Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3473
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kailāsaśikharāsīnaṃ kālakandarpanāśanam / (1.1) Par.?
prasannaṃ parameśānaṃ jagadānandakāraṇam // (1.2) Par.?
praṇamya parayā bhaktyā bhairavī stutimātanot / (2.1) Par.?
devadeva mahādeva janmadāridryanāśana // (2.2) Par.?
prasīda karuṇāmūrte prasanna parameśvara / (3.1) Par.?
divyāgamarahasyāni kulakaulādikāni ca // (3.2) Par.?
jāne tava prasādena māyāmaṅgalavigraha / (4.1) Par.?
śrotumicchāmi sarveśa tava divyarasāyanam // (4.2) Par.?
jarājanmāmayaghnaṃ ca khecaratvādisiddhidam / (5.1) Par.?
dāridryaduḥkhaśamanaṃ brahmatvādivarapradam // (5.2) Par.?
īśvara uvāca / (6.1) Par.?
sādhu sādhu mahābhāge sarvalokopakāriṇi / (6.2) Par.?
tatsarvaṃ jāyate sūtācchuddhātmaprāṇavallabhe // (6.3) Par.?
sarvalokopakārārthaṃ guhyāt guhyatamaṃ hitam / (7.1) Par.?
rasendrasya samutpattiṃ lakṣaṇaṃ ca surārcite // (7.2) Par.?
tatsarvaṃ sampravakṣyāmi śṛṇu bhairavi samprati / (8.1) Par.?
rasotpattiḥ
surendrair munibhir divyaiḥ gandharvoragakiṃnaraiḥ // (8.2) Par.?
prārthito bhavatyāṃ tu kumārotpattim icchadbhiḥ / (9.1) Par.?
tārakāsuranāśāya lokānāṃ rakṣaṇāya ca // (9.2) Par.?
tadā himālayagireḥ guhāyāṃ suciraṃ priye / (10.1) Par.?
saṃkrīḍamānayoḥ kālo gato naḥ putralipsayā // (10.2) Par.?
trijagatkṣobhi surataṃ tyajituṃ preṣitaḥ suraiḥ / (11.1) Par.?
kapotarūpamāsthāya vahniḥ prāgād gavākṣataḥ // (11.2) Par.?
taṃ dṛṣṭvā lajjayā devi visṛṣṭaṃ surataṃ mayā / (12.1) Par.?
nikṣiptaṃ vadane vahnerāvayosteja ujjvalam // (12.2) Par.?
tena dandahyamāno'gnirgaṅgāyāṃ tannyamajjayat / (13.1) Par.?
tena gaṅgāpi saṃtaptā tadbahir visasarja ca // (13.2) Par.?
tat dvidhābhūdbahiḥ prāpya caikaṃ skandaprasūtaye / (14.1) Par.?
anyacchuddharaso jāto hyāpadaṃbudhipāradaḥ // (14.2) Par.?
śatayojananimneṣu pañcakūpeṣu saṃsthitaḥ / (15.1) Par.?
tanmalā dhātavo jātā maṇayo divyavastu ca // (15.2) Par.?
tattatkṣetraviśeṣeṇa nāmavarṇādikān guṇān / (16.1) Par.?
bhinnaḥ prāpto rasendro'yaṃ janmadāridryabhañjanaḥ // (16.2) Par.?
te kūpāḥ pralaye pañca saṃjñā jātādi vai mukhāḥ / (17.1) Par.?
sasaṃcavarṇāṃ nivṛttyā nikṣiptā niyutāni hi // (17.2) Par.?
pañcavarṇāni deveśi sarvasattvayutāni ca / (18.1) Par.?
pūrvasyāṃ pāradaḥ śveto nānāvarṇairgadāpahaḥ // (18.2) Par.?
cañcalo dakṣiṇasyāṃ tu rasendro nīlavarṇavān / (19.1) Par.?
doṣahīno'tirūkṣaśca sutarāṃ capalaḥ priye // (19.2) Par.?
tena jātā bhujaṅgendrā jarājanmagadoṣojjhitāḥ / (20.1) Par.?
paścimasyāṃ tu sūtākhyaḥ pītavarṇo 'tirūkṣakaḥ // (20.2) Par.?
sarvadoṣayuto'sau tu śuddho'ṣṭādaśakarmabhiḥ / (21.1) Par.?
sarvasiddhiprado devi dehalohādisiddhidaḥ // (21.2) Par.?
uttarasyāṃ diśo raktaḥ sarvadoṣavivarjitaḥ / (22.1) Par.?
rasāyanaṃ tu tenaiva devā janmajarojkṣitāḥ // (22.2) Par.?
madhye tu miśrako jñeyaḥ sarvavarṇasamanvitaḥ / (23.1) Par.?
bahiścandrārkācchāyo raso doṣasamanvitaḥ // (23.2) Par.?
sa cāṣṭādaśasaṃskāraiḥ śuddhaḥ siddhiprado bhavet / (24.1) Par.?
amarāṇāṃ svarūpaṃ tu rasendro hi maheśvaraḥ // (24.2) Par.?
pūrayāmāsatustau ca stokato hyatidurlabhau / (25.1) Par.?
anyeṣu sarvakāryeṣu siddhado'pi hi karmabhiḥ // (25.2) Par.?
aṣṭādaśabhiratyantaṃ śuddhaḥ siddhiprado drutam / (26.1) Par.?
rasāvatāraṃ yo vetti sa tu dhārmikasattamaḥ // (26.2) Par.?
āyuṣyasukhasaṃtānadhanārogyamavāpnuyāt / (27.1) Par.?
janmarogajarāmṛtyudāridryāṃbhonidheḥ param // (27.2) Par.?
pāraṃ dadāti tenaiva pāradaḥ parikīrtitaḥ / (28.1) Par.?
rasoparasalohādikartṛtvācca rasendrakaḥ // (28.2) Par.?
mama pratyaṅgasūtatvāt sūta ityabhidhīyate / (29.1) Par.?
sūte yasmātsarvasiddhiṃ tasmātsūta iti smṛtaḥ // (29.2) Par.?
mama deharaso yasmāt rasastasmātprakīrtitaḥ / (30.1) Par.?
jarāmaraṇadāridryaroganāśāya śasyate // (30.2) Par.?
tasmāśrasa iti prokto dhātutvācca varānane / (31.1) Par.?
sarvadhātūnrasatyeṣaḥ tasmācca rasa īritaḥ // (31.2) Par.?
mitrakārī savarṇatvātsarvasiddhipradāyakaḥ / (32.1) Par.?
pārado vyādhisaṃhartā rasendro rasakarmaṇi // (32.2) Par.?
dhātukarmasu sūtaḥ syād rasendro rasasādhane / (33.1) Par.?
sarvakarmārhatatayā sarvatayā priye // (33.2) Par.?
sarvasiddhiprado devi miśrako'yamudāhṛtaḥ / (34.1) Par.?
amoghasiddhimamalaṃ sarvasiddhipradaṃ rasam // (34.2) Par.?
ālokya tridaśāḥ sarve brahmaviṣṇupuregamāḥ / (35.1) Par.?
māmabhiprārthayāmāsuḥ stotraiśca vividhaiḥ priye // (35.2) Par.?
rasendradarśanādeva narapakṣimṛgādayaḥ / (36.1) Par.?
siddhiṃ nānāvidhāṃ yānti tannivāraya śaṃkara // (36.2) Par.?
tasmāt tridhā kañcukābhirdoṣaiścāsau niyojitaḥ / (37.1) Par.?
tadā prabhṛti doṣaiśca kañcukābhiśca varjitaḥ // (37.2) Par.?
śuddho'ṣṭādaśasaṃskāraiḥ sūto bhavati siddhidaḥ / (38.1) Par.?
dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca // (38.2) Par.?
sakaṃpaśca vikaṃpaśca pañcāvasthā rasasya tu / (39.1) Par.?
rasasya gatayaḥ pañca jale syājjalavadgatiḥ // (39.2) Par.?
dhūme dhūmagatiḥ sūtaḥ staraṇe haṃsavadgatiḥ / (40.1) Par.?
kiṭṭe kiṭṭanibhā devi pañcamo jīvavadgatiḥ // (40.2) Par.?
catasro gatayo dṛśyāḥ adṛśyā paṃcamī gatiḥ / (41.1) Par.?
yantrauṣadhādyai roddhavyāścatasro gatayaḥ priye // (41.2) Par.?
dhyānamantrauṣadhādyaiśca roddhavyā pañcamī gatiḥ / (42.1) Par.?
pārthivaśca tathaivāpya āgneyaścānilastathā // (42.2) Par.?
nābhaso gajacarmākhyaḥ puṇḍarīko visarpakṛt / (43.1) Par.?
hāridro raktacarmākhyo nāraṅgo raktabindukaḥ // (43.2) Par.?
asahyāgniśca maṇḍūko malā naisargikāḥ smṛtāḥ / (44.1) Par.?
kālikā malinī caiva kapotī raktakañcukā // (44.2) Par.?
salomī girijā caiva piṅgalī sapta kañcukāḥ / (45.1) Par.?
aupādhikā imā jñeyāḥ pārade kīrtitāḥ priye // (45.2) Par.?
viṣaṃ nāgaśca vaṅgaśca yaugikaśca trayaḥ smṛtāḥ / (46.1) Par.?
bhaumaḥ kuṣṭhakaraścāpyo doṣodrekaṃ karoti saḥ // (46.2) Par.?
āgneyaḥ kurute dāhaṃ vāyavyaḥ śūlakṛdbhavet / (47.1) Par.?
bādhiryaṃ nābhaso doṣo gajatvaggajacarmakṛt // (47.2) Par.?
puṇḍarīko dadrukaro visarpaśca visarpakṛt / (48.1) Par.?
hāridraḥ pāḍukṛtprokto raktacarmākṣipāṭalam // (48.2) Par.?
nāraṅgo dumbaraṃ kuṣṭhaṃ raktabījo masūrikāḥ / (49.1) Par.?
asahyāgnir mohakārī maṇḍūkaścarmakīlakṛt // (49.2) Par.?
malo mūrcchākaro devi khyātā doṣodbhavāstathā / (50.1) Par.?
kālikā kṛṣṇavarṇaṃ ca malinī malasagraham // (50.2) Par.?
kapotī svarasādaṃ ca visphoṭaṃ raktakañcukā / (51.1) Par.?
salomī vamanaṃ kuryāt girijā jāḍyakāriṇī // (51.2) Par.?
piṅgalī netraghnī doṣāḥ kacukajāḥ smṛtāḥ / (52.1) Par.?
viṣaṃ mṛtyuprado nāgo jāḍyaṃ vaṅgassurārcite // (52.2) Par.?
kurute pūtigandhatvaṃ gadā yaugikasambhavāḥ / (53.1) Par.?
prathamārtavasusnātā surūpā śubhalakṣaṇā // (53.2) Par.?
śuddhāmbaradharā mālyagandhanliptā subhūṣitā / (54.1) Par.?
uttamāśvasamārūḍhā ratisaṅgavivarjitā // (54.2) Par.?
abhyarcya gaṇanāthaṃ ca bhairavaṃ ca guruṃ purā / (55.1) Par.?
rasendrabhairavaṃ dhyātvā kūpasthaṃ pāradaṃ priye // (55.2) Par.?
paśyecchīghraṃ tato gacchet na punaḥ pṛṣṭhamīkṣayet / (56.1) Par.?
eṣā yojanamātroā kumārī hayasādhanā // (56.2) Par.?
tadānīm āharettatu kumārāsaṃjighṛkṣayā / (57.1) Par.?
kūpamadhyāt samutpatya so'nudhāvati tāṃ prati // (57.2) Par.?
yāvadyojanamāgatya punaḥ kūpe viśetkṣaṇāt / (58.1) Par.?
paritaḥ kṛtagarteṣu teṣu teṣu ca saṃsthitam // (58.2) Par.?
taṃ rasendraṃ śucirbhūtvā gṛhṇīyādrasadeśikaḥ / (59.1) Par.?
gauravādagnivadanāt patito daradāhvaye // (59.2) Par.?
deśe sa sūto bhūlīnaḥ tantrajñai rasakovidaḥ / (60.1) Par.?
nikṣipya mṛttikāyantre pātanākhye samāgataḥ // (60.2) Par.?
pārado gṛhyate devi doṣahīnassa ucyate / (61.1) Par.?
evameva tatra tatra siddhavidyādharaissadā // (61.2) Par.?
nikṣepitaḥ pāradendro vidyate devi siddhidaḥ // (62.1) Par.?
Duration=0.27512502670288 secs.