Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): nāḍīvijñāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3447
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agaṇitamahimāyai sādhakānandadāyai sakalavibhavasiddhyai durgatidhvāntahantryai / (1.1) Par.?
amṛtajaladhijāyai jātarūpātmamūrtyai madhuripuvanitāyai cendirāyai namo'stu // (1.2) Par.?
dhyātvā saṃprati gauraveṇa caraṇadvandvaṃ śubhaṃ gauravaṃ śrībrahmānvitaśaṅkareṇa sahasā vaidyapriyānāmikā / (2.1) Par.?
vyākhyā śrījayakṛṣṇadāsakathanānnāḍīparīkṣopari prītyai sadbhiṣajāṃ vidhīyata iyaṃ bhāṣāmayī śobhanā / (2.2) Par.?
gadākrāntasya dehasya sthānānyaṣṭau parīkṣayet / (2.3) Par.?
nāḍīṃ mūtraṃ malaṃ jihvāṃ śabdasparśadṛgākṛtīḥ // (2.4) Par.?
rugṇasya mugdhasya vimohitasya dīpaḥ padārthāniva jīvanāḍī / (3.1) Par.?
pradarśayeddoṣajanisvarūpaṃ vyastaṃ samastaṃ yugalīkṛtaṃ ca // (3.2) Par.?
asti prakoṣṭhagā nāḍīmadhye kāpi samāśritā / (4.1) Par.?
jīvanāḍīti sā proktā nandinā tattvavedinā // (4.2) Par.?
aṅguṣṭhamūlasaṃsthā tu viśeṣeṇa parīkṣyate / (5.1) Par.?
sā hi sarvāṅgagā nāḍī pūrvācāryaiḥ subhāṣitā // (5.2) Par.?
ekāṅgulaṃ parityajyādhastādaṅguṣṭhamūlataḥ / (6.1) Par.?
yatnavāṃstāṃ parīkṣeta hyabhyāsādeva lakṣyate // (6.2) Par.?
aṅguṣṭhamūlabhāge yā dhamanī jīvasākṣiṇī / (7.1) Par.?
tacceṣṭayā sukhaṃ duḥkhaṃ jñeyaṃ kāyasya paṇḍitaiḥ // (7.2) Par.?
strīṇāṃ bhiṣagvāmahaste vāmapāde ca yatnataḥ / (8.1) Par.?
puṃsāṃ dakṣiṇabhāge ca nāḍīṃ vidyādviśeṣataḥ / (8.2) Par.?
gulphasyādho'ṅguṣṭhabhāge pāde tvaṅguṣṭhamūlataḥ // (8.3) Par.?
ekāṅgulaṃ parityajya maṇibandhe parīkṣayet / (9.1) Par.?
adhaḥ kareṇa niṣpīḍya tribhiraṅgulibhirmuhuḥ // (9.2) Par.?
laghu vāmena hastena cālambyāturakūrparam / (10.1) Par.?
sphuraṇaṃ nāḍikāyāstu śāstreṇānubhavairnijaiḥ / (10.2) Par.?
saṃpradāyena vā yatnātparīkṣeta bhiṣaktamaḥ // (10.3) Par.?
ādau vātavahā nāḍī madhye vahati pittalā / (11.1) Par.?
ante śleṣmavikāreṇa nāḍiketi tridhā matā // (11.2) Par.?
vāte'dhike bhavennāḍī pravyaktā tarjanītale / (12.1) Par.?
pitte vyaktātha madhyāyāṃ tṛtīyāṅguligā kaphe // (12.2) Par.?
tarjanīmadhyamāmadhye vātapittādhike sphuṭā / (13.1) Par.?
tarjanyanāmikāmadhye vyaktā vātakaphe bhavet // (13.2) Par.?
madhyamānāmikāmadhye sphuṭā pittakaphe bhavet / (14.1) Par.?
aṅgulitritaye'pi syātpravyaktā sannipātataḥ // (14.2) Par.?
vāte vakragatirnāḍī capalā pittavāhinī // (15) Par.?
sthirā śleṣmavatī proktā sarvaliṅgā ca sarvagā / (16.1) Par.?
śleṣmaṇā stimitā stabdhā miśrāṃ miśraistu lakṣayet // (16.2) Par.?
vātodreke gatiṃ kuryājjalaukāsarpayor iva / (17.1) Par.?
pittodreke tu sā nāḍī kākamaṇḍūkayorgatim / (17.2) Par.?
haṃsasyeva kaphodreke gatiṃ pārāvatasya vā // (17.3) Par.?
nāḍī dhatte tridoṣe tu gatiṃ tittiralāvayoḥ / (18.1) Par.?
kadācinmandagā nāḍī kadācidvegavāhinī // (18.2) Par.?
doṣadvayodbhave roge vijñeyā sā bhiṣagvaraiḥ // (19) Par.?
kvacinmandāṃ kvacittīvrāṃ truṭitāṃ vahate kvacit / (20.1) Par.?
kvacitsūkṣmāṃ kvacitsthūlāṃ nāḍyasādhyagade gatim // (20.2) Par.?
tvagūrdhvaṃ dṛśyate nāḍī pravahedaticañcalā / (21.1) Par.?
asādhyalakṣaṇā proktā picchilā cāticañcalā // (21.2) Par.?
aṅguṣṭhādūrdhvasaṃlagnā samā ca vahate yadi / (22.1) Par.?
nirdoṣā sā ca vijñeyā nāḍīlakṣaṇakovidaiḥ // (22.2) Par.?
sthitvā sthitvā vahati yā sā nāḍī mṛtyudāyinī / (23.1) Par.?
atiśītā ca yā nāḍī rogiṇaḥ prāṇahāriṇī // (23.2) Par.?
uṣṇā vegavatī nāḍī jvarakope prajāyate / (24.1) Par.?
udvegakrodhakāmeṣu bhayacintodaye tathā // (24.2) Par.?
bhavetkṣīṇagatirnāḍī jñātavyā vaidyasattamaiḥ / (25.1) Par.?
kṣīṇadhātośca mandāgnerbhavenmandatarā dhruvam // (25.2) Par.?
gurvī soṣṇā ca raktena pūrṇā nāḍī prajāyate / (26.1) Par.?
sāmā gurvī bhavennāḍī mandāsṛkpūrṇitāpi ca // (26.2) Par.?
laghvī vahati dīptāgnestathā vegavatī matā / (27.1) Par.?
sukhinastu bhavennāḍī sthirā balavatī tathā // (27.2) Par.?
capalā kṣudhitasya syātsthirā tṛptasya sā bhavet / (28.1) Par.?
sthirā śleṣmavatī nāḍī vahati pradare tathā // (28.2) Par.?
ajīrṇe tu bhavennāḍī kaṭhinā parito jaḍā / (29.1) Par.?
capalā rasaje dīrghā pitte vegavatī tathā // (29.2) Par.?
prasannā ca drutā śīghrā kṣudbhir nāḍī pravartate / (30.1) Par.?
jvare tīvrā prasannā ca nāḍī vahati pittataḥ // (30.2) Par.?
snigdhā rasavatī proktā rase mūrcchāvidhāyinī / (31.1) Par.?
bhāvirogaprabodhāya svasthe nāḍīparīkṣaṇam // (31.2) Par.?
bhāraprahāramūrcchābhayaśokaviṣūcikābhavā nāḍī / (32.1) Par.?
saṃmūrchitāpi gāḍhaṃ punarapi sā jīvitaṃ bhajate // (32.2) Par.?
mehe'rśasi malājīrṇe śīghraṃ tu spandate dharā // (33) Par.?
gurvīṃ vātavahāṃ nāḍīṃ garbheṇa saha lakṣayet / (34.1) Par.?
pittavāyostatra vācyā laghunā gauraveṇa ca / (34.2) Par.?
āmapakvavibhāgaśca dinamāsādikaṃ budhaiḥ / (34.3) Par.?
saiva pittavahā laghvī naṣṭagarbhā vadecca tām // (34.4) Par.?
doṣpīḍāvakratāyāṃ ca prahāre trasanena ca / (35.1) Par.?
vyāyāme'ṭṭāṭṭahāse ca naiti sphuraṇatāṃ dharā // (35.2) Par.?
gambhīrā yā bhavennāḍī sā bhavenmāṃsavāhinī // (36) Par.?
dīrghā kṛśā vātagatir viṣamā vepate dharā / (37.1) Par.?
jīvaghnī vāsamaiś cihnair vyākulājīrṇasaṃcayā // (37.2) Par.?
śītārtasyārdragātrasya cirātsūkṣmātha mantharā / (38.1) Par.?
śayānasya balopetā nāḍī sphuraṇamañcati // (38.2) Par.?
kiṃcid ābhugnagatikā svasthāne vahatīraṇe / (39.1) Par.?
sūkṣmarūpā sphuṭā śītā svasthānasthe kaphe tathā / (39.2) Par.?
pitte svasthānage tadvatprabalā saralā calā // (39.3) Par.?
anṛjurvātakopena caṇḍā pittaprakopataḥ / (40.1) Par.?
saralā śleṣmakopena nāḍī doṣaiḥ pṛthak smṛtā // (40.2) Par.?
kaphe hīne'dhikaṃ vātagatiṃ vahati nāḍikā / (41.1) Par.?
hīne vāte kaphe cāti svalpe pitte cirātsphuṭā // (41.2) Par.?
saumyā sūkṣmā sthirā mandā nāḍī sahajavātajā / (42.1) Par.?
īṣaccapalavakrā ca kaṭhinā vātapittajā // (42.2) Par.?
sthūlā ca cañcalā śītā mandā syācchleṣmavātajā / (43.1) Par.?
sūkṣmā śītā sthirā nāḍī pittaśleṣmasamudbhavā // (43.2) Par.?
pittādhikye ca capalā kaṭukādeśca bhakṣaṇāt / (44.1) Par.?
nirantaraṃ kharaṃ rūkṣamannamaśnāti vātalam // (44.2) Par.?
rūkṣā vātolbaṇā tasya nāḍī syātpiṇḍasannibhā / (45.1) Par.?
nāḍī tantusamā mandā śītalā śleṣmadoṣajā // (45.2) Par.?
riraṃsor ujjhitarateścalato'pi ca vātavat // (46) Par.?
ruddhavegasya bālasya śalyaviddhasya pittavat / (47.1) Par.?
nidrālormedurasyāpi kaphavattṛptadṛptayoḥ // (47.2) Par.?
samā sūkṣmā hyaṇuspandā malājīrṇe prakīrtitā / (48.1) Par.?
viṣamā kaṭhinā sthūlā malaśeṣāt prakīrtitā // (48.2) Par.?
raktād ajīrṇādvamanād virekād vīryakṣayād raktasṛter nibandhāt / (49.1) Par.?
sammūrchanādyair jaṭharāgnimāndyānnāḍī vahettantucalā ca jantoḥ // (49.2) Par.?
nirāmā sūkṣmagā jñeyā kaphena paripūritā / (50.1) Par.?
nāḍī tantusamā mandā śītalā śītadoṣajā // (50.2) Par.?
mandaṃ mandaṃ mitāhāre kaphapittasamanvitā / (51.1) Par.?
bahudāhakare rakte plāvayantī viśeṣataḥ // (51.2) Par.?
madhye kare vahennāḍī yadi dīrghā punardrutā / (52.1) Par.?
tadā nūnaṃ manuṣyasya rudhirāpūritā malāḥ // (52.2) Par.?
vakrā ca capalā śītasparśā vātajvare bhavet / (53.1) Par.?
drutā ca saralā dīrghā śīghrā pittajvare bhavet // (53.2) Par.?
mandā ca susthirā śītā picchilā śleṣmake bhavet / (54.1) Par.?
mṛṇālasaralā dīrghā nāḍī pittajvare vahet // (54.2) Par.?
śīghramāvahate'mandaṃ malājīrṇātprakīrtitā / (55.1) Par.?
sthūlā ca kaṭhinā śīghraṃ spandate tīvramārute // (55.2) Par.?
purā mandā ca śanakaiścaṇḍatāṃ yāti nāḍikā / (56.1) Par.?
jvaraṃ śaityaṃ vepathorvā sambandhaṃ vrajati drutam // (56.2) Par.?
iyamaikāhikādīnāṃ vyādhīnāṃ jananī matā / (57.1) Par.?
bhūtagrahe sirālakṣyā bhāvinyaikāhike jvare // (57.2) Par.?
kadācinmandagamanā kadācidvegavāhinī / (58.1) Par.?
dvidoṣakopato jñeyā hanti ca sthānavicyutā // (58.2) Par.?
raktapitte vahennāḍī mandā ca kaṭhinā ṛjuḥ / (59.1) Par.?
śleṣmakāse sthirā mandā śvāse tīvragatirbhavet // (59.2) Par.?
nāḍī nāgagatiścaiva rogarāje prakīrtitā / (60.1) Par.?
madātyaye ca sūkṣmā syātkaṭhinā parito jaḍā // (60.2) Par.?
arśoroge sthirā mandā kvacidvakrā kvacidṛjuḥ / (61.1) Par.?
atisāre tu mandā syāddhimakāle jalaukavat // (61.2) Par.?
māṃsavṛddhau tu sā dhatte jvarātīsārayorgatim / (62.1) Par.?
mṛtasarpasamā nāḍī grahaṇīrogam ādiśet // (62.2) Par.?
mūtrāghāte muhurbhede sphuraṇe saṃplutā bhavet / (63.1) Par.?
pramehe ca jaḍā sūkṣmā muhurāpyāyate sirā // (63.2) Par.?
pāṇḍuroge calā tīvrā dṛṣṭādṛṣṭavihāriṇī / (64.1) Par.?
kuṣṭhe tu kaṭhinā nāḍī sthirā syād apravṛttikā // (64.2) Par.?
vātaroge sthirā ca syādāvṛte sarvalakṣaṇā / (65.1) Par.?
balāse sphuraṇopetā sūkṣmā drutagatirbhavet // (65.2) Par.?
ūrdhvajatruvikāreṣu yathādoṣabaleṣu ca / (66.1) Par.?
vijñāya lakṣaṇaṃ teṣāṃ bhiṣagbrūyāddharāgatim // (66.2) Par.?
arkendukaṭhinā soṣṇā sa rogī śoṇitāśritaḥ // (67) Par.?
sannipātadharā nāḍī śītoṣṇābhyāṃ gatau sphuṭā / (68.1) Par.?
atitanvī suvegā ca sannipāte praśāmyati / (68.2) Par.?
śītalā snigdhavegā ca rogiṇastasya mārikā // (68.3) Par.?
sthitvā sthitvā calantī yā sā smṛtā prāṇanāśinī / (69.1) Par.?
atitīkṣṇā ca śītā ca jīvitaṃ hantyasaṃśayam // (69.2) Par.?
śīghrā nāḍī pralāpānte dinārdhe'gnisamo jvaraḥ / (70.1) Par.?
dinaikaṃ jīvitaṃ tasya dvitīye maraṇaṃ dhruvam // (70.2) Par.?
mṛtyukāle bhavennāḍī jīrṇā ḍamarukopamā / (71.1) Par.?
tantumandopariṣṭāttu hyadhastādvakratāṃ gatā // (71.2) Par.?
yātyuccakāsthirā yā ca yā ceyaṃ māṃsavāhinī / (72.1) Par.?
yātisūkṣmā ca vakrā ca tāmasādhyāṃ vinirdiśet // (72.2) Par.?
sthirā nāḍī mukhe yasya vidyuddyutirivekṣyate / (73.1) Par.?
dinaikaṃ jīvitaṃ tasya dvitīye maraṇaṃ dhruvam // (73.2) Par.?
mandaṃ mandaṃ kuṭilakuṭilaṃ vyākulaṃ vyākulaṃ vā sthitvā sthitvā vahati dhamanī yāti nāśaṃ ca sūkṣmā / (74.1) Par.?
nityasthānātskhalati punarapyaṅguliṃ saṃspṛśetsā bhāvairevaṃ bahutaravidhaiḥ sannipātādasādhyā // (74.2) Par.?
pūrvaṃ pittagatiṃ prabhañjanagatiṃ śleṣmāṇam ābibhratīṃ svasthānabhramaṇaṃ muhurvidadhatīṃ cakrādhirūḍhāmiva / (75.1) Par.?
tīvratvaṃ dadhatīṃ kalāpigatikāṃ sūkṣmatvamātanvatīṃ no sādhyāṃ dhamanīṃ vadanti munayo nāḍīgatijñāninaḥ // (75.2) Par.?
kāṣṭhakuṭṭo yathā kāṣṭhaṃ kuṭṭayatyativegataḥ / (76.1) Par.?
sthitvā sthitvā calati yā sannipātena jāyate // (76.2) Par.?
kampate spandate tantuvatpunaścāṅguliṃ spṛśet / (77.1) Par.?
tāmasādhyāṃ vijānīyān nāḍīṃ dūreṇa varjayet // (77.2) Par.?
mukhe nāḍī vahettīvrā kadācicchītalā vahet / (78.1) Par.?
āyāti picchilaḥ svedaḥ saptarātraṃ na jīvati // (78.2) Par.?
dehe śaityaṃ mukhe śvāso nāḍī tīvrātidāhikā / (79.1) Par.?
māsārdhaṃ jīvitaṃ tasya nāḍīvijñātṛbhāṣitam // (79.2) Par.?
mukhe nāḍī yadā nāsti madhye śaityaṃ bahiḥ klamaḥ / (80.1) Par.?
tantumandā vahennāḍī trirātraṃ na sa jīvati // (80.2) Par.?
pūrvaṃ nāḍī tu vegotthā tataḥ paradine yadi / (81.1) Par.?
śītā vihatavegā syātsannipātāttadā bhayam // (81.2) Par.?
jvaro vahnisamo'tyarthaṃ bhavetpūrvadine yadi / (82.1) Par.?
nirantaraṃ yadā nāḍī lavenaikena saṃcaret / (82.2) Par.?
mukhasthāne tu rugṇasya caturthe maraṇaṃ dine // (82.3) Par.?
mukhe truṭatyakasmācca na kiṃcid dṛśyate yadā / (83.1) Par.?
tadā vidyātsa rugṇānāṃ dvitīye maraṇaṃ dhruvam // (83.2) Par.?
yadā nāḍī hatāvegā spandate naiva labhate / (84.1) Par.?
tadā dinasya madhye tu maraṇaṃ rogiṇo bhavet // (84.2) Par.?
nirantaraṃ mukhasthāne bhrāmyed ḍamarukopamā / (85.1) Par.?
calā nāḍī tu rugṇasya dinaikānmaraṇaṃ bhavet // (85.2) Par.?
atisūkṣmā pṛthak śīghrā savegā bharitārdrikā / (86.1) Par.?
bhūtvā bhūtvā mriyetaiva tadā vidyādasādhyatām // (86.2) Par.?
lakṣaṇe svasthasya talagā pūrvaṃ nāḍī syād aprapañcanāt // (87) Par.?
bhūyaḥ prapañcanātsūkṣmā tridinairmriyate naraḥ / (88.1) Par.?
ūrdhvahastaṃ taḍidvegā saptāhar mriyate naraḥ // (88.2) Par.?
śānte nāḍīvitāne śamanamupagate cendriyāṇāṃ pracāre sūkṣme vānuṣṇarūpāṃ vikṛtimupagate sarvathā śītabhāve / (89.1) Par.?
śūnye cittātmamārge sphuraṇavirahite naṣṭasaṃjñāpracāre sūrye candrātmasaṃsthe 'vagataguṇagaṇe pañcateyaṃ pravācyā // (89.2) Par.?
nāḍyādiprakaraḥ prayāti vikṛtiṃ śāntiṃ parāṃ sūkṣmatāṃ kāntir yāti viparyayaṃ ca yadi vā hitvā svamārgānilam / (90.1) Par.?
ajñāne'pi hi śūnyatām upagate jñānendriye śāmyati sūryācandramasau tathā ca pihite pañcatvameti sphuṭam // (90.2) Par.?
śuṣkoṣṭhaḥ śyāvakoṣṭhe 'pyāsataradanakhaḥ śītanāsāpradeśaḥ śoṇākṣaścaikanetro lulitakarapadaḥ śrotrapātityayuktaḥ / (91.1) Par.?
śītaḥ śvāso'thavoṣṇaḥ śvasanasamudayī śītagātraḥ sakampaḥ sodvego niṣprapañcaḥ prabhavati manujaḥ sarvathā mṛtyukāle // (91.2) Par.?
pañcābhibhūtāstvatha pañcakṛtvaḥ pañcendriyaṃ pañcasu bhāvayanti / (92.1) Par.?
pañcendriyaṃ pañcasu bhāvayitvā pañcatvamāyānti vināśakāle // (92.2) Par.?
vātāvartitamānuṣe 'tiviṣamaṃ saṃspandate nāḍikā pittasyaiva samāgamaṃ na kurute mandā ca mandodaye / (93.1) Par.?
prācuryaṃ bhajate rasāśrayavaśātkṣīṇā rasenojjhitā nītvā śvāsamupaiti śāntimacalaiḥ khair antakāle nṛṇām // (93.2) Par.?
spandate caikamānena triṃśadvāraṃ yadā dharā / (94.1) Par.?
svasthāne'pi tadā nūnaṃ rogī jīvati nānyathā // (94.2) Par.?
śarīraṃ śītalaṃ nāḍī nūnaṃ coṣṇatarā bhavet / (95.1) Par.?
jvaramantargataṃ tasya jānīyādbhiṣaguttamaḥ // (95.2) Par.?
mṛtyūnmukhāṃ dharāṃ jñātvā na cikitsedgadāturam / (96.1) Par.?
rāmanāmauṣadhaṃ tatra kārayetpāralaukikam // (96.2) Par.?
Duration=0.5971839427948 secs.