // (178.2) Par.?
māhiṣājyena saṃmiśraṃ niṣkārdhaṃ bhakṣayetsadā / (179.1) Par.?
madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu // (179.2) Par.?
sarvakuṣṭhāni hantyāśu mahātāleśvaro rasaḥ / (180.1) Par.?
atha kuṣṭhakuṭhāro rasaḥ
bhasmasūtasamo gandho mṛtāyastāmraguggulūn // (180.2) Par.?
triphalā ca mahānimbaścitrakaśca śilājatu / (181.1) Par.?
ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa // (181.2) Par.?
catuḥṣaṣṭiḥ karañjasya bījacūrṇaṃ prakalpayet / (182.1) Par.?
catuḥṣaṣṭirmṛtaṃ cābhraṃ madhvājyābhyāṃ viloḍayet // (182.2) Par.?
snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut / (183.1) Par.?
rasaḥ kuṣṭhakuṭhāro'yaṃ galatkuṣṭhanivāraṇaḥ // (183.2) Par.?
udayāditya
śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam / (184.1) Par.?
tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet // (184.2) Par.?
sūtakāddviguṇenaiva śuddhenādhomukhena ca / (185.1) Par.?
pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam // (185.2) Par.?
kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet / (186.1) Par.?
caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet // (186.2) Par.?
kāṣṭhodumbarikāvahnitriphalārājavṛkṣakam / (187.1) Par.?
viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet // (187.2) Par.?
dinaikamudayādityo raso deyo dviguñjakaḥ / (188.1) Par.?
vicarcikāṃ dadrukuṣṭhaṃ vātaraktaṃ ca nāśayet // (188.2) Par.?
anupānaṃ ca kartavyaṃ vākucīphalacūrṇakam / (189.1) Par.?
khadirasya kaṣāyeṇa samena paripācitam // (189.2) Par.?
triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet / (190.1) Par.?
tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake // (190.2) Par.?
nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām / (191.1) Par.?
sūryabhaktāṃ ca cāṅgerīṃ piṣṭvā mūlātpralepayet // (191.2) Par.?
sphoṭasthānapraśāntyarthaṃ saptarātraṃ punaḥ punaḥ / (192.1) Par.?
śvetakuṣṭhaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ // (192.2) Par.?
aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ / (193.1) Par.?
guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut // (193.2) Par.?
śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet / (194.1) Par.?
sarveśvara
śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet // (194.2) Par.?
mṛtatāmrābhralohānāṃ daradasya palaṃ palam / (195.1) Par.?
suvarṇaṃ rajataṃ caiva pratyekaṃ daśaniṣkakam // (195.2) Par.?
māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam / (196.1) Par.?
jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ // (196.2) Par.?
mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam / (197.1) Par.?
evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // (197.2) Par.?
vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā / (198.1) Par.?
ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam // (198.2) Par.?
dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ / (199.1) Par.?
dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut // (199.2) Par.?
vākucī devakāṣṭhaṃ ca karṣamātraṃ sucūrṇayet / (200.1) Par.?
lihedairaṇḍatailāktamanupānaṃ sukhāvaham // (200.2) Par.?
atha suptyādau svarṇakṣīrīrasaḥ
hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet / (201.1) Par.?
takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // (201.2) Par.?
kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet / (202.1) Par.?
taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam // (202.2) Par.?
palaikaṃ mūrchitaṃ sūtamekīkṛtya tu bhakṣayet / (203.1) Par.?
niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam // (203.2) Par.?
athe mehabaddho rasaḥ pramehe
bhasmasūtaṃ mṛtaṃ kāntaṃ muṇḍabhasma śilājatu / (204.1) Par.?
śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam // (204.2) Par.?
kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet / (205.1) Par.?
triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā // (205.2) Par.?
niṣkamātro harenmehānmehabaddho raso mahān / (206.1) Par.?
mahānimbasya bījāni piṣṭvā ṣaṭsaṃmitāni ca // (206.2) Par.?
palataṇḍulatoyena ghṛtaniṣkadvayena ca / (207.1) Par.?
ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam // (207.2) Par.?
atha mahāvahnirasam āha
catuḥsūtasya gandhāṣṭau rajanī triphalā śivā / (208.1) Par.?
pratyekaṃ ca dvibhāgaṃ syāt trivṛjjaipālacitrakam // (208.2) Par.?
pratyekaṃ ca tribhāgaṃ syāttryūṣaṃ dantī ca jīrakam / (209.1) Par.?
pratyekamaṣṭabhāgaṃ syādekīkṛtya vicūrṇayet // (209.2) Par.?
jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ / (210.1) Par.?
pratyekena kramādbhāvyaṃ saptavāraṃ pṛthakpṛthak // (210.2) Par.?
mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet / (211.1) Par.?
virecanaṃ bhavettena takrabhaktaṃ sasaindhavam // (211.2) Par.?
dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam / (212.1) Par.?
sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ // (212.2) Par.?
atha vidhyādharo rasaḥ gulmaplīhādau
gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām / (213.1) Par.?
śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // (213.2) Par.?
pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet / (214.1) Par.?
niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet // (214.2) Par.?
raso vidyādharo nāma gomūtraṃ ca pibedanu / (215.1) Par.?
atra trinetro rasaḥ paktiśūlādau
ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam // (215.2) Par.?
dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet / (216.1) Par.?
trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet // (216.2) Par.?
saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu / (217.1) Par.?
paktiśūlaharaḥ khyāto māsamātrānna saṃśayaḥ // (217.2) Par.?
atha śūlagajakesarīrasaḥ śūle
śuddhaṃ sūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / (218.1) Par.?
dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet // (218.2) Par.?
ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak / (219.1) Par.?
tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet // (219.2) Par.?
saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam / (220.1) Par.?
bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam // (220.2) Par.?
vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet / (221.1) Par.?
asādhyaṃ nāśayecchūlaṃ raso'yaṃ gajakesarī // (221.2) Par.?
agnituṇḍavaṭī
śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāṃ phalatrayam / (222.1) Par.?
svarjikṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam // (222.2) Par.?
sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam / (223.1) Par.?
viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet // (223.2) Par.?
maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye / (224.1) Par.?
athājīrṇakaṇṭako rasaḥ
śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet // (224.2) Par.?
maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ / (225.1) Par.?
mardayedbhāvayetsarvamekaviṃśativārakam // (225.2) Par.?
vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye / (226.1) Par.?
ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām // (226.2) Par.?
manthānabhairava
mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam / (227.1) Par.?
saindhavaṃ gandhakaṃ tālaṃ kaṭukīṃ cūrṇayetsamam // (227.2) Par.?
punarnavādevadālīnirguṇḍītaṇḍulīyakaiḥ / (228.1) Par.?
tiktakośātakīdrāvairdinaikaṃ mardayeddṛḍham // (228.2) Par.?
māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam / (229.1) Par.?
kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // (229.2) Par.?
vātanāśanarasa
sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam / (230.1) Par.?
tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam // (230.2) Par.?
pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet / (231.1) Par.?
vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet // (231.2) Par.?
māṣaikamārdrakadrāvairlehayedvātanāśanam / (232.1) Par.?
pippalīmūlajakvāthaṃ sakṛṣṇamanupāyayet // (232.2) Par.?
sarvānvātavikārāṃstu nihantyākṣepakādikān / (233.1) Par.?
atha kanakasundaraḥ saṃnipātādau
kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ // (233.2) Par.?
gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam / (234.1) Par.?
abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam // (234.2) Par.?
vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam / (235.1) Par.?
viṣaṃ triśāṇikaṃ kṛtvā lāṅgalī palasaṃmitā // (235.2) Par.?
mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ / (236.1) Par.?
dadyānmṛdupuṭaṃ vahnau tataḥ sūkṣmaṃ vicūrṇayet // (236.2) Par.?
māṣamātro raso deyaḥ saṃnipāte sudāruṇe / (237.1) Par.?
ārdrakasvarasenaiva rasonasya rasena vā // (237.2) Par.?
kilāsaṃ sarvakuṣṭhāni visarpaṃ ca bhagandaram / (238.1) Par.?
jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ // (238.2) Par.?
saṃnipātabhairava
raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ / (239.1) Par.?
tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ // (239.2) Par.?
śigrujvālāmukhīśuṇṭhībilvebhyas taṇḍulīyakān / (240.1) Par.?
pratyekaṃ svarasaiḥ kuryādyāmaikaikaṃ vimardanam // (240.2) Par.?
kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset / (241.1) Par.?
kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet // (241.2) Par.?
vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet / (242.1) Par.?
tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet // (242.2) Par.?
pravāṇacūrṇakarṣeṇa śāṇamātraviṣeṇa ca / (243.1) Par.?
kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā // (243.2) Par.?
tagaraṃ musalī māṃsī hemāhvā vetasaḥ kaṇā / (244.1) Par.?
nīlinī patrakaṃ cailā citrakaśca kuṭherakaḥ // (244.2) Par.?
śatapuṣpā devadālī dhattūrāgastyamuṇḍikāḥ / (245.1) Par.?
madhūkajātīmadanarasaireṣāṃ vimardayet // (245.2) Par.?
pratyekamekavelaṃ ca tataḥ saṃśoṣya dhārayet / (246.1) Par.?
bījapūrārdrakadrāvair maricaiḥ ṣoḍaśonmitaiḥ // (246.2) Par.?
raso dviguñjāpramitaḥ saṃnipāteṣu dīyate / (247.1) Par.?
prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ // (247.2) Par.?
atisārādau grahaṇīkapāṭaḥ
tāramauktikahemāni sāraścaikaikabhāgikāḥ / (248.1) Par.?
dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān // (248.2) Par.?
kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet / (249.1) Par.?
puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // (249.2) Par.?
balārasaiḥ saptavelamapāmārgarasaistridhā / (250.1) Par.?
lodhraprativiṣāmustadhātakīndrayavāmṛtāḥ // (250.2) Par.?
pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / (251.1) Par.?
māṣamātro raso deyo madhunā maricaistathā // (251.2) Par.?
hanyātsarvānatīsārāngrahaṇīṃ sarvajāmapi / (252.1) Par.?
kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ // (252.2) Par.?
atha grahaṇīvajrakapāṭaḥ
mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam / (253.1) Par.?
agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ // (253.2) Par.?
tato jayantījambīrabhṛṅgadrāvair vimardayet / (254.1) Par.?
trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet // (254.2) Par.?
lohapātre śarāvaṃ ca dattvopari vimudrayet / (255.1) Par.?
adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet // (255.2) Par.?
rasatulyāṃ prativiṣāṃ dadyānmocarasaṃ tathā / (256.1) Par.?
kapitthavijayādrāvairbhāvayetsaptadhā pṛthak // (256.2) Par.?
dhātakīndrayavā mustā lodhraṃ bilvaṃ guḍūcikā / (257.1) Par.?
etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet // (257.2) Par.?
rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet / (258.1) Par.?
vahniṃ śuṇṭhīṃ biḍaṃ bilvaṃ lavaṇaṃ cūrṇayet samam // (258.2) Par.?
pibeduṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet / (259.1) Par.?
madanakāmadeva
tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam // (259.2) Par.?
lohaṃ kramavivṛddhāni kuryādetāni mātrayā / (260.1) Par.?
vimardya kanyakādrāvair nyasetkācamaye ghaṭe // (260.2) Par.?
vimudrāṃ piṭharīmadhye dhārayetsaindhavāvṛte / (261.1) Par.?
piṭharīṃ mudrayetsamyak tataścullyāṃ niveśayet // (261.2) Par.?
vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet / (262.1) Par.?
svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ // (262.2) Par.?
aśvagandhā ca kākolī vānarī musalīkṣurā / (263.1) Par.?
tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet // (263.2) Par.?
padmakandakaserūṇāṃ rasaiḥ kāśasya bhāvayet / (264.1) Par.?
kastūrī vyoṣakarpūrakaṅkolailālavaṅgakam // (264.2) Par.?
pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet / (265.1) Par.?
sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitāṃ pibet // (265.2) Par.?
godugdhadvipalenaiva madhurāhārasevakaḥ / (266.1) Par.?
asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate // (266.2) Par.?
taruṇī ramayed bahvīḥ śukrahānirna jāyate / (267.1) Par.?
vājīkaraṇe kandarpasundararasam āha
sūto vajram ahir muktā tāraṃ hemāsitābhrakam // (267.2) Par.?
rasaiḥ karṣāṃśakānetān mardayed irimedajaiḥ / (268.1) Par.?
pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet // (268.2) Par.?
tato'śvagandhāsvarasairvimardya mṛgaśṛṅgake / (269.1) Par.?
kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ // (269.2) Par.?
kākolī madhukaṃ māṃsī balātrayabiseṅgude / (270.1) Par.?
drākṣāpippalavandākaṃ varī parṇīcatuṣṭayam // (270.2) Par.?
parūṣakaṃ kaseruśca madhūkaṃ vānarī tathā / (271.1) Par.?
bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet // (271.2) Par.?
elātvakpatrakaṃ vāṃśī lavaṅgāgarukeśaram / (272.1) Par.?
mustaṃ mṛgamadaḥ kṛṣṇā jalaṃ candraśca miśrayet // (272.2) Par.?
etaccūrṇaiḥ śāṇamitai rasaṃ kandarpasundaram / (273.1) Par.?
khādecchāṇamitaṃ rātrau sitā dhātrī vidārikā // (273.2) Par.?
etāsāṃ karṣacūrṇena sarpiṣkarṣeṇa saṃyutam / (274.1) Par.?
tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ // (274.2) Par.?
ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati / (275.1) Par.?
atha loharasāyanam
śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam // (275.2) Par.?
kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / (276.1) Par.?
kṣiptvā kajjalikātulyaṃ praharaikaṃ vimardayet // (276.2) Par.?
tataḥ kanyādravair gharme tridinaṃ parimardayet / (277.1) Par.?
tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān // (277.2) Par.?
atyantaṃ piṇḍitaṃ kṛtvā tāmrapātre nidhāpayet / (278.1) Par.?
madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ // (278.2) Par.?
uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca / (279.1) Par.?
rasaiḥ kuṭhāracchinnāyāstrivelaṃ paribhāvayet // (279.2) Par.?
saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā / (280.1) Par.?
vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā // (280.2) Par.?
lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ / (281.1) Par.?
nirguṇḍīdāḍimatvagbhir bisabhṛṅgakuraṇṭakaiḥ // (281.2) Par.?
palāśakadalīdrāvair bījakasya śṛtena ca / (282.1) Par.?
nīlikālambuṣādrāvair babbūlaphalikārasaiḥ // (282.2) Par.?
bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ / (283.1) Par.?
śatāvarīgokṣurubhiḥ pātālagaruḍīdravaiḥ // (283.2) Par.?
tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ / (284.1) Par.?
tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam // (284.2) Par.?
palamātraṃ varākvāthaṃ pibedasyānupānakam / (285.1) Par.?
māsatrayaṃ śīlitaṃ syād valīpalitanāśanam // (285.2) Par.?
mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau / (286.1) Par.?
pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ // (286.2) Par.?
vātāsraṃ mūtradoṣāṃśca grahaṇīṃ gudajāṃ rujam / (287.1) Par.?
aṇḍavṛddhiṃ jayedetacchinnāsattvamadhuplutam // (287.2) Par.?
balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam / (288.1) Par.?
jayetsarvāmayānkālādidaṃ loharasāyanam // (288.2) Par.?
kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / (289.1) Par.?
madyamamlarasaṃ caiva tyajellohasya sevakaḥ // (289.2) Par.?
jaipālaśodhanam
jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet // (290) Par.?
viṣa:: śodhanam
viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet / (291.1) Par.?
gomūtramadhye nikṣipya sthāpayedātape tryaham // (291.2) Par.?
gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ / (292.1) Par.?
tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet // (292.2) Par.?
śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit / (293.1) Par.?
poison:: śodhana
khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā // (293.2) Par.?
ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt / (294.1) Par.?
ajādugdhābhāvatastu gavyakṣīreṇa śodhayet // (294.2) Par.?
Duration=1.1889898777008 secs.