UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 4064
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha kandarpasundaro rasaḥ // (1)
Par.?
sūtaḥ pāradaḥ vajraṃ hīrakaṃ vā abhrakaṃ ahiḥ sīsakaḥ muktā prasiddhā tāraṃ raupyaṃ mṛtaṃ hema svarṇaṃ mṛtaṃ sitābhrakaṃ śvetābhrakaṃ māritam etān karṣāṃśikān pratyekān irimedo viṭkhadiraḥ tena mardayet // (2)
Par.?
pravālo vidrumaḥ dvikarṣo gandhako dvikarṣaḥ // (3)
Par.?
aśvagandhāsvarasairmardyaḥ mṛgaśṛṅgake kṛtvā mṛdupuṭe pacet // (4)
Par.?
tato dhātakīrasairbhāvayet // (5)
Par.?
parūṣakaphalaviśeṣaḥ kaseruḥ prasiddhaḥ madhūkaṃ guḍapuṣpaḥ vānarī kapikacchūḥ eṣāṃ rasairbhāvayitvā śoṣayitvā vicūrṇayet // (6)
Par.?
elādikaiḥ pratyekaṃ śāṇamitairmiśrayet // (7)
Par.?
punaḥ kandarpasundaraṃ śāṇamitaṃ rātrau sitā dhātrī vidārikā eteṣāṃ karṣacūrṇena yutaṃ sarpiḥkarṣeṇa saṃyutaṃ khādet // (8)
Par.?
tasyānu dvipalaṃ kṣīraṃ pibet // (9)
Par.?
susthiramānasaḥ ramaṇī ramayet // (10) Par.?
elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat // (11)
Par.?
Duration=0.060782909393311 secs.