Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3787
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rasāyanārharasasaṃskāraḥ; prathamaḥ prakāraḥ
śrībhairavī / (1.1) Par.?
rasāyanārhāṃ sūtasya saṃskṛtiṃ vada me vibho / (1.2) Par.?
śrībhairavaḥ / (1.3) Par.?
śṛṇu pārvati yatnena saṃskāraṃ śodhanādikam // (1.4) Par.?
punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam / (2.1) Par.?
taptakhalve dinaṃ devi vajramūṣāgataṃ rasam // (2.2) Par.?
pacedbhūdharayantre ca punaḥ saṃmardayecca tam / (3.1) Par.?
pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ // (3.2) Par.?
kṛtvaivaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake / (4.1) Par.?
śuddhaḥ syātpārado devi yojyo yoge rasāyane // (4.2) Par.?
dvitīyaḥ prakāraḥ
daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet / (5.1) Par.?
varājambīrakanyāgnidravairyāmaṃ vimardayet // (5.2) Par.?
pātayetpātanāyantre kuryādevaṃ tu saptadhā / (6.1) Par.?
sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye // (6.2) Par.?
śuddhaḥ syātpārado devi yogyo yoge rasāyane / (7.1) Par.?
tṛtīyaḥ prakāraḥ
tilatailair māhiṣikair mūtrair mardyāmlakena ca // (7.2) Par.?
gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā / (8.1) Par.?
saptāhaṃ lohadaṇḍena cālayansadravaṃ muhuḥ // (8.2) Par.?
sārdramāyūrapittena bhāvayedātape dinam / (9.1) Par.?
pācayetpātanāyantre daradaṃ kharavahninā // (9.2) Par.?
śuddho bhaveccaturyāmātpāradaḥ syādrasāyane / (10.1) Par.?
rasabhasmakramaḥ; prathamaḥ prakāraḥ
ūrdhvādhastātkhajīrṇasya sūtasya samagandhakam // (10.2) Par.?
nikṣipetpakvamūṣāyāṃ garte dvābhyāṃ caturguṇam / (11.1) Par.?
kākamācīdravaṃ dattvā nirudhyaināṃ kramāgninā // (11.2) Par.?
pacedguṇḍakayantrasthāṃ mūṣāṃ yāmacatuṣṭayam / (12.1) Par.?
bhasmasājjāyate sūto yojayettu rasāyane // (12.2) Par.?
dvitīyaḥ prakāraḥ
jīrṇasūtaṃ snukkṣīraiḥ samaṃ gandhaṃ vimardayet / (13.1) Par.?
dinaṃ tato garbhayantre puṭe bhasmati pūrvavat // (13.2) Par.?
tṛtīyaḥ prakāraḥ
khajīrṇasūtaṃ tulyāṃśaṃ lākṣorṇāmadhuṭaṅkaṇam / (14.1) Par.?
guñjāṃ bhṛṅgarasaiḥ sarvaṃ dinamekaṃ vimardayet // (14.2) Par.?
andhritaṃ vajramūṣāyāṃ dhamedbhasmati pāradaḥ / (15.1) Par.?
caturthaḥ prakāraḥ
ghanajīrṇaṃ rasaṃ gandhaṃ tryahaṃ tulyaṃ vimardayet // (15.2) Par.?
ahimāryā rasairvātha hyajāmāryā rasena vā / (16.1) Par.?
rasena kīṭamāriṇyāḥ śvetāṅkolarasena vā // (16.2) Par.?
divārātraṃ karīṣāgnau mṛṇmaye saṃpuṭe dahet / (17.1) Par.?
tuṣāgninā vā tridinādbhasmībhavati pāradaḥ // (17.2) Par.?
taptakhalve vajrabhasma jīrṇe sūte samaṃ tryaham / (18.1) Par.?
haṃsapādīrasair mardyaṃ bījairdivyauṣadhodbhavaiḥ // (18.2) Par.?
lepayedvajramūṣāyāṃ tatra pūrvaṃ rasaṃ kṣipet / (19.1) Par.?
tryahaṃ tuṣāgninā pācyaṃ haṃsapādīdravaiḥ punaḥ // (19.2) Par.?
mardayettridinaṃ gāḍhaṃ tadgolaṃ pūrvavatpacet / (20.1) Par.?
bhasmībhavati sūtendraḥ śaṅkhakundendusannibhaḥ // (20.2) Par.?
jāritarasamāraṇam; prathamaḥ prakāraḥ
atha vakṣyāmi deveśi jāritaṃ rasamāraṇam / (21.1) Par.?
prathamaṃ jāraṇaṃ kuryātsabījaṃ suranāyike // (21.2) Par.?
ajāritaṃ rasaṃ mūḍhaḥ pramādānmārayedyadi / (22.1) Par.?
mama drohī sa pāpiṣṭho mahāpātakavān bhavet // (22.2) Par.?
bhrūṇahā gurughātī ca goghnaḥ strībālaghātakaḥ / (23.1) Par.?
tasmātsarvaprayatnena kuryājjāraṇapūrvakam // (23.2) Par.?
māraṇaṃ rasarājasya mama bījasya pārvati / (24.1) Par.?
dharāyāṃ gomayaṃ devi sthāpayitvā tata upari // (24.2) Par.?
pakvamūṣāyāṃ vinikṣipya tanmadhye kaṭutumbijam / (25.1) Par.?
tailaṃ nidhāya sūtaṃ ca nikṣipecca tata upari // (25.2) Par.?
kākamācīraso deyastailatulyo varānane / (26.1) Par.?
śuddhaṃ gandhaṃ vrīhimātraṃ dattvā mūṣāṃ nirodhayet // (26.2) Par.?
tadūrdhvaṃ khādirāṅgārapūritaṃ śrāvakaṃ nyaset / (27.1) Par.?
jñātvā tatsvāṅgaśītatvaṃ punargandhaṃ ca tailakam // (27.2) Par.?
kākamācīdravaṃ dattvā vahnimevaṃ punaḥ punaḥ / (28.1) Par.?
adhastādgomayaṃ sāndramupariṣṭācca pāvakam // (28.2) Par.?
kākamācīdravaḥ sūtastailaṃ caitattrayaṃ samam / (29.1) Par.?
jārayetṣaḍguṇaṃ gandhaṃ rasasyetthaṃ mukhīkṛtiḥ // (29.2) Par.?
dinaṃ jambīranīreṇa mardayettaṃ rasaṃ punaḥ / (30.1) Par.?
catuḥ ṣaṣṭyaṃśakaṃ hemnaḥ patraṃ kaṇṭakabhedanam // (30.2) Par.?
mayūrapittaṃ tailaṃ ca lipetsarṣapasaṃbhavam / (31.1) Par.?
abhāve tailapittasya cūlikālavaṇaṃ balim // (31.2) Par.?
jambīrasya rasairmardyaṃ taṃ rasaṃ hemapatrakam / (32.1) Par.?
pācayetpūrvavadvahnau jambīrasya rasaiḥ punaḥ // (32.2) Par.?
sampūrṇāṃ rodhayenmūṣāṃ pūrvavajjārayetpunaḥ / (33.1) Par.?
dvātriṃśadaṃśakaṃ hema ṣoḍaśāṃśaṃ tata upari // (33.2) Par.?
mardayejjārayedevaṃ tataḥ sūtasya māraṇam / (34.1) Par.?
samūlāṃ kumbhim ādāya gavāṃ mūtreṇa peṣayet // (34.2) Par.?
dinamekaṃ tadrasena mardayetpāradaṃ sudhīḥ / (35.1) Par.?
saṃpuṭe kāntaje kṣiptvā cordhvādhaśca niyāmakān // (35.2) Par.?
cullyāṃ mṛdvagninā pācyaṃ dinaṃ bhasma bhavedrasaḥ / (36.1) Par.?
akṣīṇo mṛtyunāśī syājjarādāridryanāśanaḥ // (36.2) Par.?
dvitīyaḥ prakāraḥ
vāsitaṃ pāradaṃ karṣamaṣṭaguñjāḥ suvarṇakam / (37.1) Par.?
mṛtaṃ vajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ // (37.2) Par.?
taptakhalve vajramūṣāgataṃ kṛtvā nirodhayet / (38.1) Par.?
pacedbhūdharayantre ca punarādāya taṃ rasam // (38.2) Par.?
haṃsapādīdravairmardyaṃ taptakhalve dinatrayam / (39.1) Par.?
pūrvavadbhūdhare yantre pacetsūtaṃ punaḥ punaḥ // (39.2) Par.?
evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam / (40.1) Par.?
etāni rasabhasmāni śastāni ca rasāyane // (40.2) Par.?
rasāyanayogāḥ; abhrakarasāyanam
ekadvitricatuḥpañcayogayuktaṃ rasāyanam / (41.1) Par.?
kramādvakṣyāmi deveśi tatrāpyabhrakasevanam // (41.2) Par.?
vamanādiviśuddhātmā tyaktakṣārāmlakādikaḥ / (42.1) Par.?
pūrvavadbhasmayedvyomasatvaṃ bhṛṅgavarārasaiḥ // (42.2) Par.?
triḥ saptadhā bhāvanīyaṃ prātarguñjādvayaṃ bhajet / (43.1) Par.?
sasitaṃ tadanu kṣaudraṃ ghṛtaiḥ satriphalaṃ lihet // (43.2) Par.?
dvātriṃśadguñjakā vṛddhiḥ krāmaṇaṃ karṣamātrakam / (44.1) Par.?
eṣa ṣoḍaśamāsānte sarvarogādvimucyate // (44.2) Par.?
sa bhavetkāntasevārhastvevamabhrakasevayā / (45.1) Par.?
kāntarasāyanam
pūrvavadbhasmayetkāntaṃ varānirguṇḍibhṛṅgajaiḥ // (45.2) Par.?
rasaistrisaptavārāṇi mardayedbhāvayetkramāt / (46.1) Par.?
kṣaudrājyābhyāṃ lihetprātarnityaṃ guñjādvayonmitam // (46.2) Par.?
anu bhakṣyaṃ sinduvāravarābhṛṅgabhavaṃ rajaḥ / (47.1) Par.?
madhvājyābhyāṃ karṣamātraṃ śuddhāṅgo vamanādibhiḥ // (47.2) Par.?
dvātriṃśadguñjikā vṛddhiḥ paramāvadhirīśvari / (48.1) Par.?
bhavet ṣoḍaśamāsāntājjarāvyādhibhirujjhitaḥ // (48.2) Par.?
kāntasya sevayā paścādbhavetkāntābhrakārhakaḥ / (49.1) Par.?
kāntābhrarasāyanam
mṛtaṃ kāntaṃ ghanaṃ tulyaṃ dhātrībhṛṅgapunarnavāḥ // (49.2) Par.?
dravaireṣāṃ pṛthaṅmardyaṃ kalye guñjādvayaṃ lihet / (50.1) Par.?
śarkarāmadhusarpirbhiḥ śuddhātmā vamanādibhiḥ // (50.2) Par.?
bhṛṅgāmalakavarṣābhūcūrṇaṃ krāmaṇamuttamam / (51.1) Par.?
madhvājyairanu lehyaṃ taddvātriṃśadguñjakāvadhi // (51.2) Par.?
māsaṣoḍaśayogena valīpalitajidbalī / (52.1) Par.?
kāntābhrasatvabhajanāddhemasevārhako bhavet // (52.2) Par.?
svarṇarasāyanam
pūrvavadbhasmayetsvarṇaṃ daśamūlakaṣāyataḥ / (53.1) Par.?
ekaviṃśativāraṃ taṃ mardayedbhāvayetpriye // (53.2) Par.?
madhvājyābhyāṃ mudgamānaṃ lihetprātarviśuddhadhīḥ / (54.1) Par.?
guḍūcītriphalākvāthaṃ palaṃ cānupibetsudhīḥ // (54.2) Par.?
aṣṭaguñjāvadhir vṛddhir bhavet ṣoḍaśamāsataḥ / (55.1) Par.?
tejasvī balavāndhīmāṃścakṣuṣmān rogavarjitaḥ // (55.2) Par.?
valīpalitanirmuktastrikālaviṣajidbhavet / (56.1) Par.?
svarṇābhrakarasāyanam
pūrvavanmārayetsvarṇaṃ tasmād dviguṇamabhrakam // (56.2) Par.?
daśamūlavarābhṛṅgīkvāthair bhāvyaṃ trisaptadhā / (57.1) Par.?
prātarmāṣatrayaṃ lehyaṃ madhvājyaiḥ krāmaṇaṃ lihet // (57.2) Par.?
palaṃ guḍūcītriphalākvāthaṃ tadanu pārvati / (58.1) Par.?
caturviṃśatiguñjāsya vṛddhiḥ syātparamāvadhiḥ // (58.2) Par.?
māsaṣoḍaśayogena divyatejā mahābalaḥ / (59.1) Par.?
ghanakāñcanayogena svarṇakāntārhako bhavet // (59.2) Par.?
svarṇakāntarasāyanam
pūrvavanmārayetsvarṇaṃ kāntaṃ svarṇadvibhāgakam / (60.1) Par.?
dhātrīphalair dvisaptaiva bhāvayenmardayetkramāt // (60.2) Par.?
saśarkaraṃ bhajet prātastrimāṣaṃ ca pibedanu / (61.1) Par.?
dhātrīsatvaṃ ghṛtaṃ kṣaudraṃ karṣamātraṃ sureśvari // (61.2) Par.?
caturviṃśatikā guñjā vṛddhiḥ syāt paramāvadhiḥ / (62.1) Par.?
māsaṣoḍaśayogena valīpalitavarjitaḥ // (62.2) Par.?
taptakāñcanasacchāyaḥ pañcabāṇa ivāparaḥ / (63.1) Par.?
hemakāntāsvādanena kāntābhrakanakārhakaḥ // (63.2) Par.?
svarṇābhrakāntarasāyanam
pūrvavanmārayetsvarṇaṃ kāntasattvābhrasatvakam / (64.1) Par.?
samāni trīṇi caitāni bhāvayecca trisaptakam // (64.2) Par.?
muṇḍinirguṇḍikābhṛṅgavarānīreṇa pārvati / (65.1) Par.?
māṣatrayonmitaṃ prātarlihetkṣaudraghṛtāplutam // (65.2) Par.?
muṇḍīcūrṇaṃ karṣamātraṃ madhvājyābhyāṃ lihedanu / (66.1) Par.?
gokṣīraṃ palamātraṃ ca pibettadanu pārvati // (66.2) Par.?
valladvādaśasaṃkhyātā parā vṛddhir bhavet priye / (67.1) Par.?
māsaṣoḍaśayoge divyakāyo bhavennaraḥ // (67.2) Par.?
hemābhrakāntabhajanād yogyaḥ syādvajrabhakṣaṇe / (68.1) Par.?
vajrarasāyanam
pūrvavadbhasmayed vajraṃ dhātrīnīreṇa mardayet // (68.2) Par.?
bhāvayetsaptadhā dhīmānvrīhimātraṃ lihetpriye / (69.1) Par.?
ghṛtakṣaudrayutaṃ cānupibeddhātrīrasaṃ palam // (69.2) Par.?
vallāvadhir bhavedvṛddhirmāsaṣoḍaśayogataḥ / (70.1) Par.?
cirajīvī vajrakāyo divyadṛṣṭir mahābalaḥ // (70.2) Par.?
vajrasya sevayā yogyo bhavedvajrābhrabhakṣaṇe / (71.1) Par.?
vajrābhrarasāyanam
pūrvavanmārayedvyoma vajraṃ vajrāccaturguṇam // (71.2) Par.?
ghanaṃ dhātryāḥ śatāvaryā rasair bhāvyaṃ trisaptadhā / (72.1) Par.?
yavamātraṃ lihetprātarmadhvājyābhyāṃ lihedanu // (72.2) Par.?
dhātrīśatāvarīnīraṃ krāmaṇaṃ palamātrakam / (73.1) Par.?
caturguñjā parā vṛddhirbhavetṣoḍaśamāsataḥ // (73.2) Par.?
vāksiddhir divyadṛṣṭiḥ syāddevatāsadṛśaprabhaḥ / (74.1) Par.?
sevayā ghanavajrasya kāntavajrārhako bhavet // (74.2) Par.?
kāntavajrarasāyanam
pūrvavadbhasmayedvajraṃ kāntaṃ vajrāccaturguṇam / (75.1) Par.?
kāntaṃ trisaptadhā bhāvyamaśvagandhāvarārasaiḥ // (75.2) Par.?
yavamātraṃ kṣaudraghṛtairyuktaṃ lehyaṃ dinodaye / (76.1) Par.?
aśvagandhāvarācūrṇaṃ karṣaṃ gopayasā pibet // (76.2) Par.?
caturguñjāvadhirjñeyā vṛddhiḥ syātparamāvadhiḥ / (77.1) Par.?
māsaṣoḍaśayogena bālasūryasamadyutiḥ // (77.2) Par.?
mahābalo mahātejā vāksiddhaḥ siddhatāṃ vrajet / (78.1) Par.?
sevayā vajrakāntasya vajrakāntābhrakārhakaḥ // (78.2) Par.?
vajrābhrakarasāyanam
pūrvavanmārayedvajraṃ kāntābhrāṇi ca hīrakāt / (79.1) Par.?
caturguṇe ca kāntābhre varābhṛṅgakuraṇḍajaiḥ // (79.2) Par.?
rasaistrisaptadhā bhāvyaṃ yavamātraṃ lihetpriye / (80.1) Par.?
samadhvājyaṃ bhṛṅgavarākuraṇḍakarajoyutam // (80.2) Par.?
palaṃ pibecca gokṣīraṃ caturguñjāparāvadhiḥ / (81.1) Par.?
māsaṣoḍaśayogena gṛdhradṛṣṭir mahābalaḥ // (81.2) Par.?
avyāhatagatirdhīraḥ siddhasaṃghena vartate / (82.1) Par.?
kāntābhravajrabhajanādyogyaḥ syāddhemavajrayoḥ // (82.2) Par.?
svarṇavajrarasāyanam
pūrvavanmārayedvajraṃ svarṇaṃ vajrāddvibhāgakam / (83.1) Par.?
suvarṇavajraṃ varṣābhūrasairbhāvyaṃ trisaptadhā // (83.2) Par.?
vrīhimeyaṃ lihetkṣaudraghṛtābhyāṃ ca punarnavām / (84.1) Par.?
karṣaṃ palaṃ ca gokṣīramanupeyaṃ sureśvari // (84.2) Par.?
dviguñjāvadhi vṛddhiḥ syānmāsaṣoḍaśayogataḥ / (85.1) Par.?
cirakālaṃ bhavejjīvī valīpalitavarjitaḥ // (85.2) Par.?
vajrahemopayogena svarṇābhrakuliśārhakaḥ / (86.1) Par.?
svarṇābhravajrarasāyanam
pūrvavadbhasmayeddhemaghanavajrāṇi pārvati // (86.2) Par.?
hīrakād dviguṇaṃ svarṇaṃ svarṇādabhraṃ dvibhāgakam / (87.1) Par.?
musalīkandasāreṇa bhāvanīyaṃ trisaptadhā // (87.2) Par.?
yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu / (88.1) Par.?
karṣaṃ syānmusalīcūrṇaṃ gokṣīraṃ palamātrakam // (88.2) Par.?
caturguñjāvadhir vṛddhirmāsaṣoḍaśayogataḥ / (89.1) Par.?
mṛtyuṃ jayejjarāhīno vajrakāyo mahābalaḥ // (89.2) Par.?
etasya sevayā vajrahemakāntārhako bhavet / (90.1) Par.?
svarṇavajrakāntarasāyanam
vajrakāntasuvarṇāni pūrvavanmāritāni ca // (90.2) Par.?
vajrātsuvarṇaṃ dviguṇaṃ svarṇātkāntaṃ dvibhāgakam / (91.1) Par.?
dhātrībhṛṅgarasairmardyamekaviṃśativārakam // (91.2) Par.?
yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu / (92.1) Par.?
dhātrībhṛṅgabhavaṃ cūrṇaṃ karṣaṃ godugdhakaṃ palam // (92.2) Par.?
guñjācatuṣṭayī vṛddhirmāsaṣoḍaśayogataḥ / (93.1) Par.?
valīpalitanirmukto divyatejā mahābalaḥ // (93.2) Par.?
etasya sevayā kāntasvarṇavajrābhrakārhakaḥ / (94.1) Par.?
svarṇakāntavajrābhrakarasāyanam
bhasmayet svarṇakāntābhravajrāṇi ca yathoktavat // (94.2) Par.?
jyotiṣmatīrasair bhāvyamekaviṃśativārakam / (95.1) Par.?
yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu // (95.2) Par.?
aśvagandhākandacūrṇaṃ karṣaṃ godugdhakaṃ palam / (96.1) Par.?
guñjācatuṣṭayī vṛddhiḥ paramāvadhirīśvari // (96.2) Par.?
māsaṣoḍaśayogena sākṣādindrasamo bhavet / (97.1) Par.?
etasya sevayā devi rasaṃ sevitum arhati // (97.2) Par.?
rasabhasma
dhānyābhraṃ pāradaṃ mardyaṃ taptakhalve dinatrayam / (98.1) Par.?
triphalāragvadhaniśākumārīkṛṣṇadhūrtajaiḥ // (98.2) Par.?
punarnavāgnijaṃbīrabhavair nīrair vimardayet / (99.1) Par.?
pātayetpātanāyantre tvevaṃ mardanapātanam // (99.2) Par.?
kuryāttrivāraṃ śuddhaḥ syātpārado doṣavarjitaḥ / (100.1) Par.?
niyāmakairmardayettaṃ mūṣālepaṃ niyāmakaiḥ // (100.2) Par.?
kṛtvā taṃ marditaṃ sūtaṃ mūṣāyāṃ nikṣipetsudhīḥ / (101.1) Par.?
andhrayitvā bhūdharākhye yantre pācyaṃ sureśvari // (101.2) Par.?
evaṃ ca saptadhā kuryānmardanaṃ puṭapācanam / (102.1) Par.?
rasabhasma bhavecchubhraṃ yojyaṃ yoge rasāyane // (102.2) Par.?
āroṭakarasāḥ; abhrakajīrṇarasabhasma
atha cāroṭakarasaṃ dehasiddhyekakāraṇam / (103.1) Par.?
māṣamātraṃ lihetprātar madhvājyatriphalaiḥ saha // (103.2) Par.?
dhāroṣṇaṃ gopayaḥ peyaṃ mātramanu priye / (104.1) Par.?
aṣṭaguñjāvadhiṃ vṛddhiṃ kṛtvā ṣoḍaśamāsakam // (104.2) Par.?
valīpalitanirmukto jīvedācandratārakam / (105.1) Par.?
etasya sevayā devi hyabhrasūtārhako bhavet // (105.2) Par.?
mukhīkṛte rase devi catuḥṣaṣṭikaniṣkake / (106.1) Par.?
abhrasatvaṃ niṣkamātraṃ kṣiptvā jambīrajairdravaiḥ // (106.2) Par.?
taptakhalve mardayecca dinaṃ kacchapayantrake / (107.1) Par.?
sabiḍaṃ ca pacetpaścāttamādāya vimardayet // (107.2) Par.?
abhrasatvaṃ dviniṣkaṃ ca jambīrāmlena pārvati / (108.1) Par.?
taptakhalve kacchapākhye yantre pacanakarma ca // (108.2) Par.?
tṛtīye ca caturniṣkaṃ caturthe pañcame kramāt / (109.1) Par.?
aṣṭaniṣkābhrasatvaṃ ca dadyātpañcamapātane // (109.2) Par.?
ghanaṣoḍaśaniṣkaṃ ca ṣaṣṭhe dvātriṃśadaṃśakam / (110.1) Par.?
sattvaṃ saptame syātsamameva hi pārvati // (110.2) Par.?
pārade'bhrakasatvasya jāraṇā bhavati priye / (111.1) Par.?
evaṃ jāritasūtendraṃ bhasmīkuryācca pūrvavat // (111.2) Par.?
palaṃ caitatsūtabhasma vyomasatvaṃ catuṣpalam / (112.1) Par.?
bhṛṅgarājadravair mardyaṃ mūṣāyāmandhayeddṛḍham // (112.2) Par.?
kukkuṭākhye puṭe pacyātsvāṅgaśītaṃ samāharet / (113.1) Par.?
triphalābhṛṅgajair nīrair bhāvayettattrisaptadhā // (113.2) Par.?
madhvājyābhyāṃ guñjamātraṃ lihetprātarviśuddhadhīḥ / (114.1) Par.?
pibedanu varākvāthaṃ palaṃ niyatamānasaḥ // (114.2) Par.?
guñjāṣoḍaśikā vṛddhiḥ sevyaṃ ṣoḍaśamāsataḥ / (115.1) Par.?
ācandratārakaṃ jīvedvalīpalitavarjitaḥ // (115.2) Par.?
etasya sevayā kāntasūtasevārhako bhavet / (116.1) Par.?
kāntajīrṇarasabhasma
mukhīkṛte sūtarāje yathābhūdabhrajāraṇā // (116.2) Par.?
tathaiva kāntasatvasya jāraṇā bhavati priye / (117.1) Par.?
mārayet pūrvavatsūtaṃ kāntasatvena jāritam // (117.2) Par.?
evaṃvidhaṃ sabhasma bhāgamekaṃ bhavetpunaḥ / (118.1) Par.?
caturbhāgaṃ kāntabhasma mardayettriphalāmbunā // (118.2) Par.?
mūṣāyām andhrayet paścātpacetkaukkuṭike puṭe / (119.1) Par.?
tamādāya varānīrair bhāvayecca trisaptadhā // (119.2) Par.?
madhvājyābhyāṃ lihedguñjāmātraṃ prātaratandritaḥ / (120.1) Par.?
anupeyaṃ ca gokṣīraṃ palamātraṃ sureśvari // (120.2) Par.?
guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ / (121.1) Par.?
divyadṛṣṭiṃ khecaratvaṃ prāpnuyād aindrakaṃ padam // (121.2) Par.?
etasya sevayā sūtaghanakāntārhako bhavet / (122.1) Par.?
mukhīkṛtarase kuryātpūrvavadvyomajāraṇam // (122.2) Par.?
kāntābhrakajīrṇarasabhasma
samaṃ sūtasya deveśi paścātkāryaṃ vicakṣaṇaiḥ / (123.1) Par.?
pūrvavatkāntasatvasya jāraṇā sūtarāṭsamā // (123.2) Par.?
kāntasatvābhrasatvābhyāṃ jāritaḥ pārado yadi / (124.1) Par.?
sa rasaḥ pakṣahīnaḥ syāccāñcalyarahitaḥ śivaḥ // (124.2) Par.?
taṃ rasaṃ pūrvavad divyair auṣadhair māritaṃ rasam / (125.1) Par.?
palaṃ taddviguṇaṃ vyomasatvabhasma ca tatsamam // (125.2) Par.?
bhasma vaikrāntasatvasya mardyamevaṃ trayaṃ tridhā / (126.1) Par.?
bhṛṅgadhātrīphalarase tato laghupuṭe pacet // (126.2) Par.?
bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayedrasam / (127.1) Par.?
triphalāmadhusarpirbhir guñjāmātraṃ lihedanu // (127.2) Par.?
pibetpalaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśaguñjikā / (128.1) Par.?
māsaṣoḍaśayogena jīvedācandratārakam // (128.2) Par.?
etasya sevayā sūtasvarṇasevārhako bhavet / (129.1) Par.?
svarṇajīrṇarasabhasma
hemajīrṇaṃ sūtarājaṃ bhasmīkuryācca pūrvavat // (129.2) Par.?
evaṃvidhaṃ sūtabhasma palaṃ svarṇapaladvayam / (130.1) Par.?
bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayettridhā // (130.2) Par.?
ruddhvā taṃ saṃpuṭe pacyātkukkuṭākhye puṭe pacet / (131.1) Par.?
punastrisaptadhā bhṛṅgadhātrīnīraiśca bhāvayet // (131.2) Par.?
māṣamātraṃ lihet prātar madhvājyābhyāṃ yutaṃ rasam / (132.1) Par.?
anupeyaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśamāṣakam // (132.2) Par.?
māsaṣoḍaśayogena devatulyaścirāyuṣaḥ / (133.1) Par.?
sevayā svarṇasūtasya ghanahemarasārhakaḥ // (133.2) Par.?
svarṇābhrakajīrṇarasabhasma
mukhīkṛtarase cābhrasatvaṃ jāryaṃ samaṃ purā / (134.1) Par.?
tataḥ svarṇaṃ samaṃ jāryaṃ taṃ sūtaṃ bhasmayettataḥ // (134.2) Par.?
pūrvoktavatsūtabhasma palaṃ svarṇapaladvayam / (135.1) Par.?
catuṣpalaṃ vyomasatvabhasma caikatra yojayet // (135.2) Par.?
nīlīpatrarase mardyaṃ varākvāthe dinaṃ priye / (136.1) Par.?
ruddhvā taṃ saṃpuṭe pacyādanyair viṃśatigomayaiḥ // (136.2) Par.?
nīlīrasavarākvāthair bhāvayettaṃ trisaptadhā / (137.1) Par.?
guñjonmeyaṃ lihetkalye madhvājyābhyāṃ pibedanu // (137.2) Par.?
palamātraṃ varākvāthaṃ vṛddhiḥ ṣoḍaśaguñjikā / (138.1) Par.?
māsaṣoḍaśayogena jīvedācandratārakam // (138.2) Par.?
etasya sevayā kāntahemasūtārhako bhavet / (139.1) Par.?
svarṇakāntajīrṇarasabhasma
samukhe pārade kāntasatvaṃ jāryaṃ yathoktavat // (139.2) Par.?
jārayecca tathā svarṇaṃ dvābhyāṃ jīrṇaṃ samaṃ samam / (140.1) Par.?
vidhinā bhasmayetsūtaṃ kāntahāṭakajāritam // (140.2) Par.?
taṃ rasaṃ palamekaṃ ca hemabhasma paladvayam / (141.1) Par.?
calaṃ kāntasatvabhasma yuñjyādyathāvidhi // (141.2) Par.?
śatāvarīvarānīre dinaṃ saṃmardya saṃpuṭe / (142.1) Par.?
ruddhvā taṃ kukkuṭapuṭe pacedādāya taṃ rasam // (142.2) Par.?
triḥ saptadhā śatāvaryā rasairbhāvyaṃ varārasaiḥ / (143.1) Par.?
guñjāmātraṃ ghṛtakṣaudrayuktaṃ lehyaṃ pibedanu // (143.2) Par.?
śatāvarīrasaḥ peyaḥ palamātraṃ sureśvari / (144.1) Par.?
guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ // (144.2) Par.?
valīpalitanirmuktaḥ pralayāntaṃ ca jīvati / (145.1) Par.?
etasya sevayā svarṇakāntābhrarasabhug bhavet // (145.2) Par.?
svarṇakāntābhrajīrṇarasabhasma
ghanakāntasuvarṇāni caikaikāni samāni vai / (146.1) Par.?
mukhīkṛtasya sūtasya jārayetkramaśaḥ priye // (146.2) Par.?
ghanādijāritaṃ sūtaṃ mārayetpūrvavatsudhīḥ / (147.1) Par.?
tasmādbhasmīkṛtāt sūtād dviguṇaṃ hemabhasma ca // (147.2) Par.?
hematulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtaṃ ghanam / (148.1) Par.?
etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam // (148.2) Par.?
mardayetsaṃpuṭe ruddhvā pacetkaukkuṭike puṭe / (149.1) Par.?
tadādāya varābhṛṅgamuṇḍinīraiśca bhāvayet // (149.2) Par.?
triḥ saptavāraṃ chāyāyāṃ prātarguñjonmitaṃ lihet / (150.1) Par.?
śarkarāmadhusarpirbhir anupeyaṃ ca gopayaḥ // (150.2) Par.?
guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ / (151.1) Par.?
valīpalitanirmukto jīvedācandratārakam // (151.2) Par.?
etasya sevayā sūtavajrasevārhako bhavet / (152.1) Par.?
vajrajīrṇarasabhasma
samukhe pārade kuryātpūrvavadvajrajāraṇām // (152.2) Par.?
vajrajīrṇaṃ rasaṃ devi bhasmīkuryācca pūrvavat / (153.1) Par.?
bhasmībhūtarasād vajrabhasma ca dviguṇaṃ priye // (153.2) Par.?
kanyābhṛṅgavarānīrair dinaṃ mardyaṃ ca saṃpuṭe / (154.1) Par.?
kukkuṭākhye puṭe pacyāttamādāyātha bhāvayet // (154.2) Par.?
kanyābhṛṅgavarānīrair bhāvayecca trisaptadhā / (155.1) Par.?
yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu // (155.2) Par.?
gokṣīraṃ palamātraṃ tu vṛddhirguñjācatuṣṭayam / (156.1) Par.?
māsaṣoḍaśayogena jīvedācandratārakam // (156.2) Par.?
etasya sevayā vajrasūtavyomārhako bhavet / (157.1) Par.?
vajrābhrakajīrṇarasabhasma
ghanajīrṇaṃ vajrajīrṇaṃ bhasmīkuryādrasaṃ sudhīḥ // (157.2) Par.?
bhasmībhūtād rasādvajraṃ dviguṇaṃ vyomabhasma ca / (158.1) Par.?
caturguṇaṃ ca tatsarvamekīkṛtya vimardayet // (158.2) Par.?
varākvāthe rasairdinaṃ saṃpuṭake pacet / (159.1) Par.?
kṛte laghupuṭe paścādbhāvyaṃ bhṛṅgavarārasaiḥ // (159.2) Par.?
trisaptadhā samadhvājyaṃ māṣamātraṃ pibedanu / (160.1) Par.?
gavyaṃ kṣīrapalaṃ peyaṃ vṛddhirguñjāṣṭakāvadhiḥ // (160.2) Par.?
evaṃ ṣoḍaśamāsena jīvedācandratārakam / (161.1) Par.?
etasya sevayā kāntavajrasūtārhako bhavet // (161.2) Par.?
kāntavajrajīrṇarasabhasma
kāntaṃ vajraṃ samaṃ jāryaṃ samukhe pārade priye / (162.1) Par.?
kāntahīrakajīrṇaṃ taṃ pāradaṃ mārayetsudhīḥ // (162.2) Par.?
pūrvoktavidhinā kānte etatpāradabhasma ca / (163.1) Par.?
pāradāddviguṇaṃ vajraṃ vajrātkāntaṃ caturguṇam // (163.2) Par.?
palāśapuṣpasvarasairdinaṃ mardyaṃ ca saṃpuṭe / (164.1) Par.?
ruddhvā kukkuṭake paścāttamādāyātha bhāvayet // (164.2) Par.?
palāśapuṣpanīreṇa bhāvayettaṃ trisaptadhā / (165.1) Par.?
samadhvājyaṃ māṣamātraṃ lihedanu pibetpayaḥ // (165.2) Par.?
aṣṭaguñjāvadhir vṛddhir bhavetṣoḍaśamāsataḥ / (166.1) Par.?
valīpalitanirmukto jīvedācandratārakam // (166.2) Par.?
etasya sevayā vajrarasakāntābhrakārhakaḥ / (167.1) Par.?
kāntavajrābhrakajīrṇarasabhasma
samukhe pārade vyomakāntavajrāṇi ca kramāt // (167.2) Par.?
samāni jārayetpaścājjīrṇaṃ taṃ mārayedrasam / (168.1) Par.?
pūrvavatpāradādvajraṃ samaṃ vajracaturguṇam // (168.2) Par.?
kāntaṃ kāntasamaṃ vyomasatvaṃ caitāni mardayet / (169.1) Par.?
triphalābhṛṅgajarasai ruddhvā saṃpuṭake pacet // (169.2) Par.?
laghunāgnipuṭenaiva tamādāyātha bhāvayet / (170.1) Par.?
varābhṛṅgarasair ekaviṃśatiṃ vāramātape // (170.2) Par.?
māṣamātraṃ samadhvājyaṃ lihetprātarviśuddhadhīḥ / (171.1) Par.?
anupeyaṃ ca gokṣīraṃ vṛddhirguñjāṣṭakaṃ bhavet // (171.2) Par.?
māsaṣoḍaśayogena jīvedācandratārakam / (172.1) Par.?
etasya sevayā hemavajrasūtārhako bhavet // (172.2) Par.?
svarṇavajrajīrṇarasabhasma
samukhe pārade tulye hema vajraṃ ca jārayet / (173.1) Par.?
taṃ rasaṃ bhasmayeddevi rasaṃ vajraṃ samaṃ samam // (173.2) Par.?
tayoḥ samaṃ mṛtaṃ hema varākvāthena mardayet / (174.1) Par.?
tatsarvaṃ saṃpuṭe kṣiptvā bhūdharākhye puṭe pacet // (174.2) Par.?
tamādāya varākvāthairbhāvayecca trisaptadhā / (175.1) Par.?
māṣamātraṃ lihetprātastilājyamadhusaṃyutam // (175.2) Par.?
gokṣīramanupeyaṃ syādaṣṭaguñjāvadhi kramāt / (176.1) Par.?
māsaṣoḍaśaparyantaṃ jīyād ācandratārakam // (176.2) Par.?
etasya sevayā vyomahemavajrarasārhakaḥ / (177.1) Par.?
svarṇavajrābhrakajīrṇarasabhasma
samukhe pārade vyomahemavajrāṇi jārayet // (177.2) Par.?
pāradasya samāṃśāni tataḥ sūtaṃ vimārayet / (178.1) Par.?
rasatulyaṃ mṛtaṃ vajraṃ tayostulyaṃ ca hāṭakam // (178.2) Par.?
sarvatulyaṃ rasaṃ vyoma tatsarvaṃ brahmabījakaiḥ / (179.1) Par.?
tailaistryahaṃ peṣayitvā saṃpuṭedbhūdhare puṭe // (179.2) Par.?
taṃ palāśakaṣāyeṇa bhāvanāścaikaviṃśatiḥ / (180.1) Par.?
taṃ rasaṃ māṣamātraṃ ca tailaṃ brahmadrubījakam // (180.2) Par.?
karṣamātraṃ pibeccānu yāvadguñjāṣṭakāvadhi / (181.1) Par.?
māsaṣoḍaśayogena siddho bhavati śāśvataḥ // (181.2) Par.?
etasya sevayā kāntahemavajrarasārhakaḥ / (182.1) Par.?
svarṇakāntavajrajīrṇarasabhasma
mukhīkṛte sūtarāje kāntaṃ svarṇaṃ samaṃ samam // (182.2) Par.?
jārayedbhasmayettaṃ ca tatsamaṃ vajrabhasma ca / (183.1) Par.?
tayostulyaṃ mṛtaṃ hema kāntaṃ sarvasamaṃ priye // (183.2) Par.?
varābhṛṅgarase piṣṭvā bhūdhare saṃpuṭe pacet / (184.1) Par.?
tato bhṛṅgavarānīrairekaviṃśatibhāvanāḥ // (184.2) Par.?
varākṣaudrair lihet prātarmāṣamātraṃ rasaṃ sudhīḥ / (185.1) Par.?
gavyaṃ payaḥ palaṃ peyaṃ vṛddhiḥ ṣoḍaśamāṣikā // (185.2) Par.?
māsaṣoḍaśayogena bhavet siddhasamaḥ prabhuḥ / (186.1) Par.?
etasya sevayā vyomakāntahemapavīrasam // (186.2) Par.?
sevituṃ jāyate'rho'sau saṃyatātmā maheśvaraḥ / (187.1) Par.?
svarṇakāntavajrābhrakajīrṇarasabhasma
ghanakāntasvarṇavajraṃ jārayet samukhe rase // (187.2) Par.?
pratyekaṃ pāradasamameva kāryaṃ sureśvari / (188.1) Par.?
tatastaṃ mārayedyuktyā rasatulyaṃ mṛtaṃ pavim // (188.2) Par.?
tayostulyaṃ mṛtaṃ hema sarvatulyaṃ mṛtaṃ ghanam / (189.1) Par.?
ghanatulyamayaskāntaṃ sarvatulyaṃ suradrujaiḥ // (189.2) Par.?
tailaistataḥ saṃpuṭe ca kṣiptvā bhūdharake pacet / (190.1) Par.?
guñjāmātraṃ rasaṃ caitaṃ lihet prātaḥ śuciḥ sudhīḥ // (190.2) Par.?
devadārujatailena karṣamātraṃ tu pārvati / (191.1) Par.?
dhāroṣṇaṃ gopayaḥ peyaṃ palamātramanu priye // (191.2) Par.?
guñjāṣoḍaśaparyantaṃ māsaṣoḍaśayogataḥ / (192.1) Par.?
ya imaṃ pāradaṃ divyaṃ sevate pathyabhuksadā // (192.2) Par.?
vyādhijanmajarāmṛtyuvarjitaḥ sarvasiddhibhāk / (193.1) Par.?
sarvajñaḥ sarvagaḥ siddhaḥ sṛjatīva pitāmahaḥ // (193.2) Par.?
viṣṇuvattrāyate viśvaṃ haratīva haraḥ svayam / (194.1) Par.?
vāñchitārthān svayaṃ datte kalpadruma ivāparaḥ // (194.2) Par.?
kandarpa iva kāmākṣīḥ sahasraṃ ramayet kṣaṇāt / (195.1) Par.?
saccidānandarūpo'yaṃ rasasevī bhaveddhruvam // (195.2) Par.?
ghanādipañcayogotthamekatriṃśadrasāyanam / (196.1) Par.?
bhavatsnehena kathitaṃ rahasyaṃ devadurlabham // (196.2) Par.?
Duration=0.68827795982361 secs.