Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3734
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rasasaṃkārāḥ
śrībhairavī / (1.1) Par.?
rasasaṃskāramīśa tvaṃ yathāvatkathayasva me / (1.2) Par.?
śrībhairavaḥ / (1.3) Par.?
aṣṭādaśa syuḥ saṃskārā rasasya parameśvari // (1.4) Par.?
tānsiddhasādhakābhyarcye yathāvatkathayāmi te / (2.1) Par.?
athādau svedanaṃ karma dvitīyaṃ mardanaṃ priye // (2.2) Par.?
mūrchā tṛtīyamutthānaṃ caturthaṃ pātanaṃ śive / (3.1) Par.?
pañcamaṃ rodhanaṃ ṣaṣṭhaṃ niyāmaṃ saptamaṃ smṛtam // (3.2) Par.?
dīpanaṃ cāṣṭamaṃ devi navamaṃ cānuvāsanam / (4.1) Par.?
daśamaṃ cāraṇaṃ devi jāraṇaṃ rudrasaṃkhyakam // (4.2) Par.?
garbhadrutirdvādaśī syāt bāhyadrutistrayodaśī / (5.1) Par.?
caturdaśaṃ syādrāgākhyaṃ sāraṇā daśapañcamī // (5.2) Par.?
anusāraṇā ṣoḍaśī ca vikhyātā pratisāraṇā / (6.1) Par.?
saptadaśī cāṣṭadaśaṃ vedhanaṃ dehalohayoḥ // (6.2) Par.?
rasasaṃskāraprakāraḥ
atha vakṣyāmi saṃskārān rasarājasya pārvati / (7.1) Par.?
liṅgasya dakṣiṇe bhāge likhet ṣaṭkoṇamaṇḍale // (7.2) Par.?
tadbahiścāṣṭapatraṃ ca kamalaṃ caturaśrakam / (8.1) Par.?
digdvāraśobhitaṃ tasya karṇikāyāṃ nyasecchive // (8.2) Par.?
tāmrajaṃ kāntajaṃ vāpi khalvaṃ tu svarṇarekhitam / (9.1) Par.?
tanmadhye rasarājaṃ tu palānāṃ śatamātrakam // (9.2) Par.?
tadardhaṃ vā tadardhaṃ vā kṣiptvā bhaktyā prapūjayet / (10.1) Par.?
sādhako rasarājasya tataḥ saṃskāramācaret // (10.2) Par.?
svedanam, dhānyāmlasandhānaprakāraḥ
yavagodhūmakalamamāṣamudgacaṇādibhiḥ / (11.1) Par.?
śyāmākakodravādyaiśca nānādhānyaiśca nistuṣaiḥ // (11.2) Par.?
dhānyaṃ caturguṇajale mṛdghaṭe nikṣipetpriye / (12.1) Par.?
prāpnoti yāvadamlatvaṃ tāvadyatnena rakṣayet // (12.2) Par.?
tanmadhye haṃsapādīṃ ca mīnākṣīṃ dvipunarnavām / (13.1) Par.?
citrakaṃ bhṛṅgarājaṃ ca viṣṇukrāntāṃ śatāvarīm // (13.2) Par.?
sarpākṣīṃ girikarṇīṃ ca muṇḍīṃ ca sahadevikām / (14.1) Par.?
triphalāṃ khaṇḍaśaḥ kṛtvā sarvānetānvinikṣipet // (14.2) Par.?
dhānyasya ca caturthāṃśān dhānyāmlamidamuttamam / (15.1) Par.?
svedanādiṣu kāryeṣu pāradasya viśiṣyate // (15.2) Par.?
ātapte kāntaje khalve rasarājaṃ vinikṣipet / (16.1) Par.?
cūrṇaṃ ca gṛhadhūmaṃ ca citrakaṃ triphalāṃ guḍam // (16.2) Par.?
dagdhorṇāmiṣṭakāṃ kanyāṃ lavaṇaṃ bṛhatīdvayam / (17.1) Par.?
māgadhīṃ rājikāṃ caiva vandhyāṃ karkoṭakīṃ tathā // (17.2) Par.?
etānkalāṃśānsūtasya tasminkṣiptvā vimardayet / (18.1) Par.?
dattvā dattvātha dhānyāmlamevaṃ kṛtvā dinatrayam // (18.2) Par.?
samyak soṣṇāranālena rasaṃ prakṣālayetpriye / (19.1) Par.?
paṭuṃ rājīṃ trikaṭukaṃ mūlakaṃ citrakaṃ varām // (19.2) Par.?
punarnavāṃ meṣaśṛṅgīṃ meghanādaṃ durālabhām / (20.1) Par.?
ārdrakaṃ rajanīṃ nāgabalāṃ ca navasārakam // (20.2) Par.?
samaṃ dhānyāmlakaiḥ piṣṭvā ślakṣṇaṃ vastre pralepayet / (21.1) Par.?
yāvadaṅgulimātraṃ ca tasminpūrvarasaṃ kṣipet // (21.2) Par.?
tadbaddhvā tāmraje pātre kṣiptvā dhānyāmlapūrite / (22.1) Par.?
ghaṭe dolākhyayantre ca svedayettamaharniśam // (22.2) Par.?
tamuddhṛtya punaḥ soṣṇair āranālaiḥ śarāvake / (23.1) Par.?
prakṣālayetsūtarājamevaṃ kuryāttrisaptadhā // (23.2) Par.?
prasveditaṃ sūtarājaṃ tataḥ saṃmardayet priye / (24.1) Par.?
mardanam
athāto mardanaṃ karma vakṣyāmi śṛṇu bhairavi // (24.2) Par.?
cūrṇādipūrvavaddravyaṃ viśālāṃ rājavṛkṣakam / (25.1) Par.?
aṅkolaṃ kṛṣṇadhuttūraṃ trikaṭuṃ ca samaṃ samam // (25.2) Par.?
sarvaṃ sūtakalāṃśaṃ ca taptakhalve rasaṃ kṣipet / (26.1) Par.?
mardayet pūrvadhānyāmlair divārātraṃ punaśca tam // (26.2) Par.?
kṣālayenmṛṇmaye pātre tataḥ soṣṇāranālakaiḥ / (27.1) Par.?
mardanaṃ kṣālanaṃ caivamekaviṃśativāsaram // (27.2) Par.?
evaṃ vimarditaṃ sūtaṃ samādāyātha mūrchayet / (28.1) Par.?
abhrajīrṇo'thavā bījajīrṇaḥ sūto'pi mardyate // (28.2) Par.?
cūrṇādipūrvadravyaiśca rāgān gṛhṇāti nirmalaḥ / (29.1) Par.?
mūrcchā
atha mūrchāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ // (29.2) Par.?
rājikā meṣaśṛṅgī ca citrakaṃ ca phalatrayam / (30.1) Par.?
kṣīrakandaṃ sūraṇaṃ ca sarpākṣī kākamācikā // (30.2) Par.?
nīlā vacā balā kanyā kṛṣṇonmattastathākulī / (31.1) Par.?
śvetāparājitāṅkolaṃ gojihvā garuḍī tathā // (31.2) Par.?
eteṣāṃ svarasairmardyo ravikṣīreṇa pāradaḥ / (32.1) Par.?
vyastānāṃ vā samastānāṃ rasaireṣāṃ dināvadhi // (32.2) Par.?
mardayettaptakhalve ca mūṣāyāṃ taṃ rasaṃ kṣipet / (33.1) Par.?
nirudhya bhūdhare yantre vipacettaṃ punaḥ priye // (33.2) Par.?
rājikādyauṣadhabhavai rasais triḥ saptavāsaram / (34.1) Par.?
mardanaṃ bhūdhare pākaṃ kuryātsaṃmūrchito rasaḥ // (34.2) Par.?
bhavettadutthānavidhiṃ prakurvīta surārcite / (35.1) Par.?
utthāpanavidhiḥ
evaṃ saṃmūrchitaṃ sūtaṃ kṣālayetkāṃjikena ca // (35.2) Par.?
soṣṇena vāriṇā vāpi sūtamutthāpayetpriye / (36.1) Par.?
pātanāyantrayoge vā rasasyotthāpanaṃ bhavet // (36.2) Par.?
pātanam
pātanaṃ trividhaṃ proktaṃ rasarājasya pārvati / (37.1) Par.?
ūrdhvapātamadhaḥpātaṃ tiryakpātanamucyate // (37.2) Par.?
ūrdhvapātanavidhiḥ
rasasya pātanaṃ vakṣye pāṭhā brāhmī ca citrakam / (38.1) Par.?
śāṅgerī kākamācī ca maṇḍūkī girikarṇikā // (38.2) Par.?
kumārī ca jayā bhṛṅgī gojihvā śaṅkhapuṣpikā / (39.1) Par.?
bhūpāṭalī ca nirguṇḍī kākajaṅghā śatāvarī // (39.2) Par.?
ārdrakaṃ devadālī ca tilaparṇī ca nīlikā / (40.1) Par.?
āragvadhaḥ kṣīrakandamaṅkolo devadāru ca // (40.2) Par.?
eṣāṃ rasaiḥ samastānāṃ vyastānāṃ vā dinaṃ rasam / (41.1) Par.?
mardayettaptakhalve tat śulbaṃ sūtacaturthakam // (41.2) Par.?
taṃ piṣṭvā pātayedyantre hyūrdhvapātanake dinam / (42.1) Par.?
ūrdhvalagnaṃ rasaṃ śuddhaṃ tamādāyātha mardayet // (42.2) Par.?
pūrvoditauṣadharasaiḥ pūrvavat śulbasaṃyutam / (43.1) Par.?
pātayenmardayedevaṃ saptadhaivaṃ punaḥ punaḥ // (43.2) Par.?
ūrdhvapātanasaṃśuddhaṃ pāradaṃ pātayedadhaḥ / (44.1) Par.?
adhaḥpātanavidhiḥ
athādhaḥpātanaṃ vakṣye tryūṣaṇaṃ lavaṇaṃ varām // (44.2) Par.?
citrakaṃ rājikāṃ śigruṃ sarvaṃ sūtasamaṃ kṣipet / (45.1) Par.?
mardayettaptakhalve ca rasaṃ dhānyāmlakena ca // (45.2) Par.?
tatkalkena lipedūrdhvaṃ bhāṇḍaṃ samyak nirodhayet / (46.1) Par.?
ūrdhvabhāṇḍasya pṛṣṭhe tu dadyāllaghupuṭaṃ tataḥ // (46.2) Par.?
ityadhaḥpātanaṃ kuryātsaptavāraṃ punaḥ punaḥ / (47.1) Par.?
adhaḥpātanaśuddhasya tiryakpātanamācaret // (47.2) Par.?
tiryakpātanavidhiḥ
vakṣyāmi tiryakpatanaṃ sūtaṃ dhānyābhrakaṃ samam / (48.1) Par.?
dhānyāmlairmardayedyāmaṃ tiryakpātanayantrake // (48.2) Par.?
caṇḍāgninā pacedevaṃ saptavāraṃ punaḥ punaḥ / (49.1) Par.?
evaṃ tridhā pātitaṃ ca tataḥ sūtaṃ nirodhayet // (49.2) Par.?
abhrakaṃ vātha gandhaṃ vā mākṣikaṃ vimalāmapi / (50.1) Par.?
svarṇaṃ vā rajataṃ vāpi kāntaṃ vā tīkṣṇameva vā // (50.2) Par.?
pratyekaṃ śodhitaṃ deyaṃ tāmravatpādamātrakam / (51.1) Par.?
pāṭhādikarasaiḥ kuryānmardanaṃ pātanaṃ kramāt // (51.2) Par.?
yadyaddravyānvitaḥ sūtas tattaddravyaguṇapradaḥ / (52.1) Par.?
pātane tāmrayogena nāgavaṅgau tyajedrasaḥ // (52.2) Par.?
athavā dīpikāyantre śuddhaḥ syātpātito rasaḥ / (53.1) Par.?
nirodhanam
kadarthito bhavetsūtaḥ svedādyaiḥ pañcakarmabhiḥ // (53.2) Par.?
āpyāyanārthaṃ sūtasya karma kuryānnirodhanam / (54.1) Par.?
atha karma nirodhākhyaṃ peṣayellavaṇaṃ jalaiḥ // (54.2) Par.?
sthālīmadhye rasaṃ kṣiptvā tadūrdhvaṃ lavaṇaṃ kṣipet / (55.1) Par.?
kiṃcij jalaṃ ca nivapettaṃ śarāveṇa rodhayet // (55.2) Par.?
kuryātsamyak sandhilepaṃ tadūrdhvaṃ ca puṭellaghu / (56.1) Par.?
evaṃ nirodhanaṃ karma vidadhyātsaptadhā priye // (56.2) Par.?
āpyāyito bhavetsūto'nena ṣaṇḍatvavarjitaḥ / (57.1) Par.?
nirodhakarmasiddho'sau vīryavān suniyamyate // (57.2) Par.?
niyāmanam
atho niyāmanaṃ karma kathayāmi varānane / (58.1) Par.?
yavaciñcā kṣīrakandaṃ sarpākṣī paṭu bhṛṅgarāṭ // (58.2) Par.?
vandhyā karkoṭakī nimbaḥ sarvaṃ dhānyāmlapeṣitam / (59.1) Par.?
kṛtvāloḍyāranālena taddravaiḥ svedayeddinam // (59.2) Par.?
yantre niyāmake saptavāsaraṃ taṃ ca dīpayet / (60.1) Par.?
dīpanam
athāto dīpanaṃ karma vadāmi tava pārvati // (60.2) Par.?
svarṇapuṣpī ca marīcaṃ trikṣāraṃ pañcapuṣpikā / (61.1) Par.?
bhūkhagaḥ pañcalavaṇaṃ rājikā śigrumūlakam // (61.2) Par.?
kāsīsaṃ vijayā kanyā pātālagaruḍī kaṇā / (62.1) Par.?
kṣīrakandaṃ ca karkoṭī girikarṇī jayā madhu // (62.2) Par.?
citrakaṃ kākajaṅghā ca sarvamamlagaṇena ca / (63.1) Par.?
kalkayetpāradaṃ tena mardayettaddravairapi // (63.2) Par.?
ḍolāyantre pacedekadinamevaṃ ca saptadhā / (64.1) Par.?
mardanaṃ pācanaṃ kuryāt grāsārthī dīpito rasaḥ // (64.2) Par.?
evaṃ pradīpitaṃ sūtaṃ śuddhaṃ tamanuvāsayet / (65.1) Par.?
anuvāsanam
athānuvāsanaṃ karma mṛtpātre dīpitaṃ rasam // (65.2) Par.?
kṣiptvā jambīrajadrāvaistīvragharme'nuvāsayet / (66.1) Par.?
evaṃ saptadinaṃ kuryāttataścāraṇamācaret // (66.2) Par.?
navabhiḥ svedanādyaiśca śuddhaḥ syātkarmabhiḥ priye / (67.1) Par.?
pāradaḥ sarvarogaghnaḥ saptakañcukavarjitaḥ // (67.2) Par.?
śrībhairavī / (68.1) Par.?
svedanādīni karmāṇi śrutāni vada śaṅkara / (68.2) Par.?
tvatprasādād asaṃdehaṃ saṃśṛṇve cāraṇādikam // (68.3) Par.?
śrībhairavaḥ / (69.1) Par.?
sādhu pṛṣṭaṃ mahābhāge śṛṇu taccāraṇādikam / (69.2) Par.?
cāraṇavidhiḥ
athābhracāraṇaṃ karma vakṣyāmi parameśvari // (69.3) Par.?
samukhe vā nirmukhe vā rase vā vāsanāmukhe / (70.1) Par.?
gaganaṃ cārayedgarbhapiṣṭigrāsakramaiḥ kramāt // (70.2) Par.?
samukhacāraṇam
atrādau kathyate devi samukhaṃ cāraṇaṃ sphuṭam / (71.1) Par.?
samukho grasati grāsaṃ nirmukho grasanākṣamaḥ // (71.2) Par.?
tasmātparaṃ rasendrasya mukhīkaraṇamācaret / (72.1) Par.?
prathamo mukhīkaraṇaprakāraḥ
iṣṭakāmadhyabhāge tu gambhīraṃ vartulaṃ samam // (72.2) Par.?
gartaṃ kṛtvā tatra sūtaṃ prakṣipedanuvāsitam / (73.1) Par.?
nirundhyātsvacchavastreṇa rasasya daśamāṃśakam // (73.2) Par.?
gandhaṃ tadūrdhvaṃ nikṣipya śarāveṇa nirodhayet / (74.1) Par.?
tatpṛṣṭhe'lpapuṭaṃ dadyāt gandhe jīrṇe punaḥ punaḥ // (74.2) Par.?
kṣiptvā kṣiptvā śataguṇaṃ cārayetpātayediti / (75.1) Par.?
caturguṇe sāndravastre gālayettaṃ raseśvaram // (75.2) Par.?
veṇau kṣiptvā nirudhyāsyaṃ pacedgomūtrapūrite / (76.1) Par.?
bhāṇḍe trisaptadivasaṃ punastaṃ taptakhalvake // (76.2) Par.?
jambīramātuluṅgāmlavetasair bhūkhagais tryaham / (77.1) Par.?
bhūnāgaiśca tryahaṃ mardyaṃ taṃ paścādiṣṭakodare // (77.2) Par.?
ekaikaṃ gartamādadyāddhānyābhraṃ gandhakaṃ tathā / (78.1) Par.?
pratyekaṃ daśaniṣkaṃ ca yāmaṃ jambīramarditam // (78.2) Par.?
anena lepayed gartadvayam ekeṣṭakāntare / (79.1) Par.?
garte kṣiptvātha taṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ // (79.2) Par.?
aparām iṣṭakāṃ dadyāt tatsandhiṃ loṇamṛtsnayā / (80.1) Par.?
dṛḍhaṃ liptvātha dīpāgnau pacetsaptadināvadhi // (80.2) Par.?
iṣṭakāṃ svāṅgaśītāṃ tām avatārya haredrasam / (81.1) Par.?
kiṭṭahīnaṃ punarapi kuryāditthaṃ trivārakam // (81.2) Par.?
evaṃ kṛte rasendrasya sukhaṃ syāddevasaṃjñakam / (82.1) Par.?
dvitīyo mukhīkaraṇaprakāraḥ
punaranyaṃ pravakṣyāmi mukhīkaraṇamuttamam // (82.2) Par.?
rasendraṃ jīvibhūnāgasamaṃ saṃmardayettryaham / (83.1) Par.?
tatkṣipet bhūlatāliptamūṣāyāṃ saṃniveśayet // (83.2) Par.?
tadūrdhvaṃ bhūlatākalkaṃ kṣiptvā ruddhvā viśoṣayet / (84.1) Par.?
ārdragomayaliptāṃ tāṃ pādamagnāṃ niveśayet // (84.2) Par.?
tadgarte ca puṭaṃ deyaṃ tuṣakārīṣavahninā / (85.1) Par.?
dinānte tatsamuddhṛtya pūrvavanmardayetpacet // (85.2) Par.?
triṃśadvāraṃ punaḥ kuryāditthaṃ vahnimukho rasaḥ / (86.1) Par.?
grasate guhyasūto'yaṃ sarvasiddhiprado bhavet // (86.2) Par.?
tṛtīyo mukhīkaraṇaprakāraḥ
punaranyaṃ pravakṣyāmi mukhīkaraṇamuttamam / (87.1) Par.?
gomūtrapūrite bhāṇḍe ḍolāyantre pacedrasam // (87.2) Par.?
triḥ saptavāraṃ samyakca randhritaṃ veṇunālake / (88.1) Par.?
mukhaṃ bhavati sūtasya cāraṇārhaṃ varānane // (88.2) Par.?
caturtho mukhīkaraṇaprakāraḥ
iṣṭakādvayamadhye ca gartaṃ tu caturaṅgulam / (89.1) Par.?
daśaniṣkaṃ śuddhagandhaṃ dhānyābhraṃ daśaniṣkakam // (89.2) Par.?
jambīranīraiḥ saṃmardya yāmaṃ kalkena tena ca / (90.1) Par.?
gartadvayaṃ samāṃśena liptvā garte vinikṣipet // (90.2) Par.?
vāsitaṃ rasarājaṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ / (91.1) Par.?
iṣṭakāmaparāṃ nyasya ślakṣṇamṛllavaṇairdṛḍham // (91.2) Par.?
lepayedatha dīpāgnimadhaḥ prajvālayetpriye / (92.1) Par.?
anusyūtaṃ saptarātraṃ svāṅgaśītaṃ samuddharet // (92.2) Par.?
kiṭṭaṃ vihāya taṃ sūtaṃ pūrvavacca trivārakam / (93.1) Par.?
kuryādevaṃ hi sūtasya mukhaṃ bhavati śobhanam // (93.2) Par.?
nirmukhacāraṇāprakāraḥ
divyauṣadhiprabhāvena rasaścarati nirmukhaḥ / (94.1) Par.?
athavā vajravaikrāntasparśād abhrādikaṃ caret // (94.2) Par.?
pāradasya catuḥṣaṣṭiniṣkaṃ vaikrāntabhasma ca / (95.1) Par.?
caturniṣkaṃ vajrabhasma niṣkaṃ divyauṣadhidravaiḥ // (95.2) Par.?
sarvaṃ saptadinaṃ mardya sa raso'bhrādikaṃ caret / (96.1) Par.?
vāsanāmukhacāraṇam
gandhakaṃ jārayetsūte dolākhye pūrvabhāṣite // (96.2) Par.?
yantre ca ṣoḍaśaguṇaṃ rasaḥ syādvāsanāmukhaḥ / (97.1) Par.?
abhrakābhiṣekaḥ cāraṇīyābhrakasya saṃskāraḥ
cāraṇārhābhrakasyāham abhiṣekaṃ vadāmi te // (97.2) Par.?
prathamaḥ prakāraḥ
mṛtamabhraṃ tu rudhiraiḥ kṣārair jalakaṇair api / (98.1) Par.?
sṛṣṭitrayais tumburubhir mardayed amlavargakaiḥ // (98.2) Par.?
saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā / (99.1) Par.?
dvitīyaḥ prakāraḥ
mṛtamabhraṃ ca kadalī mūlakaṃ ca śatāvarī // (99.2) Par.?
punarnavā meghanādo yavaciñcā ca śigrukaḥ / (100.1) Par.?
sūraṇaṃ ca rasaireṣāṃ mardayedbhāvayetpriye // (100.2) Par.?
saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā / (101.1) Par.?
tṛtīyaḥ prakāraḥ
śulvapātre tu lavaṇasarjiṭaṅkaṇabhūkhagān // (101.2) Par.?
kṣiptvāranālaṃ tridinaṃ kuryātparyuṣitaṃ yathā / (102.1) Par.?
tasminnāgaṃ tu vidrāvya ḍhālayecchatadhā priye // (102.2) Par.?
raupyakarmaṇi vaṅgasya taddravairbhāvayed ghanam / (103.1) Par.?
saptāhaṃ taccaret sūtaḥ samukho nirmukho'thavā // (103.2) Par.?
caturthaḥ prakāraḥ
dhānyābhramarkakṣīreṇa mardayedekavāsaram / (104.1) Par.?
nirudhya saṃpuṭe pacyātkapotākhye puṭe punaḥ // (104.2) Par.?
caturvāraṃ puṭedevaṃ mardayecca punastathā / (105.1) Par.?
rambhādravaistridhā mardyaṃ mūlakasya dravaistridhā // (105.2) Par.?
kākamācī meghanādo matsyākṣī ca punarnavā / (106.1) Par.?
apāmārgaścitrakaṃ ca vidārī bhṛṅgarāṇmuniḥ // (106.2) Par.?
caturvāraṃ pacedevaṃ mardayecca punastathā / (107.1) Par.?
etairekaikadhā mardyaṃ puṭapākaṃ pṛthak pṛthak // (107.2) Par.?
tadabhrakaṃ bhāvayecca musalī yavaciñcikāḥ / (108.1) Par.?
taṇḍulī kadalī śigrurvarī cārkaḥ punarnavā // (108.2) Par.?
ekaikaiśca dravairbhāvyamekaikaṃ divasaṃ pṛthak / (109.1) Par.?
tadabhrakaṃ pāradendraścaratyeva surārcite // (109.2) Par.?
pañcamaḥ prakāraḥ
dhānyābhraṃ ravidugdhena mardayedyāmamātrakam / (110.1) Par.?
tadabhraṃ saṃpuṭe ruddhvā kapotākhyapuṭe pacet // (110.2) Par.?
vārāṃścaturdaśaivaṃ syāttato rambhārkapīlukāḥ / (111.1) Par.?
nāgavallī ca musalī kuberākṣī ca śigrukaḥ // (111.2) Par.?
tumbī tumburur aṅkolabalāpāmārgakāḥ priye / (112.1) Par.?
gṛhītvaiṣāmekarasaṃ savyoṣaṃ ca sakāṃjikam // (112.2) Par.?
bhāṇḍamadhye vinikṣipya ḍolāyantre pacettryaham / (113.1) Par.?
pūrvābhraṃ ca tatastasmātsamuddhṛtyātha sādhayet // (113.2) Par.?
ṭaṅkaṇaṃ tuvarī sindhukāsīsaṃ ca samaṃ samam / (114.1) Par.?
abhrakasya daśāṃśaṃ tu sarvametadvimardayet // (114.2) Par.?
tadabhrakaṃ caretsūtaḥ samukho nirmukho'thavā / (115.1) Par.?
ṣaṣṭaḥ prakāraḥ
muṇḍīdrave tu śatadhā drutaṃ nāgaṃ praḍhālayet // (115.2) Par.?
taddraveṇa ca dhānyābhraṃ mardayetsaṃpuṭe kṣipet / (116.1) Par.?
ruddhvā pacetkapotākhye puṭe caivaṃ tu saptadhā // (116.2) Par.?
ārdrakasya dravairevaṃ saptadhā citrakadravaiḥ / (117.1) Par.?
tatsamaṃ gandhakaṃ dattvā mardayed bhāvayet kramāt // (117.2) Par.?
prāguktamuṇḍīsvarasair bījapūrarasena ca / (118.1) Par.?
stanyairekadinaṃ bhāvyaṃ tadabhraṃ ca caredrasaḥ // (118.2) Par.?
evaṃ sarvāṇi bījāni sattvaṃ cābhrakasya ca / (119.1) Par.?
svarṇādisarvalohāni satvāni vividhāni ca // (119.2) Par.?
dvandvāni sarvaratnāni yadyatsyāccāraṇārhakam / (120.1) Par.?
tat tat piṣṭvābhravat kāryaṃ tattaccarati pāradaḥ // (120.2) Par.?
saptamaḥ prakāraḥ
tilaparṇīrasaiḥ piṣṭvā dhānyābhraṃ puṭayet tridhā / (121.1) Par.?
saptadhā bhāvayedasya mardanena ca pāradaḥ // (121.2) Par.?
piṣṭatāṃ yāti sahasā gaganaṃ carati kṣaṇāt / (122.1) Par.?
aṣṭamaḥ prakāraḥ
trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsaṭaṅkaṇam // (122.2) Par.?
bhūkhagaṃ hemamākṣīkaṃ saurāṣṭrī vatsanābhakam / (123.1) Par.?
tuvarī vetasāmlaṃ ca sarvametatsamāṃśakam // (123.2) Par.?
tatsamāṃśaṃ tu dhānyābhraṃ dhānyāmlairmardayeddinam / (124.1) Par.?
arkakṣīraṃ bhṛṅgarājo meghanādaḥ punarnavā // (124.2) Par.?
mūlakaṃ citrakaṃ raṃbhā kākamācī śatāvarī / (125.1) Par.?
apāmārgastālamūlī vidārī taṇḍulī muniḥ // (125.2) Par.?
mīnākṣī śigru bṛhatī kumārī yavaciñcikā / (126.1) Par.?
balā tumbī kuberākṣī vyoṣaṃ tumburupīlunī // (126.2) Par.?
aṅkolaḥ phaṇivallī ca sarvametatsamāṃśakam / (127.1) Par.?
saṃpeṣya kalkayeddevi dhānyāmle taccaturguṇe // (127.2) Par.?
drutaṃ nāgaṃ śataṃ vārānkṣipettasminpunaḥ punaḥ / (128.1) Par.?
kalkadraveṇa pūrvābhraṃ yāmaṃ saṃmardayeddṛḍham // (128.2) Par.?
kapotākhye puṭe pacyādevaṃ viṃśativārakam / (129.1) Par.?
tattulyaṃ gandhakaṃ dattvā pūrvoktairauṣadhadravaiḥ // (129.2) Par.?
sastanyair bījapūrotthair dravair bhāvyaṃ trivāsaram / (130.1) Par.?
etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // (130.2) Par.?
dvaṃdvitaṃ vyomasatvaṃ ca bījāni vividhāni ca / (131.1) Par.?
hemādisarvalohāni ratnāni vividhāni ca // (131.2) Par.?
dvaṃdvitaṃ vajrabījaṃ ca cāraṇāyāṃ vidhīyate / (132.1) Par.?
samastametatpūrvoktaprakāreṇaiva kārayet // (132.2) Par.?
tadā rasendraścarati tatsarvaṃ cāraṇocitaḥ / (133.1) Par.?
navamaḥ prakāraḥ
pātre tu kāsīsaṃ kāṃkṣī mākṣīkagandhakam // (133.2) Par.?
kṣāratrayaṃ pañcaloṇam amlayuktaṃ kṣaṇaṃ kṣipet / (134.1) Par.?
divyābhiṣekayogoktaṃ śatadhā ḍhālayedahim // (134.2) Par.?
vaṅgaṃ vānena vastūni cāraṇārhāṇi bhāvayet / (135.1) Par.?
varī punarnavā raṃbhā gavākṣī yavaciñcikā // (135.2) Par.?
śigrukā meghanādaśca rasaireṣāṃ vibhāvayet / (136.1) Par.?
vajrābhrakaṃ krameṇaiva saptāhaṃ suravandite // (136.2) Par.?
tadabhrakaṃ nāgavallyā koberyā śigrukasya vā / (137.1) Par.?
bāṇāṅkolabalāraṃbhāsphotānāṃ pīlukasya vā // (137.2) Par.?
alambuṣāhimarucāmusalītumburor api / (138.1) Par.?
athavā kharamañjaryāstiktaśākasya vā priye // (138.2) Par.?
ekenaiṣāṃ rasenaiva vyoṣasarṣapasaṃyutam / (139.1) Par.?
svinnaṃ tridivasaṃ kuryāttasminṭaṅkaṇasaindhavam // (139.2) Par.?
kāsīsaṃ tuvarīṃ kṣiptvā pūrvābhiṣavayogataḥ / (140.1) Par.?
etadabhraṃ caretsūtaḥ samukho nirmukho'thavā // (140.2) Par.?
tadabhrakaprabhāvena golakaḥ siddhido bhavet / (141.1) Par.?
daśamaḥ prakāraḥ
dhānyāmlairamlavargaiśca svedayedabhrakaṃ dinam // (141.2) Par.?
tataḥ snukkṣīrato mardyaṃ kapotākhye puṭe dahet / (142.1) Par.?
munitrayaṃ meghanādaṃ rambhākandaṃ ca mūlakam // (142.2) Par.?
matsyākṣī śṛṅgiveraṃ ca kākamācī punarnavā / (143.1) Par.?
apāmārgas tv arūpūgaścaiteṣāṃ tu rasena ca // (143.2) Par.?
ekaikena punardadyādekaikaṃ pūrvamabhrakam / (144.1) Par.?
ḍolāyantre snuhīkṣīrayuktamekadinaṃ pacet // (144.2) Par.?
tataśchāyāgate śuṣke ghane'sminnavasārakam / (145.1) Par.?
nimbaṃ vacāṃ ca kāsīsaṃ caṇakāmlaṃ pṛthakpṛthak // (145.2) Par.?
abhrasya ṣoḍaśāṃśaṃ ca nikṣipettāmrabhājane / (146.1) Par.?
gharṣayettaccaretsūto lohapātrasya yogataḥ // (146.2) Par.?
ekādaśaḥ prakāraḥ
dhānyābhraṃ mardayetsomavallītoyairdinaṃ dṛḍham / (147.1) Par.?
puṭedevaṃ tridhā paścāt somavallyā rasena ca // (147.2) Par.?
bhāvayetsaptadhā devi rasaścarati tadghanam / (148.1) Par.?
dvādaśaḥ prakāraḥ
sāranāle tu śatadhā niṣicya tamanena ca // (148.2) Par.?
śatadhā plāvayedabhraṃ tāmravāsanayā saha / (149.1) Par.?
khalalyāṃ taccaretsūto nātra kāryā vicāraṇā // (149.2) Par.?
gandhakabhāvanā
cāraṇārthasya gandhasya bhāvanāṃ śṛṇu pārvati / (150.1) Par.?
saurāṣṭraṃ cājamodaṃ ca sarjīṃ sīsameva ca // (150.2) Par.?
mardayecchigrutoyena gandhakaṃ tena bhāvayet / (151.1) Par.?
saptāhaṃ marditaṃ gandhaṃ cārayetpāradasya ca // (151.2) Par.?
rāgaṃ dhatte rasendrasya bījānāṃ pākajāraṇe / (152.1) Par.?
pakṣacchede rasendrasya śreṣṭhaḥ syāt sarvakarmaṇi // (152.2) Par.?
palāśapuṣpasvarasaiḥ śākavṛkṣacchadadravaiḥ / (153.1) Par.?
viṣṇukrāntādravairgandhaṃ bhāvayetsaptavāsaram // (153.2) Par.?
taṃ gandhaṃ cārayetsūte iṣṭakāyantrayogataḥ / (154.1) Par.?
amracāraṇe śreṣṭhā divyamūlyaḥ
athābhracāraṇe śreṣṭhā divyamūlīrvadāmi te // (154.2) Par.?
vajrī raṃbhā haṃsapadī ciñcikā vyāghrapādikā / (155.1) Par.?
maṇḍūkī bṛhatī puṅkhā kumārī lāṅgalī tathā // (155.2) Par.?
sarpākṣī cāgnidhamanī śaṅkhapuṣpīndravāruṇī / (156.1) Par.?
ṣaṇḍajārī ca karkoṭī vikhyātā divyamūlikā // (156.2) Par.?
gandhakābhrakacāraṇam
athātaścāraṇaṃ karma pravakṣyāmi samāsataḥ / (157.1) Par.?
dhānyābhrakaṃ drute gandhe samaṃ kṣiptvā niyojayet // (157.2) Par.?
khyāto gandhābhrayogo'yaṃ śreṣṭhaścāraṇakarmaṇi / (158.1) Par.?
samukhaṃ nirmukhaṃ vāpi pāradaṃ daśaniṣkakam // (158.2) Par.?
gandhābhrayoganiṣke dve piṣṭaṃ kuryādyathā tathā / (159.1) Par.?
taṃ piṣṭaṃ nāgapiṣṭyātha samayā pariveṣṭayet // (159.2) Par.?
hemakarmaṇi vaṅgasya piṣṭyā rajatakarmaṇi / (160.1) Par.?
tāmrapiṣṭyā dehasiddhau veṣṭayetparameśvari // (160.2) Par.?
tāṃ piṣṭiṃ vidrute gandhe vipaceddivasatrayam / (161.1) Par.?
tāṃ piṣṭiṃ dīpikāyantre pācayetpātayedadhaḥ // (161.2) Par.?
taṃ rasaṃ pūrvavatpiṣṭiṃ kuryādveṣṭanavarjitām / (162.1) Par.?
tridinaṃ vidrute gandhe vipacetpātayedadhaḥ // (162.2) Par.?
taṃ rasaṃ taptakhalve tu catuḥṣaṣṭiguṇaṃ kṣipet / (163.1) Par.?
bhāgaikamabhiṣiktābhraṃ mardyaṃ divyauṣadhairdinam // (163.2) Par.?
tatkṣipeccāraṇāyantre jambīrarasasaṃyute / (164.1) Par.?
tīvrātape dinaṃ sthāpyaṃ sūtaścarati tadghanam // (164.2) Par.?
evaṃ punaḥ punargarbhapiṣṭīgrāsakramātmakam / (165.1) Par.?
pattrābhracāraṇaṃ proktamevaṃ satvābhracāraṇam // (165.2) Par.?
evaṃ kuryād yathāśakyaṃ cāraṇaṃ parameśvari / (166.1) Par.?
rase'bhraṃ cārayetpūrvaṃ catuḥṣaṣṭitamāṃśakam // (166.2) Par.?
dvātriṃśattamabhāgaṃ syāttadetatṣoḍaśāṃśakam / (167.1) Par.?
aṣṭamāṃśaṃ caturthāṃśaṃ dvitīyāṃśaṃ samaṃ kramāt // (167.2) Par.?
dviguṇaṃ caturguṇaṃ cāṣṭaguṇaṃ ṣoḍaśakaṃ guṇam / (168.1) Par.?
dvātriṃśadguṇamevaṃ syātcatuḥṣaṣṭiguṇaṃ kramāt // (168.2) Par.?
pakṣacchedastvadoṣatvaṃ laghutā grāsayogyatā / (169.1) Par.?
mukhitāgnisahatvaṃ ca vyāpitvaṃ gatihīnatā // (169.2) Par.?
rasendrasyānavasthatvaṃ ca bhavedabhrakacāraṇāt / (170.1) Par.?
jāraṇā
yasyāhamapi tuṣṭaḥ syāṃ tasya sūtendrajāraṇe // (170.2) Par.?
matirbhavenna sandeho jāraṇā bhuktimuktidā / (171.1) Par.?
durlabhā jāraṇā devi vinā bhāgyaṃ na labhyate // (171.2) Par.?
jāraṇā dvividhā bālajāraṇā vṛddhajāraṇā / (172.1) Par.?
jāraṇe kramaḥ
gaganaṃ jārayetpūrvaṃ sarvasatvānyataḥ param // (172.2) Par.?
dvaṃdvāni sarvalohāni pakvabījāni bhairavi / (173.1) Par.?
padmarāgādiratnāni jārayecca yathākramam // (173.2) Par.?
jāraṇāya abhrakasatvanirmāṇaprakāraḥ, prathamaḥ prakāraḥ
jāraṇārhaṃ vyomasatvaṃ rasarājasya vakṣyate / (174.1) Par.?
dhānyābhrakaṃ ca vidhivanmārayedvajrasaṃjñakam // (174.2) Par.?
abhiṣekaṃ pūrvavat syāt tasmin tāpyaṃ daśāṃśakam / (175.1) Par.?
pañcamāhiṣagavyaśca mardayetkarṣasannibhāḥ // (175.2) Par.?
kurvīta vaṭikāḥ koṣṭhīyantre satvaṃ vipātayet / (176.1) Par.?
satvasya ca caturthāṃśaṃ tāpye mūṣāgataṃ dhamet // (176.2) Par.?
evaṃ kṛtvā caturvāraṃ tatsatvaṃ rasajāraṇe / (177.1) Par.?
rasāyane ca bhaiṣajye śreṣṭhaṃ sakalakarmaṇi // (177.2) Par.?
dvitīyaḥ prakāraḥ
mṛtābhraṃ taccaturthāṃśaṃ nāgaṃ tatpādamākṣikam / (178.1) Par.?
pañcabhirmāhiṣairgavyaiḥ pātayetsattvamujjvalam // (178.2) Par.?
tatsatvaṃ taccaturthāṃśaṃ mākṣikaṃ tatsamāṃ śilām / (179.1) Par.?
dhametpraliptamūṣāyāṃ satvaṃ syāddhemasannibham // (179.2) Par.?
evaṃ kuryāccaturvāraṃ tatsatvaṃ grasate rasaḥ / (180.1) Par.?
tṛtīyaḥ prakāraḥ
mṛtābhrakaṃ ṣoḍaśāṃśaṃ taccaturthāṃśakaṃ trapu // (180.2) Par.?
tatsamaṃ tālakaṃ kṣiptvā pañcamāhiṣagavyataḥ / (181.1) Par.?
sattvaṃ nipātayettacca caturthaṃ haritālakam // (181.2) Par.?
kṣiptvā kṣiptvā caturvāraṃ tatsatvaṃ grasate rasaḥ / (182.1) Par.?
caturthaḥ prakāraḥ, abhrakasattvamṛdūkaraṇam
vajramūṣāgataṃ kṛtvā ghanasatvaṃ ca tatsamam // (182.2) Par.?
kacaṃ ca ṭaṅkaṇaṃ kṣiptvā ruddhvā tīvrāgninā dhamet / (183.1) Par.?
tatkṣipedamlavargeṇa ciñcābījaṃ snuhīdalam // (183.2) Par.?
piṣṭvā tasminpunastadvatkācaṭaṅkaṇayogataḥ / (184.1) Par.?
dhamedevaṃ saptavāraṃ secanaṃ ca punaḥ punaḥ // (184.2) Par.?
tadabhrasattvaṃ śubhraṃ syānmṛdu syāccāraṇoditam / (185.1) Par.?
pañcamaḥ prakāraḥ
rasendraṃ ṭaṅkaṇaṃ tāpyaṃ bhāgaikaikaṃ pṛthakpṛthak // (185.2) Par.?
tribhāgaṃ śodhitaṃ nāgaṃ mṛtābhraṃ daśabhāgakam / (186.1) Par.?
yavakṣāraṃ ca dagdhorṇāṃ sarjakṣāraṃ ca guggulum // (186.2) Par.?
ajāpañcāṅgasaṃyuktam amlamūtragaṇairyutam / (187.1) Par.?
mardayetpūrvavatsatvaṃ pātayenmṛdu nirmalam // (187.2) Par.?
dvandvamelāpanāya mūṣālepaḥ: prathamaḥ prakāraḥ
dvandvamelāpane mūṣālepaṃ vakṣyāmi pārvati // (188.1) Par.?
meṣaśṛṅgaṃ khuraṃ guñjā ṭaṅkaṇaṃ ca viṣaṃ samam / (189.1) Par.?
sthūlabhekasya vasayā piṣṭvā mūṣāṃ pralepayet // (189.2) Par.?
milanti sarvasatvāni mūṣāyāṃ cūrṇitāni ca / (190.1) Par.?
gugguluṃ dhātakīpuṣpaṃ guḍaṃ kṣāratrayaṃ samam // (190.2) Par.?
stanyaiḥ piṣṭvātha mūṣāyāṃ lepanaṃ dvandvamelanam / (191.1) Par.?
dvitīyaḥ prakāraḥ
aśmabhedī lāṅgalī ca bhūlatā ca marīcakaḥ // (191.2) Par.?
kārpāsasya phalaṃ śakragopaścaitāṃśca mardayet / (192.1) Par.?
nārīstanyena tenaiva mūṣāmantaḥ pralepayet // (192.2) Par.?
tasyāṃ milanti satvāni sarvāṇi ca mahārasāḥ / (193.1) Par.?
hemamukhyāni lohāni caṇḍāgnidhamanena ca // (193.2) Par.?
tṛtīyaḥ prakāraḥ
cucundaryāśca piśitaṃ ṭaṅkaṇaṃ ca viṣaṃ samam / (194.1) Par.?
mardayitvā ca mūṣāntarlepayettatra nikṣipet // (194.2) Par.?
dvandvayogyaṃ tu yadyatsyāttatsarvaṃ dhamanānmilet / (195.1) Par.?
caturthaḥ prakāraḥ
bhasmīkṛtamapāmārgaṃ kaṅguṇītailamarditam // (195.2) Par.?
mūṣāyāṃ lepayettena dvandvadravyaṃ vinikṣipet / (196.1) Par.?
milettīvrāgnidhamanāttattanmārakavāpanāt // (196.2) Par.?
dvandvamelāpanam
ata eva pravakṣyāmi dvandvamelāpanaṃ śṛṇu / (197.1) Par.?
varṣābhūkadalīkandakākamācīpunarnavam // (197.2) Par.?
svarṇaṃ narakapālaṃ ca guñjā ṭaṅkaṇamabhrakam / (198.1) Par.?
satvaṃ mūṣāgataṃ dhmātaṃ hemābhraṃ milati kṣaṇāt // (198.2) Par.?
abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam / (199.1) Par.?
kapitthatoyasaṃyuktaṃ sūtaṭaṅkaṇasaṃyutam // (199.2) Par.?
vaṅgapatrāntare nyastaṃ dhmātaṃ vaṅgābhrakaṃ milet / (200.1) Par.?
āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet // (200.2) Par.?
hemābhraṃ nāgatāpyena tārābhraṃ haritālakāt / (201.1) Par.?
gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt // (201.2) Par.?
vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet / (202.1) Par.?
lāṅgalī camarīkeśāḥ kārpāsāsthi kulatthakam // (202.2) Par.?
bhūlatā cāśmadamanī strīstanyaṃ suragopakaḥ / (203.1) Par.?
dvandve praliptamūṣāyāṃ sudhmātās tīvravahninā // (203.2) Par.?
kāntābhraśailavimalāḥ milanti sakalāḥ kṣaṇāt / (204.1) Par.?
atha cucchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam // (204.2) Par.?
mūṣāpralepātkurute sarvadvandveṣu melanam / (205.1) Par.?
jaurabhramaraśṛṅgaṃ ca maṇḍūkasya vasāmiṣam // (205.2) Par.?
guñjāṭaṅkaṇalepena sarvasatveṣu melanam / (206.1) Par.?
ṭaṅkaṇorṇāgirijatukarṇākṣīmalakarkaṭaiḥ // (206.2) Par.?
milanti sarvadravyāṇi strīstanyaparipeṣitaiḥ / (207.1) Par.?
dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ // (207.2) Par.?
strīstanyapeṣitaṃ śastaṃ dvandvaṃ syāttu rasāyane / (208.1) Par.?
sūkṣmacūrṇaṃ tu yat kiṃcit pūrvakalkena saṃyutam // (208.2) Par.?
andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt / (209.1) Par.?
vāpitaṃ tāpyarasakasasyakairdaradena ca // (209.2) Par.?
sa satvaṃ syād anibiḍaṃ dṛḍhaṃ dhmātaṃ milettataḥ / (210.1) Par.?
rasoparasalohāni sarvāṇyekatra melayet // (210.2) Par.?
prathamaḥ prakāraḥ
anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā / (211.1) Par.?
vajrābhrasattvacūrṇaṃ tu yat kiṃcil lohacūrṇakam // (211.2) Par.?
dvayaṃ samaṃ tayostulyam arivargaṃ vinikṣipet / (212.1) Par.?
dvandvamelanamūṣāyāṃ dhamanānmelanaṃ bhavet // (212.2) Par.?
dvitīyaḥ prakāraḥ
mardayeṭṭaṅkaṇaṃ rambhākandatoyena lepayet / (213.1) Par.?
mūṣāṃ śvetābhrakaṃ vaṅgaṃ dhamanānmilati priye // (213.2) Par.?
tṛtīyaḥ prakāraḥ
vanaśigruṣṭaṅkaṇaśca guñjā ca nṛkapālakam / (214.1) Par.?
piṣṭvā yoṣitstanyanīraistena mūṣāṃ pralepayet // (214.2) Par.?
vaṅgaśvetābhrasatvaṃ ca cūrṇayitvā kṣipeddhamet / (215.1) Par.?
asaṃśayaṃ milantyeva śreṣṭhaṃ rajatakarmaṇi // (215.2) Par.?
caturthaḥ prakāraḥ
śvetābhrasatvaṃ saṃcūrṇya taccaturthāṃśapāradam / (216.1) Par.?
sūtatulyaṃ ṭaṅkaṇaṃ ca mardayet kākamācijaiḥ // (216.2) Par.?
dravaistadgolakaṃ kṛtvā vaṅgapatreṇa veṣṭayet / (217.1) Par.?
śvetābhrasatvatulyena liptamūṣāgataṃ dhamet // (217.2) Par.?
bhavet sammelanaṃ samyak mukhyaḥ syādrūpyakarmaṇi / (218.1) Par.?
vajrahemamelāpane mūṣālepaḥ: prathamaḥ prakāraḥ
athāto vajrakanakadvaṃdvamelāpralepanam // (218.2) Par.?
guñjā kāntamukhaṃ tulyaṃ dvandvayordviguṇaṃ balim / (219.1) Par.?
stanyena yoṣitāṃ piṣṭvā mūṣāyāmantare tathā // (219.2) Par.?
melayedvajramelāpo'yaṃ kathito mayā / (220.1) Par.?
dvitīyaḥ prakāraḥ
śilādhātuḥ kāntamukhaṃ śaśadantāśca gandhakaḥ // (220.2) Par.?
amlavetasakaṃ tulyaṃ piṣṭvā mūṣāṃ pralepayet / (221.1) Par.?
hemavajraṃ milatyeva mūṣāyāṃ nātra saṃśayaḥ // (221.2) Par.?
tṛtīyaḥ prakāraḥ
kulīrāsthi śilādhātu mahiṣīkaṇadṛṅmalam / (222.1) Par.?
ṭaṅkaṇorṇāsamaṃ sarvaṃ kāntāstanyena mardayet // (222.2) Par.?
anena lepayenmūṣāṃ hemavajraṃ milatyalam / (223.1) Par.?
caturthaḥ prakāraḥ
kāntāsyaṃ ṭaṅkaṇaṃ bālavatsaviḍbhramarāsthi ca // (223.2) Par.?
manuṣyacikurāsthīni strīstanyena vimardayet / (224.1) Par.?
anena liptamūṣāyāṃ hemavajraṃ mileddhruvam // (224.2) Par.?
pañcamaḥ prakāraḥ
tāpyaṭaṅkaṇabhūnāgakāntakācamadhūni ca / (225.1) Par.?
kulīrāsthi snuhīkṣīramarkakṣīraṃ samaṃ samam // (225.2) Par.?
stanyena mardayetsarvaṃ mūṣālepaṃ tu kārayet / (226.1) Par.?
mūṣālepo bhavedeṣa vajrahāṭakamelanaḥ // (226.2) Par.?
vajraṃ bhasmībhavedyaistairmūṣāmantarvilepayet / (227.1) Par.?
dhamettīvrāgninā hemavajramelāpanaṃ bhavet // (227.2) Par.?
vajrahemamelāpanam; prathamaḥ prakāraḥ
athāto melanaṃ vakṣye vajrahemnoḥ sureśvari / (228.1) Par.?
svarṇaṃ dvādaśabhāgaṃ syāttadardhaṃ śuddhapāradam // (228.2) Par.?
rasendrārdhaṃ nāgabhasma nāgārdhaṃ mṛtavajrakam / (229.1) Par.?
etaccatuṣṭayaṃ cāmlairmardayettaptakhalvake // (229.2) Par.?
uddhṛtya dvandvamelāpe mūṣāyāṃ rodhayeddhamet / (230.1) Par.?
haṭhāttacca milatyetannātra kāryā vicāraṇā // (230.2) Par.?
dvitīyaḥ prakāraḥ
bhāvayecchārivākṣīre mṛtaṃ vajraṃ dinaṃ tataḥ / (231.1) Par.?
mardayedgolakaṃ kṛtvā śeṣayeccaikabhāgakam // (231.2) Par.?
tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam / (232.1) Par.?
amlena mardayetpiṣṭiṃ kṛtvā tadgolakam // (232.2) Par.?
tatpiṣṭvā veṣṭayettacca bhūrjapatreṇa veṣṭayet / (233.1) Par.?
pakṣaṃ nyaseddhānyarāśau taduddhṛtya punaḥ punaḥ // (233.2) Par.?
dhameddhaṭhānmilatyeva nātra kāryā vicāraṇā / (234.1) Par.?
tṛtīyaḥ prakāraḥ
vajraṃ ṣoḍaśabhāgena hemapatreṇa veṣṭayet // (234.2) Par.?
tatkṣipelliptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam / (235.1) Par.?
cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet // (235.2) Par.?
nirudhya ca dhamettīvramevaṃ kuryātpunaḥ punaḥ / (236.1) Par.?
kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi vā // (236.2) Par.?
saptadhaivaṃ milatyeva punarevaṃ vidhīyate / (237.1) Par.?
asya hemnaḥ ṣoḍaśāṃśaṃ mṛtaṃ vajraṃ vinikṣipet // (237.2) Par.?
pūrvavalliptamūṣāyāṃ kācaṃ vā nṛkapālakam / (238.1) Par.?
kṣiptvā kṣiptvā dhamettīvraṃ saptavāraṃ milatyalam // (238.2) Par.?
evaṃ tṛtīyavāraṃ ca kuryādevaṃ caturthakam / (239.1) Par.?
dvandvitānāmabhiṣekaḥ
athāto dvaṃdvitānāṃ ca pravakṣyāmyabhiṣecanam // (239.2) Par.?
kāsīsaṃ pañcalavaṇaṃ mākṣīkaṃ gandhakaṃ tathā / (240.1) Par.?
kāṃkṣī kṣāratrayaṃ tulyamāranālena mardayet // (240.2) Par.?
tatkalkam ātape tāmrapātre saṃsthāpayettryaham / (241.1) Par.?
tasminkṣipeddrutaṃ nāgaṃśatadhā taddrutaṃ drutam // (241.2) Par.?
tāmrapātrasthasauvīrair bhāvayecchatavārakam / (242.1) Par.?
dvaṃdvitaṃ taccaretsūto yat kiṃcij jāraṇārhakam // (242.2) Par.?
rūpyakarmaṇi vaṅgaṃ syānnāgaṃ syāddhemakarmaṇi / (243.1) Par.?
pakvabījavidhānam
athātaḥ sampravakṣyāmi pakvabījaṃ surārcite // (243.2) Par.?
prathamaṃ vidhānam
suvarṇe vidrute tulyaṃ nāgābhraṃ dvaṃdvitaṃ priye / (244.1) Par.?
vāhayeddvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet // (244.2) Par.?
pakvabījam idaṃ khyātaṃ jārayetpārade kramāt / (245.1) Par.?
dvitīyaṃ vidhānam
pītābhrasatvaṃ svarṇaṃ ca samāṃśaṃ dvaṃdvitaṃ dhamet // (245.2) Par.?
vāhayed dvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet / (246.1) Par.?
punaḥ pītābhrasatvaṃ ca vaheddaśaguṇaṃ śanaiḥ // (246.2) Par.?
svarṇaśeṣaṃ bhaved yāvat pakvabījam idaṃ bhavet / (247.1) Par.?
tṛtīyaṃ vidhānam
nāgārkavyomarasakaṃ catustrirdvyekabhāgikam // (247.2) Par.?
cūrṇayelliptamūṣāyām andhayecca dhameddṛḍham / (248.1) Par.?
mākṣikeṇa ca tatkhoṭaṃ saṃpeṣyāmlaiḥ puṭe pacet // (248.2) Par.?
punastatsamamākṣīkamamlaiḥ piṣṭvā puṭe pacet / (249.1) Par.?
evaṃ pañcapuṭaṃ dattvā taddrute hemni vāhayet // (249.2) Par.?
dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam / (250.1) Par.?
caturbījakramaḥ
athātaḥ sampravakṣyāmi caturbījaṃ varānane // (250.2) Par.?
hematārāhikuṭilabījānyetāni tattvataḥ / (251.1) Par.?
hemabījaṃ nāgabījaṃ śasyate hemakarmaṇi // (251.2) Par.?
tārabījaṃ vaṅgabījaṃ kathite rūpyakarmaṇi / (252.1) Par.?
hemabījaṃ tārabījaṃ bhavetāṃ ca rasāyane // (252.2) Par.?
nāgabījaṃ vaṅgabījaṃ na rasāyanakarmaṇi / (253.1) Par.?
catvāryetāni bījāni bhaveyū rogaśāntaye // (253.2) Par.?
anyathā naiva yojyāni bījānyetāni śāmbhavi / (254.1) Par.?
hemabījavidhānam, prathamaṃ hemabījam
gandhakaṃ sasyakaṃ vāpi mākṣīkaṃ vātha tālakam // (254.2) Par.?
śilāṃ ca vimalāṃ vāpi vaikrāntaṃ vāñjanaṃ ca vā / (255.1) Par.?
kharparaṃ vā kāntamukhaṃ vā cūrṇayitvā samāṃśakam // (255.2) Par.?
śatavārāndrute hemni vāhayecca punaḥ punaḥ / (256.1) Par.?
dvitīya nāgabhasmasiddhaṃ hemabījam
sūtahiṃgulakaṃkuṣṭhalohaparpaṭikābhrakam // (256.2) Par.?
mṛtārkamākṣīkaśilāvimalāṃśca samāṃśakān / (257.1) Par.?
etānnāgakalābhāgān snuhyarkapayasā priye // (257.2) Par.?
mardayettena patrāṇi śuddhanāgasya lepayet / (258.1) Par.?
puṭeddvātriṃśatipuṭe nāgo bhasmati tadvahet // (258.2) Par.?
samaṃ samaṃ ca śatadhā vidrute pūrvavāhite / (259.1) Par.?
suvarṇe ca tathā hemaśeṣaṃ tāvaddhameddṛḍham // (259.2) Par.?
tṛtīyaṃ vaṅgabhasmasiddhaṃ hemabījam
athavā bhasmayedvaṅgaṃ tālaśaṅkhābhrapāradaiḥ / (260.1) Par.?
ciñcākṣāraistrapusamaiḥ snuhyarkakṣīramarditaiḥ // (260.2) Par.?
puṭet ṣoḍaśabhistacca śatadhā hemni vāhayet / (261.1) Par.?
caturthaṃ tāmrabhasmasiddhaṃ hemabījam
athavā mārayecchulbamūrdhvādho gandhakaṃ samam // (261.2) Par.?
kṣiptvā puṭed aṣṭavāraṃ tattāmraṃ hemni vāhayet / (262.1) Par.?
pañcamaṃ tīkṣṇabhasmasiddhaṃ hemabījam
athavā mārayettīkṣṇaṃ tīkṣṇatulyaṃ ca hiṃgulam // (262.2) Par.?
strīstanyair mardayitvā tu puṭedatha kalāṃśakam / (263.1) Par.?
tīkṣṇasya hiṃgulaṃ dattvā mardayet puṭayet kramāt // (263.2) Par.?
evaṃ tat ṣoḍaśapuṭaiḥ tattīkṣṇaṃ hemni vāhayet / (264.1) Par.?
śatadhā hema tadiśaṃ vidrute hemni vāhayet // (264.2) Par.?
ṣaṣṭhaṃ hemabījam
taddhemni dviguṇaṃ tāpyaṃ pūrṇitaṃ taddhameddṛḍham / (265.1) Par.?
taccūrṇayed dvitripuṭaiḥ pañcabhir māritaṃ bhavet // (265.2) Par.?
tadvāhayeddaśaguṇaṃ drute hemni dhaman dhaman / (266.1) Par.?
tadeva jāyate divyaṃ sarvasiddhipradāyakam // (266.2) Par.?
hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe / (267.1) Par.?
saptamaṃ hemabījam
sasyakābhrakavaikrāṃtasatvaṃ svarṇamahiṃ ravim // (267.2) Par.?
tīkṣṇaṃ ca cūrṇayelliptamūṣāyāṃ cāndhritaṃ dhamet / (268.1) Par.?
punaḥ prakaṭamūṣāyāṃ dhamettasmindrute sati // (268.2) Par.?
mākṣikaṃ nikṣipet kiṃcit kiṃcid dattvā punaḥ punaḥ / (269.1) Par.?
yāvatsvarṇāvaśeṣaṃ syāt tatastasmin vinikṣipet // (269.2) Par.?
svarṇaṃ nāgaṃ raviṃ tīkṣṇaṃ pūrvavacca dhametkramāt / (270.1) Par.?
vāhayenmākṣikaṃ tadvaddhamet svarṇāvaśeṣakam // (270.2) Par.?
hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe / (271.1) Par.?
aṣṭamaṃ hemabījam
samāṃśaṃ cūrṇayedabhraṃ satvaṃ tāmramayaṃ śubham // (271.2) Par.?
abhrakāddviguṇaṃ dhautaṃ tāpyaṃ sarvaṃ dhameddhaṭhāt / (272.1) Par.?
mūṣāyāṃ dvandvaliptāyāṃ tatkhoṭaṃ cūrṇayettataḥ // (272.2) Par.?
mardyaṃ divyauṣadhirasaiḥ saṃpuṭe rodhayeddṛḍham / (273.1) Par.?
pacedgajapuṭe tadvaccūrṇayenmardayetpuṭet // (273.2) Par.?
evaṃ pañcapuṭaiḥ pakvaṃ tadvahetkanake drute / (274.1) Par.?
yāvaddaśaguṇaṃ tāvanmūṣāyāṃ prakaṭe dhamet // (274.2) Par.?
tatastasmin śuddhatāpyaṃ kṣiptvā kṣiptvā dhameddhamet / (275.1) Par.?
yāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye // (275.2) Par.?
navamaṃ hemabījam
tīkṣṇārkanāgabhasmāni tāpyacūrṇaṃ samaṃ samam / (276.1) Par.?
etaddrute vaheddhemni yāvaddaśaguṇaṃ bhavet // (276.2) Par.?
tāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye / (277.1) Par.?
daśamaṃ hemabījam
mṛtatārārkatīkṣṇāyaḥ samaṃ sarvaṃ dhameddṛḍham // (277.2) Par.?
mūṣāyāṃ dvandvaliptāyāṃ tatkhoṭaṃ cūrṇayettataḥ / (278.1) Par.?
taccūrṇaṃ drāvite svarṇe vāhayecca śanaiḥ śanaiḥ // (278.2) Par.?
yāvaddaśaguṇaṃ paścāttāpyacūrṇaṃ kṣipankṣipan / (279.1) Par.?
dhametsvarṇāvaśeṣaṃ syāddhemabījamidaṃ priye // (279.2) Par.?
ekādaśaṃ hemabījam
nāgamekaṃ catustāmraṃ sattvaṃ rasakasambhavam / (280.1) Par.?
mūṣāyāṃ dvandvaliptāyāṃ sarvaṃ dhmātaṃ vicūrṇayet // (280.2) Par.?
taccūrṇaṃ vāhayetsvarṇe vidrute ṣaḍguṇaṃ śanaiḥ / (281.1) Par.?
svarṇaśeṣaṃ bhaved yāvat tāvat syāt svarṇabījakam // (281.2) Par.?
dvādaśaṃ hemabījam
tāpyena mārayettāmraṃ tannāge vāhayecchanaiḥ / (282.1) Par.?
yāvacchataguṇaṃ tāpyaṃ cūrṇaṃ kṣiptvā dhamandhaman // (282.2) Par.?
tadvāhayeddhameddhemni kramād dvātriṃśataṃ guṇam / (283.1) Par.?
svarṇaśeṣaṃ bhavedyāvat tāvatsyāddhemabījakam // (283.2) Par.?
trayodaśaṃ hemabījam
bhāgaikaṃ kharparīsatvaṃ dvibhāgaṃ cābhrasatvakam / (284.1) Par.?
tribhāgaṃ tāmracūrṇaṃ ca liptamūṣāgataṃ dhamet // (284.2) Par.?
tatkhoṭaṃ cūrṇayettāpyaṃ tulyamamlairvimardayet / (285.1) Par.?
tatkṣipetsaṃpuṭe ruddhvā puṭellaghupuṭe punaḥ // (285.2) Par.?
evaṃ pañcapuṭaiḥ pakvaṃ taccūrṇaṃ vāhayeddrute / (286.1) Par.?
sahasraguṇitaṃ hemni yāvatsvarṇāvaśeṣitam // (286.2) Par.?
tāvattāpyaṃ vahedyuktyā syādidaṃ hemabījakam / (287.1) Par.?
caturdaśaṃ hemavījam
bhāgaikamabhrasatvaṃ ca dvibhāgaṃ śuddhatāmrakam // (287.2) Par.?
cūrṇayelliptamūṣāyāṃ kṣiptvā ruddhvā dhameddṛḍham / (288.1) Par.?
tatastaṃ cūrṇayettāpyaṃ tulyamamlena mardayet // (288.2) Par.?
tad ruddhvā saṃpuṭe pacyātpuṭe taccūrṇayetpunaḥ / (289.1) Par.?
pūrvavanmākṣike kṣiptvā mardayetpātayetpriye // (289.2) Par.?
evaṃ pañcapuṭe kārye taccūrṇaṃ vāhayetpriye / (290.1) Par.?
svarṇe śataguṇaṃ yāvattāvatsyāddhemabījakam // (290.2) Par.?
pañcadaśaṃ hemabījam
mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām / (291.1) Par.?
vaikrāntakaṃ kāntamukhaṃ sasyakaṃ vimalāṃjane // (291.2) Par.?
rasakaṃ cāpi śataśaścūrṇitaṃ hemni vāhayet / (292.1) Par.?
lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ // (292.2) Par.?
mṛtaśulbaśilāsūtasnuhyarkakṣīrahiṅgulaiḥ / (293.1) Par.?
nāgo nirjīvatāṃ yāti yogaiḥ punaḥ punaḥ // (293.2) Par.?
rasatālakaśuddhaciṃcākṣāraistathā trapu / (294.1) Par.?
mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulbaṃ tīkṣṇaṃ ca vā mṛtam // (294.2) Par.?
ekaikam uttame hemni vāhayetsuravandite / (295.1) Par.?
niruddhe pannage hemni nirvyūḍhe śatasaṃguṇaiḥ // (295.2) Par.?
hemni nāgādinirvahaṇena varṇavyatyāsaḥ
nāgajīrṇaṃ rocanābhaṃ hārītaṃ tāmravāhitam / (296.1) Par.?
tīkṣṇajīrṇaṃ ravisamaṃ vaṅgajīrṇaṃ japānibham // (296.2) Par.?
prathamaṃ tārabījam
śvetābhrasatvaṃ tīkṣṇaṃ ca tāpyaṃ ca vimalāṃ tathā / (297.1) Par.?
kharparaṃ ca samaṃ sarvaṃ kuṭilaṃ ca caturguṇam // (297.2) Par.?
dhametsarvaṃ cūrṇayecca bhasmayet puṭapañcakaiḥ / (298.1) Par.?
tāre drute śataguṇaṃ vāhayecca śanaiḥ śanaiḥ // (298.2) Par.?
tārabījam idaṃ khyātaṃ jāraṇe paramaṃ hitam / (299.1) Par.?
dvitīyaṃ tārabījam
yathā tāpyena kuṭilaṃ tathā tāpyena mārayet // (299.2) Par.?
tadbhāgaṃ ca samaṃ tālaṃ tatsamaṃ rajate drute / (300.1) Par.?
triṃśadguṇaṃ bhaved yāvat tāvad vāhyaṃ krameṇa ca // (300.2) Par.?
tārabījamidaṃ khyātaṃ pārade tacca jārayet / (301.1) Par.?
tṛtīyaṃ tārabījam
tīkṣṇaṃ vaṅgaṃ ca vimalāṃ samāṃśaṃ cūrṇayetpriye // (301.2) Par.?
dvandvamelopaliptāyāṃ dhamet tatkhoṭakaṃ bhavet / (302.1) Par.?
tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // (302.2) Par.?
pañcavāraṃ prakurvīta bhasma tajjāyate priye / (303.1) Par.?
tadbhasma vidrute tāre vāhayecca samaṃ samam // (303.2) Par.?
dhaman dhaman daśaguṇaṃ yāvad bhavati bhairavi / (304.1) Par.?
tārabījam idaṃ śreṣṭhaṃ rasarājasya jāraṇe // (304.2) Par.?
caturthaṃ tārabījam
śvetābhrasatvaṃ kuṭilaṃ tāramākṣīkasatvakam / (305.1) Par.?
trayaṃ samāṃśaṃ saṃcūrṇya liptamūṣāgataṃ dhamet // (305.2) Par.?
taccūrṇaṃ vāhayettāre tāratulyaṃ vinikṣipet / (306.1) Par.?
yāvaddaśaguṇaṃ tāvat tāramākṣīkavāpataḥ // (306.2) Par.?
tārabījam idaṃ proktaṃ jāraṇe paramaṃ hitam / (307.1) Par.?
pañcarmaṃ tārabījam
tridvyekabhāgān deveśi tīkṣṇatālāmalān kramāt // (307.2) Par.?
cūrṇitān liptamūṣāyāṃ kṣiptvā tīvrāgninā dhamet / (308.1) Par.?
tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // (308.2) Par.?
saptadhā taddrute tāre vāhyaṃ daśaguṇaṃ tataḥ / (309.1) Par.?
kṣiptvā kṣiptvā tālacūrṇaṃ tāraśeṣaṃ yathā dhamet // (309.2) Par.?
tārabījamidaṃ śreṣṭhaṃ jāraṇe paramaṃ hitam / (310.1) Par.?
ṣaṣṭhaṃ tārabījam
kharparī tālaśubhrābhrasattvakaṃ tāramākṣikam // (310.2) Par.?
tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet / (311.1) Par.?
cūrṇayenmardayedamlaiḥ puṭedevaṃ tu saptadhā // (311.2) Par.?
taccūrṇaṃ vāhayettāre drute daśaguṇaṃ dhaman / (312.1) Par.?
tāraśeṣaṃ bhaved yāvat tāvat syāt tārabījakam // (312.2) Par.?
saptamaṃ tārabījam
śvetābhrasatvaṃ vaṅgaṃ ca dvandvaṃ kuryācca pūrvavat / (313.1) Par.?
taccūrṇe tālakaṃ dattvā pādamamlairvimardayet // (313.2) Par.?
puṭettasminkṣipettālaṃ pūrvavanmardanaṃ puṭam / (314.1) Par.?
evaṃ pañcapuṭaṃ kuryāttaccūrṇaṃ vāhayeddrute // (314.2) Par.?
rajate dvādaśaguṇaṃ tadbhavettārabījakam / (315.1) Par.?
aṣṭamaṃ tārabījam
śvetābhrasatvaṃ vaṅgaṃ ca vaṅgārdhaṃ tīkṣṇacūrṇakam // (315.2) Par.?
tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet / (316.1) Par.?
tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet // (316.2) Par.?
pañcavāraṃ punastacca vāhayedrajate drute / (317.1) Par.?
yāvacchataguṇaṃ tāvattālakaṃ ca kṣipan dhamet // (317.2) Par.?
tāraśeṣaṃ bhavedyāvat tāvatsyāttārabījakam / (318.1) Par.?
tāmrabījam
tāmrabījaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu // (318.2) Par.?
svarṇaṃ tāmraṃ samaṃ devi tayostulyaṃ ca mākṣikam / (319.1) Par.?
ūrdhvādho nikṣipelliptamūṣāyāṃ taddhameddṛḍham // (319.2) Par.?
dhamedevaṃ ca daśadhā dattvā dattvātha mākṣikam / (320.1) Par.?
tāmrabījamidaṃ khyātaṃ bhāsvatkiraṇasaṃnibham // (320.2) Par.?
prathamaṃ nāgabījam
abhrakaṃ rasakaṃ tulyaṃ nāgabhasma caturguṇam / (321.1) Par.?
dhamayeccūrṇayettacca mākṣikeṇa ca mārayet // (321.2) Par.?
etatsamaṃ śilācūrṇamekīkṛtyātha vāpayet / (322.1) Par.?
taddhametsadṛśe hemni vidrute śatadhā priye // (322.2) Par.?
nāgabījamidaṃ proktametatsūte tu jārayet / (323.1) Par.?
dvitīyaṃ nāgabījam
nāgabījaṃ pravakṣyāmi śreṣṭhaṃ tadrasajāraṇe // (323.2) Par.?
rasakābhrakatāmre'hiṃ bhāgavṛddhyā dhamettataḥ / (324.1) Par.?
mākṣikeṇa hataṃ tacca bījaṃ nirvāhayetpriye // (324.2) Par.?
dvātriṃśāṃśaguṇaṃ hemni vaṅgaṃ tāpyahataṃ vahet / (325.1) Par.?
triṃśadguṇaṃ śilāvāpyaṃ nāgabījamudāhṛtam // (325.2) Par.?
vaṅgabījakramaḥ
bījaṃ pravakṣyāmi vaṅgaṃ tālaṃ ca tāpyakam / (326.1) Par.?
samaṃ dhameccūrṇayecca tatsamaṃ tāpyatālakam // (326.2) Par.?
mardayetpuṭayedamlairbhasma syātṣoḍaśaiḥ puṭaiḥ / (327.1) Par.?
tāre drute śataguṇaṃ vāhayedvaṅgabhasma ca // (327.2) Par.?
tattāre tālakaṃ devi dvātriṃśadguṇamāvahet / (328.1) Par.?
vaṅgabījamidaṃ jñeyametatsūte tu jārayet // (328.2) Par.?
jāraṇe biḍayogāḥ
viḍayogānpravakṣyāmi jāraṇārhān surārcite / (329.1) Par.?
1. vaḍavānalaviḍaḥ
sauvīraṃ gandhakaṃ kāṃkṣī kāsīsaṃ vyoṣasaindhavam // (329.2) Par.?
sauvarcalaṃ sarjikā ca mālatītīrasambhavam / (330.1) Par.?
śigrumūlarasaiḥ sarvaṃ bhāvayetsaptavāsaram // (330.2) Par.?
biḍo'yaṃ jāraṇe śreṣṭho nāmnā ca vaḍabānalaḥ / (331.1) Par.?
2. vaiśvānaraviḍaḥ
arkakṣīrairdagdhaśaṅkhaṃ bhāvayetpuṭayetpriye // (331.2) Par.?
śatadhāyaṃ viḍaḥ prokto nāmnā vaiśvānaro mahān / (332.1) Par.?
3. jvālāmukhabiḍaḥ
gandhakaṃ śaṅkhacūrṇaṃ ca saindhavaṃ ca viṣaṃ samam // (332.2) Par.?
śatavāraṃ gavāṃ mūtraiḥ śigrumūlarasaistathā / (333.1) Par.?
bhāvito 'yaṃ biḍaḥ prokto nāmnā jvālāmukhaḥ smṛtaḥ // (333.2) Par.?
4. agnijihvakabiḍaḥ
palāśasya rasairbhāvyaṃ ṭaṅkaṇaṃ śatadhā priye / (334.1) Par.?
lohānāṃ jāraṇe śreṣṭho biḍo nāmnāgnijihvakaḥ // (334.2) Par.?
5 vaḍabābiḍaḥ
kāntāsyaṃ gandhakaṃ cūlī caikaikaṃ lohajārakam / (335.1) Par.?
cūlīgandhakasindhūtthatālabhūkhagaṭaṅkaṇān // (335.2) Par.?
sakṣāramūtrair vipacennāmnāyaṃ vaḍabāmukhaḥ / (336.1) Par.?
6. mahāvaiśvānaro viḍaḥ
devadāliṃ mokṣakaṃ ca niculaṃ ca punarnavām // (336.2) Par.?
palāśaṃ kāñcanaṃ vāsāmeraṇḍaṃ vāstukaṃ tilam / (337.1) Par.?
kadalīmapi sarvāṅgaṃ khaṇḍitaṃ nāti śoṣayet // (337.2) Par.?
mūtravarge cāṣṭaguṇe prakṣipettadanantaram / (338.1) Par.?
samūlaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam // (338.2) Par.?
kṣāradvayaṃ pūrvarase kṣiptvā sthāpyaṃ tryahaṃ khare / (339.1) Par.?
ātape tadvastrapūtaṃ lohapātre dravaṃ pacet // (339.2) Par.?
bahavo budbudā bāṣpā udbhavanti yadā yadā / (340.1) Par.?
trikṣāraṃ trikaṭuṃ gandhaṃ kāsīsaṃ loṇapañcakam // (340.2) Par.?
saurāṣṭrīṃ rāmaṭhaṃ cūliṃ samaṃ cūrṇīkṛtaṃ kṣipet / (341.1) Par.?
pracālayellohadarvyā guḍapāko yathā bhavet // (341.2) Par.?
samuttārya kṣipellohasaṃpuṭe saptavāsaram / (342.1) Par.?
bhūgarbhe dhānyarāśau ca saptāhaṃ dhārayetpunaḥ // (342.2) Par.?
saptāhaṃ dhārayedgharme mahāvaiśvānaro biḍaḥ / (343.1) Par.?
7. vahnibiḍaḥ
jambīrāmlena śatadhā vanaśigrurasena ca // (343.2) Par.?
gandhakaṃ bhāvayedeṣa biḍaḥ syād vahnisaṃjñakaḥ / (344.1) Par.?
navasāro'pi ca tathā gandhavatsa biḍo bhavet // (344.2) Par.?
8. citrabhānubiḍaḥ
gandhakaṃ niculakṣāraṃ guṃjābījaṃ ca ṭaṅkaṇam / (345.1) Par.?
mūlabījaṃ devadālyāḥ samaṃ sarvaṃ ca bhāvayet // (345.2) Par.?
tiktakośātakīnīraiḥ saptadhāmlagaṇais tathā / (346.1) Par.?
biḍo'yaṃ citrabhānuḥ syāt pradhānaṃ hemajāraṇe // (346.2) Par.?
9. mahābiḍaḥ
mūlakaṃ śṛṅgiveraṃ ca vahniṃ dagdhvā trayaṃ samam / (347.1) Par.?
gomūtre nikṣipettacca vastrapūtaṃ ca kārayet // (347.2) Par.?
anena bhāvito gandhaḥ śatadhā syānmahābiḍaḥ / (348.1) Par.?
10. anyo mahābiḍaḥ
tālaṃ śilā ṭaṅkaṇaṃ ca śaṅkhaṃ lavaṇaśuktike // (348.2) Par.?
mūtrāmlairvipacenmandaṃ vahnāveṣa biḍo mahān / (349.1) Par.?
11. vajrānalabiḍaḥ
arkakṣīrairdagdhaśaṅkhaṃ śatadhā bhāvayettataḥ // (349.2) Par.?
mardayitvāmlavargeṇa ruddhvā pañcapuṭaiḥ pacet / (350.1) Par.?
tatsamaṃ ṭaṅkaṇakṣāraṃ kṣiptvāmlagaṇabhāvitam // (350.2) Par.?
kṛtvā manaḥśilāṃ gandhaṃ daradaṃ vidrumaṃ tataḥ / (351.1) Par.?
nṛpāvartaṃ tu pañcānāṃ śaṃkhacūrṇaṃ samaṃ priye // (351.2) Par.?
bhāvayedamlavargeṇa tridinaṃ syānmahābiḍaḥ / (352.1) Par.?
nāmnā vajrānalaḥ proktaḥ khoṭaḥ sūtasya jāraṇe // (352.2) Par.?
dvandvamelāpamūṣāyāṃ sāraṇe yojayetsadā / (353.1) Par.?
pāradastu kṣaṇādeva vajrādīnyapi jārayet // (353.2) Par.?
12. anyo viḍaḥ
nirdagdhaśaṅkhacūrṇaṃ ca ravikṣīraśatāplutam / (354.1) Par.?
puṭitaṃ bahuśo devi praśasto jāraṇe biḍaḥ // (354.2) Par.?
13. baḍabāmukho biḍaḥ
śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ / (355.1) Par.?
nirdagdhaśaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam // (355.2) Par.?
śataśo viṣasindhūtthasaṃyutaṃ vaḍabāmukhaḥ / (356.1) Par.?
14. sarvajārakabiḍaḥ
gandhakaṃ bhāvayetkanyādhuttūrakaravīrajaiḥ // (356.2) Par.?
dravaistu śatadhā gharme viḍo'sau sarvajārakaḥ / (357.1) Par.?
15. anyo biḍaḥ
tāmravallīdalarasaiḥ plāvayed gandhasaindhavam // (357.2) Par.?
saptāhena bhavedenaṃ niyuñjyāddhemajāraṇe / (358.1) Par.?
16. siddhabiḍaḥ
saindhavaṃ kunaṭī gandhaṃ pratyekaṃ ca palaṃ palam // (358.2) Par.?
bhūlatā tripalaṃ sarvaṃ mardayecchoṣayet pacet / (359.1) Par.?
evaṃ kuryādaṣṭavāram ayaṃ siddhabiḍaḥ smṛtaḥ // (359.2) Par.?
abhrakajāraṇam
athābhrajāraṇaṃ karma vakṣyāmi śṛṇu pārvati / (360.1) Par.?
taptakhalve catuḥṣaṣṭiniṣkasūtaṃ sucāritam // (360.2) Par.?
bhāvitaṃ gaganaṃ caikaṃ niṣkaṃ tatra vinikṣipet / (361.1) Par.?
trikṣāraṃ pañcalavaṇaṃ bhūkhagāmlajavetasān // (361.2) Par.?
ṣoḍaśāṃśān rasendrasya kṣipejjambīravāriṇā / (362.1) Par.?
mardayedyāmamātraṃ tu kūrmayantre viḍānvite // (362.2) Par.?
paceddinaṃ vinikṣipya jīrṇagrāso bhavedrasaḥ / (363.1) Par.?
etatsūtaṃ taptakhalve kṣiptvā rājīguḍorṇakam // (363.2) Par.?
iṣṭikāṃ gṛhadhūmaṃ ca saindhavaṃ pāradasya tu / (364.1) Par.?
etatsarvaṃ ṣoḍaśāṃśaṃ mardyamamlagaṇairdinam // (364.2) Par.?
caṇḍātape piṇḍitaṃ tadrase baddhvātha poṭalam / (365.1) Par.?
amlavargeṇa bharite ḍolāyantre paceddinam // (365.2) Par.?
pratigrāse tvidaṃ kuryātpunargrāsam apekṣate / (366.1) Par.?
grāso 'jīrṇo yadi bhavetpācyaḥ kacchapayantrake // (366.2) Par.?
evaṃ grāsakrameṇaiva jārayedgaganādikam / (367.1) Par.?
catuḥṣaṣṭitamāṃśādi catuḥṣaṣṭiguṇāvadhi // (367.2) Par.?
rasendre jārayedgrāsaṃ dattvā dattvā punaḥ / (368.1) Par.?
jīrṇābhrakarasalakṣaṇam
catuḥṣaṣṭyaṃśake sūto vyomasatve tu jārite // (368.2) Par.?
daṇḍadhārī jalūkābho vaiṣa dvātriṃśadaṃśake / (369.1) Par.?
ṣoḍaśāṃśe vāyasasya viṣṭhātulyo'ṣṭamāṃśake // (369.2) Par.?
dadhimaṇḍasamo devi caturthāṃśe tu jārite / (370.1) Par.?
navanītasamo dvyaṃśe golābho jārito bhavet // (370.2) Par.?
abhrake samajīrṇe tu śatavedhī bhavedrasaḥ / (371.1) Par.?
ghane dviguṇajīrṇe tu sahasrāṃśena vedhayet // (371.2) Par.?
caturguṇe'bhrake jīrṇe tvayutāyurbhavetpriye / (372.1) Par.?
gagane'ṣṭaguṇe jīrṇe brahmāyur lakṣavedhakaḥ // (372.2) Par.?
viṣṇvāyuḥ ṣoḍaśaguṇe jīrṇe'bhre koṭivedhakaḥ / (373.1) Par.?
dvātriṃśadguṇite jīrṇe rudrāyur daśakoṭibhiḥ // (373.2) Par.?
catuḥṣaṣṭiguṇe jīrṇe nityāyuḥ śatakoṭibhiḥ / (374.1) Par.?
abhrake samajīrṇe tu raso doṣānvimuñcati // (374.2) Par.?
jahāti svagatānsarvān sarvalohāni bhakṣayet / (375.1) Par.?
pakṣaccheda
yantrādadho na patati naivotpatati cordhvataḥ // (375.2) Par.?
nodgārī kapilo varṇe vahnau tiṣṭhati niścalaḥ / (376.1) Par.?
vipruṣo muñcate devi chinnapakṣo bhavedrasaḥ // (376.2) Par.?
samajīrṇe tu bālaḥ syādyuvā jīrṇacaturguṇaḥ / (377.1) Par.?
vyomaṣaḍguṇajīrṇastu vṛddhasaṃjño bhavedrasaḥ // (377.2) Par.?
bālo vidhyati kalkena yuvā patrapralepataḥ / (378.1) Par.?
jāritastu rasendro'yaṃ vṛddho lohāni vidhyati // (378.2) Par.?
bālaḥ sūto rujaṃ hanti na samartho rasāyane / (379.1) Par.?
yuvā rasāyane dakṣo vṛddhaḥ syāddehalohayoḥ // (379.2) Par.?
anyajāraṇaprakāraḥ
abhāve ghanasatvasya kāntasatvaṃ pradīyate / (380.1) Par.?
tadabhāve bhavettīkṣṇamevaṃ dvandvāni jārayet // (380.2) Par.?
ghanajīrṇasya sūtasya tato dvandvāni jārayet / (381.1) Par.?
rasendro dvandvarahitaṃ na caredabhrasatvakam // (381.2) Par.?
tasmāddhemādilohena yuktamabhraṃ careddhruvam / (382.1) Par.?
nāgābhraṃ vāpi vaṅgābhraṃ tāmrābhraṃ vā surārcite // (382.2) Par.?
tārābhraṃ vāpi hemābhraṃ tāpyābhraṃ vāpi jārayet / (383.1) Par.?
ghanasatvaṃ yathā jīrṇaṃ tathā dvandvāni jārayet // (383.2) Par.?
dvandvabījarasasyātha pakvabījāni jārayet / (384.1) Par.?
jāraṇāphalam
khalvaṃ tu pīṭhikā devi rasendro liṅga ucyate // (384.2) Par.?
mardanaṃ candanaṃ tasya grāsaḥ pūjā vidhīyate / (385.1) Par.?
kṣīyamāṇe pātakaughe sulabhā rasajāraṇā // (385.2) Par.?
jāraṇāyāṃ ca labdhāyāṃ jñānaṃ kaivalyadaṃ bhavet / (386.1) Par.?
tāvanmuktiḥ kutaḥ kānte yāvanno vetti jāraṇām // (386.2) Par.?
jāraṇā sādhakendrasya muktivyaktikarā priye / (387.1) Par.?
jāraṇārthaṃ raso yāvaddinaṃ vahnau tu dhāryate // (387.2) Par.?
śivaloke sukhaṃ bhuṅkte tāvatkalpasahasrakam / (388.1) Par.?
dhārayedyo rasaṃ vahnāvekāhaṃ vā tadardhakam // (388.2) Par.?
kṣīyante tasya pāpāni bahujanmārjitāni ca / (389.1) Par.?
suvarṇaretaso mitraṃ svarṇadehastathā rasaḥ // (389.2) Par.?
asahatvaṃ sūtavahnau toye maitraṃ suvarṇataḥ / (390.1) Par.?
caturguṇena vastreṇa pīḍito nirmalaśca saḥ // (390.2) Par.?
gālanakriyayā grāse sati niḥśeṣanirgate / (391.1) Par.?
sa bhaveddaṇḍadhārī ca jīrṇagrāsastadā rasaḥ // (391.2) Par.?
hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya sarvasattvopahārāya grāsaṃ gṛhṇa gṛhṇa hrīṃ svāhā / (392.1) Par.?
garbhadrutiḥ; garbhadrāvaṇayogyabījasiddhiḥ; prathamaḥ prakāraḥ
garbhadrutiṃ pravakṣyāmi jāritasya rasasya ca / (392.2) Par.?
garbhadrāvaṇayogyāni bījāni śṛṇu bhairavi // (392.3) Par.?
nāgabhasma ca mākṣīkaṃ gandhakaṃ ca samaṃ samam / (393.1) Par.?
cūrṇitaṃ vāhayetsvarṇe triguṇaṃ drāvite dhaman // (393.2) Par.?
pūtibījamidaṃ sūtagarbhe dravati tatkṣaṇāt / (394.1) Par.?
dvitīyaḥ prakāraḥ
svarṇe nāgaṃ samāvartya śilācūrṇaṃ kṣipankṣipan // (394.2) Par.?
nāgakṣaye punarnāgaṃ dattvā dattvā trivārakam / (395.1) Par.?
svarṇaśeṣaṃ bhavedyāvattāvaddhāmyaṃ punaḥ punaḥ // (395.2) Par.?
etadbījaṃ dravatyeva rasagarbhe tu mardanāt / (396.1) Par.?
tṛtīyaḥ prakāraḥ
suvarṇaṃ tāpyasatvaṃ tu samaṃ mūṣāgataṃ dhamet // (396.2) Par.?
tasmindrute tāpyacūrṇaṃ tulyaṃ tulyaṃ kṣipankṣipan / (397.1) Par.?
mākṣīkasatvaṃ triguṇamevaṃ vāhyaṃ punaḥ punaḥ // (397.2) Par.?
etadbījaṃ rasendrasya garbhe dravati mardanāt / (398.1) Par.?
caturthaḥ prakāraḥ
suvarṇasya samaṃ tāpyasatvamāvartayettataḥ // (398.2) Par.?
kuryātkaṇṭakavedhyāni patrāṇi ca vilepayet / (399.1) Par.?
lavaṇenāmlapiṣṭena gandhatulyena pārvati // (399.2) Par.?
tāni patrāṇi ca puṭe paceddhemāvaśeṣitam / (400.1) Par.?
etadbījaṃ rasendrasya garbhe dravati mardanāt // (400.2) Par.?
pañcamaḥ prakāraḥ
tāpyatulyaṃ ca sindhūtthaṃ mardayedamlakena ca / (401.1) Par.?
tatsaṃpuṭe puṭe pacyāt punaḥ saṃmardayet puṭet // (401.2) Par.?
punaḥ punardviṣaḍvāramasya tulyaṃ ca nāgajam / (402.1) Par.?
bhasma saṃmardayedamlairanena svarṇapatrakam // (402.2) Par.?
liptvā liptvā dhametsaptavāraṃ tadvāhayettataḥ / (403.1) Par.?
drutaṃ taṃ vāpayetpūrvaṃ kalkitaiḥ saptavārakam // (403.2) Par.?
etadbījaṃ rasendrasya garbhe dravati mardanāt / (404.1) Par.?
ṣaṣṭhaḥ prakāraḥ
kāsīsaṃ ṭaṅkaṇaṃ gandhaṃ tāpyaṃ sauvarcalaṃ śilām // (404.2) Par.?
tulyaṃ saṃmardayetsarvāṃścaṇakāmlairdināvadhi / (405.1) Par.?
etadbījaṃ rasendrasya garbhe dravati mardanāt // (405.2) Par.?
garbhadrāvaṇe mūṣāyantrasiddhiḥ
suvarcalaṃ ca kāsīsaṃ yavakṣāraṃ ca ṭaṅkaṇam / (406.1) Par.?
mākṣikaṃ saindhavaṃ cullī sāmudraṃ rājikā tathā // (406.2) Par.?
tulyaṃ kāṃkṣīṃ ca karpūram arkasnukkṣīramarditam / (407.1) Par.?
anena lepayenmūṣāṃ biḍenāṃgulamātrakam // (407.2) Par.?
mūṣāyantramidaṃ śreṣṭhaṃ garbhadrāvaṇakarmaṇi / (408.1) Par.?
garbhadrutiprakārāḥ; prathamaḥ prakāraḥ
svarṇaṃ tāmraṃ mṛtaṃ tīkṣṇaṃ rañjitaṃ pakvabījakam // (408.2) Par.?
garbhadrāvaṇabījaṃ ca sarvamāvartayeddṛḍham / (409.1) Par.?
drute'smiṃstāpyacūrṇaṃ ca kṣiptvā kṣiptvā dhamandhaman // (409.2) Par.?
yāvatkṣayaṃ gate tāmratīkṣṇe tāvatsureśvari / (410.1) Par.?
etadbījaṃ rasendrasya garbhe dravati mardanāt // (410.2) Par.?
dvitīyaḥ prakāraḥ
hema gandhahataṃ nāgaṃ pakvabījasya sādhanam / (411.1) Par.?
taddvayaṃ liptamūṣāyām andhrayitvā dhameddṛḍham // (411.2) Par.?
taccūrṇam abhiṣiktaṃ ca rasagarbhe dravatyalam / (412.1) Par.?
tṛtīyaḥ prakāraḥ
suvarṇe vidrute śulbaṃ mṛtaṃ tīkṣṇaṃ śanaiḥ śanaiḥ // (412.2) Par.?
vāhayet ṣaḍguṇaṃ yāvattadrase dravati priye / (413.1) Par.?
caturthaḥ prakāraḥ
mahārasānanurasānkṣīṇalohāni cākṣaye // (413.2) Par.?
samāṃśaṃ samamākṣīkagandhakāvāpayogataḥ / (414.1) Par.?
śataśo vāhayedetadakṣīṇāṃśāvaśeṣitam // (414.2) Par.?
samāṃśaṃ rasarājasya garbhe dravati niścitam / (415.1) Par.?
pañcamaḥ prakāraḥ
jāritasya rasendrasya catuḥṣaṣṭitamāṃśakam // (415.2) Par.?
garbhadrāvaṇabījaṃ ca taptakhalve vinikṣipet / (416.1) Par.?
śilārucakamākṣīkagandhakāsīsaṭaṅkaṇaiḥ // (416.2) Par.?
mardayeccaṇakāmlena sarvametaddināvadhi / (417.1) Par.?
rasasyaitatṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet // (417.2) Par.?
mucyate yatra yatraiva tat tad dravati tatkṣaṇāt / (418.1) Par.?
ṣaṣṭhaḥ prakāraḥ
apāmārgapalāśotthabhasmakṣāraṃ samāharet // (418.2) Par.?
ṭaṅkaṇaṃ sayavakṣāraṃ kāsīsaṃ ca suvarcalam / (419.1) Par.?
sāmudraṃ saindhavaṃ rājīṃ mākṣikaṃ navasārakam // (419.2) Par.?
karpūraṃ mākṣikaṃ tulyaṃ snuhyarkakṣīramarditam / (420.1) Par.?
mūṣālepamanenaiva kṛtvā kuryādbiḍena ca // (420.2) Par.?
lepam aṅgulamānena prāksūtaṃ cātra nikṣipet / (421.1) Par.?
ruddhvā svedyaṃ dinaikaṃ tu karīṣāgnau dravatyalam // (421.2) Par.?
ityevaṃ drāvitaṃ jāryaṃ yāvad bījaṃ tu ṣaḍguṇam / (422.1) Par.?
13. bāhyadrutiḥ
śive vakṣyāmi te bāhyadrutikarma yathākramam // (422.2) Par.?
yenopāyenābhrakādidrutir bhavati tacchṛṇu / (423.1) Par.?
abhrakadrutiḥ
athābhrakadrutiṃ vakṣye kañcukīkandameva ca // (423.2) Par.?
kapitindau keśataile pratyekaṃ tu tridhā vapet / (424.1) Par.?
mūṣāyāṃ drāvayitvā tadabhrasatvaṃ drutir bhavet // (424.2) Par.?
svarṇadrutiḥ
phalapāṃśur devadālyāḥ śakagopo 'śvalālakāḥ / (425.1) Par.?
ṭaṅkaṇaṃ jālinīnīrair bhāvayed bahudhā priye // (425.2) Par.?
drāvayet kāñcanaṃ tatra vapet sūtasamā drutiḥ / (426.1) Par.?
sarvaratnadrutiḥ
trikṣāraṃ caṇakāmlaṃ ca rāmaṭhaṃ cāmlavetasam // (426.2) Par.?
tathā jvālāmukhīkṣāraṃ sthalakumbhīrasena ca / (427.1) Par.?
piṣṭvā snuhyarkayoḥ kṣīraistadgole mṛdu hīrakam // (427.2) Par.?
nikṣipettacca jambīre ḍolāyantre tryahaṃ pacet / (428.1) Par.?
evaṃ kṛte hīrakasya drutir bhavati sūtavat // (428.2) Par.?
padmarāgādiratnānāṃ drutireva kṛte bhavet / (429.1) Par.?
drutimelāpanam
drutīnāṃ melanaṃ vakṣye śṛṇu bhairavi tattvataḥ // (429.2) Par.?
kṛṣṇāgaruśca kastūrī brahmabījaṃ ca mākṣikam / (430.1) Par.?
nārīpuṣpaṃ viṣaṃ hiṃgu laśunaṃ ṭaṅkaṇaṃ niśā // (430.2) Par.?
etaiḥ samaṃ drutiṃ sūtaṃ taptakhalve vimardayet / (431.1) Par.?
pāṭhā vandhyā tālamūlī nīlī trividhacitrakam // (431.2) Par.?
padmakandaṃ kṣīrakandaṃ balā guñjāmṛtārdrakam / (432.1) Par.?
aśvalālā nimbapatraṃ strīstanyaṃ ca samaṃ samam // (432.2) Par.?
eteṣāṃ grāhayetsvacchaṃ rasaṃ vastreṇa gālitam / (433.1) Par.?
etaddrutiyute sūte kṣiptvā kṣiptvā vimardayet // (433.2) Par.?
milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ / (434.1) Par.?
drutayo militā yena yantraṃ tenaiva kacchapam // (434.2) Par.?
limpecca biḍayogena melayejjārayetkramāt / (435.1) Par.?
ityevaṃ rasarājasya ṣaḍguṇāṃ jārayeddrutim // (435.2) Par.?
14. rañjanam
drutijīrṇasya sūtasya rañjanaṃ śṛṇu pārvati / (436.1) Par.?
tasmādrañjakabījānāṃ rañjanaṃ ca vadāmi te // (436.2) Par.?
rañjanatailavidhiḥ
palāśapuṣpaṃ mañjiṣṭhā lohitaṃ karavīrajam / (437.1) Par.?
puṣpaṃ ca khadiraṃ raktacandanaṃ kukkuṭī tathā // (437.2) Par.?
niśādvayaṃ ca saralaṃ devadāruṃ japāsumam / (438.1) Par.?
anyāni raktapuṣpāṇi lākṣātoyena mardayet // (438.2) Par.?
etaccaturguṇaṃ tailaṃ tailādraktaprasūnajam / (439.1) Par.?
dravaṃ caturguṇaṃ deyaṃ tailaśeṣaṃ yathā bhavet // (439.2) Par.?
tasmin niṣecayed bījam ekaviṃśativārakam / (440.1) Par.?
rañjayetpakvabījāni sarvāṇyevaṃ surārcite // (440.2) Par.?
nāgabījarañjanam
kharpare nāgamādāya caṇḍāgniṃ jvālayedadhaḥ / (441.1) Par.?
palāśaparṇabījāni kṣipettasminpracālayet // (441.2) Par.?
palāśadaṇḍenāmardyaṃ caturyāmena bhasmati / (442.1) Par.?
tadbhasma gandhakaṃ tulyamamle yāmaṃ prapeṣayet // (442.2) Par.?
ruddhvā puṭedgajapuṭe svāṅgaśītaṃ taduddharet / (443.1) Par.?
taccaturthāṃśakaṃ gandhaṃ dattvā piṣṭvā puṭe pacet // (443.2) Par.?
evaṃ dvisaptavāreṇa nāgaṃ syādraktavarṇakam / (444.1) Par.?
vāśāpañcāṅgacūrṇaṃ ca taccūrṇaṃ kakubhasya ca // (444.2) Par.?
śigrukiṃśukakoraṇḍaśākapuṣpāṇi nāginīm / (445.1) Par.?
ahimāraṃ kumārīṃ ca nāgakanyāṃ ca cūrṇayet // (445.2) Par.?
etatsarvaṃ caikabhāgaṃ dvibhāgaṃ ca manaḥśilām / (446.1) Par.?
bhāṇḍe sarvaṃ vinikṣipya gavāṃ mūtre caturguṇe // (446.2) Par.?
pacetpādāvaśeṣaṃ tu pūrvanāge kṣipankṣipan / (447.1) Par.?
cullyāṃ pacedbrahmadaṇḍaiścālayetsaptavāsaram // (447.2) Par.?
idaṃ nāgaṃ pakvabīje drute nirvāhayettridhā / (448.1) Par.?
rañjitaṃ jāyate bījaṃ mukhyaṃ syādrasarañjane // (448.2) Par.?
bījarañjanaprakāraḥ
tāpyasatvaṃ ca kṛṣṇābhrasatvacūrṇaṃ dhametsamam / (449.1) Par.?
tasmindrute tāpyacūrṇaṃ mṛtaśulbaṃ kramādvahet // (449.2) Par.?
triguṇaṃ tadbhavedbījaṃ rañjakaṃ parameśvari / (450.1) Par.?
anyaḥ prakāraḥ
kunaṭī mākṣikaṃ gandhaṃ daradaṃ peṣayetsamam // (450.2) Par.?
raktavargasya gomūtre peṣitasya rase priye / (451.1) Par.?
peṣayecchoṣayet saptavāraṃ taccūrṇayetkṣipet // (451.2) Par.?
dvaṃdvite tīkṣṇatāmre ca tulyaṃ kṣiptvā dhameddṛḍham / (452.1) Par.?
jyotiṣmatītailayukte raktavarge niṣecayet // (452.2) Par.?
punaśca pūrvacūrṇaṃ tu tulyaṃ kṣiptvā dhamet priye / (453.1) Par.?
secayet saptadhā tvevaṃ syādbījaṃ rasarañjakam // (453.2) Par.?
anyaḥ prakāraḥ
tāraṃ ca vimalāsattvaṃ samāṃśaṃ drāvayet tataḥ / (454.1) Par.?
saraktavarge gomūtre bhāvitaṃ daradaṃ tridhā // (454.2) Par.?
tattulyaṃ nikṣipet tasmin dhamed evaṃ tu saptadhā / (455.1) Par.?
kṣiptvā kṣiptvā ca daradaṃ syādbījaṃ rasarañjakam // (455.2) Par.?
anyaḥ prakāraḥ
ghanasattvam ahiṃ svarṇaṃ samāṃśaṃ dvaṃdvitaṃ dhamet / (456.1) Par.?
kharpare raktavargaṃ ca mākṣikaṃ gairikaṃ śilām // (456.2) Par.?
samaṃ saṃcūrṇayet tasmin vāpayecca samaṃ samam / (457.1) Par.?
daśavāraṃ bhaved etad bījaṃ sūtendrarañjakam // (457.2) Par.?
anyaḥ prakāraḥ
yavaciñcārasairbhāvyā raktavarṇā manaḥśilā / (458.1) Par.?
viṃśadvāraṃ prayatnena tena kalkena lepayet // (458.2) Par.?
nāgapatraṃ puṭe pacyādyāvaccūrṇamupāgatam / (459.1) Par.?
rasakasya tu bhāgāṃstrīn bhāgaikaṃ daradasya ca // (459.2) Par.?
śilāgandhaviṣāṇāṃ ca trayāṇāmekabhāgakam / (460.1) Par.?
secayenmātuluṅgāmlaiḥ tena kalkena lepayet // (460.2) Par.?
mūṣāgarbhe kṣipet tattatpūrvanāgaṃ dhamet tataḥ / (461.1) Par.?
drutaṃ yāvat samuddhṛtya liptvā mūṣāṃ punar dhamet // (461.2) Par.?
ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet / (462.1) Par.?
anyaḥ prakāraḥ
pītābhrakasya satvaṃ tu pūrvanāgaṃ ca tatsamam // (462.2) Par.?
dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet / (463.1) Par.?
anena dvandvayogena vāpo deyo drutasya ca // (463.2) Par.?
pakvabījasya vārāṃstrīn tadbījaṃ rañjitaṃ śubham / (464.1) Par.?
tārabījarañjanam
athātas tārabījānāṃ rañjanaṃ śṛṇu pārvati // (464.2) Par.?
nānābhūruhasambhūtaśvetapuṣparase priye / (465.1) Par.?
caturbhāge caikabhāgaṃ kaṅguṇītailakaṃ kṣipet // (465.2) Par.?
tailāvaśeṣaṃ vipacettārabījāni tatra vai / (466.1) Par.?
bhūyo bhūyo drāvayitvā secayedekaviṃśatim // (466.2) Par.?
bījāni rañjitānyevaṃ bhaveyū rasarañjane / (467.1) Par.?
evaṃ vaṅgasya bījāni rañjayet parameśvari // (467.2) Par.?
rañjanakramaḥ
drutijīrṇasya sūtasya catuḥṣaṣṭitamāṃśakam / (468.1) Par.?
nikṣipedrañjakaṃ bījaṃ taptakhalve dināvadhi // (468.2) Par.?
mardayet taptakhalve tu pacet kacchapayantrake / (469.1) Par.?
evaṃ grāsakrameṇaiva ṣaḍguṇaṃ jārayet priye // (469.2) Par.?
15. - 17. sāraṇatrayam; sāraṇārthe vajrabījasādhanam; prathamaḥ prakāraḥ
rañjitasya rasendrasya pravakṣye sāraṇātrayam / (470.1) Par.?
sāraṇā yogyabījāni divyāni ca surārcite // (470.2) Par.?
svarṇaṃ dvādaśabhāgaṃ syāt tadardhaṃ śuddhapāradam / (471.1) Par.?
rasendrārdhaṃ nāgabhasma caturbhāgaṃ mṛtaṃ pavim // (471.2) Par.?
etaccatuṣṭayaṃ cāmlairmardayettaptakhalvake / (472.1) Par.?
uddhṛtya dvandvamelāpamūṣāyāṃ rodhayeddhamet // (472.2) Par.?
haṭhāttacca milatyeva vajrabījam idaṃ priye / (473.1) Par.?
dvitīyaḥ prakāraḥ
bhāvayecchāribākṣīrair mṛtaṃ vajraṃ dinaṃ tataḥ // (473.2) Par.?
mardayed golakaṃ kṛtvā śoṣayeccaikabhāgakam / (474.1) Par.?
tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam // (474.2) Par.?
amlena mardayet piṣṭiṃ kṛtvā tadvajragolakam / (475.1) Par.?
tatpiṣṭyā veṣṭayet tacca bhūrjapatreṇa veṣṭayet // (475.2) Par.?
pakṣaṃ nyased dhānyarāśau tad uddhṛtya punaḥ priye / (476.1) Par.?
dhameddhaṭhānmilatyeva vajrabījam idaṃ bhavet // (476.2) Par.?
vajraṣoḍaśabhāgena svarṇapatreṇa veṣṭayet / (477.1) Par.?
tatkṣiptvā liptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam // (477.2) Par.?
cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet / (478.1) Par.?
nirudhya ca dhamet tīvram evaṃ kuryāt punaḥ punaḥ // (478.2) Par.?
kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi vā / (479.1) Par.?
saptadhaivaṃ milatyeva vajrabījamidaṃ bhavet // (479.2) Par.?
sāraṇātailam
ataḥ paraṃ sāraṇāyāṃ pravakṣye tailasādhanam / (480.1) Par.?
jyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam // (480.2) Par.?
tailaṃ kūrmavarāhādimeṣamatsyasamudbhavam / (481.1) Par.?
jalūkābhekajātā ca vasā grāhyā vidhānataḥ // (481.2) Par.?
raktavargaḥ pītavargaḥ kvāthyaḥ kṣīraiścaturguṇaiḥ / (482.1) Par.?
puṣpāṇāṃ raktapītānām anekānāṃ dravaṃ haret // (482.2) Par.?
pāṭalīkākatuṇḍyutthamahārāṣṭrīdravaṃ tathā / (483.1) Par.?
ekāṃśaṃ tailam ekāṃśā vasā kvāthaścaturguṇaḥ // (483.2) Par.?
dvyaṃśaiḥ puṣpadravair dvyaṃśān pāṭalyādidravānapi / (484.1) Par.?
sarvaṃ tāmramaye pātre mṛdunā vahninā pacet // (484.2) Par.?
tasminkṣipet ṣoḍaśāṃśaṃ bhūlatāmalatāpyakam / (485.1) Par.?
vikhyātaṃ sāraṇātailaṃ rasarājasya jāraṇe // (485.2) Par.?
rañjitaṃ rasarājaṃ tu sāraṇātailasaṃyutam / (486.1) Par.?
nikṣipetsāraṇāyantre nālamūṣāṃ gataṃ drutam // (486.2) Par.?
bījaṃ tu ḍhālayetsūte catuḥṣaṣṭitamāṃśakam / (487.1) Par.?
uddhṛtya taptakhalve tu paṭvamlair mardayeddinam // (487.2) Par.?
tataḥ kacchapayantre tu savivye pācayed dinam / (488.1) Par.?
ityevaṃ ṣaḍguṇaṃ sāryaṃ sārito jāyate rasaḥ // (488.2) Par.?
evaṃ dvitīyavāre tu kṛte sūto'nusāritaḥ / (489.1) Par.?
tathā tṛtīyavāre tu rasaḥ syāt pratisāritaḥ // (489.2) Par.?
18. vedhaḥ
sāritasya rasendrasya haritālaṃ samāṃśakam / (490.1) Par.?
mardayed dhūrtatailaiśca dinaṃ divyauṣadhidravaiḥ // (490.2) Par.?
tata uddhṛtya kṣiped vajramūṣāyāṃ vipaceddinam / (491.1) Par.?
karīṣāgnāviti punar mardyaṃ pācyaṃ tridhā priye // (491.2) Par.?
anena karmaṇā devi sūto baddhamukho bhavet / (492.1) Par.?
baddhavaktrasya sūtasya bhāgamekaṃ surārcite // (492.2) Par.?
sutāratāmratīkṣṇānāṃ cūrṇānām ekabhāgakam / (493.1) Par.?
sarvaṃ saṃmardayed devadālīnīrair dinaṃ tataḥ // (493.2) Par.?
madhvājyaiśca dinaṃ mardyaṃ tena kuryāt sugolakam / (494.1) Par.?
nikṣiped vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // (494.2) Par.?
sa rasaḥ khoṭabaddhaḥ syāt tatkhoṭaṃ kācaṭaṅkaṇaiḥ / (495.1) Par.?
tejaḥpuñjo bhavedyāvat tāvat kuryād dhaman dhaman // (495.2) Par.?
taṃ rasaṃ yojayed dehe lohe roge ca pārvati / (496.1) Par.?
dehavedhakramaḥ
dehavedhaṃ pravakṣyāmi sāvadhānaṃ śṛṇu priye // (496.2) Par.?
pācanasnehanasvedavamanārecanaiḥ kramāt / (497.1) Par.?
śarīraṃ śodhayelloṇakṣārāmlādivivarjitaḥ // (497.2) Par.?
tatastvāroṭakaṃ sūtaṃ bhakṣayet parameśvari / (498.1) Par.?
kṣetraṃ kṛtvā śarīraṃ tu tataḥ siddharasaṃ kṣipet // (498.2) Par.?
śatavedhirasaṃ pūrvaṃ tataḥ sāhasravedhakam / (499.1) Par.?
daśasāhasravedhaṃ ca lakṣavedhakaraṃ rasam // (499.2) Par.?
vedhakaṃ daśalakṣasya koṭivedhaṃ surārcite / (500.1) Par.?
gandhakena yutaṃ sūtaṃ krameṇānena suvrate // (500.2) Par.?
sa rasaḥ kramate dehe siddhayaḥ sambhavanti hi / (501.1) Par.?
rasāyane tu yāḥ proktā mūlikā dehasiddhidāḥ // (501.2) Par.?
tābhiryukto rasendrastu dehe saṃkramate priye / (502.1) Par.?
krāmati tanau hi sūto janayati putrāṃścadevatāgarbhān // (502.2) Par.?
khe gamanena ca nityaṃ saṃcaraṇaṃ sakalabhuvaneṣu / (503.1) Par.?
dhātā bhuvanatritaye sraṣṭādyo brahmayoniriva // (503.2) Par.?
viṣṇuriva pālanārthe saṃhartā rudradevavatsatkalam / (504.1) Par.?
lohavedhakramaḥ
krāmaṇaṃ lohavedhasya vakṣyāmi śṛṇu bhairavi // (504.2) Par.?
daradaṃ mākṣikaṃ kāntaṃ śilāṃ gandhaṃ viṣaṃ ghanam / (505.1) Par.?
rasakaṃ bhūlatāṃ hiṅgu kāntāsyaṃ ṭaṅkaṇaṃ priye // (505.2) Par.?
gandhakena hataṃ tāmraṃ bhujaṅgaṃ śilayā hatam / (506.1) Par.?
daradena hataṃ tīkṣṇaṃ mahiṣīkarṇasambhavam // (506.2) Par.?
malaṃ vāyasaviṣṭhāṃ ca prathamārtavaraktataḥ / (507.1) Par.?
anena veṣṭayet siddhasūtaṃ loheṣu vedhayet // (507.2) Par.?
tārakṛṣṭyaṣṭanavatiḥ svarṇamekaṃ tathā rasaḥ / (508.1) Par.?
śatavedhī tu vikhyātastvevaṃ sāhasravedhakaḥ // (508.2) Par.?
vedhayeddaśasāhasraṃ lakṣaṃ koṭimathārbudam / (509.1) Par.?
jāraṇāyāṃ balaṃ yāvat tāvallohāni vedhayet // (509.2) Par.?
1. krāmaṇayogaḥ
mākṣikaṃ bhūlatāṃ sūtaṃ kunaṭīṃ ṭaṅkaṇaṃ tathā / (510.1) Par.?
strīstanyaraktaṃ sampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ // (510.2) Par.?
2. krāmaṇayogaḥ
hiṅgulaṃ rasakaṃ kāntam indragopaṃ viṣaṃ tathā / (511.1) Par.?
mardayet tailaraktābhyāṃ krāmaṇaṃ kṣepalepayoḥ // (511.2) Par.?
3. krāmaṇayogaḥ
gaṇḍolaviṣabhekāsyamahiṣīnetrajaṃ malam / (512.1) Par.?
rudhireṇa samāyuktaṃ rasasaṃkrāmaṇe hitam // (512.2) Par.?
4. krāmaṇayogaḥ
rocanaṃ gugguluṃ stanyam indragopaṃ viṣaṃ tathā / (513.1) Par.?
sarvaṃ saṃmardayed devi rasasaṃkrāmaṇe hitam // (513.2) Par.?
5. krāmaṇayogaḥ
viṣṇukrāntā madhūcchiṣṭaṃ māhiṣaṃ karṇajaṃ malam / (514.1) Par.?
bhūlatā kākaviṣṭhā ca lāṅgalī dvipadīrajaḥ // (514.2) Par.?
nararaktaṃ brahmasomā surasā śailajaṃ priye / (515.1) Par.?
śṛṅgī ca lakṣmaṇā gṛdhrakarṇī ca krāmaṇaṃ param // (515.2) Par.?
6. krāmaṇayogaḥ
śrīveṣṭanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ / (516.1) Par.?
goghṛtena samāyukto lohe saṃkrāmate rasaḥ // (516.2) Par.?
7. krāmaṇayogaḥ
paramaṃ krāmaṇaṃ vaṅgaṃ mṛganābhaṃ ca pārvati / (517.1) Par.?
mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ // (517.2) Par.?
tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param / (518.1) Par.?
krāmaṇaṃ rasarājasya vedhakāle pradāpayet // (518.2) Par.?
Duration=2.5694310665131 secs.