Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3750
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dehavedhakramaḥ
praṇamya śirasā śambhuṃ papraccha girijātmajā / (1.1) Par.?
śrībhairavī / (1.2) Par.?
dehavedhastvayā pūrvaṃ saṃkṣepāt kathitaḥ prabho // (1.3) Par.?
taṃ dehavedham ācakṣva samyak jānāmyahaṃ yathā / (2.1) Par.?
śrībhairavaḥ / (2.2) Par.?
devi pravakṣyāmi devānāmapi durlabham // (2.3) Par.?
yogināṃ bhogayuktānāṃ dehavedhaṃ sureśvari / (3.1) Par.?
pācanādi prakurvīta pañcakarmavidhānataḥ // (3.2) Par.?
pañcakarmāṇi; 1. pācanam
lavaṇādisamutkliṣṭān doṣān saṃśodhayet kramāt / (4.1) Par.?
tato jīrṇarasaṃ cādyāt kramād evaṃ sureśvari // (4.2) Par.?
laghvāhāro divā bhūtvā kṣudrādhānyākanāgaram / (5.1) Par.?
etattrayaṃ palonmeyam udakeṣvavaloḍayet // (5.2) Par.?
aṣṭāvaśiṣṭaṃ saṃkvāthya pratirātraṃ pibettryaham / (6.1) Par.?
anantaraṃ varākvāthaṃ pūrvavat tridinaṃ pibet // (6.2) Par.?
iti pācanam ātanyād atha snehanam ācaret / (7.1) Par.?
2. snehanam
ghṛtaudanaṃ chāgarasaṃ divā bhuñjīta mātrayā // (7.2) Par.?
ājyānnaṃ vā mudgarasaṃ laghvāśī syāddine sudhīḥ / (8.1) Par.?
rātrau pibedghṛtaṃ gavyaṃ saindhavena samanvitam // (8.2) Par.?
niṣkamekaṃ saindhavaṃ ca ghṛtaṃ niṣkacatuṣṭayam / (9.1) Par.?
bhṛṅgāmalakatailena sarvāṅgam abhiṣecayet // (9.2) Par.?
evaṃ saptadinaṃ kuryāt snehanaṃ paramaṃ hitam / (10.1) Par.?
3. svedanam
matsyamāṃsaṃ māṣatilayavajāmalasaktavaḥ // (10.2) Par.?
sarvam etad bhavet prastham ekāṣṭhīlāgarūbalā / (11.1) Par.?
rāsnā vyāghrī ghanāpatraṃ kauśikātiviṣā niśā // (11.2) Par.?
sarvametaddvayapalaṃ takrakṣīrāmbukāṃjikam / (12.1) Par.?
dvyāḍhake nikṣipet sarvaṃ mṛtpātre kvāthayet sudhīḥ // (12.2) Par.?
kuryāt tasyoṣmaṇā gātraṃ svinnaṃ dvighaṭikāvadhi / (13.1) Par.?
evaṃ saptadinaṃ kuryāt svedanaṃ paramaṃ hitam // (13.2) Par.?
4 vamanam
madanasya phalaṃ caikaṃ pāṭhā ṣoḍaśikaṃ jalam / (14.1) Par.?
pādāvaśiṣṭaṃ saṃkvāthya tajjale vastraśodhite // (14.2) Par.?
pippalīndrayavā yaṣṭilavaṇaṃ karṣamātrakam / (15.1) Par.?
nikṣipecca pibet prātar vāntiḥ syāt sarvarogahā // (15.2) Par.?
5. virecanam
sūtaṭaṅkaṇagandhāśma trikaṭuṃ triphalāṃ samam / (16.1) Par.?
etaiḥ samaṃ tu jepālaṃ ślakṣṇaṃ tat parimardayet // (16.2) Par.?
guñjādvitayamātraṃ tu guḍena saha bhakṣayet / (17.1) Par.?
virecanam iti proktaṃ sarvavyādhivināśanam // (17.2) Par.?
pañcakarmeti kathitaṃ kramāt kuryād virecane / (18.1) Par.?
doṣaśodhakayogāḥ
ketakīstanajambīraṃ pratyahaṃ kuḍuvaṃ pibet // (18.2) Par.?
saptavāsaraparyantaṃ prātar lavaṇadoṣahṛt / (19.1) Par.?
salile ṣoḍaśapale triphalaikapalaṃ kṣipet // (19.2) Par.?
kvāthayet pādaśeṣaṃ tat tasmin śīte madhoḥ palam / (20.1) Par.?
pibet prabhāte tridinaṃ kṣāradoṣaharaṃ param // (20.2) Par.?
viḍaṅgaṃ savacākuṣṭhaṃ ketakīstanasaṃyutam / (21.1) Par.?
kvathitaṃ tridinaṃ pītamamladoṣaharaṃ pibet // (21.2) Par.?
athavā tintriṇīkṣārasalilaṃ palamātrakam / (22.1) Par.?
yavakṣārasitākarṣaṃ saṃyojya tridinaṃ pibet // (22.2) Par.?
amladoṣavināśo 'yaṃ kathitaśca rasāyane / (23.1) Par.?
vacābiḍālapālāśabījajantughnakarṣakam // (23.2) Par.?
karṣaṃ guḍaṃ ca tat sarvaṃ bhakṣayed uṣṇavāri ca / (24.1) Par.?
pibet prātastridivasaṃ bhavet tat krimipātanam // (24.2) Par.?
śyāmāvahniviḍaṅgāni vāśā tryūṣaṃ phalatrayam / (25.1) Par.?
saindhavaṃ devadāruṃ ca mustā caitatsamaṃ samam // (25.2) Par.?
ghṛtaiḥ karṣaṃ lihet prātaḥ saptāhāt sarvarogajit / (26.1) Par.?
evaṃ kṛtvā dehaśuddhiṃ śālyannaṃ kṣīrabhojanam // (26.2) Par.?
samyagjātabalo bhūtvā tataḥ kuryād rasāyanam / (27.1) Par.?
rasāyanopayogaḥ
kṣīrājyāmalakarasakṣaudraiḥ suratarūdbhavam // (27.2) Par.?
tailaṃ nirmathya tatsarvaṃ dvipalaṃ pratyahaṃ pibet / (28.1) Par.?
māsena kāntirmedhā ca bhavatyeva na saṃśayaḥ // (28.2) Par.?
dvitīyamāsi pūrvoktaṃ tat pibet taccatuḥpalam / (29.1) Par.?
tena śāmyanti doṣāśca vikārā netrasambhavāḥ // (29.2) Par.?
punastṛtīye māse tu sevyaṃ ṣaṭpalamātrakam / (30.1) Par.?
tenāmaravapur bhūyānmahātejā bhaved dhruvam // (30.2) Par.?
āroṭarasasevākramaḥ
athāroṭarasaḥ sevyaḥ krameṇa parameśvari / (31.1) Par.?
ayaḥśulbābhratāpyebhyaḥ pātito māritaḥ kramāt // (31.2) Par.?
ayamāroṭakaraso dehasiddhikaraḥ paraḥ / (32.1) Par.?
svedanādyaiśca saṃskāraiḥ saptabhiḥ saṃskṛto rasaḥ // (32.2) Par.?
mūrchito rañjito devi sūtas tvāroṭakaḥ smṛtaḥ / (33.1) Par.?
rasāyane rogaśāntyāṃ śreṣṭhaḥ sarvaguṇapradaḥ // (33.2) Par.?
kāntābhrasatvāroṭāśca samaṃ guñjādvayonmitam / (34.1) Par.?
madhvājyatriphalābhiśca māsamekaṃ bhajediti // (34.2) Par.?
evaṃ krameṇa saṃsevyaṃ dvitrivedeṣuṣaṭkramāt / (35.1) Par.?
evaṃ ṣoḍaśamāsāntaṃ guñjāṣoḍaśamātrakam // (35.2) Par.?
āroṭakarase cetthaṃ kuryānmatprāṇavallabhe / (36.1) Par.?
valīpalitanirmukto jīvecca śaradaḥ śatam // (36.2) Par.?
āroṭarasaḥ
kāntasattvābhrasattvaṃ ca svarṇajīrṇarasastathā / (37.1) Par.?
sarvametat samīkṛtya bhajed āroṭakaṃ tathā // (37.2) Par.?
kṣetrīkaraṇametaddhi sahasrāyuṣyakārakam / (38.1) Par.?
abhūmau yojitaḥ sūto na prarohati kutracit // (38.2) Par.?
tasmāt kṣetram akṛtvaiva yojayed yastu sūtakam / (39.1) Par.?
na prarohedasya śubhaṃ bījam ivoṣare // (39.2) Par.?
khoṭabaddharasasevākramaḥ
pūrvoktakhoṭabaddhasya sūtasya vidhim uttamam / (40.1) Par.?
krāmaṇaṃ ca kramādvakṣye tathā vidhiniṣedhanam // (40.2) Par.?
śṛṇu pārvati yatnena tvatprītyā kathayāmyaham / (41.1) Par.?
kāntābhrasvarṇavajrāṇi rasasya krāmaṇaṃ param // (41.2) Par.?
krāmaṇena vinā sūto na sidhyed dehalohayoḥ / (42.1) Par.?
guñjāmātraṃ khoṭabaddhaṃ krāmaṇakṣaudrasaṃyutam // (42.2) Par.?
māsamekaṃ bhajed itthaṃ punar vidhikrameṇa vai / (43.1) Par.?
māsaṣoḍaśaparyantaṃ yathāroṭarasastathā // (43.2) Par.?
sa śatāyuṣyam āpnoti sarvarogavivarjitaḥ / (44.1) Par.?
palamātropayogena vyādhibhir nābhibhūyate // (44.2) Par.?
dvitīye śukravṛddhiḥ syāt tṛtīye balavān bhavet / (45.1) Par.?
caturthe palitaṃ hanti valiṃ jayati pañcame // (45.2) Par.?
ṣaṣṭhe śrutidharo vāgmī saptame netrarogahṛt / (46.1) Par.?
aṣṭame tārkṣyadṛṣṭiḥ syād brahmāyurbrahmavikramaḥ // (46.2) Par.?
upayuñjyānnavapalaṃ siddhimelāpakaṃ bhavet / (47.1) Par.?
viniyuñjyād daśapalaṃ dvitīyaḥ śaṅkaro bhavet // (47.2) Par.?
sahasrāyuṣyakaraṃ sūtaṃ māṣamātraṃ bhajennaraḥ / (48.1) Par.?
ayutāyuṣkaraṃ sūtaṃ yavamātraṃ bhajetpriye // (48.2) Par.?
lakṣāyuṣyakaraṃ sūtaṃ vrīhimātraṃ bhajetsudhīḥ / (49.1) Par.?
koṭyāṃ bhajet sūtaṃ khādayan mudgamātrakam // (49.2) Par.?
etat sarvaṃ rasānāṃ tu krāmaṇaṃ pūrvavad bhavet / (50.1) Par.?
sahasrāyuḥpradaḥ sūto brahmatvaṃ vidadhāti saḥ // (50.2) Par.?
ayutāyuṣkaraḥ sūto viṣṇutāṃ pradadāti ca / (51.1) Par.?
lakṣāyuṣyakaraḥ sūto rudratvam upapādayet // (51.2) Par.?
koṭyāyuṣyapradaḥ sūtaḥ śivatvaṃ vidadhāti ca / (52.1) Par.?
mākṣīkajīrṇasūtastu dhanadatvaṃ dadāti vai // (52.2) Par.?
indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet / (53.1) Par.?
brahmatāṃ śulbajīrṇaśca viṣṇutāṃ tārajāritaḥ // (53.2) Par.?
rudratā hemajīrṇe syādīśatvaṃ vajrajārite / (54.1) Par.?
sadāśivatvaṃ ca dadetpārado drutijāritaḥ // (54.2) Par.?
saccidānandarūpatvaṃ sūtako bījajāritaḥ / (55.1) Par.?
sāmānyena tu tīkṣṇena rudratvaṃ prāpnuyānnaraḥ // (55.2) Par.?
evaṃ yo lohajīrṇaṃ tu bhakṣayed bhasmasūtakam / (56.1) Par.?
jalena jalarūpī syātsthalena sthalatāṃ vrajet // (56.2) Par.?
tejastvaṃ tejasā devi vāyunā vāyurūpabhāk / (57.1) Par.?
kartā hartā svayaṃ sākṣācchāpānugrahakārakaḥ // (57.2) Par.?
yatra mūtrapurīṣaṃ tu sādhakastu parityajet / (58.1) Par.?
pāṣāṇaṃ mṛṇmayaṃ tatra spṛṣṭaṃ bhavati kāñcanam // (58.2) Par.?
prasvedāt tasya gātrasya lohānyaṣṭau ca vedhayet / (59.1) Par.?
tatsarvaṃ kanakaṃ divyaṃ bhakṣite dvādaśe pale // (59.2) Par.?
athavā tārajīrṇaṃ tu bhakṣayed bhasmasūtakam / (60.1) Par.?
śulbāraṃ vaṅgaghoṣaṃ ca tatsvedāt tāratā bhavet // (60.2) Par.?
athavā tīkṣṇajīrṇaṃ tu bhakṣayed bhasmasūtakam / (61.1) Par.?
mūtreṇa tasya spṛṣṭaṃ tu vaṅgaṃ vrajati tāratām // (61.2) Par.?
ekaikena niṣekena stambhanaṃ nāgavaṅgayoḥ / (62.1) Par.?
guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet // (62.2) Par.?
dviguñjaṃ tārajīrṇasya ravijīrṇasya ca trayam / (63.1) Par.?
tīkṣṇābhrakāntamāṣaikaṃ guṃjaikā dve'thavā bhavet // (63.2) Par.?
vajravaikrāntajīrṇaṃ tu bhakṣayet sarṣaponmitam / (64.1) Par.?
nāgavaṅgavasākīṭaviṣopaviṣasaṃyutam // (64.2) Par.?
mūtrayuktaṃ haṭhād baddhaṃ tyajet kalkaṃ rasāyane / (65.1) Par.?
hematārapraveśena jāto yo'gnisahaḥ kramāt // (65.2) Par.?
baddhaśca rasarājo'yaṃ dehasiddhiprado bhavet / (66.1) Par.?
vajrāyaskāntamākṣīkavaikrāntābhrakakāñcanam // (66.2) Par.?
etairjīrṇo yathālābhaṃ rasaḥ śasto rasāyane / (67.1) Par.?
ṣaḍ evoparasāścaiva bhakṣaṇārthaṃ rasāyane // (67.2) Par.?
bhasmanastīkṣṇajīrṇasya palam ekaṃ tu bhakṣayet / (68.1) Par.?
daśavarṣasahasrāṇi vajrakāyaḥ sa jīvati // (68.2) Par.?
evaṃ ca dvādaśapalaṃ tīkṣṇajīrṇasya bhakṣayet / (69.1) Par.?
evaṃ jīvanmahākalpaṃ pralayānte śivaṃ vrajet // (69.2) Par.?
bhasmanaḥ śulbajīrṇasya palena brāhmamāyuṣam / (70.1) Par.?
dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu // (70.2) Par.?
caturthe tu pale devi śivatvaṃ prāpnuyānnaraḥ / (71.1) Par.?
hemajīrṇe bhasmasūte tripale bhakṣite kramāt // (71.2) Par.?
aṣṭāśītisahasrāṇi yoginyo madadarpitāḥ / (72.1) Par.?
tasya tiṣṭhanti kiṃkaryaḥ kāmarūpī bhavennaraḥ // (72.2) Par.?
yad yad bhāvayate rūpaṃ tattadrūpadharo bhavet / (73.1) Par.?
yatra yatra vilīyante siddhistatraiva līyate // (73.2) Par.?
mite pale dvādaśabhir hemabhasmani bhakṣite / (74.1) Par.?
guṃjaikamātraṃ deveśi jñātvā cāgnibalaṃ nijam // (74.2) Par.?
ghṛtena madhunā cādyāt tāmbūlaṃ kāminīṃ bhajet / (75.1) Par.?
eko hi doṣaḥ sūkṣmo'pi bhakṣite bhasmasūtake // (75.2) Par.?
triḥsaptāhādvarārohe kāmāndho jāyate naraḥ / (76.1) Par.?
kāminīnāṃ sahasraṃ tu kṣobhayed divasāntare // (76.2) Par.?
nārīsaṅgād varārohe dehe krāmati sūtakaḥ / (77.1) Par.?
nārīsaṅgād vinā devi hyajīrṇaṃ tasya jīryate // (77.2) Par.?
maithunāccalite śukle trisaptāhād adhaḥ kṛtāt / (78.1) Par.?
jāyate prāṇasaṃdehas tāvanmaithunaṃ tyajet // (78.2) Par.?
yuvatyā jalpanaṃ kāryaṃ yuvatyā cāṅgamardanam / (79.1) Par.?
yasyāḥ sparśanamātreṇa rasaḥ krāmati vigrahe // (79.2) Par.?
yathā tathā hlādayate sustrīrūpanirīkṣaṇam / (80.1) Par.?
tathā krāmati deveśi sūtako'sau tataḥ kṣaṇāt // (80.2) Par.?
aśvatthasadṛśo yasyā ādhāraśca samaḥ śubhaḥ / (81.1) Par.?
tādṛśastu bhago devi bhājane tu rasāyane // (81.2) Par.?
nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā / (82.1) Par.?
duḥkhadāridryakartāraṃ varjayettaṃ rasāyane // (82.2) Par.?
pakṣe śukle śubhadine candratārābalānvite / (83.1) Par.?
sumuhūrte cintya śivānalavipragurūndvijaḥ // (83.2) Par.?
saṃtuṣṭaḥ sumanā bhūtvā rasaṃ seveta siddhidam / (84.1) Par.?
payasā hemaśuṇṭhībhyāṃ nasyaṃ krāmaṇamuttamam // (84.2) Par.?
hemādi ṣaḍlohakṛtam añjanaṃ krāmaṇaṃ param / (85.1) Par.?
rasasevāyāṃ pathyāpathyam
ataḥ paraṃ pravakṣyāmi rasasevāhitāhitam // (85.2) Par.?
raktaśālyannagodhūmaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / (86.1) Par.?
jāṅgalaṃ palalaṃ mudgaṃ śarkarā madhu saindhavam // (86.2) Par.?
haṃsodakaṃ vāstukaṃ ca meghanādaḥ punarnavā / (87.1) Par.?
paṭolālābukadalīdhānyakekṣukadāḍimam // (87.2) Par.?
nālikerāmbu viśvaṃ ca sadā tāmbūlacarvaṇam / (88.1) Par.?
gandhasāraṃ kuṅkumaṃ ca mṛganābhiṃ vilepayet // (88.2) Par.?
surabhīṇi supuṣpāṇi mṛduśayyeṣṭakāminīḥ / (89.1) Par.?
śivātmajñānakathanaṃ mṛdubhāṣā sukhāsikā // (89.2) Par.?
divyāmbarāṇi śuddhāni chāyā cālpaviparyaṭam / (90.1) Par.?
mṛtyuñjayajapo harṣo mandahāsaśca śuddhatā // (90.2) Par.?
nartanālokanaṃ gītaśravaṇaṃ śivapūjanam / (91.1) Par.?
devāgniguruviprāṇāṃ vandanaṃ śrutipālanam // (91.2) Par.?
samādhiḥ prāṇikaruṇā satyavākyaṃ hitaṃ priyam / (92.1) Par.?
vāgdehamanasā ceṣṭā yathā duḥkhanirodhinī // (92.2) Par.?
etatsarvaṃ rasendrasya krāmaṇaṃ kathitaṃ priye / (93.1) Par.?
ahitaṃ rasasevāyāḥ kathayāmi śṛṇu priye // (93.2) Par.?
atyaśanaṃ cātipānam atinidrātijāgaram / (94.1) Par.?
akāle bhojanaṃ strīṇāmatisaṅgo'pyasaṅgitā // (94.2) Par.?
asthānamadahāsāśca harṣaḥ kopo'dhikaspṛhā / (95.1) Par.?
bahujalpo jalakrīḍā duḥkham atyantacintanam // (95.2) Par.?
kaliṅgaṃ kāravellaṃ ca kūṣmāṇḍaḥ karkaṭī tathā / (96.1) Par.?
kākamācī kulatthaṃ ca kārkoṭī ca kusumbhikā // (96.2) Par.?
tilātasītailamāṣakapotakamasūrakāḥ / (97.1) Par.?
takrabhaktaṃ ca sauvīraṃ tiktakaṭvamlalāvaṇam // (97.2) Par.?
kṣāraṃ kṣaudraṃ picchilaṃ ca pittalaṃ ca parūṣakam / (98.1) Par.?
māhiṣīḥ kṣīravikṛtīr vidaraṃ sahakārakam // (98.2) Par.?
nāraṅgabilvalikucaśigrunaivedyabhojanam / (99.1) Par.?
agnisparśanam aṅghribhyāṃ tāḍanaṃ godvijanmanoḥ // (99.2) Par.?
kumārībālaturagapaśvādīnāṃ ca tāḍanam / (100.1) Par.?
pātakaṃ prāṇihiṃsā ca chedanaṃ bhūruhām api // (100.2) Par.?
akṣādisaptavyasanaṃ chāyāśvatthakapitthayoḥ / (101.1) Par.?
liṅgastrīnarakhaṭvānāṃ tathā dvīpivibhītayoḥ // (101.2) Par.?
catuṣpathātinirviktasthāne viṇmūtramocanam / (102.1) Par.?
śivadvijagurustrīṇāṃ vīrayoniyatātmanām // (102.2) Par.?
samayaśrutisūtānāṃ nadītīrthāmbhasāṃ nṛṇām / (103.1) Par.?
palāṇḍuhiṅgulaśunarājikābṛhatīdvayam // (103.2) Par.?
niṣpāvalaṅghanodvartiniśāśābharaṇanditā / (104.1) Par.?
suptir madyāsavau tāmracūḍaśca jalajāmiṣam // (104.2) Par.?
tīkṣṇoṣṇaguruviṣṭambhirūkṣaśuṣkāmiṣaṃ madhu / (105.1) Par.?
kadalīpatrakāṃsyeṣu bhojanaṃ gharmasevanam // (105.2) Par.?
etāni dravyajālāni niṣiddhāni rasāyane / (106.1) Par.?
apathyajanitā rogāḥ
seveta cetpramādena vikṛtirjāyate kṣaṇāt // (106.2) Par.?
rasājīrṇe bhavetkānte śoṣo mūrcchā bhramo jvaraḥ / (107.1) Par.?
klamaḥ kampaḥ śakṛnmūtrarodhanaṃ śūlavepathuḥ // (107.2) Par.?
anidrālasyahikkā ca kāsaśvāsavijṛmbhikāḥ / (108.1) Par.?
arocakātisāraśca liṅgastambho 'kṣikukṣiṣu // (108.2) Par.?
vakṣaḥkarṇodarāṅghrau ca meḍhre śirasi sandhiṣu / (109.1) Par.?
dāho'ṅgabhaṅgasarve'nye vyādhayaḥ sambhavanti vai // (109.2) Par.?
rasājīrṇapraśāntyarthaṃ yogo'yaṃ kathyate mayā / (110.1) Par.?
rājakośātakī puṅkhā garuḍī kāravallikā // (110.2) Par.?
kārkoṭī kākamācī ca devadālī parājitā / (111.1) Par.?
sarvam etaccaikapalaṃ gomūtre tu catuṣpale // (111.2) Par.?
kvāthayet pādaśeṣaṃ tu kārṣikaṃ svacchasaindhavam / (112.1) Par.?
nikṣipet tat pibet kvāthaṃ rasājīrṇe hitaṃkaram // (112.2) Par.?
sukhībhavet tridivase rasasya krāmaṇaṃ bhavet / (113.1) Par.?
raso vyathayate tattadaṅgaṃ saṃparimardayet // (113.2) Par.?
vā stanena ca tanvaṅgyā nirvyathaḥ kramate rasaḥ / (114.1) Par.?
saptadhātuvedhaḥ
tvagvedhaḥ prathamaṃ devi raktavedho dvitīyakaḥ // (114.2) Par.?
tṛtīyo māṃsavedhaḥ syānmedovedhaścaturthakaḥ / (115.1) Par.?
asthivedhaḥ pañcamaḥ syātṣaṣṭho majjātmako bhavet // (115.2) Par.?
saptamaḥ śuklavedhaḥ syāt nāḍīvedhastathāṣṭamaḥ / (116.1) Par.?
navamaścakṣuṣo vedho daśamaḥ sarvavedhakaḥ // (116.2) Par.?
rasavedhena bhujagaḥ svarṇaṃ syād raktavedhataḥ / (117.1) Par.?
trapu svarṇaṃ bhavenmāṃsavedhāt tīkṣṇaṃ ca kāñcanam // (117.2) Par.?
medovedhena śulbaṃ tu svarṇaṃ syādasthivedhataḥ / (118.1) Par.?
rūpyaṃ svarṇaṃ bhavenmajjavedhāllohāni kāṃcanam // (118.2) Par.?
śuklavedhena mṛtpātraṃ kāñcanaṃ bhavati priye / (119.1) Par.?
vajrajīrṇo vīryavedhī majjāmabhrakajāritaḥ // (119.2) Par.?
hemajīrṇastvasthivedhī rūpyajīrṇo rasaṃ priye / (120.1) Par.?
medovedhī tāpyajīrṇo māṃsavedhī tu pāradaḥ // (120.2) Par.?
śulbajīrṇo raktavedhī kāntajīrṇo rasātmakaḥ / (121.1) Par.?
tīkṣṇabaddhena nīlābhas tāmreṇāruṇasaprabhaḥ // (121.2) Par.?
rajatenendusaṃkāśo hemnā kāñcanasaprabhaḥ / (122.1) Par.?
dhūmāvalokī vaktrastho māsātkhecaratāṃ nayet // (122.2) Par.?
sparśavedhī tu vaktrastho dvimāsātsiddhidāyakaḥ / (123.1) Par.?
śatakoṭistribhirmāsaiś caturbhir daśakoṭikṛt // (123.2) Par.?
pañcabhiḥ koṭivedhī syād aṣṭabhiścāyutaṃ punaḥ / (124.1) Par.?
sāhasraṃ navabhirmāsair daśamāse śataṃ punaḥ // (124.2) Par.?
tasya mūtrapurīṣaistu śleṣmaṇāṅgamalais tathā / (125.1) Par.?
lepāddhematvam āyānti yāni lohāni bhūtale // (125.2) Par.?
catuḥṣaṣṭyaṃśato vedhī māsam ekādaśasya tu / (126.1) Par.?
dvātriṃśakavedhī tu varṣād dehaṃ tu vedhayet // (126.2) Par.?
sarvarogair vinirmukto valīpalitavarjitaḥ / (127.1) Par.?
nāsau chidyeta śastraiśca pāvakena na dahyate // (127.2) Par.?
vāyuvegī mahātejāḥ kāmadeva ivāparaḥ / (128.1) Par.?
icchayā jāyate dṛśyo'pyadṛśyacaiva jāyate // (128.2) Par.?
yasya saṃsparśamātreṇa sarvalohāni kāñcanam / (129.1) Par.?
tasminnekārṇave ghore naṣṭe sthāvarajaṅgame // (129.2) Par.?
devā yatra vilīyante siddhastatraiva līyate // (130.1) Par.?
Duration=0.507817029953 secs.