Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4880
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto mukharogavijñānīyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
mātsyamāhiṣavārāhapiśitāmakamūlakam / (1.3) Par.?
māṣasūpadadhikṣīraśuktekṣurasaphāṇitam // (1.4) Par.?
avākśayyāṃ ca bhajato dviṣato dantadhāvanam / (2.1) Par.?
dhūmacchardanagaṇḍūṣān ucitaṃ ca sirāvyadham // (2.2) Par.?
kruddhāḥ śleṣmolbaṇā doṣāḥ kurvantyantar mukhaṃ gadān / (3.1) Par.?
tatra khaṇḍauṣṭha ityukto vātenauṣṭho dvidhā kṛtaḥ // (3.2) Par.?
oṣṭhakope tu pavanāt stabdhāvoṣṭhau mahārujau / (4.1) Par.?
dālyete paripāṭyete paruṣāsitakarkaśau // (4.2) Par.?
pittāt tīkṣṇāsahau pītau sarṣapākṛtibhiścitau / (5.1) Par.?
piṭikābhir bahukledāvāśupākau kaphāt punaḥ // (5.2) Par.?
śītāsahau gurū śūnau savarṇapiṭikācitau / (6.1) Par.?
saṃnipātād anekābhau durgandhāsrāvapicchilau // (6.2) Par.?
akasmān mlānasaṃśūnarujau viṣamapākinau / (7.1) Par.?
raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau // (7.2) Par.?
kharjūrasadṛśaṃ cātra kṣīṇe rakte 'rbudaṃ bhavet / (8.1) Par.?
māṃsapiṇḍopamau māṃsāt syātāṃ mūrchatkṛmī kramāt // (8.2) Par.?
tailābhaśvayathukledau sakaṇḍvau medasā mṛdū / (9.1) Par.?
kṣatajāvavadīryete pāṭyete cāsakṛt punaḥ // (9.2) Par.?
grathitau ca punaḥ syātāṃ kaṇḍūlau daśanacchadau / (10.1) Par.?
jalabudbudavad vātakaphād oṣṭhe jalārbudam // (10.2) Par.?
gaṇḍālajī sthiraḥ śopho gaṇḍe dāhajvarānvitaḥ / (11.1) Par.?
vātād uṣṇasahā dantāḥ śītasparśe 'dhikavyathāḥ // (11.2) Par.?
dālyanta iva śūlena śītākhyo dālanaśca saḥ / (12.1) Par.?
dantaharṣe pravātāmlaśītabhakṣākṣamā dvijāḥ // (12.2) Par.?
bhavantyamlāśaneneva sarujāścalitā iva / (13.1) Par.?
dantabhede dvijāstodabhedaruksphuṭanānvitāḥ // (13.2) Par.?
cālaścaladbhir daśanair bhakṣaṇād adhikavyathaiḥ / (14.1) Par.?
karālastu karālānāṃ daśanānāṃ samudgamaḥ // (14.2) Par.?
danto 'dhiko 'dhidantākhyaḥ sa coktaḥ khalu vardhanaḥ / (15.1) Par.?
jāyamāne 'tirug dante jāte tatra tu śāmyati // (15.2) Par.?
adhāvanān malo dante kapho vā vātaśoṣitaḥ / (16.1) Par.?
pūtigandhiḥ sthirībhūtaḥ śarkarā sāpyupekṣitā // (16.2) Par.?
śātayatyaṇuśo dantāt kapālāni kapālikā / (17.1) Par.?
śyāvaḥ śyāvatvam āyāto raktapittānilair dvijaḥ // (17.2) Par.?
samūlaṃ dantam āśritya doṣairulbaṇamārutaiḥ / (18.1) Par.?
śoṣite majjñi suṣire dante 'nnamalapūrite // (18.2) Par.?
pūtitvāt kṛmayaḥ sūkṣmā jāyante jāyate tataḥ / (19.1) Par.?
ahetutīvrārtiśamaḥ sasaṃrambho 'sitaścalaḥ // (19.2) Par.?
pralūnaḥ pūyaraktasrut sa coktaḥ kṛmidantakaḥ / (20.1) Par.?
śleṣmaraktena pūtīni vahantyasram ahetukam // (20.2) Par.?
śīryante dantamāṃsāni mṛduklinnāsitāni ca / (21.1) Par.?
śītādo 'sāvupakuśaḥ pākaḥ pittāsṛgudbhavaḥ // (21.2) Par.?
dantamāṃsāni dahyante raktānyutsedhavantyataḥ / (22.1) Par.?
kaṇḍūmanti sravantyasram ādhmāyante 'sṛji sthite // (22.2) Par.?
calā mandarujo dantāḥ pūti vaktraṃ ca jāyate / (23.1) Par.?
dantayostriṣu vā śopho badarāsthinibho ghanaḥ // (23.2) Par.?
kaphāsrāt tīvraruk śīghraṃ pacyate dantapuppuṭaḥ / (24.1) Par.?
dantamāṃse malaiḥ sāsrair bāhyāntaḥ śvayathur guruḥ // (24.2) Par.?
sarugdāhaḥ sraved bhinnaḥ pūyāsraṃ dantavidradhiḥ / (25.1) Par.?
śvayathur dantamūleṣu rujāvān pittaraktajaḥ // (25.2) Par.?
lālāsrāvī sa suṣiro dantamāṃsapraśātanaḥ / (26.1) Par.?
sa saṃnipātājjvaravān sapūyarudhirasrutiḥ // (26.2) Par.?
mahāsuṣira ityukto viśīrṇadvijabandhanaḥ / (27.1) Par.?
dantānte kīlavacchopho hanukarṇarujākaraḥ // (27.2) Par.?
pratihantyabhyavahṛtim śleṣmaṇā so 'dhimāṃsakaḥ / (28.1) Par.?
ghṛṣṭeṣu dantamāṃseṣu saṃrambho jāyate mahān // (28.2) Par.?
yasmiṃścalanti dantāśca sa vidarbho 'bhighātajaḥ / (29.1) Par.?
dantamāṃsāśritān rogān yaḥ sādhyān apyupekṣate // (29.2) Par.?
antastasyāsravan doṣaḥ sūkṣmāṃ saṃjanayed gatim / (30.1) Par.?
pūyaṃ muhuḥ sā sravati tvaṅmāṃsāsthiprabhedinī // (30.2) Par.?
tāḥ punaḥ pañca vijñeyā lakṣaṇaiḥ svair yathoditaiḥ / (31.1) Par.?
śākapattrakharā suptā sphuṭitā vātadūṣitā // (31.2) Par.?
jihvā pittāt sadāhoṣā raktair māṃsāṅkuraiścitā / (32.1) Par.?
śālmalīkaṇṭakābhaistu kaphena bahalā guruḥ // (32.2) Par.?
kaphapittād adhaḥ śopho jihvāstambhakṛd unnataḥ / (33.1) Par.?
matsyagandhir bhavet pakvaḥ so 'laso māṃsaśātanaḥ // (33.2) Par.?
prabandhane 'dho jihvāyāḥ śopho jihvāgrasaṃnibhaḥ / (34.1) Par.?
sāṅkuraḥ kaphapittāsrair lāloṣāstambhavān kharaḥ // (34.2) Par.?
adhijihvaḥ sarukkaṇḍur vākyāhāravighātakṛt / (35.1) Par.?
tādṛg evopajihvastu jihvāyā upari sthitaḥ // (35.2) Par.?
tālumāṃse 'nilād duṣṭe piṭikāḥ sarujaḥ kharāḥ / (36.1) Par.?
bahvyo ghanāḥ srāvayutāstāstālupiṭikāḥ smṛtāḥ // (36.2) Par.?
tālumūle kaphāt sāsrān matsyavastinibho mṛduḥ / (37.1) Par.?
pralambaḥ picchilaḥ śopho nāsayāhāram īrayan // (37.2) Par.?
kaṇṭhoparodhatṛṭkāsavamikṛt galaśuṇḍikā / (38.1) Par.?
tālumadhye niruṅ māṃsaṃ saṃhataṃ tālusaṃhatiḥ // (38.2) Par.?
padmākṛtistālumadhye raktācchvayathurarbudam / (39.1) Par.?
kacchapaḥ kacchapākāraściravṛddhiḥ kaphād aruk // (39.2) Par.?
kolābhaḥ śleṣmamedobhyāṃ puppuṭo nīrujaḥ sthiraḥ / (40.1) Par.?
pittena pākaḥ pākākhyaḥ pūyāsrāvī mahārujaḥ // (40.2) Par.?
vātapittajvarāyāsaistāluśoṣastadāhvayaḥ / (41.1) Par.?
jihvāprabandhajāḥ kaṇṭhe dāruṇā mārgarodhinaḥ // (41.2) Par.?
māṃsāṅkurāḥ śīghracayā rohiṇī śīghrakāriṇī / (42.1) Par.?
kaṇṭhāsyaśoṣakṛd vātāt sā hanuśrotrarukkarī // (42.2) Par.?
pittāj jvaroṣātṛṇmohakaṇṭhadhūmāyanānvitā / (43.1) Par.?
kṣiprajā kṣiprapākātirāgiṇī sparśanāsahā // (43.2) Par.?
kaphena picchilā pāṇḍurasṛjā sphoṭakācitā / (44.1) Par.?
taptāṅgāranibhā karṇarukkarī pittajākṛtiḥ // (44.2) Par.?
gambhīrapākā nicayāt sarvaliṅgasamanvitā / (45.1) Par.?
doṣaiḥ kapholbaṇaiḥ śophaḥ kolavad grathitonnataḥ // (45.2) Par.?
śūkakaṇṭakavat kaṇṭhe śālūko mārgarodhanaḥ / (46.1) Par.?
vṛndo vṛttonnato dāhajvarakṛd galapārśvagaḥ // (46.2) Par.?
hanusaṃdhyāśritaḥ kaṇṭhe kārpāsīphalasaṃnibhaḥ / (47.1) Par.?
picchilo mandaruk śophaḥ kaṭhinastuṇḍikerikā // (47.2) Par.?
bāhyāntaḥ śvayathur ghoro galamārgārgalopamaḥ / (48.1) Par.?
galaugho mūrdhagurutātandrālālājvarapradaḥ // (48.2) Par.?
valayaṃ nātiruk śophastadvad evāyatonnataḥ / (49.1) Par.?
māṃsakīlo gale doṣaireko 'neko 'thavā 'lparuk // (49.2) Par.?
kṛcchrocchvāsābhyavahṛtiḥ pṛthumūlo gilāyukaḥ / (50.1) Par.?
bhūrimāṃsāṅkuravṛtā tīvratṛḍjvaramūrdharuk // (50.2) Par.?
śataghnī nicitā vartiḥ śataghnīvātirukkarī / (51.1) Par.?
vyāptasarvagalaḥ śīghrajanmapāko mahārujaḥ // (51.2) Par.?
pūtipūyanibhasrāvī śvayathur galavidradhiḥ / (52.1) Par.?
jihvāvasāne kaṇṭhādāvapākaṃ śvayathuṃ malāḥ // (52.2) Par.?
janayanti sthiraṃ raktaṃ nīrujaṃ tad galārbudam / (53.1) Par.?
pavanaśleṣmamedobhir galagaṇḍo bhaved bahiḥ / (53.2) Par.?
vardhamānaḥ sa kālena muṣkavallambate 'tiruk // (53.3) Par.?
kṛṣṇo 'ruṇo vā todāḍhyaḥ sa vātāt kṛṣṇarājimān / (54.1) Par.?
vṛddhastālugale śoṣaṃ kuryācca virasāsyatām // (54.2) Par.?
sthiraḥ savarṇaḥ kaṇḍūmān śītasparśo guruḥ kaphāt / (55.1) Par.?
vṛddhastālugale lepaṃ kuryācca madhurāsyatām // (55.2) Par.?
medasaḥ śleṣmavaddhānivṛddhyoḥ so 'nuvidhīyate / (56.1) Par.?
dehaṃ vṛddhaśca kurute gale śabdaṃ svare 'lpatām // (56.2) Par.?
śleṣmaruddhānilagatiḥ śuṣkakaṇṭho hatasvaraḥ / (57.1) Par.?
tāmyan prasaktaṃ śvasiti yena sa svarahānilāt // (57.2) Par.?
karoti vadanasyāntar vraṇān sarvasaro 'nilaḥ / (58.1) Par.?
saṃcāriṇo 'ruṇān rūkṣān oṣṭhau tāmrau calatvacau // (58.2) Par.?
jihvā śītāsahā gurvī sphuṭitā kaṇṭakācitā / (59.1) Par.?
vivṛṇoti ca kṛcchreṇa mukhaṃ pāko mukhasya saḥ // (59.2) Par.?
adhaḥ pratihato vāyurarśogulmakaphādibhiḥ / (60.1) Par.?
yātyūrdhvaṃ vaktradaurgandhyaṃ kurvann ūrdhvagudastu saḥ // (60.2) Par.?
mukhasya pittaje pāke dāhoṣe tiktavaktratā / (61.1) Par.?
kṣārokṣitakṣatasamā vraṇāstadvacca raktaje // (61.2) Par.?
kaphaje madhurāsyatvaṃ kaṇḍūmatpicchilā vraṇāḥ / (62.1) Par.?
antaḥkapolam āśritya śyāvapāṇḍu kapho 'rbudam // (62.2) Par.?
kuryāt tad ghaṭṭitaṃ chinnaṃ mṛditaṃ ca vivardhate / (63.1) Par.?
mukhapāko bhavet sāsraiḥ sarvaiḥ sarvākṛtir malaiḥ // (63.2) Par.?
pūtyāsyatā ca taireva dantakāṣṭhādividviṣaḥ / (64.1) Par.?
oṣṭhe gaṇḍe dvije mūle jihvāyāṃ tāluke gale // (64.2) Par.?
vaktre sarvatra cetyuktāḥ pañcasaptatirāmayāḥ / (65.1) Par.?
ekādaśaiko daśa ca trayodaśa tathā ca ṣaṭ // (65.2) Par.?
aṣṭāvaṣṭādaśāṣṭau ca kramāt teṣvanupakramāḥ / (66.1) Par.?
karālo māṃsaraktauṣṭhāvarbudāni jalād vinā // (66.2) Par.?
kacchapastālupiṭikā galaughaḥ suṣiro mahān / (67.1) Par.?
svaraghnordhvagudaśyāvaśataghnīvalayālasāḥ // (67.2) Par.?
nāḍyoṣṭhakopau nicayād raktāt sarvaiśca rohiṇī / (68.1) Par.?
daśane sphuṭite dantabhedaḥ pakvopajihvikā // (68.2) Par.?
galagaṇḍaḥ svarabhraṃśī kṛcchrocchvāso 'tivatsaraḥ / (69.1) Par.?
yāpyastu harṣo bhedaśca śeṣāñchastrauṣadhair jayet // (69.2) Par.?
Duration=0.24899315834045 secs.