Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3956
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idānīṃ śītajvarāriṃ prakaṭayannāha tālakam iti // (1) Par.?
tālakaṃ haritālaṃ tāmramiti śuddhatāmrabhasma rasaṃ pāradam gandhaṃ gandhakam // (2) Par.?
karṣamiti dviruktena pratyekaṃ karṣapramāṇamityarthaḥ // (3) Par.?
triphalāmbubhiriti triphalā harītakyādikaṃ tasyāḥ kvāthenetyarthaḥ // (4) Par.?
puṭaṃ dadyāditi // (5) Par.?
sakaladravyacūrṇaṃ triphalākvāthena saṃmardya golakaṃ kṛtvā tadanu śarāvasampuṭe dhṛtvā tadupari mṛttikāṃ liptvā gajapuṭe pacedityarthaḥ // (6) Par.?
prayatnata iti // (7) Par.?
gurusakāśātkarmanaipuṇyāt // (8) Par.?
paścāt tadrasaṃ śarāvābhyantarāt saṃgṛhya arkadugdhena dantīmūlasvarasena śyāmārasena ca saptadhā bhāvyaṃ saptadhā bhāvanā pratyekenetyarthaḥ // (9) Par.?
vajrī sehuṇḍabhedaḥ dantīmūlasvarasabhāve kvātho grāhyaḥ śyāmā niśothaḥ tasyā mūlasvarasabhāve kvāthaṃ vā evaṃ siddho bhavati // (10) Par.?
asmatsampradāye'pi dravyacatuṣṭayena bhāvanāṃ dattvā paścāt pūrvoktavidhānena gajapuṭe paktvā siddho bhavatīti // (11) Par.?
anyatrāpi dṛśyate tathāhi / (12.1) Par.?
paścād vajrīravikṣīrair dantīśyāmārasena ca / (12.2) Par.?
saṃmardya saptadhā gharme śarāvapuṭakaṃ pacet / (12.3) Par.?
ityādi // (12.4) Par.?
etanmāṣaparimitaṃ pañcāśanmaricaiḥ saha guḍagadyānakayutaṃ ca tulasīpatradvayaṃ ca saṃveṣṭya bhakṣayedityarthaḥ // (13) Par.?
divyamiti śreṣṭham ṛṣipraṇītatvāt // (14) Par.?
pañcāśanmaricairiti gaṇanāmātram // (15) Par.?
gadyānakamiti ṣaṇmāṣakasaṃjñam // (16) Par.?
eke guḍatulasīpatrayoranupānam āhuḥ // (17) Par.?
bhaktyeti pūrvaṃ dvijagurupūjanaṃ saṃbhāvya paścādāstikyapūrvakaṃ bhakṣayediti bhāvaḥ // (18) Par.?
vaivarṇyamatra jvarajanitam anyarogajanitaṃ vā // (19) Par.?
Duration=0.056803941726685 secs.