Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3779
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mukhyāṃ śilājatuśilāmiti // (1) Par.?
mukhyā pūrvaṃ darśitā tajjātiṣu śreṣṭhā // (2) Par.?
śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet // (3) Par.?
tatastapyate sudhīriti sadvaidyaḥ // (4) Par.?
sudhīriti grahaṇamatra sukaraṇavidhānārtham // (5) Par.?
yato'sya karaṇaṃ kālādikamapekṣate // (6) Par.?
yathoktam / (7.1) Par.?
athoṣṇakāle ravitāpayukte vyabhre vivāte samabhūmibhāge / (7.2) Par.?
pātreṣu kṛṣṇāyasanirmiteṣu vidhānavad drāvayituṃ pacettu // (7.3) Par.?
katham yathā / (8.1) Par.?
śilājatu śreṣṭhamavāpya pātre prakṣipya tasmād dviguṇaṃ ca toyam / (8.2) Par.?
uṣṇaṃ tadarthaṃ bhṛśamatra dattvā viśoṣayettanmṛditaṃ yathāvat // (8.3) Par.?
tatastu yatkṛṣṇam upaiti cordhvaṃ vilīyamānaṃ raviraśmitaptam / (9.1) Par.?
tat kācapātre'nyatame vidhāya tatrāparaṃ koṣṇajalaṃ kṣipettu // (9.2) Par.?
punaśca tasmādaparaṃ tu pātrād asmācca pātrādaparaṃ tu bhūyaḥ / (10.1) Par.?
punastata ūrdhvaṃ tu nidhāya kṛṣṇaṃ yaduddhṛtaṃ tat punarāharecca // (10.2) Par.?
yadā viśuddhaṃ jalam acchaṃ mardya pracchannabhāvān malayet tu tasmāt / (11.1) Par.?
tadā tyajet tacchrimalaṃ śilājatu syājjalamaśuddham evam iti bhūyāt // (11.2) Par.?
kāryakṣamamiti anena prakāreṇa yacchilājatu snehaśuddhaṃ kṛtaṃ tat sarvakāryeṣu yojayedityabhiprāyaḥ // (12) Par.?
tathāhi // (13) Par.?
śuddhaṃ bhāvitayuktaṃ tu vidhinānena mānavaḥ / (14.1) Par.?
śilājatu prayuñjānaḥ sarvarogaiḥ pramucyate / (14.2) Par.?
iti // (14.3) Par.?
vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte sati nirdhūmaṃ bhavati // (15) Par.?
liṅgopamaṃ ca bhavati // (16) Par.?
tathāhi / (17.1) Par.?
vahnau kṣiptaṃ tu nirdhūmaṃ yacca liṅgopamaṃ bhavet / (17.2) Par.?
śuddhaṃ yojyaṃ samuddiṣṭaṃ hārītādyairmaharṣibhiḥ // (17.3) Par.?
Duration=0.046853065490723 secs.