Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3733
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rasadīkṣākramaḥ
atha dīkṣāṃ pravakṣyāmi sarvasiddhipradāyinīm / (1.1) Par.?
sā ca pañcavidhā proktā samayādivibhedataḥ // (1.2) Par.?
samayā prathamā dīkṣā sādhakākhyā dvitīyakā / (2.1) Par.?
nirvāṇākhyā tṛtīyā ca caturthyācāryasaṃjñakā // (2.2) Par.?
pañcamī siddhasaṃjñā ca prāyaśo durlabhā nṛṇām / (3.1) Par.?
pūrvoktalakṣaṇopetaḥ śiṣyo bhaktinataḥ śuciḥ // (3.2) Par.?
guruṃ praṇamya cāṣṭāṅgaṃ stutvā ca bahudhā tataḥ / (4.1) Par.?
anugṛhṇīṣva me dīkṣāmiti vijñāpayedgurum // (4.2) Par.?
dīkṣāṃ ca vidhivatprāpya śiṣyaḥ sarvārthadṛgbhavet / (5.1) Par.?
dīkṣāyogyāḥ śubhatithyādayaḥ
aśvinīmūlarevatyo mṛgaḥ puṇyaḥ punarvasuḥ // (5.2) Par.?
rohiṇī śravaṇo maitraṃ hastaḥ syāduttarātrayam / (6.1) Par.?
maghāśvinī śreṣṭhatamā dīkṣākarmaṇi tārakāḥ // (6.2) Par.?
tṛtīyā pañcamī caiva saptamī ca caturdaśī / (7.1) Par.?
aṣṭamī paurṇamāsī ca daśamī ca trayodaśī // (7.2) Par.?
etāstu tithayo mukhyāḥ saumyendugurubhārgavāḥ / (8.1) Par.?
āditya iti vāreṣu rasadīkṣā suśobhanā // (8.2) Par.?
samayādīkṣākramaḥ
śuklapakṣe suyoge ca karaviṣṭivivarjite / (9.1) Par.?
candratārābalopetaviṣuvāyanasaṃkrame // (9.2) Par.?
grahaṇe śivarātre ca janmarkṣe sumuhūrtake / (10.1) Par.?
śubhagrahe siddhayoge dadyāddīkṣāṃ gurūttamaḥ // (10.2) Par.?
rasaśālāṃ praviśyātha sarvopakaraṇojjvalām / (11.1) Par.?
puṣpamālāsamākīrṇāmuttoraṇapatākinīm // (11.2) Par.?
nityapūjāgnikāryaṃ ca kṛtvā dīkṣākramaṃ bhajet / (12.1) Par.?
devasya dakṣiṇe pārśve vistare taṇḍulān śritān // (12.2) Par.?
caturaśraṃ ca tanmadhye kṣipetprasthaṃ sutaṇḍulam / (13.1) Par.?
tadūrdhvaṃ vinyasetkumbhaṃ sitasūtreṇa veṣṭitam // (13.2) Par.?
vāsobhyāṃ veṣṭitaṃ sūtapañcaratnasamanvitam / (14.1) Par.?
pañcamṛtpallavatvagbhiḥ pāvitaṃ jalapūritam // (14.2) Par.?
dūrvāgandhottamatilahemadarbhākṣatānvitam / (15.1) Par.?
śivasaṃjñamidaṃ kumbhaṃ śivarūpaṃ vicintayet // (15.2) Par.?
tadvāmabhāge saṃsthāpya vardhanīsaṃjñakaṃ ghaṭam / (16.1) Par.?
śaktirūpaṃ ca pūrvoktasarvadravyasamanvitam // (16.2) Par.?
paritaḥ sarvatobhadraṃ śrīgaurītilakaṃ likhet / (17.1) Par.?
nandyāvartaṃ svastikaṃ ca pañcavarṇavirājitam // (17.2) Par.?
prakṣālya pādau pāṇī ca samācamya gurūttamaḥ / (18.1) Par.?
nijāsanaṃ samāsādya prāṇāyāmatrayaṃ tathā // (18.2) Par.?
śiṣyasyāsyāyurārogyasaṃpatsaṃtānavṛddhaye / (19.1) Par.?
muktaye cāṣṭasiddhyai ca saṃkalpyābhyarcayecchivam // (19.2) Par.?
gandhapuṣpākṣairdhūpairdīpairnaivedyadarśanaiḥ / (20.1) Par.?
śivakumbhaṃ vardhanīṃ ca pūjayetsopacārakam // (20.2) Par.?
rasāṅkuśīṃ mūlamantraṃ prajapecca sahasrakam / (21.1) Par.?
taddaśāṃśaṃ hunetkuṇḍe trikoṇe lakṣaṇānvite // (21.2) Par.?
phalaṃ trimadhusaṃyuktaṃ tato gandhottamānvitam / (22.1) Par.?
kramādāvṛtidevāṃśca caturthyāṃ svasvanāmakam // (22.2) Par.?
svāhāntaṃ praṇavādiṃ ca samuccārya huneddhaviḥ / (23.1) Par.?
śivatrayaṃ purā devi tataḥ siddhatrayaṃ yajet // (23.2) Par.?
tato gurutrayaṃ devi kulavṛddhān gurūttamaḥ / (24.1) Par.?
yoginīṃ pūjayitvā tu labdhānujño gurustataḥ // (24.2) Par.?
sa śaktimānandaśivamūrtimārādhayāmi ca / (25.1) Par.?
tathā parānandaśivamūrtimārādhayāmi ca // (25.2) Par.?
evaṃ trisiddhamūrtiṃ ca śrībījasahitaṃ yajet / (26.1) Par.?
evaṃ trigurumūrtiṃ ca mārabījayutaṃ yajet // (26.2) Par.?
tattvatrayaṃ gṛhītvā ca punarnyāsaṃ samācaret / (27.1) Par.?
svayaṃ śivatanurbhūtvā śivo'hamiti bhāvayet // (27.2) Par.?
hṛṣṭaṃ śaktiyutaṃ śiṣyaṃ śivadraṣṭā vilokayet / (28.1) Par.?
svavāmapārśve saṃsthāpya tanmūrdhani vinikṣipet // (28.2) Par.?
mūlābhimantritaṃ bhasma tannetraṃ vastrarodhitam / (29.1) Par.?
kṛtvā tanmūrdhni saṃprokṣya śivavardhanivāriṇā // (29.2) Par.?
tridhā svadakṣiṇe haste śivaṃ sāvaraṇaṃ yajet / (30.1) Par.?
vijñeyaḥ śivahasto'yaṃ bhavapāśanikṛntanaḥ // (30.2) Par.?
aṅkuśīmūlamantraṃ ca trivāraṃ ca samuccaret / (31.1) Par.?
śiṣyadakṣiṇakarṇe ca kuryānmantropadeśakam // (31.2) Par.?
pūrvaṃ gaṇapatermantraṃ kṣetrapālamanuṃ tataḥ / (32.1) Par.?
ṛṣistu gaṇakaśchando nyṛcidgāyatrikā smṛtam // (32.2) Par.?
devo gaṇapatirjñeyo nyāsaṃ bījākṣareṇa ca / (33.1) Par.?
ādivargatṛtīyārṇaṃ sārdhacandraṃ gaṇākhyakam // (33.2) Par.?
patiṃ caturthyā saṃyuktaṃ namo'ntaṃ manumuccaret / (34.1) Par.?
pāśāṅkuśaṃ modakaṃ ca bibhrāṇaṃ svavipāṇakam // (34.2) Par.?
gajānanaṃ pravālābhaṃ makuṭendukalādharam / (35.1) Par.?
tundilaṃ gaṇanāthaṃ ca dhyātvā lakṣaṃ japenmanum // (35.2) Par.?
daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet / (36.1) Par.?
kaṣabinduyutaṃ kṣetrapālaṃ ca sacaturthikam // (36.2) Par.?
namo'ntaṃ manumuccārya nyāsaṃ bījākṣareṇa ca / (37.1) Par.?
chandaḥ paṅktirmunirjñeyo bhṛgurdevaśca bhairavaḥ // (37.2) Par.?
caturbhujaṃ śūlapātravaradābhayaśobhitam / (38.1) Par.?
kālāmbudanibhaṃ nāgabhūṣaṇaṃ kiṅkiṇīsrajam // (38.2) Par.?
trinetraṃ vakradaṃṣṭraṃ ca dhyātvā lakṣaṃ japenmanum / (39.1) Par.?
daśāṃśaṃ tarpaṇaṃ homaṃ pāyasaṃ trimadhuplutam // (39.2) Par.?
hunediti samādiśya sāmayācārikaṃ bhajet / (40.1) Par.?
devatāparicaryāṃ ca śuśrūṣāṃ ca guroḥ kuru // (40.2) Par.?
atandrito japaṃ kuryāt śāstraśravaṇamādarāt / (41.1) Par.?
pūrvoktācāramārgeṇa nirato bhava saṃtatam // (41.2) Par.?
prahvaḥ kṛtāñjalirbhūtvā kariṣyāmi tathā prabho / (42.1) Par.?
dhanyo'haṃ kṛtakṛtyo'smi śrīnātha tvatprasādataḥ // (42.2) Par.?
iti vijñāpayecchiṣyaḥ samayācārabṛṃhitaḥ / (43.1) Par.?
prātastarāṃ samutthāpya gurūṃśca śirasi smaret // (43.2) Par.?
nivedyāvaśyakaṃ karma snātaḥ saṃdhyāṃ samācaret / (44.1) Par.?
nadyāstīrthe taṭāke vā puṣkariṇyāṃ śucau jale // (44.2) Par.?
upaspṛśya ca saṃkalpya nityatarpaṇamācaret / (45.1) Par.?
ādau śivatrayaṃ vighnanāthaṃ kṣetrādhipaṃ harim // (45.2) Par.?
brahmāṇaṃ bhāskarādīṃśca grahān durgāṃ ca mātṛkāḥ / (46.1) Par.?
bhairavānasitāṅgādīn tataḥ siddhatrayaṃ vadet // (46.2) Par.?
ādināthaṃ mīnanāthaṃ gorakṣaṃ koṅkaṇeśvaram / (47.1) Par.?
jālandhreśaṃ kandhanīśam oḍḍīśaṃ ciñciṇīśvaram // (47.2) Par.?
cauraṅgim etān nāthākhyānnava saṃtarpayettataḥ / (48.1) Par.?
cauraṅgiṃ carpaṭiṃ ghoḍācūliṃ rāmadvayaṃ tataḥ // (48.2) Par.?
bholagovindasiddhaṃ ca vyāḍiṃ nāgārjunaṃ tathā / (49.1) Par.?
koraṇḍaṃ śūrpakarṇaṃ ca muktāyīṃ revaṇaṃ tathā // (49.2) Par.?
siddhaṃ kukkurapādaṃ ca śūrpapādaṃ kaṇairikam / (50.1) Par.?
siddhaṃ kiṅkiṇikākhyaṃ ca siddhān ṣoḍaśa tarpayet // (50.2) Par.?
tato gurutrayaṃ tarpya mātaraṃ pitaraṃ gurum / (51.1) Par.?
ācāryaṃ bhrātaraṃ mitraṃ tarpya cānyānkulodbhavān // (51.2) Par.?
tarpayedvidhinācamya devatārādhanaṃ tataḥ / (52.1) Par.?
nadyāstīre taṭāke vā goṣṭhe devālaye tathā // (52.2) Par.?
śucisthale vā saṃstīrya saikataṃ vartulākṛtim / (53.1) Par.?
āvāhayeddinādhīśaṃ pāṭalaṃ śivarūpiṇam // (53.2) Par.?
dvinetrapadmayugaladhāriṇaṃ dvibhujaṃ param / (54.1) Par.?
raktasragambarālepabhūṣāpadmāsanojjvalam // (54.2) Par.?
dhyātvārcayedraktapuṣpaistato vighneśabhairavau / (55.1) Par.?
dhyātvā pūrvoktavattau dvau raktapuṣpaiḥ samarcayet // (55.2) Par.?
aṣṭāṅgadaṇḍapraṇatiṃ kuryāt dvādaśavārakam / (56.1) Par.?
punaḥ saṃsthāpayetsvānte sevāyai svagurorvrajet // (56.2) Par.?
ityuktā samayā dīkṣā sādhakā kathyate'dhunā / (57.1) Par.?
sādhakadīkṣā
samayācāranirataṃ sacchiṣyaṃ pakvamānasam // (57.2) Par.?
dīkṣayetsudine lagne dīkṣayā sādhakākhyayā / (58.1) Par.?
kuryānnaimittikīṃ pūjāṃ śiṣyamāvāhayedguruḥ // (58.2) Par.?
svayaṃ śivatanuḥ śiṣyaṃ gaurīgarbhagataṃ smaret / (59.1) Par.?
bhūmau vibhūtiṃ saṃstīrya tasminkoṇatrayaṃ likhet // (59.2) Par.?
tatropaveśya śiṣyaṃ ca bandhayitvā vilocane / (60.1) Par.?
garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tataḥ // (60.2) Par.?
jātakarma ca dīkṣāṅgaṃ nāmadheyaṃ ca kalpayet / (61.1) Par.?
vratakarmaṇi samprokṣya mūlamantreṇa bhasmanā // (61.2) Par.?
gaurīputraṃ bhāvayitvā tasya dīkṣāṃ prakalpayet / (62.1) Par.?
śivadṛṣṭyā vilokyāmuṃ śivabhasma ca mūrdhani // (62.2) Par.?
nidhāya mūlamantraṃ ca pūjayeddaśavārakam / (63.1) Par.?
tasya dakṣiṇakarṇe ca upadiśyād daśākṣaram // (63.2) Par.?
rasagāyatrī
rasendrabhairavaṃ mantraṃ gāyatrīṃ rasasaṃjñikām / (64.1) Par.?
sa binduhutabhugbījaṃ rasendrasya padaṃ tataḥ // (64.2) Par.?
bhairavaṃ ca caturthyantaṃ karmāstraṃ ca daśāṃśakam / (65.1) Par.?
vahnibījaṃ dīrghayuktaṃ karanyāsaṃ samācaret // (65.2) Par.?
aghorākhya ṛṣiśchando virāḍdevo maheśvaraḥ / (66.1) Par.?
pūrvasevājapaṃ lakṣaṃ daśāṃśaṃ homatarpaṇam // (66.2) Par.?
tilājyavrīhibhiḥ kuryāddhomaṃ niścalamānasaḥ / (67.1) Par.?
pūrvoktāṃ rasagāyatrīṃ japellakṣaṃ ca tarpaṇam // (67.2) Par.?
huneddaśāṃśamājyena satilavrīhibhiḥ priye / (68.1) Par.?
dadyācchiṣyāyākṣamālāṃ rasaliṅgaṃ rasāgamam // (68.2) Par.?
pūrvoktācāravān bhūtvā rasaliṅgaṃ samarcayet / (69.1) Par.?
svaśāstrārthāvagamanaṃ kuryātsūtendrasaṃskṛtim // (69.2) Par.?
gurusevārataṃ nityaṃ śiṣyamājñāpayediti / (70.1) Par.?
śiṣyo baddhāñjalir namrastavājñām ācarāmyaham // (70.2) Par.?
ityuktā sādhakā dīkṣā nirvāṇākhyā praśasyate / (71.1) Par.?
nirvāṇadīkṣā
kṛtanityakriyaḥ pūrvaṃ kṛtanaimittikārcanaḥ // (71.2) Par.?
pūrvavacchivakumbhādi vardhanīṃ sthāpayetkramāt / (72.1) Par.?
svavāme bhasma saṃstīrya ṣaṭkoṇaṃ bhūgṛhaṃ likhet // (72.2) Par.?
śiṣyaṃ saṃveśya kumbhasthajalaiḥ saṃprokṣayedguruḥ / (73.1) Par.?
mūlābhimantritaṃ bhasma tasya mūrdhni nikṣipet // (73.2) Par.?
gandhapuṣpākṣataṃ dadyāt badhnīyāddakṣiṇe kare / (74.1) Par.?
kaṅkaṇaṃ caraṇāṅguṣṭhabrahmarandhrāntamānakam // (74.2) Par.?
sūtraṃ tanmūlamantreṇa mantritaṃ surabhīkṛtam / (75.1) Par.?
śivahastaṃ ca tanmūrdhni nidhāya gurusattamaḥ // (75.2) Par.?
rasāṃkuśāṃ dvādaśārṇām upadiśyān manuṃ param / (76.1) Par.?
rasabhairavadaivatyaṃ dadyācchiṣyāya deśikaḥ // (76.2) Par.?
ṛṣiśchando devatā ca nyāsaṃ pūrvoktavatpriye / (77.1) Par.?
tarpaṇaṃ cātha homaṃ ca dhyānaṃ kuryācca pūrvavat // (77.2) Par.?
utthāya ca guruṃ natvā bahuśaḥ stotramuccaret / (78.1) Par.?
guruḥ śiṣyāya vai dadyādvyāghracarmāsanaṃ ca yatra // (78.2) Par.?
bhastrikāṃ vastrasampūrṇāṃ dadyādbhaiṣajyabhastrikām / (79.1) Par.?
rasāgamaṃ pāṭhayitvā bhava śiṣya cikitsakaḥ // (79.2) Par.?
rudrarūpī bhavān jātaḥ sarvabhūtahito bhava / (80.1) Par.?
ityādiśedguruḥ śiṣyaṃ śiṣyo hṛṣṭamanāstataḥ // (80.2) Par.?
kṛtakṛtyo'smi pūto'smi tīrṇasaṃsārasāgaraḥ / (81.1) Par.?
iti vijñāpayecchiṣyaḥ stutvā ca bahudhā gurum // (81.2) Par.?
proktā nirvāṇadīkṣeyam athācāryābhiṣecanam / (82.1) Par.?
ācāryadīkṣā
nirvāṇadīkṣitasyāsya śiṣyasyāpi mahātmanaḥ // (82.2) Par.?
ācāryadīkṣāṃ kurvīta yathāvadgurusattamaḥ / (83.1) Par.?
yathā nirvāṇadīkṣāyāstathā sarvaṃ prakalpayet // (83.2) Par.?
viśeṣācchivavardhanyoḥ purataḥ sthāpayedghaṭam / (84.1) Par.?
rūpyagandhādilohāśādivyauṣadhagaṇānvitam // (84.2) Par.?
śivakumbhavadanyacca sarvamasmin vinikṣipet / (85.1) Par.?
gurukumbhaṃ japetspṛṣṭvā mūlamaṣṭottaraṃ śatam // (85.2) Par.?
gurukumbhamimaṃ viddhi gurumantreṇa pūjayet / (86.1) Par.?
āvāhanāsanārghyādyair upacāraiśca ṣoḍaśaiḥ // (86.2) Par.?
śivādipaṅktiṃ tatraiva pūjayedguruṇā saha / (87.1) Par.?
yathāpūrvaṃ samāsīnaṃ śiṣyaṃ caikāgramānasam // (87.2) Par.?
pūrvavacchivavardhanyorambunā pariṣecayet / (88.1) Par.?
pūrvavacchivahastaṃ ca mūlamantropadeśakam // (88.2) Par.?
kṛtvā taduttamāṅge ca gurupaṅktiṃ guruṃ tathā / (89.1) Par.?
āvāhanādyaiḥ sampūjya gandhasragdīpakaiḥ // (89.2) Par.?
phalagandhottamopetairnaivedyaiḥ pūjayetkramāt / (90.1) Par.?
guruḥ kumbhajalaiḥ kuryātprokṣaṇaṃ pañcapallavaiḥ // (90.2) Par.?
mūlamantreṇa śatadhā śivapaṅktyā trisaptadhā / (91.1) Par.?
tathaiva siddhapaṅktyā ca gurupaṅktyā tathaiva ca // (91.2) Par.?
śiṣyāya gurubhaktāya śaktiyuktāya dhīmate / (92.1) Par.?
hārakeyūrakaṭakamudrikāmakuṭāni ca // (92.2) Par.?
vāhanāsanasacchatracāmaravyajanāni ca / (93.1) Par.?
maṇikuṇḍalayugmaṃ ca bhūtyāḍhyaṃ pātramakṣayam // (93.2) Par.?
saśirastrāṇamuṣṇīṣaṃ paṭṭakūrpāsamuttamam / (94.1) Par.?
yogapaṭṭaṃ yogadaṇḍaṃ tathaivoḍyāṇabandhanam // (94.2) Par.?
dadyāttasmai tathaivājñāṃ tvamācāryo'si saṃprati / (95.1) Par.?
īśvaro'syadya dhanyo'si sarveṣāṃ deśiko bhava // (95.2) Par.?
rasāgamānāṃ divyānāṃ vyākhyātā bhava tattvavit / (96.1) Par.?
ityādiśedguruḥ śiṣyaṃ praṇataṃ guruvatsalam // (96.2) Par.?
iti cācāryadīkṣeyaṃ siddhadīkṣādya kathyate / (97.1) Par.?
siddhadīkṣā
navaṃ saptarātraṃ vā pañcarātraṃ trirātrakam // (97.2) Par.?
vīrāḥ śaktiyutāḥ pūjyāḥ ekaviṃśati cānvaham / (98.1) Par.?
tatsaṃkhyā yoginaḥ pūjyāḥ kumārāḥ kanyakāḥ striyaḥ // (98.2) Par.?
gandhapuṣpākṣataiḥ puṣpaiḥ phalagandhottamārpaṇaiḥ / (99.1) Par.?
toṣayitvā pradadyācca vastrābharaṇadakṣiṇāḥ // (99.2) Par.?
athāsanasamāsīnaṃ śiṣyaṃ bhaktiyutaṃ śucim / (100.1) Par.?
spṛṣṭvā karābhyāṃ tacchīrṣaṃ dakṣiṇe śravaṇe manum // (100.2) Par.?
vahniṃ sabījaṃ śītāṃśuṃ savisargaṃ ca dīkṣayet / (101.1) Par.?
mūlādhārātsamudbhūtaṃ rephaṃ vahniśikhopamam // (101.2) Par.?
ṣaḍādhārāmbujaṃ tīrtvā brahmarandhrāntagaṃ smaret / (102.1) Par.?
brahmarandhrāddravībhūtaṃ sakāraṃ somarūpiṇam // (102.2) Par.?
āplāvayantaṃ sarvāṅgaṃ siddhaḥ saṃcintayenmanum / (103.1) Par.?
ucchvāsaniśvāsabhavaṃ saṃhārasthitikāraṇam // (103.2) Par.?
jñātvetthaṃ manasā nityaṃ sarvamantrātmakaṃ sadā / (104.1) Par.?
sarvadevamayaṃ puṇyaṃ sarvasiddhipradāyakam // (104.2) Par.?
jīvato muktidaṃ śuddhaṃ śivaśaktyātmakaṃ param / (105.1) Par.?
rasamantramimaṃ viddhi cāgnīṣomātmakaṃ bhaja // (105.2) Par.?
ekaviṃśatisāhasraṣaṭśatādhikasaṃkhyakam / (106.1) Par.?
pravartitaṃ divārātraṃ manastatra nidhehi ca // (106.2) Par.?
mantrasyāsya ṛṣirjīvaś chandetyuktāḥ prakīrtitāḥ / (107.1) Par.?
raso devastu raṃ bījaṃ saṃ śaktistu prakīrtitaḥ // (107.2) Par.?
rephadīrghayutaṃ kuryātkarāṅganyāsamācaret / (108.1) Par.?
dhyāyeddhṛdambuje devi koṭisūryendusannibham // (108.2) Par.?
śuddhasphaṭikasaṃkāśaṃ rasaṃ saṃsārapāradam / (109.1) Par.?
evaṃ niṣkalarūpaṃ taṃ dhyātvā tanmayatāṃ vrajet // (109.2) Par.?
niṣkalarasastotram
tvaṃ rasastvaṃ śivastvaṃ hi śaktistvaṃ bhairaveśvaraḥ / (110.1) Par.?
tvaṃ brahmā tvaṃ hi rudraśca sūryastvaṃ śītadīdhitiḥ // (110.2) Par.?
tvaṃ bhūstvaṃ salilastvaṃ ca vahnistvaṃ ca sadāgatiḥ / (111.1) Par.?
tvaṃ vyoma tvaṃ parākāśaḥ tvaṃ jīvastvaṃ parā gatiḥ // (111.2) Par.?
tvaṃ siddhastvaṃ prabuddhastvaṃ sugandhastvaṃ ca manmathaḥ / (112.1) Par.?
tvaṃ lokapālastvaṃ tārā mātṛkāstvaṃ gajānanaḥ // (112.2) Par.?
tvaṃ skandastvaṃ gurustvaṃ ca tvaṃ sarvajanakaḥ śuciḥ / (113.1) Par.?
tvaṃ yajvā tvaṃ haristvaṃ ca tretāgnistvaṃ ca ṛtvijaḥ // (113.2) Par.?
yena tvamarcyase tena pūjitāḥ sarvadevatāḥ / (114.1) Par.?
tvayi tuṣṭe ca saṃtuṣṭā brahmaviṣṇumaheśvarāḥ // (114.2) Par.?
tvatpādodakapānena sarvatīrthaphalaṃ labhet / (115.1) Par.?
yastvāṃ paśyati sadbhaktyā tam ālokayate śivaḥ // (115.2) Par.?
yastvāṃ saṃkīrtayettasya sarvamantraphalaṃ bhavet / (116.1) Par.?
yatra tvaṃ kṣaṇamātre ca puṇyakṣetraṃ taducyate // (116.2) Par.?
tvaṃ yaṃ paśyati siddhendra sa brahmā viṣṇurīśvaraḥ / (117.1) Par.?
yatra bhuṅkṣe 'nnakavalaṃ tatra trailokyamati hi // (117.2) Par.?
yena tvaṃ dhriyase nātha tvayāyaṃ striyatekṣaṇam / (118.1) Par.?
sa eva citsadānandaḥ paramātmā dhruvaṃ bhavet // (118.2) Par.?
evaṃ niścitacittasya siddhasya tava yoginaḥ / (119.1) Par.?
varṇāśramasadācārāḥ kṛtyākṛtyavivekataḥ // (119.2) Par.?
pāpaṃ puṇyaṃ sukhaṃ duḥkhaṃ śītamuṣṇaṃ priyāpriye / (120.1) Par.?
snānāsnānaṃ hānivṛddhī śuddhāśuddhaṃ bhayābhayam // (120.2) Par.?
grāhyāgrāhyaṃ kṣudhā tṛṣṇā na kiṃcid iha vidyate / (121.1) Par.?
svecchāhāravihāraśca sukhī saṃhṛṣṭamānasaḥ // (121.2) Par.?
nirmamaḥ sarvakāryeṣu kalatrādiṣu bandhuṣu / (122.1) Par.?
evamācāryavacanamaṅgīkṛtya ca dīkṣitaḥ // (122.2) Par.?
adya prabhṛti vandyastvaṃ mā kuru praṇatiṃ kvacit / (123.1) Par.?
matsamāno'si siddho'si jīvanmukto'si saṃprati // (123.2) Par.?
ityuktvācāryavaryo'pi siddhamāliṅgya ca kṣaṇam / (124.1) Par.?
siddhadīkṣeyamākhyātā śivasāyujyadāyinī // (124.2) Par.?
durlabhā sarvatantreṣu tava prītyā prakāśitā / (125.1) Par.?
devītthameva mantavyaṃ durlabhaṃ samayeṣu ca // (125.2) Par.?
Duration=0.39445805549622 secs.