Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4013
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha mahātāleśvararasamāha tāramiti // (1) Par.?
tāraṃ raupyaṃ tāpyaṃ svarṇamākṣikaṃ śilā manaḥśilā sūtaṃ pāradaṃ śuddhaśabdaḥ tārādibhiḥ pratyekamabhisaṃbadhyate ṭaṅkaṇaṃ saubhāgyakṣāram eteṣāṃ sāmyamānamityarthaḥ // (2) Par.?
śodhitaṃ gandhakam // (3) Par.?
mṛtatāmraṃ ca dviguṇaṃ grāhyaṃ parimāṇāt // (4) Par.?
jambīrairiti jambīraphalarasairdinapañcakaṃ yāvat // (5) Par.?
punaḥ punarjambīrarasaṃ dattvā mardanīyaṃ gharme iti śeṣaḥ // (6) Par.?
paścādbhūdharayantre mṛṇmayamūṣāsampuṭodare kṣiptaṃ mudritaṃ ca sakalaṃ dravyaṃ pācitamityarthaḥ // (7) Par.?
evaṃ ṣaḍvāraṃ yāvat puṭaṃ deyaṃ pratipuṭe tu jambīrarasaiḥ kṛtvā mardanīyam // (8) Par.?
etanmardanaṃ yathākālaṃ nātra pañcadinamardanaṃ niyatamiti sampradāyaḥ // (9) Par.?
athavā vakṣyamāṇamardanābhiprāyeṇa dinamekaṃ yāvat // (10) Par.?
bhūdharayantraṃ tu pūrvoktahemagarbharase draṣṭavyam // (11) Par.?
evaṃ saṃsiddhamidaṃ ṣaṭpalapramitaṃ saṃgṛhya vakṣyamāṇadravyaiḥ saha punarmardayet // (12) Par.?
dinamekaṃ tu jambīrarasenetyarthaḥ // (13) Par.?
tadanu laghupuṭaṃ pūrvoktena vidhānena deyam // (14) Par.?
kukkuṭapuṭam ityanye // (15) Par.?
punarapi evaṃ siddhasyāsya yattriṃśadbhāgaṃ tena samaṃ viṣaṃ yojyamityarthaḥ // (16) Par.?
māhiṣaṃ ghṛtaṃ cātra cūrṇatvāllehyaparimāṇaṃ deyam // (17) Par.?
ṭaṅkārdhaṃ māṣakadvayam // (18) Par.?
sadā śabdo'tra rasasaṃsevyaviṣayaṃ sūcayati tena sevyo'yaṃ rasa iti tātparyārthaḥ // (19) Par.?
anupāne tu vākucī somarājīphalāni ājyamatrāpi māhiṣam // (20) Par.?
Duration=0.048654079437256 secs.