Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4888
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto mukharogapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhurātreyādayo maharṣayaḥ / (1.2) Par.?
khaṇḍauṣṭhasya vilikhyāntau syūtvā vraṇavad ācaret / (1.3) Par.?
yaṣṭījyotiṣmatīlodhraśrāvaṇīśārivotpalaiḥ // (1.4) Par.?
paṭolyā kākamācyā ca tailam abhyañjanaṃ pacet / (2.1) Par.?
nasyaṃ ca tailaṃ vātaghnamadhuraskandhasādhitam // (2.2) Par.?
mahāsnehena vātauṣṭhe siddhenāktaḥ picur hitaḥ / (3.1) Par.?
devadhūpamadhūcchiṣṭaguggulvamaradārubhiḥ // (3.2) Par.?
yaṣṭyāhvacūrṇayuktena tenaiva pratisāraṇam / (4.1) Par.?
nāḍyoṣṭhaṃ svedayed dugdhasiddhaireraṇḍapallavaiḥ // (4.2) Par.?
khaṇḍauṣṭhavihitaṃ nasyaṃ tasya mūrdhni ca tarpaṇam / (5.1) Par.?
pittābhighātajāvoṣṭhau jalaukobhirupācaret // (5.2) Par.?
lodhrasarjarasakṣaudramadhukaiḥ pratisāraṇam / (6.1) Par.?
guḍūcīyaṣṭipattaṅgasiddham abhyañjane ghṛtam // (6.2) Par.?
pittavidradhivaccātra kriyā śoṇitaje 'pi ca / (7.1) Par.?
idam eva nave kāryaṃ karmauṣṭhe tu kaphāture // (7.2) Par.?
pāṭhākṣāramadhuvyoṣair hṛtāsre pratisāraṇam / (8.1) Par.?
dhūmanāvanagaṇḍūṣāḥ prayojyāśca kaphacchidaḥ // (8.2) Par.?
svinnaṃ bhinnaṃ vimedaskaṃ dahen medojam agninā / (9.1) Par.?
priyaṅgulodhratriphalāmākṣikaiḥ pratisārayet // (9.2) Par.?
sakṣaudrā gharṣaṇaṃ tīkṣṇā bhinnaśuddhe jalārbude / (10.1) Par.?
avagāḍhe 'tivṛddhe vā kṣāro 'gnir vā pratikriyā // (10.2) Par.?
āmādyavasthāsvalajīṃ gaṇḍe śophavad ācaret / (11.1) Par.?
svinnasya śītadantasya pālīṃ vilikhitāṃ dahet // (11.2) Par.?
tailena pratisāryā ca sakṣaudraghanasaindhavaiḥ / (12.1) Par.?
dāḍimatvagvarātārkṣyakāntājambvasthināgaraiḥ // (12.2) Par.?
kavaḍaḥ kṣīriṇāṃ kvāthairaṇutailaṃ ca nāvanam / (13.1) Par.?
dantaharṣe tathā bhede sarvā vātaharā kriyā // (13.2) Par.?
tilayaṣṭīmadhuśṛtaṃ kṣīraṃ gaṇḍūṣadhāraṇam / (14.1) Par.?
sasnehaṃ daśamūlāmbu gaṇḍūṣaḥ pracaladdvije // (14.2) Par.?
tutthalodhrakaṇāśreṣṭhāpattaṅgapaṭugharṣaṇam / (15.1) Par.?
snigdhāḥ śīlyā yathāvasthaṃ nasyānnakavaḍādayaḥ // (15.2) Par.?
adhidantakam āliptaṃ yadā kṣāreṇa jarjaram / (16.1) Par.?
kṛmidantam ivotpāṭya tadvaccopacaret tadā // (16.2) Par.?
anavasthitarakte ca dagdhe vraṇa iva kriyā / (17.1) Par.?
ahiṃsan dantamūlāni dantebhyaḥ śarkarāṃ haret // (17.2) Par.?
kṣāracūrṇair madhuyutaistataśca pratisārayet / (18.1) Par.?
kapālikāyām apyevaṃ harṣoktaṃ ca samācaret // (18.2) Par.?
jayed visrāvaṇaiḥ svinnam acalaṃ kṛmidantakam / (19.1) Par.?
snigdhaiścālepagaṇḍūṣanasyāhāraiścalāpahaiḥ // (19.2) Par.?
guḍena pūrṇaṃ suṣiraṃ madhūcchiṣṭena vā dahet / (20.1) Par.?
saptacchadārkakṣīrābhyāṃ pūraṇaṃ kṛmiśūlajit // (20.2) Par.?
hiṅgukaṭphalakāsīsasvarjikākuṣṭhavellajam / (21.1) Par.?
rajo rujaṃ jayatyāśu vastrasthaṃ daśane ghṛtam // (21.2) Par.?
gaṇḍūṣaṃ grāhayet tailam ebhireva ca sādhitam / (22.1) Par.?
kvāthair vā yuktam eraṇḍadvivyāghrībhūkadambajaiḥ // (22.2) Par.?
kriyāyogair bahuvidhairityaśāntarujaṃ bhṛśam / (23.1) Par.?
dṛḍham apyuddhared dantaṃ pūrvaṃ mūlād vimokṣitam // (23.2) Par.?
saṃdaṃśakena laghunā dantanirghātanena vā / (24.1) Par.?
tailaṃ sayaṣṭyāhvarajo gaṇḍūṣo madhu vā tataḥ // (24.2) Par.?
tato vidāriyaṣṭyāhvaśṛṅgāṭakakaserubhiḥ / (25.1) Par.?
tailaṃ daśaguṇakṣīraṃ siddhaṃ yuñjīta nāvanam // (25.2) Par.?
kṛśadurbalavṛddhānāṃ vātārtānāṃ ca noddharet / (26.1) Par.?
noddhareccottaraṃ dantaṃ bahūpadravakṛddhi saḥ // (26.2) Par.?
eṣām apyuddhṛtau snigdhasvāduśītakramo hitaḥ / (27.1) Par.?
visrāvitāsre śītāde sakṣaudraiḥ pratisāraṇam // (27.2) Par.?
mustārjunatvaktriphalāphalinītārkṣyanāgaraiḥ / (28.1) Par.?
tatkvāthaḥ kavaḍo nasyaṃ tailaṃ madhurasādhitam // (28.2) Par.?
dantamāṃsānyupakuśe svinnānyuṣṇāmbudhāraṇaiḥ / (29.1) Par.?
maṇḍalāgreṇa śākādipattrair vā bahuśo likhet // (29.2) Par.?
tataśca pratisāryāṇi ghṛtamaṇḍamadhudrutaiḥ / (30.1) Par.?
lākṣāpriyaṅgupattaṅgalavaṇottamagairikaiḥ // (30.2) Par.?
sakuṣṭhaśuṇṭhīmaricayaṣṭīmadhurasāñjanaiḥ / (31.1) Par.?
sukhoṣṇo ghṛtamaṇḍo 'nu tailaṃ vā kavaḍagrahaḥ // (31.2) Par.?
ghṛtaṃ ca madhuraiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ / (32.1) Par.?
dantapuppuṭake svinnacchinnabhinnavilekhite // (32.2) Par.?
yaṣṭyāhvasvarjikāśuṇṭhīsaindhavaiḥ pratisāraṇam / (33.1) Par.?
vidradhau kaṭutīkṣṇoṣṇarūkṣaiḥ kavaḍalepanam // (33.2) Par.?
gharṣaṇaṃ kaṭukākuṣṭhavṛścikālīyavodbhavaiḥ / (34.1) Par.?
rakṣet pākaṃ himaiḥ pakvaḥ pāṭyo dāhyo 'vagāḍhakaḥ // (34.2) Par.?
suṣire chinnalikhite sakṣaudraiḥ pratisāraṇam / (35.1) Par.?
lodhramustamiśiśreṣṭhātārkṣyapattaṅgakiṃśukaiḥ // (35.2) Par.?
sakaṭphalaiḥ kaṣāyaiśca teṣāṃ gaṇḍūṣa iṣyate / (36.1) Par.?
yaṣṭīlodhrotpalānantāśārivāgurucandanaiḥ // (36.2) Par.?
sagairikasitāpuṇḍraiḥ siddhaṃ tailaṃ ca nāvanam / (37.1) Par.?
chittvādhimāṃsakaṃ cūrṇaiḥ sakṣaudraiḥ pratisārayet // (37.2) Par.?
vacātejovatīpāṭhāsvarjikāyavaśūkajaiḥ / (38.1) Par.?
paṭolanimbatriphalākaṣāyaḥ kavaḍo hitaḥ // (38.2) Par.?
vidarbhe dantamūlāni maṇḍalāgreṇa śodhayet / (39.1) Par.?
kṣāraṃ yuñjyāt tato nasyaṃ gaṇḍūṣādi ca śītalam // (39.2) Par.?
saṃśodhyobhayataḥ kāyaṃ śiraścopacaret tataḥ / (40.1) Par.?
nāḍīṃ dantānugāṃ dantaṃ samuddhṛtyāgninā dahet // (40.2) Par.?
kubjāṃ naikagatiṃ pūrṇāṃ guḍena madanena vā / (41.1) Par.?
dhāvanaṃ jātimadanakhadirasvādukaṇṭakaiḥ // (41.2) Par.?
kṣīrivṛkṣāmbugaṇḍūṣo nasyaṃ tailaṃ ca tatkṛtam / (42.1) Par.?
kuryād vātauṣṭhakopoktaṃ kaṇṭakeṣvanilātmasu // (42.2) Par.?
jihvāyāṃ pittajāteṣu ghṛṣṭeṣu rudhire srute / (43.1) Par.?
pratisāraṇagaṇḍūṣanāvanaṃ madhurair hitam // (43.2) Par.?
tīkṣṇaiḥ kaphottheṣvevaṃ ca sarṣapatryūṣaṇādibhiḥ / (44.1) Par.?
nave jihvālase 'pyevaṃ taṃ tu śastreṇa na spṛśet // (44.2) Par.?
unnamya jihvām ākṛṣṭāṃ baḍiśenādhijihvikām / (45.1) Par.?
chedayen maṇḍalāgreṇa tīkṣṇoṣṇair gharṣaṇādi ca // (45.2) Par.?
upajihvāṃ parisrāvya yavakṣāreṇa gharṣayet / (46.1) Par.?
kaphaghnaiḥ śuṇḍikā sādhyā nasyagaṇḍūṣagharṣaṇaiḥ // (46.2) Par.?
ervārubījapratimaṃ vṛddhāyām asirātatam / (47.1) Par.?
agraṃ niviṣṭaṃ jihvāyā baḍiśādyavalambitam // (47.2) Par.?
chedayen maṇḍalāgreṇa nātyagre na ca mūlataḥ / (48.1) Par.?
chede 'tyasṛkkṣayān mṛtyur hīne vyādhir vivardhate // (48.2) Par.?
maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ / (49.1) Par.?
chinnāyāṃ sapaṭukṣaudrair gharṣaṇaṃ kavaḍaḥ punaḥ // (49.2) Par.?
kaṭukātiviṣāpāṭhānimbarāsnāvacāmbubhiḥ / (50.1) Par.?
saṃghāte puppuṭe kūrme vilikhyaivaṃ samācaret // (50.2) Par.?
apakve tālupāke tu kāsīsakṣaudratārkṣyajaiḥ / (51.1) Par.?
gharṣaṇaṃ kavaḍaḥ śītakaṣāyamadhurauṣadhaiḥ // (51.2) Par.?
pakve 'ṣṭāpadavad bhinne tīkṣṇoṣṇaiḥ pratisāraṇam / (52.1) Par.?
vṛṣanimbapaṭolādyaistiktaiḥ kavaḍadhāraṇam // (52.2) Par.?
tāluśoṣe tvatṛṣṇasya sarpiruttarabhaktikam / (53.1) Par.?
kaṇāśuṇṭhīśṛtaṃ pānam amlair gaṇḍūṣadhāraṇam // (53.2) Par.?
dhanvamāṃsarasāḥ snigdhāḥ kṣīrasarpiśca nāvanam / (54.1) Par.?
kaṇṭharogeṣvasṛṅmokṣastīkṣṇair nasyādi karma ca // (54.2) Par.?
kvāthaḥ pānaṃ ca dārvītvaṅnimbatārkṣyakaliṅgajaḥ / (55.1) Par.?
harītakīkaṣāyo vā peyo mākṣikasaṃyutaḥ // (55.2) Par.?
śreṣṭhāvyoṣayavakṣāradārvīdvīpirasāñjanaiḥ / (56.1) Par.?
sapāṭhātejinīnimbaiḥ śuktagomūtrasādhitaiḥ // (56.2) Par.?
kavaḍo guṭikā vātra kalpitā pratisāraṇam / (57.1) Par.?
niculaṃ kaṭabhī mustaṃ devadāru mahauṣadham // (57.2) Par.?
vacā dantī ca mūrvā ca lepaḥ koṣṇo 'rtiśophahā / (58.1) Par.?
athāntarbāhyataḥ svinnāṃ vātarohiṇikāṃ likhet // (58.2) Par.?
aṅgulīśastrakeṇāśu paṭuyuktanakhena vā / (59.1) Par.?
pañcamūlāmbu kavaḍastailaṃ gaṇḍūṣanāvanam // (59.2) Par.?
visrāvya pittasambhūtāṃ sitākṣaudrapriyaṅgubhiḥ / (60.1) Par.?
gharṣet salodhrapattaṅgaiḥ kavaḍaḥ kvathitaiśca taiḥ // (60.2) Par.?
drākṣāparūṣakakvātho hitaśca kavaḍagrahe / (61.1) Par.?
upācared evam eva pratyākhyāyāsrasaṃbhavām // (61.2) Par.?
sāgāradhūmaiḥ kaṭukaiḥ kaphajāṃ pratisārayet / (62.1) Par.?
nasyagaṇḍūṣayostailaṃ sādhitaṃ ca praśasyate // (62.2) Par.?
apāmārgaphalaśvetādantījantughnasaindhavaiḥ / (63.1) Par.?
tadvacca vṛndaśālūkatuṇḍikerīgilāyuṣu // (63.2) Par.?
vidradhau srāvite śreṣṭhārocanātārkṣyagairikaiḥ / (64.1) Par.?
salodhrapaṭupattaṅgakaṇair gaṇḍūṣagharṣaṇe // (64.2) Par.?
galagaṇḍaḥ pavanajaḥ svinno niḥsrutaśoṇitaḥ / (65.1) Par.?
tilair bījaiśca laṭvomāpriyālaśaṇasaṃbhavaiḥ // (65.2) Par.?
upanāhyo vraṇe rūḍhe pralepyaśca punaḥ punaḥ / (66.1) Par.?
śigrutilvakatarkārīgajakṛṣṇāpunarnavaiḥ // (66.2) Par.?
kālāmṛtārkamūlaiśca puṣpaiśca karahāṭajaiḥ / (67.1) Par.?
ekaiṣīkānvitaiḥ piṣṭaiḥ surayā kāñjikena vā // (67.2) Par.?
guḍūcīnimbakuṭajahaṃsapadībalādvayaiḥ / (68.1) Par.?
sādhitaṃ pāyayet tailaṃ sakṛṣṇādevadārubhiḥ // (68.2) Par.?
kartavyaṃ kaphaje 'pyetat svedavimlāpane tvati / (69.1) Par.?
lepo 'jagandhātiviṣāviśalyāḥ saviṣāṇikāḥ // (69.2) Par.?
guñjālābuśukāhvāśca palāśakṣārakalkitāḥ / (70.1) Par.?
mūtrasrutaṃ haṭhakṣāraṃ paktvā kodravabhuk pibet // (70.2) Par.?
sādhitaṃ vatsakādyair vā tailaṃ sapaṭupañcakaiḥ / (71.1) Par.?
kaphaghnān dhūmavamananāvanādīṃśca śīlayet // (71.2) Par.?
medobhave sirāṃ vidhyet kaphaghnaṃ ca vidhiṃ bhajet / (72.1) Par.?
asanādirajaścainaṃ prātar mūtreṇa pāyayet // (72.2) Par.?
aśāntau pācayitvā ca sarvān vraṇavad ācaret / (73.1) Par.?
mukhapākeṣu sakṣaudrā prayojyā mukhadhāvanāḥ // (73.2) Par.?
kvathitāstriphalāpāṭhāmṛdvīkājātipallavāḥ / (74.1) Par.?
niṣṭhevyā bhakṣayitvā vā kuṭherādir gaṇo 'thavā // (74.2) Par.?
mukhapāke 'nilāt kṛṣṇāpaṭvelāḥ pratisāraṇam / (75.1) Par.?
tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ // (75.2) Par.?
pittāsre pittaraktaghnaḥ kaphaghnaśca kaphe vidhiḥ / (76.1) Par.?
likhecchākādipattraiśca piṭikāḥ kaṭhināḥ sthirāḥ // (76.2) Par.?
yathādoṣodayaṃ kuryāt saṃnipāte cikitsitam / (77.1) Par.?
nave 'rbude tvasaṃvṛddhe chedite pratisāraṇam // (77.2) Par.?
svarjikānāgarakṣaudraiḥ kvātho gaṇḍūṣa iṣyate / (78.1) Par.?
guḍūcīnimbakalkottho madhutailasamanvitaḥ // (78.2) Par.?
yavānnabhuk tīkṣṇatailanasyābhyaṅgāṃstathācaret / (79.1) Par.?
vamite pūtivadane dhūmastīkṣṇaḥ sanāvanaḥ // (79.2) Par.?
samaṅgādhātakīlodhraphalinīpadmakair jalam / (80.1) Par.?
dhāvanaṃ vadanasyāntaścūrṇitairavacūrṇitam // (80.2) Par.?
śītādopakuśoktaṃ ca nāvanādi ca śīlayet / (81.1) Par.?
phalatrayadvīpikirātatiktayaṣṭyāhvasiddhārthakaṭutrikāṇi / (81.2) Par.?
mustāharidrādvayayāvaśūkavṛkṣāmlakāmlāgrimavetasāśca // (81.3) Par.?
aśvatthajambvāmradhanañjayatvak tvak cāhimārāt khadirasya sāraḥ / (82.1) Par.?
kvāthena teṣāṃ ghanatāṃ gatena taccūrṇayuktā guṭikā vidheyāḥ // (82.2) Par.?
tā dhāritā ghnanti mukhena nityaṃ kaṇṭhauṣṭhatālvādigadān sukṛcchrān / (83.1) Par.?
viśeṣato rohiṇikāsyaśoṣagandhān videhādhipatipraṇītāḥ // (83.2) Par.?
khadiratulām ambughaṭe paktvā toyena tena piṣṭaiśca / (84.1) Par.?
candanajoṅgakakuṅkumaparipelavavālakośīraiḥ // (84.2) Par.?
suratarulodhradrākṣāmañjiṣṭhācocapadmakaviḍaṅgaiḥ / (85.1) Par.?
spṛkkānatanakhakaṭphalasūkṣmailādhyāmakaiḥ sapattaṅgaiḥ // (85.2) Par.?
tailaprasthaṃ vipacet karṣāṃśaiḥ pānanasyagaṇḍūṣaistat / (86.1) Par.?
hatvāsye sarvagadān janayati gārdhrīṃ dṛśaṃ śrutiṃ ca vārāhīm // (86.2) Par.?
udvartitaṃ ca prapunāṭalodhradārvībhirabhyaktam anena vaktram / (87.1) Par.?
nirvyaṅganīlīmukhadūṣikādi saṃjāyate candrasamānakānti // (87.2) Par.?
palaśataṃ bāṇāt toyaghaṭe paktvā rase 'smiṃśca palārdhikaiḥ / (88.1) Par.?
khadirajambūyaṣṭyānantāmrair ahimāranīlotpalānvitaiḥ // (88.2) Par.?
tailaprasthaṃ pācayecchlakṣṇapiṣṭairebhir dravyair dhāritaṃ tan mukhena / (89.1) Par.?
rogān sarvān hanti vaktre viśeṣāt sthairyaṃ dhatte dantapaṅkteścalāyāḥ // (89.2) Par.?
khadirasārād dve tule paced valkāt tulāṃ cārimedasaḥ / (90.1) Par.?
ghaṭacatuṣke pādaśeṣe 'smin pūte punaḥ kvathanād ghane // (90.2) Par.?
ākṣikaṃ kṣipet susūkṣmaṃ rajaḥ sevyāmbupattaṅgagairikam / (91.1) Par.?
candanadvayalodhrapuṇḍrāhvayaṣṭyāhvalākṣāñjanadvayam // (91.2) Par.?
dhātakīkaṭphaladviniśātriphalācaturjātajoṅgakam / (92.1) Par.?
mustamañjiṣṭhānyagrodhaprarohamāṃsīyavāsakam // (92.2) Par.?
padmakailāsamaṅgāśca śīte tasmiṃstathā pālikāṃ pṛthak / (93.1) Par.?
jātīpattrikāṃ sajātiphalāṃ sahalavaṅgakaṅkollakām // (93.2) Par.?
sphaṭikaśubhrasurabhikarpūrakuḍavaṃ ca tatrāvapet tataḥ / (94.1) Par.?
kārayed guṭikāḥ sadā caitā dhāryā mukhe tadgadāpahāḥ // (94.2) Par.?
kvāthyauṣadhavyatyayayojanena tailaṃ pacet kalpanayānayaiva / (95.1) Par.?
sarvāsyarogoddhṛtaye tad āhur dantasthiratve tvidam eva mukhyam // (95.2) Par.?
khadireṇaitā guṭikāstailam idaṃ cārimedasā prathitam / (96.1) Par.?
anuśīlayan pratidinaṃ svastho 'pi dṛḍhadvijo bhavati // (96.2) Par.?
kṣudrāguḍūcīsumanaḥpravāladārvīyavāsatriphalākaṣāyaḥ / (97.1) Par.?
kṣaudreṇa yuktaḥ kavaḍagraho 'yaṃ sarvāmayān vaktragatān nihanti // (97.2) Par.?
pāṭhādārvītvakkuṣṭhamustāsamaṅgātiktāpītāṅgīlodhratejovatīnām / (98.1) Par.?
cūrṇaḥ sakṣaudro dantamāṃsārtikaṇḍūpākasrāvāṇāṃ nāśano gharṣaṇena // (98.2) Par.?
gṛhadhūmatārkṣyapāṭhāvyoṣakṣārāgnyayovarātejohvaiḥ / (99.1) Par.?
mukhadantagalavikāre sakṣaudraḥ kālako vidhāryaścūrṇaḥ // (99.2) Par.?
dārvītvaksindhūdbhavamanaḥśilāyāvaśūkaharitālaiḥ / (100.1) Par.?
dhāryaḥ pītakacūrṇo dantāsyagalāmaye samadhvājyaḥ // (100.2) Par.?
dvikṣāradhūmakavarāpañcapaṭuvyoṣavellagiritārkṣyaiḥ / (101.1) Par.?
gomūtreṇa vipakvā galāmayaghnī rasakriyā eṣā // (101.2) Par.?
gomūtrakvathanavilīnavigrahāṇāṃ pathyānāṃ jalamiśikuṣṭhabhāvitānām / (102.1) Par.?
attāraṃ naram aṇavo 'pi vaktrarogāḥ śrotāraṃ nṛpam iva na spṛśantyanarthāḥ // (102.2) Par.?
saptacchadośīrapaṭolamustaharītakītiktakarohiṇībhiḥ / (103.1) Par.?
yaṣṭyāhvarājadrumacandanaiśca kvāthaṃ pibet pākaharaṃ mukhasya // (103.2) Par.?
paṭolaśuṇṭhītriphalāviśālātrāyantitiktādviniśāmṛtānām / (104.1) Par.?
pītaḥ kaṣāyo madhunā nihanti mukhe sthitaścāsyagadān aśeṣān // (104.2) Par.?
svarasaḥ kvathito dārvyā ghanībhūtaḥ sagairikaḥ / (105.1) Par.?
āsyasthaḥ samadhur vaktrapākanāḍīvraṇāpahaḥ // (105.2) Par.?
paṭolanimbayaṣṭyāhvavāsājātyarimedasām / (106.1) Par.?
khadirasya varāyāśca pṛthag evaṃ prakalpanā // (106.2) Par.?
khadirāyovarāpārthamadayantyahimārakaiḥ / (107.1) Par.?
gaṇḍūṣo 'mbuśṛtair dhāryo durbaladvijaśāntaye // (107.2) Par.?
mukhadantamūlagalajāḥ prāyo rogāḥ kaphāsrabhūyiṣṭhāḥ / (108.1) Par.?
tasmāt teṣām asakṛd rudhiraṃ visrāvayed duṣṭam // (108.2) Par.?
kāyaśirasor vireko vamanaṃ kavaḍagrahāśca kaṭutiktāḥ / (109.1) Par.?
prāyaḥ śastaṃ teṣāṃ kapharaktaharaṃ tathā karma // (109.2) Par.?
yavatṛṇadhānyaṃ bhaktaṃ vidalaiḥ kṣāroṣitairapasnehāḥ / (110.1) Par.?
yūṣā bhakṣyāśca hitā yaccānyacchleṣmanāśāya // (110.2) Par.?
prāṇānilapathasaṃsthāḥ śvasitam api nirundhate pramādavataḥ / (111.1) Par.?
kaṇṭhāmayāścikitsitam ato drutaṃ teṣu kurvīta // (111.2) Par.?
Duration=0.82326507568359 secs.