Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3421
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha tāmrādyutpattibhedamāraṇaguṇāḥ / (1.1) Par.?
ulbaṃ yatkārttikeyasya patitaṃ dharaṇītale / (1.2) Par.?
tasmādetatsamudbhūtaṃ tāmramāhuḥ purāvidaḥ / (1.3) Par.?
iti // (1.4) Par.?
atha bhedāḥ / (2.1) Par.?
dvāvarkau nepālamlecchau rase nepālamuttamam / (2.2) Par.?
sitaṃ kṛṣṇāruṇacchāyaṃ mlecchakaṃ tvativāmi ca / (2.3) Par.?
susnigdhaṃ mṛdulaṃ śoṇaṃ nepālaṃ nirvikārakam / (2.4) Par.?
imaṃ rūkṣam atistabdhaṃ śvetaṃ vāpi ca vāsaham / (2.5) Par.?
lohanāgayutaṃ ceti śrutvā taddoṣasaptakam / (2.6) Par.?
eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ / (2.7) Par.?
bhramo mūrcchā vidāhaśca svedotkledanavāntayaḥ / (2.8) Par.?
aruciścittasaṃtāpaḥ pāne doṣā viṣopamāḥ / (2.9) Par.?
viṣavatsthāpitaṃ tāmraṃ yatnataḥ sādhyate hi tat / (2.10) Par.?
iti // (2.11) Par.?
atha māraṇam // (3) Par.?
mīnākṣī matsyagandhā cāṅgerī spaṣṭamanyat // (4) Par.?
anyacca sūkṣmāṇi tāmrapatrāṇi paladvitayamātrayā // (5) Par.?
gomūtre svedayennityam ekaviṃśativāsaram // (6) Par.?
punaramle vinikṣipya sthāpayeddinasaptakam // (7) Par.?
sūtatūryāṃśakaṃ dattvā tattulyaṃ viḍacūrṇakam // (8) Par.?
patrāṇi khalve nikṣipya mardayetsarvameva tat / (9.1) Par.?
dinasaptapramāṇena sarvatulyaṃ ca gandhakam // (9.2) Par.?
kajjalīkṛtya patreṣu adha ūrdhvaṃ pradāpayet / (10.1) Par.?
haṃḍikāyāṃ śarāveṇa mudrayitvā vidhānataḥ // (10.2) Par.?
vālukābhiḥ prapūryātha pācayet praharadvayam / (11.1) Par.?
svāṅgaśītaṃ samuddhṛtya bhakṣayedraktikādvayam // (11.2) Par.?
lavaṅgaṃ pippalī sārdhaṃ kapharogavināśanam / (12.1) Par.?
śvāsakāsaharaṃ tāmraṃ vātaghnaṃ vahnimāndyajit // (12.2) Par.?
atyantakapharogeṣu vāsā kṣudrā pibedanu / (13.1) Par.?
iti granthāntarāttāmreśvaraḥ // (13.2) Par.?
tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca / (14.1) Par.?
pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghulekhanaṃ vā // (14.2) Par.?
pāṇḍurarśo jvaraḥ kuṣṭhaṃ kāsaśca kṣatasakṣayān / (15.1) Par.?
pītaṃ samastapittaṃ śothakaphaṃ śūlam upākaroti / (15.2) Par.?
prāhuḥ pare bṛṃhaṇamalpametat / (15.3) Par.?
iti tāmraguṇāḥ // (15.4) Par.?
Duration=0.061299085617065 secs.