Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): nāḍīvijñāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3458
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadvaktrebhyaḥ pañcasaṃkhyāgatebhyo vedā jātā ṛgyajuḥsāmarūpāḥ / (1.1) Par.?
sāyurvedātharvavedaśca tasminnāstāṃ śambho śrīkaṇādasya bhaktiḥ // (1.2) Par.?
āste vedaḥ pañcamo vedyakākhyo vettā kaścittasya nāste maheśāt / (2.1) Par.?
tasmāddhātādhyeṣṭa tasmātturāṣāṭ tasmājjñātvā vaktumarhāmi śāstram // (2.2) Par.?
sārdhatrikoṭyo nāḍhyo hi sthūlāḥ sūkṣmāśca dehinām / (3.1) Par.?
nābhikandanibaddhāstāstiryagūrdhvamadhaḥ sthitāḥ / (3.2) Par.?
dvasaptisahasraṃ tu tāsāṃ sthūlā prakīrtitāḥ / (3.3) Par.?
dehe dhamanyo dhanyāstāḥ pañcendriyaguṇāvahāḥ // (3.4) Par.?
tāsāṃ ca sūkmamuṣirāṇi śatāni sapta syustāni yairasakṛd annarasaṃ vahadbhiḥ / (4.1) Par.?
āpyāyyate vapuridaṃ hi nṛṇām īṣāmambhaḥ sravāhṇeriva āṃsanghuśataiḥ sasudraḥ // (4.2) Par.?
ścāpādataḥ pratatagātramaśeṣamebāmāmastakādapi ca nāmipurāsthitena / (5.1) Par.?
etanmūdaṅga ddvava cammaṃcayena naddha kāyaṃ nṛṇāramiha sirāśatasaptakena // (5.2) Par.?
śatasaptānā madhye casurāvakā viṃśatiḥ sphuṭāstāsāmū ekā parīkṣaṇoyā yṛā dakṣiṇakaracaraṇavinyastā ? 1 ? // (6) Par.?
ātayarmo dehināṃ nābhideśe vāme vaktra tasya pucchaṃ ca yāmye / (7.1) Par.?
ūrdhve bhāge hastapādau ca vāmau tasyādhastāt saṃsthitau dākṣaiṇau tau // (7.2) Par.?
Duration=0.061834096908569 secs.