Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): nāḍīvijñāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3485
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jvarakopeṇeti // (1) Par.?
jvarakopeṇa sāmānyajvarasya prakopeṇa kṛtvā dhamanī nāḍī soṣṇā uṣṇayuktā bhavet // (2) Par.?
jvarasyoṣṇātmakatvānna kevalaṃ soṣṇā vegavatī bhavet // (3) Par.?
jvarasya dehendriyamanaḥsaṃtāpitatvāt // (4) Par.?
kāmakrodhādapi vegavahā vegayuktā anauṣṇyena jvaravadbhinnā // (5) Par.?
kāmo'bhimatakāminyādyaprāptiḥ krodho hiṃsātmakādirūpaḥ cintābhayapluteti cintābhayayuktā nāḍī kṣīṇā susūkṣmā jñeyā // (6) Par.?
cintācittodvegarūpā bhayaṃ śatruprabhṛtīnām // (7) Par.?
eke cintābhayaśramād iti paṭhanti // (8) Par.?
cintābhayaśramānnāḍī kṣīṇā susūkṣmā jñeyā // (9) Par.?
cintā mānasodvegarūpā jñeyā // (10) Par.?
tatra śramād glāneḥ mandāgneḥ kṣīṇadhātośca puruṣasya nāḍī mandatarā bhavet atyarthaṃ mandagatir ityarthaḥ // (11) Par.?
asṛkpūrṇā rudhiraprakopāt pūritā nāḍī koṣṇā gurvī ca bhavet // (12) Par.?
koṣṇā īṣaduṣṇā gurvī gurutarā pāṣāṇavad ityarthaḥ // (13) Par.?
eke soṣṇeti paṭhanti // (14) Par.?
sāmā āmayuktā nāḍī garīyasī syāt atyarthaṃ gurvī bhavatīti bhāvaḥ // (15) Par.?
āmena saha vartata iti sāmā āmo'paripakvarasaḥ // (16) Par.?
tadyathā / (17.1) Par.?
jaṭharānaladaurbalyādavipakvastu yo rasaḥ / (17.2) Par.?
sa āmasaṃjñako dehe sarvadoṣaprakopakaḥ / (17.3) Par.?
iti // (17.4) Par.?
athavā āmagrahaṇena āmāditrayam annajamajīrṇaṃ gṛhyate tena tairyuktetyarthaḥ // (18) Par.?
tatra āmaṃ vidagdhaṃ viṣṭabdhaṃ ceti // (19) Par.?
eke sāmā garīyasīti paṭhanti // (20) Par.?
āmena saha vartata iti sāmā // (21) Par.?
te ca doṣadūṣyatādayaḥ // (22) Par.?
yataḥ / (23.1) Par.?
āmena tena saṃpṛktā doṣā dūṣyāśca dūṣitāḥ / (23.2) Par.?
sāmā ityupadiśyante ye ca rogāstadudbhavāḥ / (23.3) Par.?
iti // (23.4) Par.?
etena kim uktaṃ bhavati sāmadoṣāt sāmadūṣyāt sāmadūṣitāt sāmarogācceti // (24) Par.?
dūṣyā // (25) Par.?
Duration=0.056550025939941 secs.