Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3415
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūkṣmāṇi tāmrapatrāṇi iti // (1) Par.?
sūkṣmatvamatra kaṇṭakavedhisaṃjñam // (2) Par.?
saṃsvedayedbudha iti amlena kāñjikādinā vāsaratrayaṃ dinatritayaṃ yāvaddolāyantreṇa svedanaṃ kuryāditi bhāvaḥ // (3) Par.?
patrāṇāmiti śeṣaḥ // (4) Par.?
samyaggrahaṇaṃ tāmrasyātidoṣanivṛttiṃ sūcayati // (5) Par.?
yadyapi śuddhirasya pūrvaṃ kathitā tathāpi punaḥ śodhanamasya viṣanivṛttyarthaṃ kālimāpagamārthaṃ ca vihitam // (6) Par.?
yataḥ / (7.1) Par.?
na viṣaṃ viṣamityāhustāmrameva mahāviṣam / (7.2) Par.?
viṣasya caikadoṣastu śulbadoṣo'ṣṭadhā mataḥ // (7.3) Par.?
tadyathā viṣaṃ mūrchā vidāhaśca chardiḥ kledanabhedane / (8) Par.?
santāpaścāruciścaiva śulbadoṣo viṣopamaḥ / (8.1) Par.?
iti // (8.2) Par.?
kālimārahitam api // (9) Par.?
śukatuṇḍakiṃśukābhaṃ chede raktaṃ tathā mṛdusnigdham // (10) Par.?
tāmraṃ bhavati sakṛṣṇaṃ tacchuddhaṃ kālimārahitam / (11.1) Par.?
ata evāmlena punaḥ śodhanamabhihitaṃ na doṣaḥ // (11.2) Par.?
budha iti tajjātyādiviśeṣajñaḥ // (12) Par.?
yatastat tāmraṃ dvividham // (13) Par.?
ekaṃ mlecchasaṃjñamaparaṃ nepālamiti // (14) Par.?
tathāhi / (15.1) Par.?
mlecchaṃ nepālakaṃ tāmraṃ tayornepālamuttamam / (15.2) Par.?
nepālādanyadeśotthaṃ śulvaṃ mlecchamiti smṛtam / (15.3) Par.?
sitakṛṣṇāruṇacchāyaṃ vāntibhedakaraṃ ca yat / (15.4) Par.?
kṣālanācca punaḥ kṛṣṇaṃ tāmraṃ mlecchamudāhṛtam / (15.5) Par.?
susnigdhaṃ mṛdulaṃ raktaṃ viśodhanakṣamaṃ guru / (15.6) Par.?
tridoṣaharaṇaṃ śreṣṭhaṃ kṣārāmlairnaiti vaikṛtim / (15.7) Par.?
tannepālakamityuktaṃ dehalohavidhāyakam / (15.8) Par.?
vāntibhrāntijvaraharaṃ kledabhedabhramāpaham / (15.9) Par.?
iti // (15.10) Par.?
tata iti paścāt // (16) Par.?
pādāṃśaṃ sūtakamiti // (17) Par.?
sūtakaṃ pāradaṃ pādāṃśaṃ tāmramānacaturthāṃśaṃ yāmaṃ praharamekaṃ yāvad amlena jambīranimbukaprabhṛtirasena mardayet iti bhāvaḥ // (18) Par.?
punastenaivāmlena ghṛṣṭena dviguṇagandhakena kṛtvā lepayet patrāṇīti śeṣaḥ // (19) Par.?
dviguṇatā rasaparimāṇāt // (20) Par.?
na tu tāmramānāt asmatsampradāye tu gandhakaṃ bahutaraṃ yojyaṃ tena tāmramānāddviguṇamityarthaḥ // (21) Par.?
anyatrāpyuktam / (22.1) Par.?
tāmrapādena sūtena sārdhaṃ patraṃ pralepayet / (22.2) Par.?
tāmrāddviguṇagandhena hyamlapiṣṭena tat punaḥ / (22.3) Par.?
liptvā hyadhordhvagaṃ deyaṃ supiṣṭāṃ cāmlapattrikām / (22.4) Par.?
tat piṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet / (22.5) Par.?
ityādi // (22.6) Par.?
tasya kuryācca golakamiti tasya tāmramayadravyasya mīnākṣī machechī śabdavācyā // (23) Par.?
cāṅgerī amlapatrikā prasiddhā tatkalkeneti trayāṇāṃ dravyāṇāṃ vyastānāṃ militānāṃ vā kalkaṃ vadanti tajjñāḥ // (24) Par.?
aṅgulonmitam iti aṅgulotsedhaṃ trayāṇāmekasya vā aṅgulamatra madhyamāṅgulimadhyaparvasaṃjñam // (25) Par.?
rodhayedityanena vibhūtilavaṇāmbubhiḥ kṛtvā śarāvasandhau mudrāṃ kārayediti bhāvaḥ // (26) Par.?
bhāṇḍamukhe ca kārayet // (27) Par.?
vibhūtirgomayabhasma lavaṇamatra pāṃśulavaṇam // (28) Par.?
ambu pānīyaṃ kramavṛddhāgnineti mṛdumadhyakharāgninā śeṣaṃ subodham // (29) Par.?
atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet // (30) Par.?
anena tat kṣaṇena bhakṣaṇayogyaṃ bhavati ardhagandhakaṃ tāmraparimāṇāt // (31) Par.?
tena tāmraṃ bhāgadvayaṃ gandhakamekabhāgam ityarthaḥ // (32) Par.?
ghṛtamapi gandhakasāmyaṃ bhavati // (33) Par.?
Duration=0.136066198349 secs.