Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4051
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha saṃnipātabhairavarasam āha raso gandhastrikarṣaḥ syādityādi // (1) Par.?
rasaḥ pāradaḥ gandho gandhaka etaddvayaṃ militaṃ trikarṣaṃ syādityarthaḥ // (2) Par.?
tāmratārāravaṅgāhisārāś caikaikakārṣikā iti // (3) Par.?
tāmraṃ prasiddham // (4) Par.?
tāraṃ raupyam āraṃ pītalohaṃ vaṅgaṃ raṅgavācyam ahiḥ sīsakam // (5) Par.?
sāro lohaḥ etattāmrādikaṃ sarvaṃ mṛtaṃ grāhyamiti sampradāyaḥ // (6) Par.?
ekaikakārṣikā iti // (7) Par.?
pratyekaṃ karṣasaṃmitā ityabhiprāyaḥ // (8) Par.?
aparamapi śigru śobhāñjanaṃ jvālāmukhī jayantī bilvebhya iti / (9.1) Par.?
bilvamūlādrasairiti śeṣaḥ // (9.2) Par.?
taṇḍulīyaḥ meghanādaśabdavācyaḥ // (10) Par.?
svarasamatra sadyaskaṃ kvathitarasaṃ vā // (11) Par.?
atha prakṣepārthaṃ dravyāṇyāha tatra siddharase pravāṇacūrṇakarṣeṇeti // (12) Par.?
pravāṇacūrṇaṃ viṣacūrṇaṃ ca niśrayet // (13) Par.?
pravāṇacūrṇaṃ karṣapramāṇaṃ viṣacūrṇaṃ śāṇamātramiti // (14) Par.?
pravāṇam iti prakarṣeṇa vāṇaṃ sudhācūrṇamityarthaḥ // (15) Par.?
eke pravālacūrṇaṃ paṭhanti tatra pravālacūrṇaṃ vidrumacūrṇaṃ // (16) Par.?
śuktikācūrṇamityapare tadabhāve śaṅkhacūrṇamityasmadīyaḥ sampradāyaḥ // (17) Par.?
bhāvanārthaṃ dravyāṇyāha kṛṣṇasarpasya garalaiḥ kṛtvā tatpūrvoktaṃ dravyaṃ dvivelaṃ yāvadbhāvayet // (18) Par.?
garalaṃ tadviṣaṃ viśeṣam // (19) Par.?
tagarādibhiśca tadvāramekaṃ bhāvayet // (20) Par.?
pratyekamiti pṛthak pṛthak // (21) Par.?
tagaraṃ prasiddham // (22) Par.?
māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt // (23) Par.?
ayaṃ siddharaso dviguñjāpramitaḥ ṣoḍaśamaricānvito bījapūrārdrakarasena saha bhakṣayet // (24) Par.?
Duration=0.039730072021484 secs.