UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 3394
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha rajatotpattibhedānāha granthāntarāt / (1.1)
Par.?
tripurasya vadhārthāya nirnimeṣairvilocanaiḥ / (1.2)
Par.?
nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ // (1.3) Par.?
tatastūlkābhisamaye tasmāt kasmācca locanāt / (2.1)
Par.?
tato rudraḥ samabhavadvaiśvānara iva jvalan // (2.2)
Par.?
dvitīyasmāt paraṃ netrāddaśabindustu krāmukāt / (3.1)
Par.?
tasmādrajatamadbhutaṃ śukrakarmasu saṃsthitam // (3.2)
Par.?
atha tadbhedāḥ sahajaṃ khanisambhūtaṃ kṛtrimaṃ ca tridhā matam // (5)
Par.?
rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // (6)
Par.?
kṛtrimaṃ rasavādotthaṃ kiṃ vā rāmapadodbhavam // (7)
Par.?
niṣkalmaṣaṃ prabhāhīnaṃ dāhe chede sitaṃ śubham / (8.1)
Par.?
aśuddhaṃ sarvathā śodhyaṃ nāgaṃ dattvā vicakṣaṇaiḥ // (8.2)
Par.?
atha māraṇaṃ bhāgaikamiti // (10)
Par.?
spaṣṭamanyat // (11)
Par.?
Duration=0.074456930160522 secs.