Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3725
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhairavī / (1.1) Par.?
rasopadeśadātāraṃ tacchiṣyaṃ kākinīstriyam / (1.2) Par.?
rasapūjāṃ tu pṛcchāmi yathāvat kathayasva me // (1.3) Par.?
śrībhairavaḥ / (2.1) Par.?
rasopadeśakalakṣaṇam
śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te / (2.2) Par.?
ācāryo jñānavāndakṣaḥ śīlavān guṇavān śuciḥ // (2.3) Par.?
dharmajñaḥ satyasaṃdhaśca rasaśāstraviśāradaḥ / (3.1) Par.?
vedavedāntatattvajño nirmalaḥ śivavatsalaḥ // (3.2) Par.?
devībhaktaḥ sadā śānto rasamaṇḍapakovidaḥ / (4.1) Par.?
mantrasiddho mahāvīro devatāyāgatatparaḥ // (4.2) Par.?
rasadīkṣāvidhānajño mantrauṣadhamahārasān / (5.1) Par.?
rāgasaṃkhyāṃ bījakalpaṃ dvandvamelāpanaṃ biḍam // (5.2) Par.?
rañjanaṃ sāraṇāṃ tailaṃ dalāni krāmaṇāni ca / (6.1) Par.?
varṇotkarṣaṃ mṛdutvaṃ ca jāraṇaṃ bālavṛddhayoḥ // (6.2) Par.?
khecarīṃ bhūcarīṃ caiva yo vetti sa gururbhavet / (7.1) Par.?
śiṣyalakṣaṇam
gurubhaktaḥ sadācāro lobhamāyāvivarjitaḥ // (7.2) Par.?
nispṛho nirahaṅkāraḥ satyavāṅniyamasthitaḥ / (8.1) Par.?
nirālasyaḥ svadharmajñaḥ ṣaṭkarmanirataḥ sudhīḥ // (8.2) Par.?
dambhahiṃsādinirmuktaḥ śivācāreṣu dīkṣitaḥ / (9.1) Par.?
atyantasādhakaḥ śānto mantrānuṣṭhānatatparaḥ // (9.2) Par.?
dāntaḥ śiṣyaḥ sa vijñeyaḥ śaktimān gatamatsaraḥ / (10.1) Par.?
kākinīlakṣaṇam
ākuñcitasnigdhakeśā padmapatrāyatekṣaṇā // (10.2) Par.?
dīrghottuṅgaghrāṇakeśā vidrumādharaśobhitā / (11.1) Par.?
dāḍimībījadaśanā kambugrīvonnatastanī // (11.2) Par.?
śirīṣamālāmṛdulabāhupāśavirājitā / (12.1) Par.?
saṃkīrṇorasthalā nimnanābhiḥ sūkṣmā calāṅgakā // (12.2) Par.?
talodarī romarājivalitrayavibhūṣitā / (13.1) Par.?
viśālajaghanopetā rambhoruḥ subhagā priyā // (13.2) Par.?
kādalopamajaṅghā ca pāṭalāṅghrisaroruhā / (14.1) Par.?
śoṇāmalanakhopetā rājahaṃsagatiḥ śubhā // (14.2) Par.?
kalakokilanidhvānakalakaṇṭhādimañjulā / (15.1) Par.?
pippalachadasaṃkāśasmaramandiramaṇḍitā // (15.2) Par.?
yuvatī śyāmalā snigdhā surūpā śubhalakṣaṇā / (16.1) Par.?
cumbanasparśanāśleṣaratikarmavicakṣaṇā // (16.2) Par.?
bahule yā puṣpavatī pakṣe sā kākinī smṛtā / (17.1) Par.?
svasvavarṇasadbhūtā grāhyā vāpyanyavarṇajā // (17.2) Par.?
rasakarmaṇi dīkṣāyāṃ prayoge ca rasāyane / (18.1) Par.?
kākinītvāpādanam
kākinyabhāve taruṇī surūpānyāthavā bhavet // (18.2) Par.?
gandhakaṃ goghṛtopetaṃ niṣkaṃ triḥ saptavāsaram / (19.1) Par.?
prātardadyāttu sā nārī kākinīsadṛśā bhavet // (19.2) Par.?
dhārmikaḥ pāpabhīruśca balavān jñānavittamaḥ / (20.1) Par.?
nyāyaśreṣṭhaḥ sarvasamo rasāgamaviśāradaḥ // (20.2) Par.?
bhūpatiścāsya mantrī ca sarvaśāstraviśāradaḥ / (21.1) Par.?
sarvadharmarataḥ śreṣṭho nyāyamārgapravartakaḥ // (21.2) Par.?
rasaśālānirmāṇam
rasaśālāṃ pravakṣyāmi rasendrasya varānane / (22.1) Par.?
nirṇayecca nirātaṅke deśe ca nirupaplave // (22.2) Par.?
āstikaprāṇisubhage dhanadhānyasamākule / (23.1) Par.?
saurājye pūrṇavibhave nirapāye hyanindake // (23.2) Par.?
nagare sarvavarṇāḍhye mahāmāheśvarāvṛte / (24.1) Par.?
tatrāpi vijaye sthāne pavitre ca surakṣite // (24.2) Par.?
savyālapaśupakṣyādisaṃbādhaparivarjite / (25.1) Par.?
samasthale ca prākāraparighārgalabhūṣite // (25.2) Par.?
nāraṅgadāḍimaḍahajambīraphalapūrake / (26.1) Par.?
tālahintālavakulanārikelāmlapāṭale // (26.2) Par.?
aśokajambūpanasasālapuṃnāgamaṇḍite / (27.1) Par.?
kapitthapūgasaraladevadārusubilvake // (27.2) Par.?
dhātrīnyagrodhavaraṇamadhūkāmrātamaṇḍite / (28.1) Par.?
ketakīmallikājātīyūthikāmālatīyute // (28.2) Par.?
māgadhīkundakuravatilake śatapatrake / (29.1) Par.?
kumudotpalakalhārapuṇḍarīkāṃbujotpalaiḥ // (29.2) Par.?
haṃsasārasakāraṇḍacakravākavirājitaiḥ / (30.1) Par.?
sarobhiḥ śītalajale paritaḥ pariveṣṭite // (30.2) Par.?
śītānilābhilulitalalitaprasavāñcite / (31.1) Par.?
citrodyāne'tirucire rasaśālāṃ prakalpayet // (31.2) Par.?
ṣoḍaśastambharucirāṃ caturaśrāṃ samāyatām / (32.1) Par.?
manojñāṃ devadeveśi mattavāraṇasaṃyutām // (32.2) Par.?
vātāyanasamopetāṃ kavāṭārgalarakṣitām / (33.1) Par.?
kakṣapatākāsaṃyuktāṃ sarvopakaraṇojjvalām // (33.2) Par.?
samālikhitadikpālāṃ samarcitavināyakām / (34.1) Par.?
pratiṣṭhitomāmāheśāṃ dvārapālaiśca rakṣitām // (34.2) Par.?
bherīkāhalaghaṇṭādidivyavādyavināditām / (35.1) Par.?
vāstulakṣaṇasaṃyuktāṃ rasaśālāṃ prakalpayet // (35.2) Par.?
śālāyāṃ vedikā kāryā sudṛḍhā darpaṇopamā / (36.1) Par.?
iṣṭakaiḥ khacitā ramyā sasopānā salakṣaṇā // (36.2) Par.?
kapilāgomayāliptā hiraṇyakalaśāvṛtā / (37.1) Par.?
rasendrapūjāvidhiḥ
vedikāyāṃ rasendrasya bhadrapīṭhaṃ prakalpayet // (37.2) Par.?
bhadrapīṭhe likhetsamyak sindūreṇa dvihastakam / (38.1) Par.?
ṣaṭkoṇaṃ vasupatraṃ ca tadbahiścāṣṭapatrakam // (38.2) Par.?
kamalaṃ caturaśraṃ ca caturdvāropaśobhitam / (39.1) Par.?
rasaliṅgaṃ nyasedyantre puṣpādyaiśca samarcayet // (39.2) Par.?
rasasandhyā
atha sandhyāṃ pravakṣyāmi rasakarmaphalapradām / (40.1) Par.?
praviśedrasaśālāṃ ca snātaḥ śuddho'nulepitaḥ // (40.2) Par.?
śuklamālyāmbaradharaḥ saṃyatātmā jitendriyaḥ / (41.1) Par.?
yatavāg gurubhaktaśca satyavādī dṛḍhavrataḥ // (41.2) Par.?
upaviśya samācāmet mṛdule citrakambale / (42.1) Par.?
vāṅmāyāśrīyutaṃ toyam ātmavidyāśivātmakam // (42.2) Par.?
tattvaṃ ca śodhayāmīti trivāraṃ vidhivatpibet / (43.1) Par.?
dhyāyedvaradagāyatrīṃ trivāraṃ prajapetpriye // (43.2) Par.?
rasabhairavagāyatrīṃ śṛṇu bhairavi tattvataḥ / (44.1) Par.?
aiṃ raseśvarāya vidmahe rasāṅkuśāya dhīmahi / (44.2) Par.?
tannaḥ sūtaḥ pracodayāt / (44.3) Par.?
koṭisūryapratīkāśaṃ daśakoṭīndusaṃnibham // (44.4) Par.?
śubhraṃ pañcamukhaṃ devaṃ trinetraṃ candraśekharam / (45.1) Par.?
aṣṭādaśabhujaṃ śāntaṃ pañcakṛtyaparāyaṇam // (45.2) Par.?
śuklamālyāṃbaradharaṃ nāgayajñopavītinam / (46.1) Par.?
sphaṭikasaṅkāśaṃ pretārūḍhaṃ raseśvaram // (46.2) Par.?
nīlakaṇṭhaṃ ca sarvajñaṃ sarvābharaṇabhūṣitam / (47.1) Par.?
varadaṃ rasaśāstraṃ ca pāradaṃ bhujaṅgaṃ sudhām // (47.2) Par.?
śaṅkhabhaiṣajyakodaṇḍaśūlakhaṭvāṅgasāyakam / (48.1) Par.?
ḍamaruṃ karavālaṃ ca gadāṃ pāvakamīśvari // (48.2) Par.?
ārogyaṃ divyamālāṃ ca hyabhayaṃ dvinavaiḥ karaiḥ / (49.1) Par.?
rasāṅkuśīṃ nijotsaṅge bibhrāṇaṃ vṛṣavāhanam // (49.2) Par.?
kapardabhāraruciraṃ mandahāsānanaṃ śivam / (50.1) Par.?
rasabhairavam ācintya tasyotsaṅge rasāṅkuśīm // (50.2) Par.?
aṅkuśaṃ cākṣamālāṃ ca dadhatīṃ dakṣahastayoḥ / (51.1) Par.?
pāśābhayaṃ ca bibhrāṇāṃ dakṣiṇetarahastayoḥ // (51.2) Par.?
caturbhujāṃ raktavarṇāṃ triṇetrāminduśekharām / (52.1) Par.?
raktāmbaradharāṃ devīṃ kambugrīvāṃ kṛpāmayīm // (52.2) Par.?
ratnālaṅkārarucirāṃ mandahāsavirājitām / (53.1) Par.?
dhyāyedrasāṅkuśīṃ devīṃ devasyābhimukhīṃ śivām // (53.2) Par.?
tato bhasma samādāya vāmahastena dhārayet / (54.1) Par.?
naivādhaḥpatitaṃ pātre gṛhītvā gomayaṃ sudhīḥ // (54.2) Par.?
viśoṣya pradahetkuṇḍe krameṇa dhārayetpriye / (55.1) Par.?
punaruddhāraṇaṃ caiva sadyojātādibhirbhavet // (55.2) Par.?
nirīkṣaṇaṃ prokṣaṇaṃ ca tāḍanābhyukṣaṇaṃ tathā / (56.1) Par.?
sadyojātādibhirmantrairabhimantrya ca tatpunaḥ // (56.2) Par.?
mūrdhni vaktre ca hṛdaye guhye caraṇayoḥ kramāt / (57.1) Par.?
īśānādyaiḥ pañcamantraistattatsthāneṣu nikṣipet // (57.2) Par.?
sarvāṅgoddhūlanaṃ kuryāt bhasmanā pañcabhiśca taiḥ / (58.1) Par.?
saṃkalpaṃ vidhivatkuryāt rasācāryo maheśvaraḥ // (58.2) Par.?
prāṇāyāmatrayaṃ kṛtvā mūlamantreṇa pārvati / (59.1) Par.?
prokṣayenmantritaṃ toyaṃ mūrdhni vāmakarasthitam // (59.2) Par.?
ācamya ca punastoyaṃ mūlamantreṇa mantritam / (60.1) Par.?
tridhā dakṣiṇahastasthaṃ pibedācamanaṃ tataḥ // (60.2) Par.?
arghyaṃ mūlena dattvā triḥ punarācamya pārvati / (61.1) Par.?
aṣṭottaraśataṃ japtvā mūlamantramudāradhīḥ // (61.2) Par.?
samarpayecca sūtāya rasasandhyeyamīśvari / (62.1) Par.?
trikālamevaṃ kurvīta sandhyāṃ sarvāghanāśinīm // (62.2) Par.?
rasāṃkuśarasāṃkuśīmūlamantroddhāraḥ
vakṣye'haṃ mūlamantrasya śṛṇūddhārakramaṃ priye / (63.1) Par.?
vāṅmāyā kamalā cātha caturthyanto raseśvaraḥ // (63.2) Par.?
tato mahākālapadaṃ mahābalapadaṃ tataḥ / (64.1) Par.?
aghorabhairavapadaṃ vajravīrapadaṃ tataḥ // (64.2) Par.?
krodhakālapadaṃ caitatsarvaṃ sambuddhisaṃyutam / (65.1) Par.?
kaṣaṣṭavargāntayutaḥ sādhodantaḥ sabindukaḥ // (65.2) Par.?
idaṃ pañcākṣaraṃ kūṭaṃ tataḥ karṣaṇasaṃyutaḥ / (66.1) Par.?
savisargo 'pyayaṃ kūṭaścaturvarṇātmakaḥ priye // (66.2) Par.?
rasendrabhairavasyāyaṃ mantro dvātriṃśadarṇakaḥ / (67.1) Par.?
gopitaḥ sarvatantreṣu rahasyo'tyantadurlabhaḥ // (67.2) Par.?
rasāṅkuśāmantramahaṃ vakṣyāmi śṛṇu bhairavi / (68.1) Par.?
vāṅmāyā bhuvaneśī ca ramā makaraketanaḥ // (68.2) Par.?
rasāṅkuśā caturthyāṃ ca namo'nto dvādaśārṇakaḥ / (69.1) Par.?
mantro rasāṅkuśāyāśca tava devyāḥ prakīrtitaḥ // (69.2) Par.?
rasabhairavasya chando 'nuṣṭhup prakīrtitaḥ / (70.1) Par.?
nandikeśa ṛṣiḥ prokto devaḥ śrīrasabhairavaḥ // (70.2) Par.?
raṃ bījaṃ laṃ bhavet kīlam antyārṇaḥ śaktirīritaḥ / (71.1) Par.?
rasāṃkuśāyāḥ skandasyārdraṃ bījaṃ kīlakaṃ rasaḥ // (71.2) Par.?
namaḥ śaktiriti khyātaṃ rahasyaṃ mantramuttamam / (72.1) Par.?
rasaliṅgārcanā
rasaliṅgārcanaṃ vakṣye bhairavi śṛṇu tattvataḥ // (72.2) Par.?
vāmapādaṃ puraskṛtya praviśedyāgamandiram / (73.1) Par.?
āsane mṛdule sthitvā śuciḥ saṃyatamānasaḥ // (73.2) Par.?
prāṇānāyamya saṃkalpya śrīguruṃ śirasi sthitam / (74.1) Par.?
śuddhasphaṭikasaṃkāśaṃ praśāntaṃ varadābhayam // (74.2) Par.?
smarettannāma pūrvaṃ ca tadanujñāmavāpya ca / (75.1) Par.?
divi sthitāśca ye bhūtā bhūmisthā vighnakāriṇaḥ // (75.2) Par.?
pātāle ye mahābhūtāḥ te naśyantu śivājñayā / (76.1) Par.?
anenaiva ca mantreṇa digvidikṣv akṣatān kṣipet // (76.2) Par.?
puṣpamastrāya phaḍiti nikṣiped antarikṣake / (77.1) Par.?
sarvaśatrupramathanī ceti dakṣiṇapārṣṇikām // (77.2) Par.?
trivāraṃ ghātayedbhūmau prāṇāyāmo bhavetpunaḥ / (78.1) Par.?
rasendrabhadrapīṭhasya dakṣiṇe caturaśrakam // (78.2) Par.?
maṇḍalaṃ hastamātraṃ ca sārdhaṃ kuryātsuśobhanam / (79.1) Par.?
trikoṇavṛttaṣaṭkoṇacaturaśraṃ bhavetkramāt // (79.2) Par.?
indrādilokapālāṃśca tattannāmapuraḥsaram / (80.1) Par.?
praṇavādinamo'ntaiśca pūjayetkusumākṣataiḥ // (80.2) Par.?
vāṅmāyākamalābījair hṛdayādīn prapūjayet / (81.1) Par.?
prācyāmavācyāṃ kramaśaḥ pratīcyottarayoḥ śive // (81.2) Par.?
īśānalāsuramarutkoṇe netre prapūjayet / (82.1) Par.?
astraṃ sarvāsu kāṣṭhāsu caturthyantaṃ phaḍantakam // (82.2) Par.?
choṭikā darśayedaṣṭa paścādādhāramāharet / (83.1) Par.?
tatraivāvāhayedagnimaṇḍalaṃ bījamūlakam // (83.2) Par.?
agnerdaśa kalāstatra yā gandhākṣataiḥ kramāt / (84.1) Par.?
tataḥ pātraṃ samādāya bhāvayetsūryamaṇḍalam // (84.2) Par.?
mārtaṇḍadvādaśakalāstatrārcyāścandanākṣataiḥ / (85.1) Par.?
gandhottamānvitaṃ toyaṃ pūrayed arghyapātrakam // (85.2) Par.?
cintayedaindavaṃ bimbaṃ tāstatra pūjayet / (86.1) Par.?
madhye trikoṇamālikhya śaktibījaṃ samullikhet // (86.2) Par.?
tatra kṣipet gandhapuṣpaṃ mūlamantraṃ tridhā japet / (87.1) Par.?
pūrvādidikṣu catasṛṣu catuḥpātrāṇi dhārayet // (87.2) Par.?
pūrayetpūrvavattāni gandhapuṣpākṣatairyajet / (88.1) Par.?
prokṣayenmūlamantreṇa madhyapātrodakena ca // (88.2) Par.?
pātrāṇi nijagātrāṇi pūjādravyāṇi sarvataḥ / (89.1) Par.?
svāgataścaturaśraṃ ca maṇḍalaṃ parikalpayet // (89.2) Par.?
pūrvavatpañcapātrāṇi pūrayecchuddhavāriṇā / (90.1) Par.?
nikṣipenmadhyage sūtaṃ ratnaṃ dakṣiṇake kṣipet // (90.2) Par.?
svarṇaṃ tadvāmapātre ca tatsamīpe kuśaṃ nyaset / (91.1) Par.?
ratnapātrasamīpasthe pātre syādaṣṭagandhakam // (91.2) Par.?
pratipātre trikoṇaṃ ca likhenmāyāsamanvitam / (92.1) Par.?
nyasedgandhākṣataṃ puṣpaṃ tridhā mūlena mantrayet // (92.2) Par.?
saptadhā rasapātraṃ ca mūlamantreṇa mantrayet / (93.1) Par.?
rasapātrodakenaiva pūjādravyāṇi cātmanaḥ // (93.2) Par.?
śarīramuttamāṅgaṃ ca prokṣayetpīṭhadīpakam / (94.1) Par.?
āsanasya ṛṣirmeruḥ sutalaṃ chanda īritam // (94.2) Par.?
kūrmarūpī tu bhagavān devatā parikīrtitā / (95.1) Par.?
pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā / (95.2) Par.?
tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam / (95.3) Par.?
anenaiva tu mantreṇa cāsane kusumaṃ kṣipet // (95.4) Par.?
bhūtaśuddhiḥ
bhūtaśuddhiṃ pravakṣyāmi pṛthvī pītā savajrakā / (96.1) Par.?
kaṭhinā laṃbījayutā jānvantāṅguṣṭhamūlataḥ // (96.2) Par.?
dhyeyā jānvādikaṭyantam uparyasyārdhacandrakā / (97.1) Par.?
śubhrā vaṃ bījasahitā vicintyā dravarūpikā // (97.2) Par.?
kaṭyādi hṛdayāntaṃ ca bahirdhyeyastrikoṇagaḥ / (98.1) Par.?
raṃ bījaṃ raktavarṇaśca svastikena vibhūṣitaḥ // (98.2) Par.?
hṛdādikaṇṭhaparyantaṃ vāyuḥ smaryo 'ñjanaprabhaḥ / (99.1) Par.?
yaṃbījasahito devi ṣaḍbinduparibhūṣitaḥ // (99.2) Par.?
ṣaṭkoṇaḥ karṇadeśācca brahmarandhrāntamīśvari / (100.1) Par.?
vartulaṃ haṃbījayutaṃ mahākṛṣṇaṃ viyatsmaret // (100.2) Par.?
pṛthivīm apsu ca tāstvagnau sa ca vāyau sa so'mbare / (101.1) Par.?
melayitvā dvādaśānte sthāpayetparameśvari // (101.2) Par.?
yaṃbījenātmano dehaṃ mūlādhārādviśoṣayet / (102.1) Par.?
ṣaḍādhārāṇi nirbhidya yāvat brahmabilaṃ priye // (102.2) Par.?
raṃ bījena daheddehaṃ sarvamāplāvayettataḥ / (103.1) Par.?
vaṃbījena dravībhūtaṃ brahmarandhrendumaṇḍalāt // (103.2) Par.?
syandamānāmṛtenaiva tanumāplāvayecchive / (104.1) Par.?
ākāśādvāyumādadyāttasmādvahniṃ samāharet // (104.2) Par.?
vahnerāpaḥ samādeyāstābhyo bhūmiṃ samāharet / (105.1) Par.?
evaṃ pañca ca bhūtāni svasvasthāne niyojayet // (105.2) Par.?
vāmakukṣisthitaṃ pāpapuruṣaṃ kṛṣṇarūpiṇam / (106.1) Par.?
dhyāyettaṃ nirgataṃ devi khaḍgacarmadharaṃ param // (106.2) Par.?
nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu / (107.1) Par.?
aiṃ hrīṃ śrīṃ kṣmauṃ kṣmaṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya mahākālabhairavāya śikhāyai vaṣaṭ / (107.2) Par.?
raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 / (107.3) Par.?
mahākālabhairavāya hṛdayāya namaḥ / (107.4) Par.?
pūrvavanmahābalabhairavāya śirase svāhā / (107.5) Par.?
pūrvavat aghorabhairavāya śikhāyai vaṣaṭ / (107.6) Par.?
pūrvavat vajravīrabhairavāya kavacāya huṃ / (107.7) Par.?
pūrvavat krodhabhairavāya netratrayāya vauṣaṭ / (107.8) Par.?
pūrvavat kālabhairavāya astrāya phaṭ / (107.9) Par.?
evamaṅgulinyāsaḥ / (107.10) Par.?
pratibījaiḥ samuccārya caturthaṃ rasāṃkuśam // (107.11) Par.?
hṛdādipañcasthāneṣu vinyasedbījapañcakam / (108.1) Par.?
tataścāstrāya phaḍiti coṭikāṃ dikṣu darśayet // (108.2) Par.?
mātṛkāṃ ca kalānyāsaṃ pājyonyāsaṃ ca kolakam / (109.1) Par.?
prakurvīta tato devi cāntaryajanam ācaret // (109.2) Par.?
kumbhakena hṛdambhoje samphullaṃ vidadhāti hi / (110.1) Par.?
hṛtpadmakarṇikāyāṃ ca rasamūrtiṃ ca cintayet // (110.2) Par.?
mānasairgandhapuṣpādyairupacāraiḥ prapūjayet / (111.1) Par.?
svadehaṃ gandhapuṣpādyair alaṃkuryād yathāsukham // (111.2) Par.?
antaryajanamevaṃ syād bahiryajanam ācaret / (112.1) Par.?
astreṇa liṅgaṃ samprokṣya liṅgaśuddhiṃ vidhāya ca // (112.2) Par.?
vastrena toyena pūritāṃ vardhanīṃ priye / (113.1) Par.?
dakṣapārśve saṃniveśya pūjayettāṃ vidhānataḥ // (113.2) Par.?
pīṭhe sindūrarajasā vidadhyāccaturaśrakam / (114.1) Par.?
ṣaṭkoṇaṃ vilikhettasmin ṛjuṃ svarṇaśalākayā // (114.2) Par.?
vasupatraṃ cāṣṭapatraṃ sacaturdvārabhūgṛham / (115.1) Par.?
caturaśraṃ bahirbhāge dikpālānpūjayetpriye // (115.2) Par.?
nandinaṃ ca mahākālaṃ bhṛṅgiṃ riṭiṃ mahābalam / (116.1) Par.?
kumbhakarṇaṃ ca sugrīvaṃ bhṛṅgakaṃ ca dṛḍhāyudham // (116.2) Par.?
caturdvāre tu vinyasya dvau dvau prāgādipūjitau / (117.1) Par.?
rukmaṃ raupyaṃ tāmrasīsaṃ vaṅgakāntaśaṭhaṃ hyayaḥ // (117.2) Par.?
prāgādidvārṣu sampūjya kramāddve dve maheśvari / (118.1) Par.?
bhūgṛhābhyantare prācyāṃ śukramagnau grahaṃ yajet // (118.2) Par.?
dakṣiṇasyāṃ yajedrudramāsure ca samīraṇam / (119.1) Par.?
paścimasyāṃ śivaṃ vahniṃ vāyavyām uttare hyumām // (119.2) Par.?
yajetpāvakamaiśānyāṃ tataścāṣṭadalāgrake / (120.1) Par.?
prāgādau gandhakaṃ tālaṃ kāsīsaṃ ca manaḥśilām // (120.2) Par.?
kaṃkuṣṭhaṃ mākṣikaṃ caiva nṛpāvartaṃ ca gairikam / (121.1) Par.?
lepikā kṣepikā caiva krāmikā rañjikā tathā // (121.2) Par.?
lohaṭī bandhakārī ca bhūcarī mṛtyunāśinī / (122.1) Par.?
vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca // (122.2) Par.?
pūjyāstvaṣṭadale padme hyūrdhvādhastāddaleṣu ca / (123.1) Par.?
māṇikyamuktāvaiḍūryanīlagāruḍavidrumāḥ // (123.2) Par.?
gomedaḥ puṣparāgaśca maṇayaḥ sarvasiddhidāḥ / (124.1) Par.?
dvitīyavasupatrasya dalāgreṣu prapūjayet // (124.2) Par.?
aṣṭādaśabhujā rudrāḥ pañcavaktrās triyambakāḥ / (125.1) Par.?
candrārdhaśobhimakuṭāḥ nīlagrīvā vṛṣadhvajāḥ // (125.2) Par.?
svasvavarṇadharāḥ sarve tvaṣṭavidyeśvarāstu te / (126.1) Par.?
pūjanīyā maheśāni dvitīye'ṣṭadalāmbuje // (126.2) Par.?
rasakaṃ vimalaṃ tāpyaṃ capalaṃ tutthamañjanam / (127.1) Par.?
ṣaṭkoṇasya dalāgreṣu sakhyaḥ syuḥ sarvasiddhidāḥ // (127.2) Par.?
vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / (128.1) Par.?
bhūnāgaḥ śaktayaścaitāḥ ṣaḍasreṣu prapūjayet // (128.2) Par.?
hiṃgulaṃ sasyakaṃ caiva śilājatvagnijārakam / (129.1) Par.?
tatkarṇikāyāṃ pūrvādau parāśakticatuṣṭayam // (129.2) Par.?
hiṃgulaṃ mālinī śaktiḥ parā śaktiśca sasyakam / (130.1) Par.?
śilājatvaparā śaktiragnijāraḥ parāparā // (130.2) Par.?
praṇavādinamo'ntaiśca tattannāmapuraḥsaram / (131.1) Par.?
sacaturthyā yajedetānrasāvaraṇasaṃsthitān // (131.2) Par.?
madhye tu divyaśaktīnāṃ pūjayedrasabhairavam / (132.1) Par.?
saptaviṃśatiniṣke tu drāvite śuddhahāṭake // (132.2) Par.?
navaniṣkaṃ sūtarājaṃ vinyaseccaikamānasaḥ / (133.1) Par.?
madhūcchiṣṭakṛte yantre liṅgākāre sulakṣaṇe // (133.2) Par.?
niṣṭapte hāṭake sūtaṃ pratapte prakṣipecchive / (134.1) Par.?
muhūrtātsvāṅgaśītaṃ taṃ rasaliṅgaṃ payo'ntare // (134.2) Par.?
sthāpayet punarādāya hyuparisthaṃ malaṃ haret / (135.1) Par.?
saṃghṛṣya ca samīkṛtya liṅgaṃ saṃprokṣayettataḥ // (135.2) Par.?
evaṃ raupyādilohairvā vyastair vātha samastakaiḥ / (136.1) Par.?
abhrakādimasattvairvā liṅgaṃ kuryātsvaśaktitaḥ // (136.2) Par.?
rasaliṅgaṃ dvidhā proktaṃ sakalaṃ niṣkalaṃ priye / (137.1) Par.?
pūrvoktaṃ sakalaṃ liṅgaṃ niṣkalaṃ kevalo rasaḥ // (137.2) Par.?
bubhukṣūṇāṃ hi sakalaṃ niṣkalaṃ mokṣamicchatām / (138.1) Par.?
rasaliṅgaṃ hemabaddhaṃ brahmaviṣṇvīśavahnayaḥ // (138.2) Par.?
apūjayan rūpyabaddhaṃ gaṇeśaskandanandinaḥ / (139.1) Par.?
tvayābhrasatvasambaddhaṃ rasaliṅgaṃ prapūjitam // (139.2) Par.?
tāmrabaddhaṃ ramāvāṇīkuberendrajalādhipāḥ / (140.1) Par.?
kāntabaddhaṃ yamamarunnairṛtāḥ samapūjayan // (140.2) Par.?
vaṅgabaddhaṃ siddhasādhyavidyādharamaharṣayaḥ / (141.1) Par.?
nāgabaddhaṃ nāgavasugandharvoragakinnarāḥ // (141.2) Par.?
tīkṣṇabaddhaṃ bhadrakālīyakṣabhūtapiśācakāḥ / (142.1) Par.?
muṇḍabaddhaṃ ca durgāmbā cāpsaroguhyakāsurāḥ // (142.2) Par.?
niṣkalaṃ rasaliṅgaṃ tu bhṛṅgyādyā yogino'rcayan / (143.1) Par.?
uktāni rasaliṅgāni mānavāḥ phalakāṅkṣiṇaḥ // (143.2) Par.?
pūjayeyuḥ prayatnena nityaṃ sarvārthasiddhaye / (144.1) Par.?
uktānāṃ rasaliṅgānāṃ prāṇasaṃsthāpanaṃ śṛṇu // (144.2) Par.?
prāṇānāyamya vidhivat prāṇaśaktiṃ smarecchive / (145.1) Par.?
śoṇitāmbhodhimadhyastharaktāmbhojāsanāṃ parām // (145.2) Par.?
raktāṃbaradharāṃ raktāṃ nānāratnakirīṭinīm / (146.1) Par.?
vimalendukalājūṭāṃ ravivahnīndulocanām // (146.2) Par.?
karṇatāṭaṅkakiraṇāruṇīkṛtakapolakām / (147.1) Par.?
śrīparṇīkusumākāranāsāvaṃśavirājitām // (147.2) Par.?
pravālapadmarāgābhabimbādharavirājitām / (148.1) Par.?
kuruvindadalākāraślakṣṇadantābhiśobhitām // (148.2) Par.?
śaṅkhābhirāmakaṇṭhasthamuktāhāravirājitām / (149.1) Par.?
aṅgulīyakakeyūrakaṭakādivibhūṣitām // (149.2) Par.?
pāśāṅkuśekṣukodaṇḍapuṣpabāṇābhayapradām / (150.1) Par.?
rudhirāpūrṇapātreṇa śobhamānakarāmbujām // (150.2) Par.?
pīnastanataṭodbhāsihārakuṅkumamaṇḍitām / (151.1) Par.?
kāñcīmañjīrakaṭakapādāṅgulivibhūṣitām // (151.2) Par.?
prāṇapratiṣṭhāṃ liṅgasya kurvītaikāgramānasaḥ / (152.1) Par.?
sṛṇiṃ mañca pāśaśca haṃsaḥ so'hamiti priye / (152.2) Par.?
amuṣya liṅgasya prāṇa iha prāṇaḥ / (152.3) Par.?
amuṣya liṅgasya jīva iha sthitaḥ / (152.4) Par.?
amuṣya liṅgasya sarvendriyāṇi vāṅmanaścakṣuḥśrotrajihvāghrāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu so'haṃ haṃsaḥ svāhā / (152.5) Par.?
yaralavaśaṣasahoṃ / (152.6) Par.?
kroṃ hrīṃ āṃ / (152.7) Par.?
etanmantraṃ samuccārya prāṇānāvāhayetpriye / (152.8) Par.?
asya śrīprāṇapratiṣṭhāmantrasya brahmaviṣṇumaheśvarā ṛṣayaḥ / (152.9) Par.?
ṛgyajuḥsāmāni chandāṃsi / (152.10) Par.?
śrīparāśaktirdevatā / (152.11) Par.?
āṃ bījam / (152.12) Par.?
hrīṃ śaktiḥ kroṃ kīlakam / (152.13) Par.?
amuṣya liṅgasya prāṇapratiṣṭhāyāṃ viniyogaḥ / (152.14) Par.?
āsanaṃ pūjayetpūrvaṃ gandhapuṣpākṣatādibhiḥ // (152.15) Par.?
hāṃ ādhāraśaktyai namaḥ / (153.1) Par.?
hrīṃ kūrmāya namaḥ / (153.2) Par.?
hrūṃ anantāya namaḥ / (153.3) Par.?
hraiṃ pṛthivyai namaḥ / (153.4) Par.?
hrauṃ kandāya namaḥ / (153.5) Par.?
aṅkurāya nālāya karṇikebhyaḥ dalebhyaḥ kesarebhyaḥ karṇikāyai tanmadhye dharmāya jñānāya vairāgyāya aiśvaryāya adharmāya ajñānāya avairāgyāya anaiśvaryāya namaḥ / (153.6) Par.?
hṛdambhojasthitaṃ devaṃ saha devyā maheśvari / (153.7) Par.?
āvāhayet sāvaraṇaṃ svāṅgaśaktisamanvitam // (153.8) Par.?
pīṭhe saṃsthāpayelliṅgaṃ mūlenārghyaṃ kuśodakaiḥ / (154.1) Par.?
pādyaṃ gandhodakairdadyāt haimenācamanaṃ bhavet // (154.2) Par.?
ratnodakairbhavetsnānaṃ sarvaṃ mūlena śāmbhavi / (155.1) Par.?
ekādaśena rudreṇa pavamānena pārvati // (155.2) Par.?
camakaiḥ puruṣasūktaiśca phalaiḥ pañcāmṛtairapi / (156.1) Par.?
nālikerekṣusalilaiḥ sugandhodakavāriṇā // (156.2) Par.?
saṃsnāpya ca tato liṅgaṃ pīṭhe saṃsthāpayecchive / (157.1) Par.?
liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya / (157.2) Par.?
oṃ hrāṃ hṛdayāya namaḥ / (157.3) Par.?
oṃ hrīṃ śirase svāhā / (157.4) Par.?
oṃ hrūṃ śikhāyai vaṣaṭ / (157.5) Par.?
oṃ hraiṃ kavacāya huṃ / (157.6) Par.?
oṃ hrauṃ netratrayāya vauṣaṭ / (157.7) Par.?
oṃ hraḥ astrāya phaṭ / (157.8) Par.?
hrāṃ īśānāya namaḥ / (157.9) Par.?
hrīṃ tatpuruṣāya namaḥ / (157.10) Par.?
hrūṃ aghorāya namaḥ / (157.11) Par.?
hraiṃ vāmadevāya namaḥ / (157.12) Par.?
hrauṃ sadyojātāya namaḥ / (157.13) Par.?
mūlamantreṇa devāya dadyātpuṣpāñjaliṃ priye // (157.14) Par.?
mūlamantraṣaḍaṅgena nyāsaṃ kuryācchivasya ca / (158.1) Par.?
liṅgasya dakṣiṇe bhāge ṛgādīnnigamānapi // (158.2) Par.?
brahmāṇaṃ pṛthivīṃ toyaṃ viṣṇuṃ rudraṃ hutāśanam / (159.1) Par.?
īśvaraṃ pavanaṃ caivamākāśaṃ ca sadāśivam // (159.2) Par.?
śrīkaṇṭhamamṛtāṃśuṃ ca bhairavaṃ bhāskaraṃ tathā / (160.1) Par.?
paraṃ śivaṃ parātmānaṃ pūjayenmatimān kramāt // (160.2) Par.?
liṅgasya vāmapārśve tu brāhmyādīḥ sapta mātaraḥ / (161.1) Par.?
mahālakṣmīṃ mahākālīṃ durgāṃ skandavināyakau // (161.2) Par.?
yoginyaḥ kṣetrapālāśca śaktayaścādipīṭhakāḥ / (162.1) Par.?
oḍyāṇaśaktir jālaṃdhrī tathā pūrṇā giriḥ priye // (162.2) Par.?
kāmeśvarīti saṃpūjyā rudraśaktiḥ surārcite / (163.1) Par.?
lopāmudrā kubjikā ca kālasaṃkarṣaṇī tathā // (163.2) Par.?
madhurādirasā gandhāḥ sarvadhānyāni pārvati / (164.1) Par.?
divyauṣadhyaḥ sudhā hālā viṣaṃ carmādidhātavaḥ // (164.2) Par.?
indriyāṇi mano buddhirahaṅkāraśca cetanaḥ / (165.1) Par.?
śabdādyā viṣayāḥ pūjyā dehāṅgāni ca śāmbhavi // (165.2) Par.?
liṅgasya paścime bhāge samudrāḥ sarito nadāḥ / (166.1) Par.?
parvatā merumukhyāśca bhāskarādyā nava grahāḥ // (166.2) Par.?
jyotiścakraṃ dhruvaścaiva śiśumāraḥ prajāpatiḥ / (167.1) Par.?
kalāḥ kāṣṭhāśca ghaṭikā muhūrtāḥ praharā dinam // (167.2) Par.?
rātriḥ pakṣaśca māsaśca ṛtukālāyanāni ca / (168.1) Par.?
saṃvatsarā yugāḥ kalpā diśastārāstithiḥ śive // (168.2) Par.?
pātālāni ca nāgendrāstathā kālāgnirudrakāḥ / (169.1) Par.?
yakṣāḥ piśācabhūtāśca rākṣasā danujāstathā // (169.2) Par.?
guhyakā duṣṭavetālā rājayakṣmādayo gadāḥ / (170.1) Par.?
mantrāḥ śastrāṇi cāstrāṇi sampūjya kramaśaḥ priye // (170.2) Par.?
liṅgasya pūrvabhāge tu saṃpūjyā gurupaṅktayaḥ / (171.1) Par.?
siddhāḥ sādhyāśca munayo yogino brahmavādinaḥ // (171.2) Par.?
vidyādharāḥ kinnarāśca gandharvaścāśvinau tathā / (172.1) Par.?
vasavo'psarasāṃ mukhyā śṛṅgārādirasā nava // (172.2) Par.?
gītaṃ nṛttāni tadbhedāḥ kāśyapādyāstathā daśa / (173.1) Par.?
rudrāḥ samanavaḥ pūjyā bhāskarā vahnayastrayaḥ // (173.2) Par.?
viśve devāśca pitaro mātaraḥ pitṛdevatāḥ / (174.1) Par.?
kulācāryā rasācāryāḥ pūrvācāryāḥ śivārcakāḥ // (174.2) Par.?
matsyādidaśajanmāni jino lokāyatastathā / (175.1) Par.?
narakādyāḥ sarvalokā garuḍā garuḍāṇḍakāḥ // (175.2) Par.?
brahmāṇḍāḥ khecarāḥ sarve bhūcarāśca jalecarāḥ / (176.1) Par.?
sampūjya devatāḥ sarvāḥ praṇavādinamo'ntakaiḥ // (176.2) Par.?
tattannāmacaturthyantaiḥ puṣpagandhākṣataiḥ priye / (177.1) Par.?
devāya vastrayugalam upavītadvayaṃ tathā // (177.2) Par.?
madhuparkaṃ divyagandhamakṣatān kusumāni ca / (178.1) Par.?
sadā kaitakavarjyāni divyāni vidalāni ca // (178.2) Par.?
tatpuṣpāṇi ca kahlārakamalotpalakairavam / (179.1) Par.?
jātīcampakapunnāgapūganāraṅgakaiḥ // (179.2) Par.?
māgadhīmādhavīmallīyūthikāprabhṛtīni ca / (180.1) Par.?
damanī maruvaṃ caiva rasendrāya samarpayet // (180.2) Par.?
dhūpaṃ daśāṅgaṃ dīpaṃ cāpūpānnaṃ ghṛtapāyasam / (181.1) Par.?
saṣaḍrasāni śākāni śuddhagandhottamānvitam // (181.2) Par.?
lehyaṃ coṣyādi naivedyaṃ pāradendrāya darśayet / (182.1) Par.?
hastaprakṣālanaṃ devi dadyādgandhodakena ca // (182.2) Par.?
suvāsitāni pūgāni ghanasārayutāni ca / (183.1) Par.?
avadātāni sāgrāṇi nāgavallīdalāni ca // (183.2) Par.?
muktāphalodbhavaṃ cūrṇaṃ tāmbūlaṃ ca samarpayet / (184.1) Par.?
darpaṇaṃ cāmaradvandvaṃ chatraṃ nṛttaṃ ca gītakam // (184.2) Par.?
upacāreṣu sarveṣu dadyādācamanaṃ priye / (185.1) Par.?
sarvopacārānmūlena dadyātstotraṃ japecchive // (185.2) Par.?
rasendrabhairavaṃ devaṃ dhyātvā devīṃ rasāṃkuśām / (186.1) Par.?
māheśvarāṃśca vinatāṃ gandhapuṣpādibhiryajet // (186.2) Par.?
aṅguṣṭhānāmikābhyāṃ ca dadyādgandhottamānvitam / (187.1) Par.?
bindumūlena devāya devyai ca gurupaṅktaye // (187.2) Par.?
kramādāvaraṇasthebhyo devībhyo'pi ca tarpayet / (188.1) Par.?
hrīṃ ānandaśivamūrtimārādhayāmi / (188.2) Par.?
hrīṃ parānandaśivamūrtimārādhayāmi / (188.3) Par.?
hrīṃ parāparānandaśivamūrtimārādhayāmi / (188.4) Par.?
hrīṃ ānandasiddhamūrtimārādhayāmi / (188.5) Par.?
hrīṃ parānandasiddhamūrtimārādhayāmi / (188.6) Par.?
hrīṃ parāparānandasiddhamūrtimārādhayāmi / (188.7) Par.?
klīṃ ānandagurumūrtimārādhayāmi / (188.8) Par.?
klīṃ parānandagurumūrtimārādhayāmi / (188.9) Par.?
klīṃ parāparānandagurumūrtimārādhayāmi / (188.10) Par.?
tebhyo dattvā prasādaṃ ca tairanujñāpitaḥ svayam // (188.11) Par.?
kuṇḍalyām ātmatattvaṃ ca vidyātattvaṃ ca nābhigam / (189.1) Par.?
hṛdaye śivatattvaṃ ca sarvatattvaṃ hi tālugam // (189.2) Par.?
tritattvam evaṃ saṃcintya prasādaṃ ca samantrakam / (190.1) Par.?
tataḥ prajvalitaṃ smṛtvā jyotirantargataṃ priye // (190.2) Par.?
svīkurvīta prasādaṃ ca yatheṣṭaṃ surasevite / (191.1) Par.?
prīṇanti pitaro harṣānmūrchayā sarvadevatāḥ // (191.2) Par.?
ajñānā [... au3 Zeichenjh] vaprītiḥ sa evāhaṃ na saṃśayaḥ / (192.1) Par.?
rasendrabalikramaḥ
gandhottamaudanaṃ śuddhakṣatajaṃ ca ghṛtaṃ madhu // (192.2) Par.?
saṃyojya pañcakhaṇḍaṃ ca kṛtvā dadyātkrameṇa ca / (193.1) Par.?
dakṣiṇottarapūrvāsu paścimāyāṃ ca madhyame // (193.2) Par.?
tāṃstānmantrānsamuccārya baliṃ dadyāttato naraḥ / (194.1) Par.?
praṇavaṃ māyāṃ kamalāṃ devīṃ putrapradaṃ tataḥ // (194.2) Par.?
tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā / (195.1) Par.?
oṃ hrīṃ śrīṃ siddhayoginībhyaḥ sarvamātṛbhyo namaḥ / (195.2) Par.?
oṃ hrīṃ śrīṃ sarvabhūtebhyaḥ sarvabhūtapatibhyo namaḥ / (195.3) Par.?
oṃ hrīṃ śrīṃ sthānakṣetrapāla imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā / (195.4) Par.?
oṃ hrīṃ śrīṃ rasendra kṣetrapāla rājarājeśvara imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā / (195.5) Par.?
baliṃ dadyāditi śive sarvavighnopaśāntaye / (195.6) Par.?
tataścāṣṭottaraśataṃ japenmūlaṃ rasāgrataḥ // (195.7) Par.?
tataḥ stotraṃ japeddevi rasabhairavatuṣṭaye / (196.1) Par.?
saṃtuṣṭāḥ sarvadevāḥ syuḥ tuṣṭe tu rasabhairave // (196.2) Par.?
ayaṃ nityārcanavidhiḥ proktaḥ sarvatra durlabhaḥ / (197.1) Par.?
pāradapūjāphalam
viddhi māṃ pāradaṃ devi tatsmartā matsamaḥ priye // (197.2) Par.?
pāradastvadhiko matto madīyatvācca sārataḥ / (198.1) Par.?
rasasya smaraṇaṃ puṇyaṃ darśanaṃ sparśanaṃ tathā // (198.2) Par.?
pūjanaṃ bhakṣaṇaṃ dānaṃ ṣoḍhā puṇyamudīritam / (199.1) Par.?
sāttvikaṃ rājasaṃ caiva tāmasaṃ trividhaṃ vapuḥ // (199.2) Par.?
sāttvikaṃ muktidaṃ śubhraṃ bālaṃ dvibhujamaṇḍitam / (200.1) Par.?
pūrṇapātraṃ sūkṣmadaṇḍaṃ dvinetraṃ kiṅkiṇīsrajam // (200.2) Par.?
rājasaṃ bhuktidaṃ raktaṃ kirīṭaśaśiśekharam / (201.1) Par.?
caturbhujaṃ ca taruṇaṃ nīlakaṇṭhaṃ trilocanam // (201.2) Par.?
sarvaiśvaryapradaṃ dhyāyet śūlapātravarābhayam / (202.1) Par.?
tāmasaṃ kṛṣṇavarṇaṃ ca jvaladūrdhvaśiroruham // (202.2) Par.?
aṣṭādaśabhujaṃ tryakṣaṃ pūrvoktaṃ cintayedrasam / (203.1) Par.?
sarvasiddhipradaṃ devi sarvakāmaphalapradam // (203.2) Par.?
smaraṇaṃ rasarājasya sarvopadravanāśanam / (204.1) Par.?
hṛdambhojasthitaṃ dhyāyennaśyantyenāṃsi bhairavi // (204.2) Par.?
darśanaṃ pāradendrasya hanti pāpaṃ trikālajam / (205.1) Par.?
setukedāraparyantadivyaliṅgaughadarśane // (205.2) Par.?
yatpuṇyaṃ labhate martyaḥ tatkoṭiguṇitaṃ bhavet / (206.1) Par.?
pṛthivyāṃ sarvatīrtheṣu sāgarānteṣu darśanāt // (206.2) Par.?
snānapānādibhiḥ puṇyaṃ tatkoṭiguṇitaṃ bhavet / (207.1) Par.?
gohatyāniyutaṃ devi bhrūṇahatyāśatāni ca // (207.2) Par.?
brahmahatyāsahasrāṇi naśyanti rasadarśanāt / (208.1) Par.?
gavāṃ koṭipradānena svarṇakoṭiśatena ca // (208.2) Par.?
aśvamedhasahasreṇa yatpuṇyaṃ tacca darśanāt / (209.1) Par.?
rasasya sparśanaṃ hanyādagamyāgamanaṃ priye // (209.2) Par.?
paradravyāpahāraṃ ca pāpaṃ prāṇivadhārjitam / (210.1) Par.?
saptadvīpe dharaṇyāṃ ca pātāle gagane divi // (210.2) Par.?
yānyarcayati liṅgāni tatpuṇyaṃ rasapūjayā / (211.1) Par.?
svāyaṃbhuveṣu liṅgeṣu divyeṣu kṛtapūjayā // (211.2) Par.?
yatpuṇyaṃ rasaliṅgasya pūjayā tatphalaṃ bhavet / (212.1) Par.?
yogino'ṣṭāṅganiratā yatpadaṃ brahmavādinaḥ // (212.2) Par.?
tatpadaṃ samavāpnoti rasaliṅgasya pūjayā / (213.1) Par.?
kuṃkumāgarukastūrīkarpūrāntargataṃ rasam // (213.2) Par.?
mūrchitaṃ rasaliṅgāya dadyādiṣṭārthasiddhaye / (214.1) Par.?
bhakṣaṇādrasarājasya sarvapāpaṃ vinaśyati // (214.2) Par.?
anādimāyāmalinamātmānaṃ ca viśoṣayet / (215.1) Par.?
bhavarogaṃ harecchīghraṃ tritāpaṃ ca vināśayet // (215.2) Par.?
rasarājasya dānena caturabdhyantamedinīm / (216.1) Par.?
mahāmerusamaṃ svarṇaṃ dattvā yattat phalaṃ bhavet // (216.2) Par.?
brahmarūpī śuddharaso viṣṇurūpī sa mūrchitaḥ / (217.1) Par.?
bhasmīkṛto rudrarūpī baddhaḥ sūtaḥ sadāśivaḥ // (217.2) Par.?
kāmarūpī jalūkābhaḥ kālarūpī ca doṣavān / (218.1) Par.?
mūrchito bhasmito baddhaḥ pāradendro maheśvari // (218.2) Par.?
vyādhimṛtyudaridratvaṃ harate'sau kṛpākaraḥ / (219.1) Par.?
rasendrastotram
dadāsi tvaṃ rasendrāśu śabdasparśanadhūmataḥ // (219.2) Par.?
svarṇamarbudakoṭyantaṃ trāhi khecarasiddhida / (220.1) Par.?
namaste kālakālāya namaḥ sarvaguṇātmane // (220.2) Par.?
valīpalitanāśāya mahāvīryapradāyine / (221.1) Par.?
namaḥ śastrāstrahantre ca māyāmbhonidhipārada // (221.2) Par.?
pāradendra namastubhyaṃ kāminīkelimanmatha / (222.1) Par.?
sudhārūpa tridoṣaghna namaste ṣaḍrasātmane // (222.2) Par.?
ghanatvātpṛthivīrūpa dravatvājjalarūpiṇe / (223.1) Par.?
tejo'dhikatvāttejasvin cāñcalyādvāyurūpiṇe // (223.2) Par.?
sūkṣmatvādrasarūpāya namaste bhūtarūpiṇe / (224.1) Par.?
namaste yogayogyāya prasīdāmaravandita // (224.2) Par.?
vedagodvijarājendraguruvīrādihiṃsayā / (225.1) Par.?
sambhūtakṣayakuṣṭhādīnrogānharasi pāvana // (225.2) Par.?
naṣṭendriyārthānajñānān trātā tvamasi pārada / (226.1) Par.?
sarvauṣadhībhyo'pyadhiko hyaṇumātropayogataḥ // (226.2) Par.?
eko'pi sarvadoṣaghno'rucināśana te namaḥ / (227.1) Par.?
tvayā sṛṣṭā mahendrādyāḥ surā brahmādayaḥ kalāḥ // (227.2) Par.?
candrārkagrahanakṣatraśivabhairavaśaktayaḥ / (228.1) Par.?
jñānājñānaguṇā lokā gandharvoragarākṣasāḥ // (228.2) Par.?
divyauṣadhāni sarvāṇi sarvasiddhikarāṇyapi / (229.1) Par.?
sūtendra bhavataḥ śrīman kalāṃ nārhanti ṣoḍaśīm // (229.2) Par.?
pratyakṣaśambho sūtendra kimanyairbhavati sthite / (230.1) Par.?
aṇimādiguṇopete nānāsiddhipradāyake // (230.2) Par.?
yogino hemamukhyāni lohānyakṣayatāṃ sadā / (231.1) Par.?
amṛtatvaṃ prāpnuvanti sevayā tatra kojvala // (231.2) Par.?
dṛśyādṛśyasvarūpaṃ tvāṃ bhogamokṣapradaṃ param / (232.1) Par.?
yo na jānāti sūtendra sa māṃ vetti kathaṃ naraḥ // (232.2) Par.?
gururmātā pitā bhrātā dhanaṃ vidyā gatiḥ suhṛt / (233.1) Par.?
rasa tvameva bhūtānāṃ tvattaḥ ko'nyo hitaṃkaraḥ // (233.2) Par.?
rasendra tava yoge ca śāstre stotre rasāyane / (234.1) Par.?
yastu bhaktiyuto loke sa evāhaṃ na saṃśayaḥ // (234.2) Par.?
brahmajñāne'pi niṣṇāto yastvāṃ nindati pārada / (235.1) Par.?
tyājyo'sau sarvalokeṣu naivāhaṃ rakṣituṃ kṣamaḥ // (235.2) Par.?
yastvāṃ nāstīti ca vadet tasya siddhirna kutracit / (236.1) Par.?
yastvāmastīti ca vadettasya siddhirbhavetsadā // (236.2) Par.?
rasendraṃ yastu loke'sminkulīno vādhamānvayaḥ / (237.1) Par.?
saṃskṛtaṃ kurute sūta tvāmaṣṭādaśakarmabhiḥ // (237.2) Par.?
sa puṇyaḥ sa vratī dhanyaḥ sa ślāghyaḥ sa ca buddhimān / (238.1) Par.?
sa pumānsa ca sarvajñaḥ sa siddhaḥ sa ca daivatam // (238.2) Par.?
tatkulaṃ pāvanaṃ bhūmiḥ puṇyā rājā jayānvitaḥ / (239.1) Par.?
tatpuraṃ sotsavaṃ nityaṃ kṛtārthā ca tadambikā // (239.2) Par.?
tasya saṃdarśanaṃ puṇyaṃ sparśanaṃ bhāṣaṇaṃ tathā / (240.1) Par.?
pratyakṣādipramāṇena pārada tvaṃ sadāśivaḥ // (240.2) Par.?
tvatto dehādi lohāni vajratvaṃ yānti hematām / (241.1) Par.?
rasendra tvatprasādena māninyo mṛgalocanāḥ // (241.2) Par.?
cakravākasamottuṅgapīnavṛttastanojjvalāḥ / (242.1) Par.?
cañcalā manmathāsaktā vidrumādharaśobhitāḥ // (242.2) Par.?
śukatuṇḍapratīkāśavakratīkṣṇanakhāṅkurāḥ / (243.1) Par.?
śirīṣamālāsubhujāḥ campakasraksamaprabhāḥ // (243.2) Par.?
nimnanābhisamudbhūtaromarājivirājitāḥ / (244.1) Par.?
sarvāṅgasauṣṭhavāḥ kāntāḥ snigdhā vaśyā bhavanti ca // (244.2) Par.?
sūtendra śuṣkakāṣṭhānāṃ rāśimagniryathā dahet / (245.1) Par.?
tathaiva janmadāridryamṛtyuduḥkhamahāmayān // (245.2) Par.?
jāraṇārthe'gnimadhye tvāṃ dhārayetkati vāsarān / (246.1) Par.?
tāvatkalyasahasrāṇi śivaloke sukhaṃ vaset // (246.2) Par.?
tava kāryeṣu sūtendra kiṃciddravyaṃ vyayennaraḥ / (247.1) Par.?
teṣāṃ dadāsi tadvittaṃ koṭikoṭiguṇādhikam // (247.2) Par.?
paramā pāradī vidyā sarvalokeṣu durlabhā / (248.1) Par.?
bhogamokṣapradā puṇyā putrārogyapravardhanī // (248.2) Par.?
ye tvāṃ nindanti sūtendra mārjālakharavāyasāḥ / (249.1) Par.?
jambūkā ṛṣabhāḥ śvānaḥ klībāndhabadhirā jaḍāḥ // (249.2) Par.?
mūkāḥ kubjāḥ paṅgavaśca vyaṅgā vandhyāśca rogiṇaḥ / (250.1) Par.?
kaivartāḥ pāpakarmāṇo jāyante'nekajanmasu // (250.2) Par.?
bhavato nindakaiḥ sārdhaṃ bhāṇḍapakvānnamiśraṇam / (251.1) Par.?
yaḥ kuryādāsanaṃ śayyāṃ bhojanālāpasaṃgatim // (251.2) Par.?
sa pāpiṣṭho bhavettyājyaḥ sarvadharmabahiṣkṛtaḥ / (252.1) Par.?
iti stotraṃ mayā proktaṃ pāradendrasya bhairavi // (252.2) Par.?
yaḥ paṭhet śṛṇuyādbhaktyā trisandhyaṃ rasasiddhaye / (253.1) Par.?
brahmahatyādipāpaiśca pātakairupapātakaiḥ // (253.2) Par.?
trikarmakalibhirdevi mucyate nātra saṃśayaḥ / (254.1) Par.?
ghore yuddhe mahāraṇye digbhrame śatrusaṃkaṭe // (254.2) Par.?
nadīprataraṇe devi coravyāghrādisaṅkaṭe / (255.1) Par.?
japetstotramidaṃ devi dhyātvā śrīrasabhairavam // (255.2) Par.?
iti stutvā sūtarājaṃ sarvaṃ karma samarpayet / (256.1) Par.?
raso dātā raso bhoktā rasaḥ kartā ca kāraṇam // (256.2) Par.?
raso hotā ca havyaṃ ca sarvavyāpī rasaḥ sadā / (257.1) Par.?
anenaiva ca mantreṇa rasendrāya samarpayet // (257.2) Par.?
tato nyāsaṃ ca mūlena kuryāddhyātvā ca pūrvavat / (258.1) Par.?
saṃhāramudrāṃ kṛtvātha vahennadyāṃ raseśvaram // (258.2) Par.?
hṛtpadme sthāpayeddevaṃ sāṅgāvaraṇaśaktikam / (259.1) Par.?
śivo'hamiti sadbhāvaṃ cintayedrasadeśikaḥ // (259.2) Par.?
pūjāsthānaṃ ca saṃmārjya prokṣayedudakena ca / (260.1) Par.?
tato homālayaṃ prāpya samācamya ca deśikaḥ // (260.2) Par.?
śālāyāmagnidigbhāge yonikuṇḍe trimekhalam / (261.1) Par.?
darbhaiḥ prāgudagagraiśca paristīrṇaṃ yathāvidhi // (261.2) Par.?
nyāsaṃ mūlena saṃkalpya prāṇāyāmaṃ vidhāya ca / (262.1) Par.?
pañcabhūsaṃskṛtaṃ kṛtvā svastriyā vā dvijena vā // (262.2) Par.?
ānīya vahniṃ nikṣipya kuṇḍe prajvālayettataḥ / (263.1) Par.?
vahniṃ piṅgajaṭājūṭaṃ trinetraṃ śuklavāsasam // (263.2) Par.?
raktāmbhojasthitaṃ devaṃ mālyābharaṇabhūṣitam / (264.1) Par.?
saptahastaṃ catuḥśṛṅgaṃ dviśīrṣaṃ ca tripādakam // (264.2) Par.?
tridhā baddhaṃ ca ṛṣabhaṃ śaktyādyāyudhadhāriṇam / (265.1) Par.?
dhyātvā tasyārghyapādyādi kuryātsarvopacārakam // (265.2) Par.?
gandhākṣatasupuṣpaiśca pūjayejjātavedasam / (266.1) Par.?
tasminnāvāhayeddevaṃ saṃcintya rasabhairavam // (266.2) Par.?
nyāsaṃ devasya kurvīta mūlamantreṇa homayet / (267.1) Par.?
tilājyavrīhibhirmantraṃ śatamaṣṭottaraṃ priye // (267.2) Par.?
aṣṭāviṃśati vā kuryāt mūlātpūrvāhutiṃ hunet / (268.1) Par.?
prāṇāyāmaṃ tato nyāsaṃ kṛtvā ca hṛdi dhāraṇam / (268.2) Par.?
evaṃ nityārcanavidhiḥ proktastava surārcite // (268.3) Par.?
Duration=0.97247719764709 secs.