UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4872
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto nāsārogapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
sarveṣu pīnaseṣvādau nivātāgārago bhajet / (1.3)
Par.?
snehanasvedavamanadhūmagaṇḍūṣadhāraṇam // (1.4)
Par.?
vāso gurūṣṇaṃ śirasaḥ sughanaṃ pariveṣṭanam / (2.1)
Par.?
laghvamlalavaṇaṃ snigdham uṣṇaṃ bhojanam adravam // (2.2)
Par.?
dhanvamāṃsaguḍakṣīracaṇakatrikaṭūtkaṭam / (3.1)
Par.?
yavagodhūmabhūyiṣṭhaṃ dadhidāḍimasārikam // (3.2)
Par.?
bālamūlakajo yūṣaḥ kulatthotthaśca pūjitaḥ / (4.1)
Par.?
kavoṣṇaṃ daśamūlāmbu jīrṇāṃ vā vāruṇīṃ pibet // (4.2)
Par.?
jighreccorakatarkārīvacājājyupakuñcikāḥ / (5.1)
Par.?
vyoṣatālīśacavikātintiḍīkāmlavetasam // (5.2)
Par.?
sāgnyajāji dvipalikaṃ tvagelāpattrapādikam / (6.1)
Par.?
jīrṇād guḍāt tulārdhena pakvena vaṭakīkṛtam // (6.2)
Par.?
pīnasaśvāsakāsaghnaṃ rucisvarakaraṃ param / (7.1)
Par.?
śatāhvātvagbalā mūlaṃ śyoṇākairaṇḍabilvajam // (7.2)
Par.?
sāragvadhaṃ pibeddhūmaṃ vasājyamadanānvitam / (8.1)
Par.?
athavā saghṛtān saktūn kṛtvā mallakasaṃpuṭe // (8.2)
Par.?
tyajet snānaṃ śucaṃ krodhaṃ bhṛśaṃ śayyāṃ himaṃ jalam / (9.1)
Par.?
pibed vātapratiśyāye sarpir vātaghnasādhitam // (9.2)
Par.?
paṭupañcakasiddhaṃ vā vidāryādigaṇena vā / (10.1)
Par.?
svedanasyādikāṃ kuryāt cikitsām arditoditām // (10.2)
Par.?
pittaraktotthayoḥ peyaṃ sarpir madhurakaiḥ śṛtam / (11.1)
Par.?
pariṣekān pradehāṃśca śītaiḥ kurvīta śītalān // (11.2)
Par.?
dhavatvaktriphalāśyāmāśrīparṇīyaṣṭitilvakaiḥ / (12.1)
Par.?
kṣīre daśaguṇe tailaṃ nāvanaṃ saniśaiḥ pacet // (12.2)
Par.?
kaphaje laṅghanaṃ lepaḥ śiraso gaurasarṣapaiḥ / (13.1)
Par.?
sakṣāraṃ vā ghṛtam pītvā vamet piṣṭaistu nāvanam // (13.2)
Par.?
bastāmbunā paṭuvyoṣavellavatsakajīrakaiḥ / (14.1)
Par.?
kaṭutīkṣṇair ghṛtair nasyaiḥ kavaḍaiḥ sarvajaṃ jayet // (14.2)
Par.?
yakṣmakṛmikramaṃ kurvan yāpayed duṣṭapīnasam / (15.1)
Par.?
vyoṣorubūkakṛmijiddārumādrīgadeṅgudam // (15.2)
Par.?
vārtākabījaṃ trivṛtā siddhārthaḥ pūtimatsyakaḥ / (16.1)
Par.?
agnimanthasya puṣpāṇi pīluśigruphalāni ca // (16.2) Par.?
aśvaviḍrasamūtrābhyāṃ hastimūtreṇa caikataḥ / (17.1)
Par.?
kṣaumagarbhāṃ kṛtāṃ vartiṃ dhūmaṃ ghrāṇāsyataḥ pibet // (17.2)
Par.?
kṣavathau puṭakākhye ca tīkṣṇaiḥ pradhamanaṃ hitam / (18.1)
Par.?
śuṇṭhīkuṣṭhakaṇāvelladrākṣākalkakaṣāyavat // (18.2)
Par.?
sādhitaṃ tailam ājyaṃ vā nasyaṃ kṣavapuṭapraṇut / (19.1)
Par.?
nāsāśoṣe balātailaṃ pānādau bhojanaṃ rasaiḥ // (19.2)
Par.?
snigdho dhūmastathā svedo nāsānāhe 'pyayaṃ vidhiḥ / (20.1)
Par.?
pāke dīptau ca pittaghnaṃ tīkṣṇaṃ nasyādi saṃsrutau // (20.2)
Par.?
kaphapīnasavat pūtināsāpīnasayoḥ kriyā / (21.1)
Par.?
lākṣākarañjamaricavellahiṅgukaṇāguḍaiḥ // (21.2)
Par.?
avimūtradrutair nasyaṃ kārayed vamane kṛte / (22.1)
Par.?
śigrusiṃhīnikumbhānāṃ bījaiḥ savyoṣasaindhavaiḥ // (22.2)
Par.?
savellasurasaistailaṃ nāvanaṃ paramaṃ hitam / (23.1)
Par.?
pūyarakte nave kuryād raktapīnasavat kramam // (23.2)
Par.?
atipravṛddhe nāḍīvad dagdheṣvarśo'rbudeṣu ca / (24.1)
Par.?
nikumbhakumbhasindhūtthamanohvālakaṇāgnikaiḥ // (24.2)
Par.?
kalkitair ghṛtamadhvaktāṃ ghrāṇe vartiṃ praveśayet / (25.1)
Par.?
śigrvādināvanaṃ cātra pūtināsoditaṃ bhajet // (25.2)
Par.?
Duration=0.074867010116577 secs.