Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4052
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pāradaḥ gandhakaḥ trikarṣau etau mṛtaṃ tāraṃ mṛtaṃ rūpyam // (1) Par.?
abhraṃ abhrakaṃ vaṅgaṃ ahiḥ nāgaṃ sāraṃ lohaṃ ete ekaikakarṣakāḥ // (2) Par.?
śigru śobhāñjanam jvālāmukhī jayantī taṇḍulīyakaḥ ebhir golakaṃ kṛtvā punarvastrairghṛtaṃ kācapātrasthaṃ lavaṇapūrite bhāṇḍe nyaset // (3) Par.?
vahniṃ dadyāt // (4) Par.?
yāmadvayam // (5) Par.?
tataḥ punaḥ pravālacūrṇakarṣeṇa śāṇamātraviṣeṇa melayitvā kṛṣṇasarpasya garalairbhāvayet divasamekaṃ dinaṃ paścātsthālikāyāṃ haṇḍikāyāṃ ca kupīṃ niveśayet // (6) Par.?
hemāhvā svarṇakṣīrī nīlinī aparājitā kuṭherakaḥ śvetatulasī devadālī // (7) Par.?
madhūkaṃ guḍapuṣpaṃ jātī mālatī madanaphalaṃ spaṣṭamanyat // (8) Par.?
Duration=0.017858028411865 secs.