Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4867
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto nāsārogavijñānīyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
avaśyāyānilarajobhāṣyātisvapnajāgaraiḥ / (1.3) Par.?
nīcātyuccopadhānena pītenānyena vāriṇā // (1.4) Par.?
atyambupānaramaṇacchardibāṣpagrahādibhiḥ / (2.1) Par.?
kruddhā vātolbaṇā doṣā nāsāyāṃ styānatāṃ gatāḥ // (2.2) Par.?
janayanti pratiśyāyaṃ vardhamānaṃ kṣayapradam / (3.1) Par.?
tatra vātāt pratiśyāye mukhaśoṣo bhṛśaṃ kṣavaḥ // (3.2) Par.?
ghrāṇoparodhanistodadantaśaṅkhaśirovyathāḥ / (4.1) Par.?
kīṭikā iva sarpantīr manyate parito bhruvau // (4.2) Par.?
svarasādaścirāt pākaḥ śiśirācchakaphasrutiḥ / (5.1) Par.?
pittāt tṛṣṇājvaraghrāṇapiṭikāsaṃbhavabhramāḥ // (5.2) Par.?
nāsāgrapāko rūkṣoṣṇatāmrapītakaphasrutiḥ / (6.1) Par.?
kaphāt kāso 'ruciḥ śvāso vamathur gātragauravam // (6.2) Par.?
mādhuryaṃ vadane kaṇḍūḥ snigdhaśuklakaphasrutiḥ / (7.1) Par.?
sarvajo lakṣaṇaiḥ sarvairakasmād vṛddhiśāntimān // (7.2) Par.?
duṣṭaṃ nāsāsirāḥ prāpya pratiśyāyaṃ karotyasṛk / (8.1) Par.?
urasaḥ suptatā tāmranetratvaṃ śvāsapūtitā // (8.2) Par.?
kaṇḍūḥ śrotrākṣināsāsu pittoktaṃ cātra lakṣaṇam / (9.1) Par.?
sarva eva pratiśyāyā duṣṭatāṃ yāntyupekṣitāḥ // (9.2) Par.?
yathoktopadravādhikyāt sa sarvendriyatāpanaḥ / (10.1) Par.?
sāgnisādajvaraśvāsakāsoraḥpārśvavedanaḥ // (10.2) Par.?
kupyatyakasmād bahuśo mukhadaurgandhyaśophakṛt / (11.1) Par.?
nāsikākledasaṃśoṣaśuddhirodhakaro muhuḥ // (11.2) Par.?
pūyopamāsitāraktagrathitaśleṣmasaṃsrutiḥ / (12.1) Par.?
mūrchanti cātra kṛmayo dīrghasnigdhasitāṇavaḥ // (12.2) Par.?
pakvaliṅgāni teṣvaṅgalāghavaṃ kṣavathoḥ śamaḥ / (13.1) Par.?
śleṣmā sacikkaṇaḥ pīto 'jñānaṃ ca rasagandhayoḥ // (13.2) Par.?
bhṛśakṣava
tīkṣṇāghrāṇopayogārkaraśmisūtratṛṇādibhiḥ / (14.1) Par.?
vātakopibhiranyair vā nāsikātaruṇāsthani // (14.2) Par.?
vighaṭṭite 'nilaḥ kruddho ruddhaḥ śṛṅgāṭakaṃ vrajet / (15.1) Par.?
nivṛttaḥ kurute 'tyarthaṃ kṣavathuṃ sa bhṛśakṣavaḥ // (15.2) Par.?
śoṣayan nāsikāsrotaḥ kaphaṃ ca kurute 'nilaḥ / (16.1) Par.?
śūkapūrṇābhanāsātvaṃ kṛcchrād ucchvasanaṃ tataḥ // (16.2) Par.?
smṛto 'sau nāsikāśoṣo nāsānāhe tu jāyate / (17.1) Par.?
naddhatvam iva nāsāyāḥ śleṣmaruddhena vāyunā // (17.2) Par.?
niḥśvāsocchvāsasaṃrodhāt srotasī saṃvṛte iva / (18.1) Par.?
pacen nāsāpuṭe pittaṃ tvaṅmāṃsaṃ dāhaśūlavat // (18.2) Par.?
sa ghrāṇapākaḥ srāvastu tatsaṃjñaḥ śleṣmasaṃbhavaḥ / (19.1) Par.?
accho jalopamo 'jasraṃ viśeṣānniśi jāyate // (19.2) Par.?
kaphaḥ pravṛddho nāsāyāṃ ruddhvā srotāṃsyapīnasam / (20.1) Par.?
kuryāt saghurghuraśvāsaṃ pīnasādhikavedanam // (20.2) Par.?
averiva sravatyasya praklinnā tena nāsikā / (21.1) Par.?
ajasraṃ picchilaṃ pītaṃ pakvaṃ siṅghāṇakaṃ ghanam // (21.2) Par.?
raktena nāsā dagdheva bāhyāntaḥsparśanāsahā / (22.1) Par.?
bhaveddhūmopamocchvāsā sā dīptir dahatīva ca // (22.2) Par.?
tālumūle malair duṣṭair māruto mukhanāsikāt / (23.1) Par.?
śleṣmā ca pūtir nirgacchet pūtināsaṃ vadanti tam // (23.2) Par.?
nicayād abhighātād vā pūyāsṛṅ nāsikā sravet / (24.1) Par.?
tat pūyaraktam ākhyātaṃ śirodāharujākaram // (24.2) Par.?
pittaśleṣmāvaruddho 'ntar nāsāyāṃ śoṣayen marut / (25.1) Par.?
kaphaṃ sa śuṣkaḥ puṭatāṃ prāpnoti puṭakaṃ tu tat // (25.2) Par.?
arśo'rbudāni vibhajed doṣaliṅgair yathāyatham / (26.1) Par.?
sarveṣu kṛcchrocchvasanaṃ pīnasaḥ pratataṃ kṣutiḥ // (26.2) Par.?
sānunāsikavāditvaṃ pūtināsaḥ śirovyathā / (27.1) Par.?
aṣṭādaśānām ityeṣāṃ yāpayed duṣṭapīnasam // (27.2) Par.?
Duration=0.15775799751282 secs.