Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3774
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
padmarāgādiratnotpattiḥ
purā kailāsaśikhare gahvare'drisuteśvarau / (1.1) Par.?
ciramāstāṃ krīḍamānau jigūṣū tau parasparam // (1.2) Par.?
tadā retaḥ sūtarūpapravāho'bhūttayormahān / (2.1) Par.?
tatpravāhaprabhāvena vedhitā dṛṣado'bhavan // (2.2) Par.?
padmarāgādimaṇayo lohā hemādayastathā / (3.1) Par.?
gandhakādyāśca pāṣāṇā divyā oṣadhayo latāḥ // (3.2) Par.?
nānāvarṇā bahuvidhā nānāsiddhipradāyakāḥ / (4.1) Par.?
pūrvoktānāṃ samastānāṃ vajraṃ śreṣṭhatamaṃ mahat // (4.2) Par.?
tajjātilakṣaṇaṃ devi saṃskāraṃ bhajanaṃ phalam / (5.1) Par.?
kramādvakṣyāmi te devi sāvadhānaṃ śṛṇu priye // (5.2) Par.?
vajralakṣaṇaṃ vajrabhedāṃśca
dvijanmānaśca rājanyā ūravyā vṛṣalāḥ kramāt / (6.1) Par.?
śubhraśoṇaharidrābhāḥ kālā nānāvidhāstathā // (6.2) Par.?
strīpuṃnapuṃsakāścaiva jñātavyāste kramātpriye / (7.1) Par.?
śuklāḥ phalakasampūrṇā jyotiṣmanto mahattarāḥ // (7.2) Par.?
pumāṃsaste tu vijñeyā rekhābījavivarjitāḥ / (8.1) Par.?
balāḍhyāḥ satvasahitā lohakramaṇahetavaḥ // (8.2) Par.?
rasabandhakarāḥ kṣipraṃ sarveṣāṃ siddhidāyakāḥ / (9.1) Par.?
rasāyanakarāḥ sthūlā hyaṣṭasiddhipradāyakāḥ // (9.2) Par.?
ṣaṭkoṇabījarekhābhirujjvalāstāḥ striyaḥ smṛtāḥ / (10.1) Par.?
dehajyotiḥprajananā bhogakāntisukhapradāḥ // (10.2) Par.?
dīrghāstryasrāśca tanavo niboddhavyā napuṃsakāḥ / (11.1) Par.?
kṣīṇasatvāḥ svalpavīryāḥ krāmakāḥ suranāyike // (11.2) Par.?
klībā napuṃsake strīṇāṃ striyaḥ sarvahitā narāḥ / (12.1) Par.?
jātyānurūpāścotsāhaṃ yathā satvaṃ tathā guṇam // (12.2) Par.?
yathā kāntistathā śīlaṃ kurvantyevaṃ dvijātayaḥ / (13.1) Par.?
valīpalitarogaghnāḥ kṣatriyā mṛtyuhāriṇaḥ // (13.2) Par.?
dehasthairyakarā vaiśyā lohānāṃ vedhakāriṇaḥ / (14.1) Par.?
vayaḥstaṃbhakarāḥ śūdrā nānāmayavināśanāḥ // (14.2) Par.?
vajrasaṃskāraḥ
vajrasaṃskāramadhunā kathayāmi śṛṇu priye / (15.1) Par.?
śyāmā śamī meghanādā varṣābhūdhūrtakodravāḥ // (15.2) Par.?
meṣaśṛṅgyākhukarṇī ca kulutthaṃ cāmlavetasaḥ / (16.1) Par.?
madanāgastyanirguṇḍī caiteṣāṃ svarasairyute // (16.2) Par.?
ḍolāyantre pācayecca vyāghrīkandagataṃ dinam / (17.1) Par.?
uddhṛtya māhiṣaśakṛlliptaṃ kārīṣavahninā // (17.2) Par.?
dahedrātrau caturyāmaṃ rātryante pariṣecayet / (18.1) Par.?
hayamūtrasnuhīkṣīrakulatthakarasaistathā // (18.2) Par.?
pācayeddāhayedevaṃ secayetsaptavārakam / (19.1) Par.?
evaṃ dvijātijātīyāḥ śodhitāḥ syuśca siddhidāḥ // (19.2) Par.?
vajrarasāyanam
rasāyanārhaṃ vakṣyāmi vajrabhasma sureśvari / (20.1) Par.?
vaikrāntatāpyagandhāśmaśilāmākṣikatālakam // (20.2) Par.?
kāntāsyaṭaṅkaṇakṣārakulīrāsthīni peṣayet / (21.1) Par.?
stanyena golake kṣiptvā mūṣāyāṃ nikṣipet tataḥ // (21.2) Par.?
dhameddṛḍhataraṃ pūrvaṃ paścādgajapuṭe pacet / (22.1) Par.?
tadeva vajramādāya tasminṣoḍaśamātrake // (22.2) Par.?
ekāṃśaṃ pāradaṃ tasmin pakvabījena jāritam / (23.1) Par.?
stanyena mardayettau dvau punar gajapuṭe pacet // (23.2) Par.?
evaṃ tatṣoḍaśapuṭādbījajīrṇarasānvitam / (24.1) Par.?
dṛḍhaṃ kurvīta tadvajraṃ bhavedbhasma rasāyanam // (24.2) Par.?
śṛṇu rudrāṇi vakṣyāmi divyaṃ vajrarasāyanam / (25.1) Par.?
pūrvoktavatprakurvīta dehaśuddhyādikaṃ vidhim // (25.2) Par.?
śubharkṣe sumuhūrte ca candratārābalānvite / (26.1) Par.?
śivāgnigurugoviprabhiṣajaḥ pūjayetpurā // (26.2) Par.?
tataḥ seveta tadbhasma yavamātraṃ varānane / (27.1) Par.?
kāntābhrasattvaṃ sauvarṇabhasma guñjaikamātrakam // (27.2) Par.?
triphalāmadhusarpirbhiḥ prātaḥ śuddhavapur lihet / (28.1) Par.?
evaṃ ṣoḍaśamāsāntam ekadvitricatuṣṭayam // (28.2) Par.?
pratimāsaṃ vardhayitvā yāvadyāvakaṣoḍaśam / (29.1) Par.?
kāntādibhasmatritayaṃ guñjāvṛddhikrame tathā // (29.2) Par.?
dviniṣkaṃ triphalācūrṇaṃ sarpirmadhu yathāsukham / (30.1) Par.?
pūrvoktavadvidhiṃ tyājyaṃ prakuryānmama vallabhe // (30.2) Par.?
sevitaṃ palamātraṃ tu vajrabhasma dinaṃ kramāt / (31.1) Par.?
valīpalitarogaghnaṃ śatāyuṣyaṃ dadāti ca // (31.2) Par.?
dvipalaṃ ca sahasrāyur ayutaṃ tripalaṃ tathā / (32.1) Par.?
catuṣpalaṃ lakṣamāyur daśalakṣaṃ ca pañcamam // (32.2) Par.?
koṭyāyuṣyaṃ ṣaṭpalaṃ ca surendrāyuśca saptamam / (33.1) Par.?
brahmāyuṣyaṃ cāṣṭapalaṃ viṣṇutvaṃ navamaṃ palam // (33.2) Par.?
rudratvaṃ daśamaṃ devi īśvaratvaṃ tataḥ param / (34.1) Par.?
sadāśivatvaṃ dvādaśyāṃ vajrabhasma dadātyalam // (34.2) Par.?
sarvajñatvaṃ sarvagatvaṃ svecchāviharaṇaṃ tathā / (35.1) Par.?
vajraudanam
vajraudanaṃ pravakṣyāmi rasāyanahitaṃ param // (35.2) Par.?
pūrvavacchodhite vajre mṛdukarma samārabhet / (36.1) Par.?
mātṛvāhakamadhyasthaṃ tittirīmāṃsaveṣṭitam // (36.2) Par.?
tīkṣṇakāntānanarasaiḥ punas tat pariveṣṭayet / (37.1) Par.?
kulatthatriphalānīrakodraveṣu pṛthakpṛthak // (37.2) Par.?
tridinaṃ pācayed evaṃ tadvajraṃ veṣṭayeddalaiḥ / (38.1) Par.?
trivarṣārūḍhatāmbulyās tathā kārpāsakasya vā // (38.2) Par.?
ceṣṭitaṃ jānumadhyasthaṃ vajraṃ yāmadvayānmṛdu / (39.1) Par.?
vajraudanam idaṃ proktaṃ vajradrutir athocyate // (39.2) Par.?
vajradrutiḥ
trikṣāraṃ caṇakāmlaṃ ca rāmaṭhaṃ cāmlavetasam / (40.1) Par.?
jvālāmukhī cekṣurakaṃ sthalakumbhīrasena ca // (40.2) Par.?
piṣṭvā snuhyarkayoḥ kṣīrais tadgole mṛdu hīrakam / (41.1) Par.?
nikṣipettacca jambīre dolāyantre tryahaṃ pacet // (41.2) Par.?
evaṃ kṛte hīrakasya drutir bhavati sūtavat / (42.1) Par.?
anyadrutyatideśaḥ
padmarāgādiratnānāṃ drutir evaṃ kṛte bhavet // (42.2) Par.?
abhrakādimapāṣāṇā dravantyevaṃ kṛte dhruvam / (43.1) Par.?
dravanti rasaratnāni mauktikaṃ cāmlavetasam // (43.2) Par.?
saptāhaṃ bhāvayed gharme kṣipejjambīrake tataḥ / (44.1) Par.?
dhānyarāśau trisaptāhaṃ puṭapāke dravatyalam // (44.2) Par.?
vajrabhasmaguṇāḥ
vajrabhasma yathā tadvad drutimārdavayorapi / (45.1) Par.?
bhaved bhasma varārohe jarādāridryamṛtyujit // (45.2) Par.?
rasāyane bhavetsaukhyaṃ bhasma drutimṛdūdbhavam / (46.1) Par.?
rasāyane tu strīpuṃsau krāmaṇe tu napuṃsakaḥ // (46.2) Par.?
ṣaḍrasaṃ himavīryaṃ ca sarvāmayavināśanam / (47.1) Par.?
sarvadoṣapraśamanaṃ sarvasaukhyaṃ rasāyanam // (47.2) Par.?
vidyutprabhāṃ dehadārḍhyaṃ svacchaṃ snigdhaṃ ca lekhanam / (48.1) Par.?
saundaryaṃ balamāyuṣyaṃ grahālakṣmīvināśanam // (48.2) Par.?
śuddhirmṛdudrutībhasma vaikrāntasya tu vajravat / (49.1) Par.?
svarṇaṃ tadbhedāḥ
atha vakṣye śreṣṭhatamaṃ śṛṇu hemarasāyanam // (49.2) Par.?
hemotpattiḥ purā proktā tathāpi trividhā bhavet / (50.1) Par.?
rasavedhād bhaveccaikam itaratkṣetrasambhavam // (50.2) Par.?
lohasaṅkarajaṃ cānyacchreṣṭhamadhyakanīyasaḥ / (51.1) Par.?
krameṇa pītarakte ca pītaraktaṃ ca varṇataḥ // (51.2) Par.?
nikarṣachedadāheṣu kuṅkumaśvetaśoṇitam / (52.1) Par.?
svarṇaśuddhiḥ
divyam evaṃvidhaṃ svarṇaṃ paṭṭakaṃ kaṇaśaḥ kṛtam // (52.2) Par.?
halinīkañcukīkandasnuhyarkāgnikarañjakam / (53.1) Par.?
dhūrtaguñjeṅgudīcīramūlatālāśvagandhikāḥ // (53.2) Par.?
piṣṭvendravāruṇī caiṣā mūlāni mathitena vai / (54.1) Par.?
lepayetsvarṇapaṭṭāni tāpayejjātavedasi // (54.2) Par.?
mūtre mathite taile kulutthāmbhasi kāñjike / (55.1) Par.?
jambīrārkapayomadhye pratyekaṃ saptadhā kṣipet // (55.2) Par.?
lepayettāpayetsiñcyādbhūyo bhūyo'pi saptadhā / (56.1) Par.?
valmīkamṛddhūmasāram iṣṭakāpaṭugairikam // (56.2) Par.?
piṣṭvā jambīranīreṇa liptvā patraṃ puṭīkṛtam / (57.1) Par.?
caturvarṇābhrakaṃ tāpyaṃ daradaṃ tālakaṃ śilām // (57.2) Par.?
kāntakaṅkuṣṭharasakavimalāsūtabhūlatāḥ / (58.1) Par.?
piṣṭvāmlena vaṭīḥ kuryānniṣkamātrāḥ sureśvari // (58.2) Par.?
palādūnaṃ na kartavyam adhikaṃ ca catuṣpalāt / (59.1) Par.?
puṭitaṃ hema śulbaṃ ca drāvayecca samīkṛtam // (59.2) Par.?
tanmadhye taddravībhūte caikaikāṃ vaṭikāṃ kṣipet / (60.1) Par.?
svarṇād daśaguṇā vāhyā vaṭikāḥ śoṣitāḥ kramāt // (60.2) Par.?
yāvaccheṣaṃ bhavet svarṇaṃ tāvad evaṃ dhamecchanaiḥ / (61.1) Par.?
śuddhaṃ tajjāyate divyaṃ jarāmaraṇarogahṛt // (61.2) Par.?
svarṇabhasma
ciñcāpatranibhaṃ svarṇaṃ patraṃ śuddhaṃ ca pāradam / (62.1) Par.?
ekāntaṃ mardayed amlais tatpiṣṭim api lepayet // (62.2) Par.?
samagandhakatāpyābhyāṃ piṣṭiṃ mūṣāgatāṃ dhamet / (63.1) Par.?
ṣoḍaśāṃśaṃ sūtabhasma hemacūrṇe vinikṣipet // (63.2) Par.?
amlena mardayed gāḍhaṃ pacet tadbhūdhare puṭe / (64.1) Par.?
evaṃ ṣoḍaśaparyantaṃ rasaṃ pratipuṭaṃ kṣipet // (64.2) Par.?
nirutthaṃ hemabhasmedaṃ jāyate sarvasiddhidam / (65.1) Par.?
hemarasāyanam
virekavamanādyaiśca śuddhadehaḥ śubhe dine // (65.2) Par.?
arcayedīśaviprāgniguruvaidyapuraḥsarān / (66.1) Par.?
seveta śuddhahṛdayo divyaṃ hemarasāyanam // (66.2) Par.?
kāntābhrayoḥ sattvabhasma caikaguñjāpramāṇakam / (67.1) Par.?
māṣonmitaṃ hemabhasma varāmadhvājyayuglihet // (67.2) Par.?
pūrvoktavad vajramāsaṣoḍaśikāvadhi / (68.1) Par.?
pūrvoktavad vidhiṃ tyājyaṃ prakurvīta rasāyanī // (68.2) Par.?
śṛṇu citrāṃ girisute sevāṃ hemarasāyane / (69.1) Par.?
palamātropayogena sarvarogavivarjitaḥ // (69.2) Par.?
tato dvipalayogena valīpalitavarjitaḥ / (70.1) Par.?
vāksiddhirdivyadṛṣṭiśca tripalena bhavetpriye // (70.2) Par.?
catuḥpalopayogena viṣavyāghrāhibhīrna hi / (71.1) Par.?
tathā pañcapalenaiva divyātmajñānitā bhavet // (71.2) Par.?
devi ṣaṭpalayogena siddhasādhyapadaṃ bhavet / (72.1) Par.?
tathā saptapalenāpi vidyādharapadaṃ bhavet // (72.2) Par.?
tathāṣṭapalayogena svecchāviharaṇe paṭuḥ / (73.1) Par.?
palena navamenāpi cāṣṭaiśvaryaguṇānvitaḥ // (73.2) Par.?
tathā daśapalenāpi mahendratvam avāpnuyāt / (74.1) Par.?
ekādaśapalair devi brahmatvaṃ nātra saṃśayaḥ // (74.2) Par.?
dvādaśabhiḥ palaiḥ kānte viṣṇutvaṃ samupaiti ca / (75.1) Par.?
trayodaśapalenāpi raudraṃ padam avāpnuyāt // (75.2) Par.?
tathā caturdaśapalair aiśvaraṃ labhate padam / (76.1) Par.?
palaiḥ pañcadaśair eti sadāśivapadaṃ param // (76.2) Par.?
tathā syāt ṣoḍaśapalaiḥ saccidānandavigrahaḥ / (77.1) Par.?
sarvajñaḥ sarvakartā ca hartā goptā sa sarvagaḥ // (77.2) Par.?
hemadrutiḥ
hemadrutiṃ pravakṣyāmi śṛṇu saṃprati pārvati / (78.1) Par.?
phalapāṃśur devadālyāḥ śakragopo'śvalālikā // (78.2) Par.?
ṭaṅkaṇaṃ jālinīnīrair bhāvayedbahudhā priye / (79.1) Par.?
drāvayetkāñcanaṃ tatra vapetsūtasamā drutiḥ // (79.2) Par.?
imāṃ drutiṃ kāñcanavad bhasma sevāṃ ca kalpayet / (80.1) Par.?
svādu tiktaṃ kaṣāyaṃ ca śītam uṣṇaṃ rasāyanam // (80.2) Par.?
hṛdyaṃ kāntipradaṃ śuddhaṃ cakṣuṣyaṃ guru lekhanam / (81.1) Par.?
dhṛtismṛtyāyurārogyanayavāksiddhidāyakam // (81.2) Par.?
kṣayonmādādirogāṇāṃ nāśanaṃ doṣaśāntikṛt / (82.1) Par.?
snigdhaṃ rucyaṃ dīptiṃ vīryakṛdbalavardhanam // (82.2) Par.?
kāntam tadbhedā lakṣaṇañca
atha kānte pravakṣyāmi kāntaṃ kāntarasāyanam / (83.1) Par.?
divyā auṣadhayaḥ santu sarvasiddhipradāyikāḥ // (83.2) Par.?
tebhyaḥ kāntaṃ śreṣṭhatamaṃ valīrukpalitāpaham / (84.1) Par.?
kalpānte tāṇḍavaṃ śaṃbhuḥ śarvāṇīsahitaḥ svayam // (84.2) Par.?
uccaṇḍaṃ vyatanottatra saṃjātāḥ svedabindavaḥ / (85.1) Par.?
tatra tatra gatāste'pi hyayaskāntatvamāyayuḥ // (85.2) Par.?
jāṅgale bahavo jātā deśe sādhāraṇe kvacit / (86.1) Par.?
jalaprāye'sti vā nāsti jātyā pañcavidhāḥ smṛtāḥ // (86.2) Par.?
bhrāmakaṃ cumbakaṃ devi karṣakaṃ drāvakaṃ tathā / (87.1) Par.?
romakaṃ ca tathaikadvitricatuḥ sarvatomukhāḥ // (87.2) Par.?
teṣāṃ pañcavidhānāṃ tu pītaṃ kṛṣṇaṃ ca śoṇitam / (88.1) Par.?
miśraṃ pṛthakpṛthakteṣāṃ kramātsyuradhidevatāḥ // (88.2) Par.?
brahmaviṣṇvīśabhūtātmamātṛkāḥ parikīrtitāḥ / (89.1) Par.?
pītavarṇaṃ sparśavedhi kṛṣṇaṃ śreṣṭhaṃ rasāyane // (89.2) Par.?
rasabandhakaraṃ raktaṃ miśraṃ sarvarujāpaham / (90.1) Par.?
romakaṃ grahabhītighnaṃ drāvakaṃ cottamottamam // (90.2) Par.?
uttamaṃ madhyamaṃ nīcaṃ karṣakaṃ cumbakaṃ kramāt / (91.1) Par.?
bhrāmakaṃ lakṣaṇaṃ vacmi lohaṃ tu bhrāmayettataḥ // (91.2) Par.?
tasmādbhrāmakamityuktaṃ cumbakaṃ lohacumbakam / (92.1) Par.?
karṣakaṃ karṣayellohaṃ drāvakaṃ drāvayedyataḥ // (92.2) Par.?
sphuṭanādromajananaṃ tadromakamudāhṛtam / (93.1) Par.?
atyuttamaṃ bahumukhaṃ catuḥpañcāsyamuttamam // (93.2) Par.?
madhyamaṃ syāddvitrimukhaṃ nīcamekamukhaṃ bhavet / (94.1) Par.?
bhrāmakaṃ cumbakaṃ sarvarogāṇāṃ nāśane hitam // (94.2) Par.?
karṣakaṃ drāvakaṃ śreṣṭhaṃ rasayoge rasāyane / (95.1) Par.?
rasadvipāṅkuśamidaṃ kāntaṃ pañcavidhaṃ priye // (95.2) Par.?
samīraṇātapaspṛṣṭaṃ na grāhyaṃ tatkadācana / (96.1) Par.?
hastadvayaṃ samutkhāya kāntaṃ grāhyaṃ varānane // (96.2) Par.?
kāntasattvapātanam
ādau sampūjya durgāṃ ca gaṇeśaṃ bhairavaṃ priye / (97.1) Par.?
tīvrāgninā dahetkāntaṃ secayettriphalāmbunā // (97.2) Par.?
tatkāntaṃ cūrṇayetsūkṣmaṃ kācasāmudraṭaṅkaṇaiḥ / (98.1) Par.?
lākṣāgugguluguñjābhir ūrṇājyamadhusikthakaiḥ // (98.2) Par.?
śaśāsthikṣudramīnaiśca bhallātatilakalkakaiḥ / (99.1) Par.?
sarjakṣārayavakṣārarālaiś ciragulais tathā // (99.2) Par.?
nyaṅkusairibhadantīnāṃ viṣāṇaiśca samāṃśakaiḥ / (100.1) Par.?
etatsamāṃśaṃ tatkāntamajākṣīreṇa mardayet // (100.2) Par.?
melayet pañcamāhiṣyair dadhyādyair gomayāntakaiḥ / (101.1) Par.?
ślakṣṇaṃ piṣṭvā vaṭīḥ kuryāt karṣamātrāḥ sureśvari // (101.2) Par.?
koṣṭhīyantre vaṅkanāle khadirāṅgārakair dṛḍham / (102.1) Par.?
pañca pañca vaṭīstatra nikṣipecca śanaiḥ śanaiḥ // (102.2) Par.?
triyāmamathanādeva kāntātsatvaṃ patecchuci / (103.1) Par.?
tatsarvaṃ kaṇaśaḥ kṛtvā kācādyairauṣadhaiḥ samaiḥ // (103.2) Par.?
mūṣāgataṃ dhamettīvramevaṃ dhāmyaṃ tridhā priye / (104.1) Par.?
evaṃ kṛtaṃ tu tatkāntasatvaṃ sattvatamaṃ bhavet // (104.2) Par.?
kāntasvarūpam
kāntalohasya pātrasthajale tailasya bindavaḥ / (105.1) Par.?
na sarpanti caṇāstvetāḥ kṛṣṇāḥ syur nātra saṃśayaḥ // (105.2) Par.?
ghṛṣṭahiṅgorna gandhaḥ syāt kṣīrormiḥ śikharākṛtiḥ / (106.1) Par.?
na kadācid bhuvi patecchivā muñcati tiktatām // (106.2) Par.?
tallohakṣiptam uṣṇāmbu śītalaṃ bhavati kṣaṇāt / (107.1) Par.?
lohaśuddhiḥ
ūnaṃ pañcapalānnaiva nordhvaṃ pañcadaśāt palāt // (107.2) Par.?
triphalā ṣoḍaśapalā taccaturguṇamambu ca / (108.1) Par.?
kvāthayet pādaśeṣaṃ tu tasminpatrāṇi ḍhālayet // (108.2) Par.?
śaśaraktapraliptāni śoṣayedātape punaḥ / (109.1) Par.?
tāpitāni punastakratailasauvīrasarpīṃṣi // (109.2) Par.?
kṣaudrārkakṣīrajambīrakulatthakaraseṣvapi / (110.1) Par.?
lepanaṃ śoṣaṇaṃ dāhaṃ secanaṃ ca kramātpriye // (110.2) Par.?
pratyekaṃ saptadhā kuryād giridoṣaṃ tyajedayaḥ / (111.1) Par.?
lohasaṃskāramantrāḥ
ādau mantrastataḥ karma kartavyo mantra ucyate // (111.2) Par.?
udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtāt paraḥ / (112.1) Par.?
svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ // (112.2) Par.?
oṃ amṛtodbhavodbhavāya svāhā / (113.1) Par.?
rakṣāyai lohanarayorayamekodbhavo manuḥ / (113.2) Par.?
vinā svāhāpadaṃ sthāne phaḍantaṃ yaḥ samuccaret // (113.3) Par.?
oṃ amṛtodbhavāya phaṭ praṇavordhvaṃ namaścaṇḍavajrapāṇaya ityapi / (114.1) Par.?
tataḥ paraṃ mahāyakṣasenādhipataye namaḥ // (114.2) Par.?
dviruktaṃ suruśabdasya mahāvidyābalāya ca / (115.1) Par.?
tataḥ svāheti mantro'yaṃ balikarmaṇi kīrtitaḥ // (115.2) Par.?
oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye namaḥ suru suru mahāvidyābalāya svāhā / (116.1) Par.?
lohabhasma
etāni lohapatrāṇi sūkṣmaṃ saṃcūrṇayettataḥ / (116.2) Par.?
ayaḥpātre kāntacūrṇaṃ nikṣipya triphalārasaiḥ // (116.3) Par.?
secayettadayodarvyā cālayanpācayediti / (117.1) Par.?
piṇḍībhūtaṃ tadādāya mṛttikāpaṭale śubhe // (117.2) Par.?
saṃpuṭe nikṣipetsamyak ṣoḍaśāṅgulagartake / (118.1) Par.?
nidhāyāraṇyakārīṣamadhyagaṃ kāriṣaṃ dahet // (118.2) Par.?
ahorātraṃ prakurvīta vātātapavivarjitam / (119.1) Par.?
punaḥ prātaḥ samādāya varākvāthena mardayet // (119.2) Par.?
sthālīsaṃpuṭayorevaṃ kuryātpākapuṭaiḥ kramāt / (120.1) Par.?
evaṃ vidadhyātsaptāhaṃ tasminkṣepyaṃ ca hiṅgulam // (120.2) Par.?
lohasya ṣoḍaśāṃśaṃ ca nārīstanyena mardayet / (121.1) Par.?
sthālyāṃ pākaṃ saṃpuṭe ca puṭaṃ kurvīta ṣoḍaśa // (121.2) Par.?
nirutthaṃ tadbhavedbhasma devi yojyaṃ rasāyane / (122.1) Par.?
lohabhasmano'mṛtīkaraṇam
yāvatsyāttriphalā tasmād bhavedvāri caturguṇam // (122.2) Par.?
aṣṭāvaśeṣaṃ kvāthayet kvāthasya sadṛśaṃ ghṛtam / (123.1) Par.?
ghṛtatulyaṃ kāntabhasma tāmrapātre pacetpriye // (123.2) Par.?
lohadarvyā pracalayan yāvacchuṣyati tadrasaḥ / (124.1) Par.?
tāvanmṛdvagninā pācyaṃ lohatulyāṃ sitāṃ kṣipet // (124.2) Par.?
amṛtīkaraṇamityuktaṃ sarvayogavahaṃ param / (125.1) Par.?
lohapākabhedāḥ
lohapākaṃ pravakṣyāmi tadbhavettrividhaṃ priye // (125.2) Par.?
mṛdumadhyakharāḥ proktā jambīrasadṛśo mṛduḥ / (126.1) Par.?
madhyamaḥ piṇḍasadṛśo vālukāsadṛśaḥ kharaḥ // (126.2) Par.?
kāntaloharasāyanasevākramaḥ
atha sevāṃ pravakṣyāmi kāntalohasya bhasmanaḥ / (127.1) Par.?
sumuhūrte śubhadine pūjiteśādidevataḥ // (127.2) Par.?
seveta siddhidaṃ divyaṃ kāntabhasma rasāyanam / (128.1) Par.?
śuddhadeho virekādyairabhrabhasma purā priye // (128.2) Par.?
māsamekaṃ tu seveta tasmācchuddhavapurbhavet / (129.1) Par.?
māṣamātraṃ kāntabhasma guñjāmātrābhrabhasma ca // (129.2) Par.?
dviniṣkaṃ triphalācūrṇaṃ madhusarpiḥsamanvitam / (130.1) Par.?
lihet prātar viśuddhātmā snānadānādikarmabhiḥ // (130.2) Par.?
anupeyaṃ tato lohād gavyaṃ ṣaṣṭiguṇaṃ payaḥ / (131.1) Par.?
dhāroṣṇaṃ tadabhāve tu kṛtvā kṣīraṃ samāmbukam // (131.2) Par.?
yāvatkṣīṇajalaṃ kvāthyaṃ kṣīraṃ cānupibetpriye / (132.1) Par.?
tadasātmye varākvāthaṃ guḍūcyā vā kaṣāyakam // (132.2) Par.?
ityekamāsaṃ seveta kramāddvitricatuṣṭayam / (133.1) Par.?
pratimāsaṃ māṣaguñjāvṛddhiḥ kāntābhrabhasmanoḥ // (133.2) Par.?
evaṃ ṣoḍaśamāsāntaṃ vṛddhiḥ ṣoḍaśamātrakāḥ / (134.1) Par.?
pūrvoktavadvidhiṃ tyājyaṃ kuryātsiddhimavāpnuyāt // (134.2) Par.?
asya vatsarayogena kṣudrāmayavināśanam / (135.1) Par.?
etaddvivarṣayogena mahārogapraṇāśanam // (135.2) Par.?
trivarṣātpalitaṃ hanti caturvarṣādvaliṃ haret / (136.1) Par.?
pañcamādapamṛtyughnaṃ ṣaṣṭhe syādāyuṣaḥ śatam // (136.2) Par.?
saptābde sūryavaddīptiṃ daśame siddhimelanam / (137.1) Par.?
vaidyādharaṃ samāpnoti varṣe caikādaśe priye // (137.2) Par.?
trayodaśābde devatvam indratvaṃ ca caturdaśe / (138.1) Par.?
tathā pañcadaśābde ca sarvalokapriyo bhavet // (138.2) Par.?
ṣoḍaśābde'ṣṭasiddhiḥ syātsatyaṃ satyaṃ maheśvari / (139.1) Par.?
kāntadrutikramaḥ
suvarṇadrutivatkāntadrutiḥ syātpūrvavatpriye // (139.2) Par.?
kāntadrutirbhavedbhasma kāntalohasya bhasmavat / (140.1) Par.?
lohabhedāstadguṇāśca
kiṭṭaṃ muṇḍaṃ tathā tīkṣṇaṃ kāntaṃ pūrvottarottaram // (140.2) Par.?
guṇāḍhyāḥ syur daśaśatasahasraṃ lakṣakaṃ kramāt / (141.1) Par.?
śatādhiko bhavet kāntastvauṣadhānāṃ rasāyanam // (141.2) Par.?
tridoṣaśamanaṃ divyaṃ sarvarogāpahārakam / (142.1) Par.?
kāntiṃ rucyaṃ ca cakṣuṣyaṃ hṛdyam āyuṣyadaṃ śuci // (142.2) Par.?
sthairyaṃ dārḍhyaṃ ca dhātūnāṃ balavacca rasāyanam / (143.1) Par.?
abhrakotpattiḥ tadbhedā lakṣaṇañca
athābhrakaṃ pravakṣyāmi tadutpattyādikaṃ kramāt // (143.2) Par.?
purādiśaktir bhavatī śvetadvīpe manorame / (144.1) Par.?
indrāṇīkamalāvāṇīgāyatrīpramukhaiḥ saha // (144.2) Par.?
arundhatīmukhair divyamunidāraiśca saṃyutā / (145.1) Par.?
saṃcikrīḍe mahāmāyā citsadānandarūpiṇī // (145.2) Par.?
ānandāśrukaṇāḥ kṣaume nyapatanbahavo dṛśoḥ / (146.1) Par.?
tadā ṛtumatī jātā tataḥ svādu saritpateḥ // (146.2) Par.?
tīre tyaktvā ca tadvastraṃ snātvā kailāsamāyayau / (147.1) Par.?
vātyāvaśena tadvastraṃ kṣīrābdhau nyapatattadā // (147.2) Par.?
devāsurair mathyamānāt tasmāt kṣīrāmbudhestadā / (148.1) Par.?
samabhūt tadrajovastraṃ caturdhābhrakasaṃjñakam // (148.2) Par.?
kṛṣṇābhrakaṃ sāñjanābhaṃ pītaṃ devyaṅgalepanāt / (149.1) Par.?
raktaṃ tasya rajorūpaṃ kṣaumaṃ śvetam abhūditi // (149.2) Par.?
caturvidhaṃ tadālokya rasabandhanakāraṇam / (150.1) Par.?
rasāyanaṃ rogaharaṃ sarvasiddhipradāyakam // (150.2) Par.?
ityūcire surāḥ sarve sākṣādamṛtasaṃmitam / (151.1) Par.?
śvetaṃ rajatakāryeṣu trayamanyatsuvarṇake // (151.2) Par.?
sarvaṃ rasāyane yojyaṃ raktapītasitāsitam / (152.1) Par.?
śvetācchataguṇaṃ raktaṃ raktātpītaṃ sahasrakam // (152.2) Par.?
pītāllakṣaguṇaṃ kṛṣṇaṃ jñeyaṃ lohe rasāyane / (153.1) Par.?
pratyekaṃ tāni jāyante caturdhā jātitaḥ kramāt // (153.2) Par.?
pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham / (154.1) Par.?
vajraṃ samāharenmukhyaṃ trīṇyanyāni vivarjayet // (154.2) Par.?
pinākamagninikṣiptaṃ muñcate dalasaṃcayam / (155.1) Par.?
tatsevitaṃ malaṃ baddhvā mārayedrogakāraṇam // (155.2) Par.?
darduraṃ vahninikṣiptaṃ kurute bhekaniḥsvanam / (156.1) Par.?
tadutpādayate rogamaśmaryākhyam asādhyakam // (156.2) Par.?
nāgamagnau vinikṣiptaṃ phūtkāraṃ vitanoti yat / (157.1) Par.?
tatsevayā mahākuṣṭhaṃ maṇḍalākhyaṃ bhaveddhruvam // (157.2) Par.?
grāhyalakṣaṇam
etattritayasevābhirjāyate rogasaṃcayaḥ / (158.1) Par.?
vahnisthitaṃ tu vajrābhraṃ vikārānnācaretkvacit // (158.2) Par.?
tasmādvajrābhrakaṃ sevyaṃ valīpalitamṛtyujit / (159.1) Par.?
rājahastātparaṃ grāhyaṃ khanitrena tadākarāt // (159.2) Par.?
vajrābhra:: parīkṣā:: bad quality
bhārayuktaṃ pṛthudalaṃ snigdhaṃ mocyadalaṃ sukham / (160.1) Par.?
kācacandrakakiṭṭābhaṃ na yojyaṃ tatkadācana // (160.2) Par.?
dhānyābhrakam
pūrvoktalakṣaṇayutaṃ vajrābhraṃ dhamayed dṛḍham / (161.1) Par.?
arkakṣīrāranāle ca gomūtre triphalārase // (161.2) Par.?
meghanādarase cetthaṃ nikṣipetteṣu tattridhā / (162.1) Par.?
samyagdalaṃ mocayitvā meghanādāmlayor dravaiḥ // (162.2) Par.?
bhāvayed ātape tīvre ślakṣṇaṃ piṣṭvātha vastrake / (163.1) Par.?
nikṣipya dhānyasahitaṃ baddhvā tatkāñjike punaḥ // (163.2) Par.?
karābhyāṃ ghaṭṭayed gāḍhaṃ sūkṣmaṃ tatkāñjike sravet / (164.1) Par.?
tat kuryād ātape śuṣkam etad dhānyābhrakaṃ smṛtam // (164.2) Par.?
abhrakasatvapātanam
kāntavatsatvapatanamabhrakasya bhavetpriye / (165.1) Par.?
hema rūpyaṃ mākṣikaṃ ca vaikrāntaṃ madhu ṭaṅkaṇam // (165.2) Par.?
guñjā guḍaṃ ghṛtaṃ bhallam ekaikaṃ daśaniṣkakam / (166.1) Par.?
piṣṭvārkapayasā kāryā vaṭikāḥ karṣamātrakāḥ // (166.2) Par.?
śataniṣke 'bhrasatve 'smin vidrute vaṭikāḥ kṣipet / (167.1) Par.?
ekaikaghaṭikāmātraṃ vaṭyaḥ kṣepyāḥ śanaiḥ śanaiḥ // (167.2) Par.?
yāvat tat sattvaśeṣaṃ syāt tāvad dhāmyam atandritaiḥ / (168.1) Par.?
idam abhrakasattvaṃ tu devayogyaṃ rasāyanam // (168.2) Par.?
abhrakasatvabhasma
cūrṇīkṛtyābhrasattvaṃ tanmeghanādaḥ punarnavā / (169.1) Par.?
sūraṇo'rkadalaṃ mustā jambīrastālamūlikā // (169.2) Par.?
triphalā vajravallī ca śāṅgerī maricaṃ tathā / (170.1) Par.?
amlavargo vaṭajaṭā kārpāsamuniśigrukam // (170.2) Par.?
ekavīrā kokilākṣī sarpākṣī tulasī vacā / (171.1) Par.?
peṭārī vākucī kanyā caikaikasya rasaiḥ pṛthak // (171.2) Par.?
mardanaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt / (172.1) Par.?
ekaikāhaṃ prakurvīta tato daradamākṣike // (172.2) Par.?
satvaṣoḍaśabhāgena yojyaṃ peṣyaṃ varārasaiḥ / (173.1) Par.?
puṭaṣoḍaśaparyantaṃ kuryādevaṃ hi bhairavi // (173.2) Par.?
pūrvoktavat syād amṛtīkaraṇaṃ kāntasatvavat / (174.1) Par.?
nirutthaṃ bhasma bhavati cāyurārogyadāyakam // (174.2) Par.?
abhrakasatvasevākramaḥ
atha sevāṃ pravakṣyāmi ghanasatvarasāyane / (175.1) Par.?
vamanādiviśuddhātmā pūjitasveṣṭadevataḥ // (175.2) Par.?
guñjāmātrābhrasatvaṃ ca dviniṣkaṃ triphalārajaḥ / (176.1) Par.?
madhvājyābhyāṃ lihetprātarekamāsaṃ bhajediti // (176.2) Par.?
evaṃ ṣoḍaśamāsāntaṃ māsavṛddhikrameṇa vai / (177.1) Par.?
guñjāvṛddhirbhaveddevi sevetetthaṃ rasāyanam // (177.2) Par.?
pūrvoktavadvidhiṃ tyājyaṃ prakurvīta sureśvari / (178.1) Par.?
varṣeṇa dehaśuddhiḥ syāddvivarṣādāmayāccyutaḥ // (178.2) Par.?
trivatsarānmahāroganāśanaṃ bhavati dhruvam / (179.1) Par.?
caturvarṣān mahākāntibalavīryapravardhanam // (179.2) Par.?
pañcavarṣāddehadārḍhyaṃ ṣaṣṭhe vāksiddhimeti hi / (180.1) Par.?
saptame divyadṛṣṭiḥ syādaṣṭame viṣanāśanam // (180.2) Par.?
navābde siddhatāmeti tato vidyādharo bhavet / (181.1) Par.?
ekādaśābde tvindratvaṃ dvādaśe brahmatā bhavet // (181.2) Par.?
trayodaśābde viṣṇutvaṃ rudratvaṃ ca caturdaśe / (182.1) Par.?
īśatvaṃ pañcadaśake ṣoḍaśābde sadāśivaḥ // (182.2) Par.?
aṇimādiyutaḥ svairī sarvajñaḥ sarvakṛdbhavet / (183.1) Par.?
abhrakadrutiḥ
athābhrakadrutiṃ vakṣye kañcukīkanda eva ca // (183.2) Par.?
kapitindau keśataile pratyekaṃ tu tridhā vapet / (184.1) Par.?
mūṣāyāṃ drāvayitvā tadabhrasatvadrutirbhavet // (184.2) Par.?
bhasmīkuryātprayatnena drutimabhrakasatvavat / (185.1) Par.?
abhrakaguṇāḥ
ṣaḍrasaḥ sarvarogaghnastridoṣaśamanaḥ paraḥ // (185.2) Par.?
vīryāyuṣyabalaprajñākāntirūpavivardhanaḥ / (186.1) Par.?
vapurdārḍhyasthairyayukto valīpalitamṛtyuhā // (186.2) Par.?
rucyo vṛṣyo laghuḥ śīto medhyaḥ snigdho rasāyanam / (187.1) Par.?
abhrakaṃ dīpanaṃ grāhi śreṣṭhaṃ pāradabandhanam // (187.2) Par.?
pakṣajitsūtarājasya bhasmībhūtābhrasatvakaḥ / (188.1) Par.?
abhrasya patraṃ rogaghnaṃ tacca satvaṃ dṛḍhaṃkaram // (188.2) Par.?
cetasatvaṃ mṛdu hareddrutistāṃśca daridratām // (189.1) Par.?
Duration=1.0008261203766 secs.