Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Alchemy
Show parallels Show headlines
Use dependency labeler
Chapter id: 3833
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
divyauṣadhirasāyanāni
śrībhairavī / (1.1) Par.?
malamāyāvihīneśa jarājanmagadāpaha / (1.2) Par.?
tvatprasādena viditaṃ rasādīnāṃ rasāyanam // (1.3) Par.?
itaḥparamapi svāmin śuśrūṣe kimapi prabho / (2.1) Par.?
sukhopāyopayogyaṃ ca divyauṣadhirasāyanam // (2.2) Par.?
brūhi me tadvidhaṃ divyaṃ sarvasiddhipradāyakam / (3.1) Par.?
śrībhairavaḥ / (3.2) Par.?
1. brahmakalpaḥ; brahmavṛkṣatailakalpaḥ
vakṣyāmi brahmavṛkṣādi divyauṣadhirasāyanam // (3.3) Par.?
tatrādau brahmavṛkṣasya śṛṇu devi rasāyanam / (4.1) Par.?
brahmavṛkṣasya bījāni vidadhyān nistuṣāṇi ca // (4.2) Par.?
pariśoṣyātape tīvre sūkṣmacūrṇāni kārayet / (5.1) Par.?
dhātrīphalena saptāhaṃ bhāvayetpayasāthavā // (5.2) Par.?
cakrayantre kṣipettāni tatastattailamāharet / (6.1) Par.?
itthamutthāpitaṃ tailaṃ doṣaghnaṃ ca rasāyanam // (6.2) Par.?
brahmabījajatailasya prasthamājyaṃ ca tatsamam / (7.1) Par.?
nikṣiptaṃ snigdhabhāṇḍe ca dhānyarāśau vinikṣipet // (7.2) Par.?
māsārdhamāsaṃ deveśi tasmāttailaṃ samāharet / (8.1) Par.?
śuddhadeho virekādyairarcitāgnigurudvijaḥ // (8.2) Par.?
dvipalaṃ ca gavāṃ kṣīraṃ tattailaṃ niṣkamātrakam / (9.1) Par.?
saṃmiśrya ca pibetprātaḥ pathyāśī syājjitendriyaḥ // (9.2) Par.?
evaṃ dvitīye'pi dine hyekāhāntarite kramāt / (10.1) Par.?
niṣkavṛddhir bhavedevaṃ yāvatṣoḍaśaniṣkakam // (10.2) Par.?
etattailasya paramā mātrā hyasyaivam īritā / (11.1) Par.?
pītamātre kṣaṇaṃ mūrcchā jāyate siñcayenmukham // (11.2) Par.?
prabuddhe saghṛtaṃ dadyāddugdhānnaṃ śarkarānvitam / (12.1) Par.?
evaṃ tailopayogena māsājjñānī bhavennaraḥ // (12.2) Par.?
sakṛdgrāhī sukāntaśca ṣoḍaśābda iva sthitaḥ / (13.1) Par.?
dvitīye nāgabalavān sarvavyādhivivarjitaḥ // (13.2) Par.?
indropamabalo dhīraścaturthe māsi ca kramāt / (14.1) Par.?
vajradeho divyadṛṣṭiḥ pañcame khecaro bhavet // (14.2) Par.?
aṇimādiguṇopetaḥ sarvagaḥ sarvakālikaḥ / (15.1) Par.?
ṣaṣṭhe māsi svayaṃ sraṣṭā bhoktā hartā trimūrtivat // (15.2) Par.?
varṣaikasevanāddevi bhavetsākṣātsadāśivaḥ / (16.1) Par.?
yāvattailopajīvī syāt tāvat kṣīraudanāśanaḥ // (16.2) Par.?
vamanādiviśuddhāṅgaḥ kṛtvā vaidyadvijārcanam / (17.1) Par.?
prātargokṣīrakuḍubaṃ tailaṃ kiṃśukabījajam // (17.2) Par.?
kuḍubaṃ pūrvavajjātamekīkṛtya dvayaṃ pibet / (18.1) Par.?
tatpānamātre mūrchā syātkuryāttaṃ bhasmaśāyinam // (18.2) Par.?
saptarātre prabuddhaḥ syādbaddhavacchayane sthitaḥ / (19.1) Par.?
nāṅgāni cālayedeṣa jāyate vicalekṣaṇaḥ // (19.2) Par.?
taile jīrṇe samāpanne saṃjñā bhavati bhairavi / (20.1) Par.?
gokṣīraṃ tasya dātavyaṃ pratyahaṃ daśavāsaram // (20.2) Par.?
sa tvacaṃ ca tyajeddehāt kañcukaṃ bhujago yathā / (21.1) Par.?
kṣīrāhārī bhavennityamekaviṃśativāsaram // (21.2) Par.?
vācāṃ patirbhaveddhīraḥ śrutaṃ dhārayate kṣaṇāt / (22.1) Par.?
dūraśrāvī divyadṛṣṭir jīvedbrahmadinaṃ sudhīḥ // (22.2) Par.?
brahmavṛkṣapallavakalpaḥ
puṇyarkṣe brahmavṛkṣasya pallavāni samāharet / (23.1) Par.?
krimikīṭavihīnāni komalāni śubhāni ca // (23.2) Par.?
ātape śoṣayettīvre cūrṇitaṃ vastragālitam / (24.1) Par.?
kuryānnūtanabhāṇḍe ca nikṣipecca prayatnataḥ // (24.2) Par.?
vamanādyairviśuddhāṅgo brahmacārī jitendriyaḥ / (25.1) Par.?
kṣārāmlavarjitāhāraḥ kṣīraśālyannabhojanaḥ // (25.2) Par.?
koṣṇaṃ jalaṃ pibennityaṃ nivāte śayanaṃ bhajet / (26.1) Par.?
karṣamātraṃ ca seveta māsaṃ gotakrasaṃyutam // (26.2) Par.?
dvitīye ca tṛtīye ca vṛddhiḥ karṣādhikā kramāt / (27.1) Par.?
evaṃ ṣoḍaśamāsāntaṃ satakraṃ kuḍubaṃ pibet // (27.2) Par.?
evaṃ nityopasevī yaḥ kuñcitasnigdhakuntalaḥ / (28.1) Par.?
mattamātaṅgabalavān jīvedbrahmadinaṃ naraḥ // (28.2) Par.?
brahmavṛkṣapuṣpakalpaḥ
brahmavṛkṣasya puṣpāṇi chāyāyāṃ śoṣayetsudhīḥ / (29.1) Par.?
cūrṇayedgālayedvastre navabhāṇḍe vinikṣipet // (29.2) Par.?
viṃśatpalaṃ puṣpacūrṇaṃ caturviṃśatigoghṛtam / (30.1) Par.?
palamekatra saṃmiśraṃ dhānyarāśau niveśayet // (30.2) Par.?
taduddharecca māsānte kṛtvā bhāgāṃścaturdaśa / (31.1) Par.?
ekaikaṃ pratyekaṃ sevyamevaṃ māsatrayaṃ bhavet // (31.2) Par.?
bhuñjīta śulbapātre ca lavaṇāmlādivarjitam / (32.1) Par.?
pāyasāśī kaṣāyaṃ tṛṣārtaḥ khādiraṃ pibet // (32.2) Par.?
trimāsājjāyate gātraṃ vajravan nātra saṃśayaḥ / (33.1) Par.?
nāgāyutabalo dhīro vāyuvegagatirbhavet // (33.2) Par.?
asya varṣopayogena purīṣamapi mūtrakam / (34.1) Par.?
vedhayetsarvalohāni kāñcanāni ca kārayet // (34.2) Par.?
jīvedbrahmadinaṃ sākṣāddaivataiḥ saha modate / (35.1) Par.?
brahmavṛkṣabījakalpaḥ
brahmavṛkṣasya bījāni cūrṇayennikṣipedghaṭe // (35.2) Par.?
madhvājyaśarkarāyuktaṃ dhānyarāśau vinikṣipet / (36.1) Par.?
māsādūrdhvaṃ samāhṛtya pratyahaṃ karṣamātrakam // (36.2) Par.?
upayuñjīta śuddhātmā gokṣīraṃ ca pibedanu / (37.1) Par.?
yāvatpalaṃ bhavedvṛddhistāvadevādhikaṃ na hi // (37.2) Par.?
evaṃ saṃvatsarātsiddhirjāyate mṛtyuvarjitā / (38.1) Par.?
jīvedbrahmadinaṃ śuddho mataṅgajabalopamaḥ // (38.2) Par.?
brahmavṛkṣavalkalakalpaḥ
sūkṣmacūrṇaṃ prakurvīta brahmavṛkṣasya valkalam / (39.1) Par.?
bhāvayedgavyapayasā palaṃ cānudinaṃ pibet // (39.2) Par.?
jitendriyaśca pathyāśī bhaved ā vatsaraṃ sudhīḥ / (40.1) Par.?
daśavarṣasahasrāṇi jīvetsiddho bhaveddhruvam // (40.2) Par.?
brahmavṛkṣaniryāsakalpaḥ
brāhmī ca madhukaṃ sājyaṃ niryāsaṃ brahmavṛkṣajam / (41.1) Par.?
samabhāgāni seveta palaṃ cānupibetpayaḥ // (41.2) Par.?
evamekābdayogena śubhaṃyudarśanaḥ śuciḥ / (42.1) Par.?
jīvedbrahmadinaṃ jñānī valīpalitavarjitaḥ // (42.2) Par.?
brahmavṛkṣapañcāṅgakalpaḥ
pañcāṅgaṃ brahmavṛkṣasya vidhivattatsamāharet / (43.1) Par.?
chāyāśuṣkaṃ prakurvīta cūrṇitaṃ paṭaśodhitam // (43.2) Par.?
karṣamātraṃ lihecchuddhaḥ kṣaudrājyābhyāṃ dinodaye / (44.1) Par.?
valīpalitanirmukto vatsarājjāyate naraḥ // (44.2) Par.?
brahmavṛkṣamūlaguptadhātrīkalpaḥ
atisthūlataraṃ dīrghaṃ bhedayedbrahmabhūruham / (45.1) Par.?
mūle trihastaśeṣaṃ ca tadagre gartam āracet // (45.2) Par.?
dhātrīphalāni pakvāni tatra sampūrayetpriye / (46.1) Par.?
tacchinnakāṣṭhaśeṣeṇa tadgartaṃ ca nirodhayet // (46.2) Par.?
kuśaiḥ saṃveṣṭayetsamyag ā mūlāgraṃ ca lepayet / (47.1) Par.?
mṛdgomayābhyāṃ matimāṃstato vastreṇa veṣṭayet // (47.2) Par.?
punarmṛdgomayābhyāṃ ca lepayecchoṣayetsudhīḥ / (48.1) Par.?
samyak śuṣke ca paritaḥ karīṣaiḥ paripūrayet // (48.2) Par.?
dahettaṃ śītalībhūte sāndraṃ tatphalamāharet / (49.1) Par.?
bhāṇḍe kṣaudrājyabharite kṣipeddhātrīphalaṃ ca tat // (49.2) Par.?
bhūgṛhe vā nivāte vā pradeśe ca vasansukhī / (50.1) Par.?
yatheṣṭaṃ bhakṣayennityaṃ kṣīrāhārī jitendriyaḥ // (50.2) Par.?
ṣaṇmāsātpaśyati chidraṃ nidhānāni ca bhūtale / (51.1) Par.?
tyajettvacaṃ sarpa iva jīvedbrahmayugaṃ naraḥ // (51.2) Par.?
2. śvetabrahmavṛkṣakalpaḥ; śvetabrahmavṛkṣapañcāṅgakalpaḥ
cūrṇayecchvetapālāśapañcāṅgaṃ śoṣayetpriye / (52.1) Par.?
chāyāyāṃ vastragalitaṃ madhunā ca lihetpriye // (52.2) Par.?
karṣamātraṃ trimāsāntar jarāmṛtyuṃ jayennaraḥ / (53.1) Par.?
saṃvatsarācca brahmāyuḥ siddhaḥ sarvagato bhavet // (53.2) Par.?
śvetabrahmabījakalpaḥ
śvetapālāśabījāni caikaikāni samāharet / (54.1) Par.?
ajāghṛtenānudinaṃ māsānmṛtyuṃ jarāṃ jayet // (54.2) Par.?
saṃvatsarād brahmayugaṃ jīvet siddhipurogamaḥ / (55.1) Par.?
ye proktā raktapālāśatailatvakparṇakādiṣu // (55.2) Par.?
te guṇāḥ śvetapālāśe santi sādhakasiddhidāḥ / (56.1) Par.?
brahmavṛkṣakalpasiddhiḥ
vakṣyāmi brahmavṛkṣasya kalpasiddhiṃ manum // (56.2) Par.?
oṃ hrīṃ amṛtaṃ kuru kuru amṛtamālinyai namaḥ / (57.1) Par.?
pūrvaṃ viṃśatisāhasraṃ puraścaraṇamācaret / (57.2) Par.?
sudhākumbhavarākṣasragjñānamudrāṃ karāṃbujaiḥ // (57.3) Par.?
bibhrāṇāṃ mauktikaṃ pāśaṃ dhyāyedamṛtamālinīm / (58.1) Par.?
grahaṇe'ṣṭottaraśataṃ bhakṣayetsaptavārakam // (58.2) Par.?
candrasūryoparāgādikāleṣvaṣṭasahasrakam / (59.1) Par.?
mantraṃ vinā na siddhiḥ syātkalpakoṭiśatairapi // (59.2) Par.?
samantre śīghrasiddhiḥ syāccarenmantrapuraḥsaraḥ / (60.1) Par.?
3. muṇḍīkalpaḥ
atha muṇḍīṃ pravakṣyāmi sādhakeṣṭārthadāyinīm // (60.2) Par.?
caturvidhā bhavet ca raktā pītā sitāsitā / (61.1) Par.?
puṣyārke pūrṇamāsyāṃ vā revatyāṃ śravaṇe'pi vā // (61.2) Par.?
uparāgādikāle vā siddhayogeṣu vā haret / (62.1) Par.?
kaidārīṃ muṇḍinīṃ tāṃ ca balipūjanapūrvakam // (62.2) Par.?
samāharetkṛtasnāno maunī mantraṃ samuccaran / (63.1) Par.?
oṃ amṛtodbhavāya amṛtaṃ kuru kuru svāhā hrīṃ saḥ / (63.2) Par.?
mantraṃ dvādaśasāhasraṃ puraścaryāṃ samācaret // (63.3) Par.?
mūlaṃ nālaṃ phalaṃ puṣpaṃ patraṃ pañcāṅgam īritam / (64.1) Par.?
sa pañcāṅgaṃ harenmuṇḍīṃ samyak śītena vāriṇā // (64.2) Par.?
prakṣālya śoṣayettāṃ ca chāyāyāṃ cūrṇayettataḥ / (65.1) Par.?
vastreṇa śodhayetkumbhe nūtane sthāpayetkramāt // (65.2) Par.?
viśuddhadehastaccūrṇaṃ karṣaṃ gopayasā saha / (66.1) Par.?
pibejjīrṇe ca bhaiṣajye ghṛtamādau pibennaraḥ // (66.2) Par.?
tato bhuñjīta lavaṇatailāmlādivivarjitam / (67.1) Par.?
ghṛtapakvaṃ samadhuraṃ ṣaṣṭikānnaṃ payo'dhikam // (67.2) Par.?
ṣaṇmāsājjāyate siddhistvacaṃ sarpa iva tyajet / (68.1) Par.?
palitādivinirmukto divyadṛṣṭirdṛḍhaṃ vapuḥ // (68.2) Par.?
mattanāgabalo dhīro yuvā darpavigrahaḥ / (69.1) Par.?
saṃvatsarāt sarvasiddhir bhavedbrahmāyuṣo naraḥ // (69.2) Par.?
ghṛtopayuktā sā muṇḍī pūrvaphaladā bhavet / (70.1) Par.?
4. devadālīkalpaḥ
atha vakṣyāmyahaṃ devi devadālīrasāyanam // (70.2) Par.?
śvetā kṛṣṇā ca pītā ca devadālī tridhā matā / (71.1) Par.?
śvetā rogapraśamanī kṛṣṇā pītā viśeṣataḥ // (71.2) Par.?
rasāyane ca phaladā lohakarmaṇi pārvati / (72.1) Par.?
candrasūryoparāgeṣu pūrṇimāyāṃ surārcite // (72.2) Par.?
trayodaśyāṃ kṛṣṇapakṣe pañcamyāṃ vā yathāvidhi / (73.1) Par.?
śubhāhe śubhanakṣatre cāharenmantrapūrvakam // (73.2) Par.?
oṃ amṛtagaṇarudragaṇāntāya svāhā / (74.1) Par.?
aṣṭottaraśataṃ japtvā balipūrvaṃ samāharet / (74.2) Par.?
oṃ namo bhagavate rudrāya phaṭ svāhā / (74.3) Par.?
sādhakasya śikhābandhanamantraḥ / (74.4) Par.?
devadālyāśca pañcāṅgaṃ chāyāyāṃ śoṣayetsudhīḥ // (74.5) Par.?
vastreṇa śodhayetsamyaggavyakṣīreṇa bhakṣayet / (75.1) Par.?
pacettāṃ lauhapātreṇa tato mandāgninā sudhīḥ // (75.2) Par.?
madhvājyābhyāṃ lihetkarṣaṃ śuddhātmā saptavāsaram / (76.1) Par.?
tasya divyā bhavetprajñā rogahṛnmāsasevayā // (76.2) Par.?
dvimāsabhakṣaṇenaiva nidhyādiṃ paśyati dhruvam / (77.1) Par.?
dhātrīphalarasaṃ kṣaudraṃ devadālīrasaṃ ghṛtam // (77.2) Par.?
pratyekaṃ karṣamātraṃ syātpratyahaṃ ca pibellaghu / (78.1) Par.?
ekaviṃśaddinādūrdhvaṃ medhāvī śrutadhārakaḥ // (78.2) Par.?
pañcāṅgaṃ cūrṇayeddevadālyā vastreṇa śodhayet / (79.1) Par.?
śivāmbunā vā payasā gomūtrairvā pibetsadā // (79.2) Par.?
pūrvavatsiddhidā sā syātsarvakuṣṭhāpahāriṇī / (80.1) Par.?
kāmilāplīhapavanaśūlaṃ hanti bhagandarān // (80.2) Par.?
tadraso gandhakopetaḥ sarvalohaṃ vilāpayet / (81.1) Par.?
badhnāti ca rasaṃ samyak samaṃ mūrchati tatkṣaṇāt // (81.2) Par.?
gandharvalajjāgāndhārīdevadālīrasastathā / (82.1) Par.?
lepanaṃ meṣatailena stambhayedagnimujjvalam // (82.2) Par.?
bījāni devadālyāśca saguḍāni ca mardayet / (83.1) Par.?
tena vartiṃ prakurvīta arśoghnī syādgudāṅkure // (83.2) Par.?
rasena devadālyāśca nayanaṃ tvañjayennaraḥ / (84.1) Par.?
paśyatyasau bhūtajālaṃ tasmai sarvaṃ prayacchati // (84.2) Par.?
ghṛtaṃ dhātrīphalarasaṃ devadālīrasaṃ madhu / (85.1) Par.?
rasaṃ ca lakṣmaṇāyāśca sarvamekapalaṃ pibet // (85.2) Par.?
tridinam ṛtukāle tu strīṇāṃ putrapradāyakam / (86.1) Par.?
devadālīrasaṃ kṣīraṃ madhvājyābhyāṃ samaṃ lihet // (86.2) Par.?
puṃsaḥ komalabījānāṃ bījaṃ garbhapradaṃ bhavet / (87.1) Par.?
bhṛṅgarāḍ vākucī vahniḥ sarpākṣī devadālikam // (87.2) Par.?
śivāmbunā cānudinaṃ pibetkarṣaṃ maheśvari / (88.1) Par.?
dharitryāḥ paśyati chidraṃ varṣānmṛtyuṃ jarāṃ jayet // (88.2) Par.?
punarnavādevadālyoḥ palaṃ kṣīrayutaṃ pibet / (89.1) Par.?
śivāmbunā devadālīṃ sasarpākṣīpalaṃ pibet // (89.2) Par.?
pūrvavajjāyate siddhiḥ śīghrameva varānane / (90.1) Par.?
śivāṃbunā devadālyā nirguṇḍyāśca palaṃ pibet // (90.2) Par.?
saṃvatsarājjarāṃ hanyājjīvedācandratārakam / (91.1) Par.?
oṃ amṛtaṃ kuru kuru amṛteśvarāya svāhā / (91.2) Par.?
etanmantraṃ japedādau devadālyupayogake // (91.3) Par.?
5. śvetārkakalpaḥ; śvetārkamūlakalpaḥ
atha śvetārkamūlasya kalpaṃ vakṣyāmyahaṃ śṛṇu / (92.1) Par.?
śvetārkamūlaṃ puṣyarkṣe gṛhītvā kāṣṭhavarjitam // (92.2) Par.?
śuddhāṃ tvacaṃ ca chāyāyāṃ śoṣayetpaṭaśodhitam / (93.1) Par.?
cūrṇaṃ kṛtvā karṣamekaṃ sevyaṃ gopayasā saha // (93.2) Par.?
paladvayena ṣaṇmāsātsarvavyādhīñjarāṃ haret / (94.1) Par.?
saṃvatsarādbrahmadinatrayaṃ jīvenna saṃśayaḥ // (94.2) Par.?
śvetārkaparṇakalpaḥ
śvetārkaparṇasvarasaṃ bhṛṅgarājarasaṃ samam / (95.1) Par.?
ekīkṛtyātape śoṣyaṃ yāvaccūrṇatvamāpnuyāt // (95.2) Par.?
caturguṇe gavāṃ kṣīre tatpacenmṛduvahninā / (96.1) Par.?
yāvatpiṇḍaṃ bhavettāvatsevyaṃ tatkarṣamātrakam // (96.2) Par.?
gavāṃ kṣīraṃ palaṃ peyaṃ pūrvavatphalamāpnuyāt / (97.1) Par.?
oṃ āṃ haṃsamālini svāhā ayaṃ bhakṣaṇamantraḥ / (97.2) Par.?
6. hastikarṇīkalpaḥ; hastikarṇīpatrakalpaḥ
athenduvārasaṃyuktatrayodaśyāṃ samāharet // (97.3) Par.?
hastikarṇīpalāśāni chāyāśuṣkāṇi cūrṇayet / (98.1) Par.?
palaṃ sevyaṃ gavāṃ kṣīraṃ varṣānmṛtyuṃ jarāṃ jayet // (98.2) Par.?
jīvedbrahmāyuṣaṃ martyaḥ siddhasādhyādisevitaḥ / (99.1) Par.?
hastikarṇīpañcāṅgakalpaḥ
pañcāṅgaṃ hastikarṇyāśca kuryācchāyāviśoṣitam // (99.2) Par.?
māsaikamudakaiḥ sārdhaṃ karṣaṃ pratyahamaśnuyāt / (100.1) Par.?
sauvīradadhidugdhājyatakrakṣaudrairyathākramam // (100.2) Par.?
ekaikaṃ pratimāsaṃ ca sevyaṃ varṣācca sidhyati / (101.1) Par.?
jīvedbrahmadinaṃ siddho vajrakāyo mahābalaḥ // (101.2) Par.?
oṃ amṛtāya amṛtaṃ gṛhṇāmi svāhā / (102.1) Par.?
ayaṃ grahaṇamantraḥ / (102.2) Par.?
amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā / (102.3) Par.?
anena mantreṇa pūjayet / (102.4) Par.?
oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ / (102.5) Par.?
ayaṃ bhakṣaṇamantraḥ / (102.6) Par.?
7. rudantīkalpaḥ
atha vakṣyāmyahaṃ divyaṃ rudantīkalpamuttamam / (102.7) Par.?
caṇapatropamaiḥ patraiḥ puṣpairapi ca tādṛśaiḥ // (102.8) Par.?
rudantī nāma vikhyātā hyadhastājjalavarṣiṇī / (103.1) Par.?
roditīva janāndṛṣṭvā mriyamāṇāngadākulān // (103.2) Par.?
caturvidhā ca sā jñeyā pītā raktā sitāsitā / (104.1) Par.?
śuklapakṣe śubhadine rudantīṃ tāṃ samāharet // (104.2) Par.?
samūlāṃ śoṣayeddhīmān chāyāyāṃ vastraśodhitām / (105.1) Par.?
viśuddhadehaḥ seveta biḍālapadamātrakam // (105.2) Par.?
kṣaudrājyābhyāmanudinaṃ bhuktiḥ kṣīrājyasaṃyutā / (106.1) Par.?
jīrṇāyāṃ saṃyamī bhūtvā varṣāttejobalānvitaḥ // (106.2) Par.?
paramāyurbhavenmartyo jarāvyādhivivarjitaḥ / (107.1) Par.?
tailaṃ katakamūlotthaṃ kuryātpātālayantrake // (107.2) Par.?
garbhayantre'thavā kṣālyaṃ pañcāśadvāramambunā / (108.1) Par.?
nālikerāmbunā vātha kṛtvetthaṃ tailaśodhanam // (108.2) Par.?
pañcāṅgaṃ ca rudantyāśca chāyāśuṣkaṃ vicūrṇayet / (109.1) Par.?
tadardhaṃ musalīcūrṇaṃ musalyardhapalatrayam // (109.2) Par.?
etattricūrṇaṃ saṃmiśraṃ karṣaṃ katakatailataḥ / (110.1) Par.?
lihedanudinaṃ śuddhastadvṛddhiḥ syātpalāvadhi // (110.2) Par.?
saṃvatsarādvajrakāyaḥ sa jīvedbrahmaṇo dinam / (111.1) Par.?
8. nirguṇḍīkalpaḥ; nirguṇḍīmūlakalpaḥ
atha vacmi śubhaṃ divyaṃ nirguṇḍīkalpamuttamam // (111.2) Par.?
prātaḥ puṣyaravau grāhyā nirguṇḍīmūlasaṃbhavā / (112.1) Par.?
tvak śoṣaṇīyā chāyāyāṃ taccūrṇaṃ karṣamātrakam // (112.2) Par.?
palamātrājamūtreṇa pibecchuddho 'nuvāsaram / (113.1) Par.?
ṣaṇmāsād divyadehaḥ syānmattanāgabalānvitaḥ // (113.2) Par.?
madhvājyakṣīralulitaṃ taccūrṇaṃ snigdhabhāṇḍake / (114.1) Par.?
pidhāya dhānyarāśau tu māsamekaṃ tu nikṣipet // (114.2) Par.?
māsānte tatsamuddhṛtya śuddhāṅgo dvipalaṃ sadā / (115.1) Par.?
seveta varṣaparyantaṃ jīvedācandratārakam // (115.2) Par.?
athavārdhapalaṃ cūrṇaṃ tadīyaṃ saghṛtaṃ pibet / (116.1) Par.?
pūrvavajjāyate siddhirjarārogavivarjitaḥ // (116.2) Par.?
vacāmuṇḍīnimbavarāguḍūcībhṛṅgarāṭ samāḥ / (117.1) Par.?
eṣāṃ samāṃśaṃ saṃyojya nirguṇḍīmūlacūrṇataḥ // (117.2) Par.?
kṣaudrājyābhyāṃ liheddhastādanvahaṃ palamātrakam / (118.1) Par.?
āyurviriñcitridinaṃ bhavenmṛtyujarojjhitam // (118.2) Par.?
nirguṇḍīmūlacūrṇaṃ tu krimighnakaṭukaiḥ samam / (119.1) Par.?
palamātramajākṣīrairnityaṃ śuddhaḥ pibedbudhaḥ // (119.2) Par.?
valīpalitanirmukto nirgadaḥ syāttrimāsataḥ / (120.1) Par.?
nirguṇḍīpatrakalpaḥ
nirguṇḍīpatrajadrāvaṃ bhāṇḍe mṛdvagninā pacet // (120.2) Par.?
guḍavatpākamāpannaṃ taṃ pibenniṣkamātrakam / (121.1) Par.?
dine dine niṣkavṛddhiryāvaddvipalikaṃ bhavet // (121.2) Par.?
tena vāntirvirekaḥ syānniryānti krimayaḥ param / (122.1) Par.?
apānato dehagatā mukhanāsākṣikarṇataḥ // (122.2) Par.?
kṣayakuṣṭhādirogāśca naśyanti munivāsarāt / (123.1) Par.?
māsatraye jarāṃ hanti jīvedvarṣaśatatrayam // (123.2) Par.?
nirguṇḍīpañcāṅgakalpaḥ
pañcāṅgacūrṇaṃ nirguṇḍyāstilatailena sevitam / (124.1) Par.?
niṣkādipalaparyantaṃ trimāsena jarāṃ jayet // (124.2) Par.?
aśītiṃ vātajānrogān kuṣṭhānapi galāmayān / (125.1) Par.?
āsyārtyupakuśādīṃśca jayettatparṇacarvaṇāt // (125.2) Par.?
sindhuvārakapañcāṅgacūrṇaṃ madhughṛtaplutam / (126.1) Par.?
palamātraṃ lihetprātastato jīrṇe gavāṃ payaḥ // (126.2) Par.?
pibed yathānalabalaṃ bhuñjītāgnau krameṇa ca / (127.1) Par.?
nirvāte nivaseddhīmānsiddhimāpnoti vatsarāt // (127.2) Par.?
siddhadehasya pūrveṇa mriyete viṣapāradau / (128.1) Par.?
kāle kāle yathāprāptaṃ pañcāṅgaṃ sindhuvārakāt // (128.2) Par.?
chāyāyāṃ śoṣitaṃ cūrṇaṃ trimadhutriphalāyutam / (129.1) Par.?
snigdhabhāṇḍe dhānyarāśau trimāsaṃ sthāpayettataḥ // (129.2) Par.?
niṣkādipalaparyantaṃ sevetākarṣakaṃ sudhīḥ / (130.1) Par.?
sarvavyādhivinirmukto jarāmaraṇavarjitaḥ // (130.2) Par.?
oṃ namo māyāgaṇapataye kuberāya svāhā / (131.1) Par.?
ayaṃ bhakṣaṇamantraḥ / (131.2) Par.?
9. śunakaśālmalīkalpaḥ
atha vakṣyāmi deveśi kalpaṃ śunakaśālmaleḥ / (131.3) Par.?
aṣṭamyāṃ kṛṣṇapakṣasya snātvā rātrau samāhitaḥ // (131.4) Par.?
āveṣṭya kṛṣṇasūtraiśca vṛkṣaṃ śunakaśālmalim / (132.1) Par.?
tatrāghoraṃ japeddhīraḥ sahasravasusaṃmitam // (132.2) Par.?
9. śunakaśālmalīmūlakalpaḥ
tanmūlavalkalaṃ grāhyaṃ chāyāyāṃ śoṣayettataḥ / (133.1) Par.?
cūrṇaṃ kṛtvā tu madhvājyaiḥ khādetprātaḥ palaṃ palam // (133.2) Par.?
varṣādvalijarāmuktaḥ sa jīved brahmaṇo dinam / (134.1) Par.?
śunakaśālmalīpuṣpakalpaḥ
tasyāṣṭādaśa puṣpāṇi gokṣīre 'ṣṭapale pacet // (134.2) Par.?
puṣpavarjyaṃ pibetkṣāramevaṃ ca prativāsaram / (135.1) Par.?
māsena divyadehaḥ syājjīved brahmadinatrayam // (135.2) Par.?
śunakaśālmalīphalakalpaḥ
tatphalaṃ tu gavāṃ kṣīre pācayetkāntapātrake / (136.1) Par.?
phalaṃ tyaktvā pibetkṣīraṃ dīpte'gnau kṣīrabhojanam // (136.2) Par.?
māsaṣaṭkaprayogeṇa divyadeho bhavennaraḥ / (137.1) Par.?
jīvetkalpāntaparyantaṃ vāyuvegī mahābalaḥ // (137.2) Par.?
tasya mūtrapurīṣābhyāṃ śulbaṃ svarṇaṃ bhaveddhruvam / (138.1) Par.?
10. pathyākalpaḥ; pathyotpattiḥ
athātaḥ sampravakṣyāmi pathyākalpam anūpamam // (138.2) Par.?
yena rogā vinaśyanti sidhyanti ca manorathāḥ / (139.1) Par.?
pītvāmṛtaṃ śacīnāthaḥ prītyā śacyai samāpibat // (139.2) Par.?
tayor hṛṣṭamukhāmbhojagalitāmṛtabindavaḥ / (140.1) Par.?
saptadhā bhuvi te jātā mahāvīryāḥ sthirāyuṣaḥ // (140.2) Par.?
te saptadeśeṣūtpannāḥ saptadhā nāma dhārakāḥ / (141.1) Par.?
vindhyadeśe kānyakubje saurāṣṭre himavadgirau // (141.2) Par.?
gaṅgātaṭe ca kāśmīre vainyadeśe yathākramam / (142.1) Par.?
vijayā rohiṇī caiva pūtā syāttrivṛtāmṛtā // (142.2) Par.?
jīvantī tvabhayā jātā deśe deśe yathākramam / (143.1) Par.?
uttamā madhyamā nīcāḥ svayaṃ pakvāstu śobhanāḥ // (143.2) Par.?
harītakyāṃ rasāḥ pañca vidyante lavaṇojjhitāḥ / (144.1) Par.?
svādvamlatiktakaṭukatuvarāśca yathākramam // (144.2) Par.?
syur majjasnāyuvṛntatvaṅmāṃseṣu kramaśo rasāḥ / (145.1) Par.?
alābukarṇī vṛttā ca caturaṅgyalpacarmakā // (145.2) Par.?
pañcāsrā māṃsalā svarṇavarṇā kṛṣṇā smṛtāḥ kramāt / (146.1) Par.?
yā majjantī jale grāhyā gurvī snigdhā ghanāghanāḥ // (146.2) Par.?
dvikarṣamātrā sā śreṣṭhā karṣamātrā tu madhyamā / (147.1) Par.?
ardhakarṣā bhavennīcā pathyā phalamudāhṛtam // (147.2) Par.?
krimijuṣṭā vahnidagdhā naṣṭā paṅkajalārdritā / (148.1) Par.?
sphuṭitā coṣarasthā ca varjanīyā harītakī // (148.2) Par.?
pathyākalpaḥ
śuddhadeśe puṇyadine grahaṇe candrasūryayoḥ / (149.1) Par.?
gandhādyaiḥ pūjayitvādau prārthayitvā japetsudhīḥ // (149.2) Par.?
gāyatrīśatam āvṛttya pathyāmevaṃ samāharet / (150.1) Par.?
śuṇṭhyā vātha guḍenāpi saindhavenāthavā śivām // (150.2) Par.?
seveta dīpanaṃ tena karotyāmavināśanam / (151.1) Par.?
kṣaudreṇa vā guḍenāpi pippalyā nāgareṇa vā // (151.2) Par.?
saindhavenāthavā sevyā śuddhāṅgaḥ prativāsaram / (152.1) Par.?
dve dve pathye dvādaśābdaṃ tena jīvecchataṃ samāḥ // (152.2) Par.?
dviniṣkacūrṇaṃ pathyāyā niṣkaikaṃ lohabhasma ca / (153.1) Par.?
lolayitvā goghṛtena kāntapātre ca lepayet // (153.2) Par.?
adhomukhīkṛtaṃ pātraṃ sthāpayettaddivāniśam / (154.1) Par.?
prātaḥ śuddhavapurlehyaṃ jarāṃ mṛtyuṃ jayetsudhīḥ // (154.2) Par.?
śālmalīṃ chidrayitvādau tadantarnikṣipecchivāḥ / (155.1) Par.?
ā ṣaṇmāsaṃ parastāstu grāhyā caikaikaśo'nvaham // (155.2) Par.?
seveta pathyāṃ śuddhāṅgastasya mṛtyurjarā na hi / (156.1) Par.?
11. āmalakīkalpaḥ
atha vakṣyāmi deveśi kalpamāmalakībhavam // (156.2) Par.?
caitrādau grāhayeddhātryāḥ supakvāni phalāni ca / (157.1) Par.?
harītakīvad grāhyāni chāyāśuṣkāṇi cūrṇayet // (157.2) Par.?
karṣaṃ jalena vājyena madhunā vā phalaṃ niśi / (158.1) Par.?
vardhayejjāṭharaṃ vahnimindriyāṇāṃ prasādakṛt // (158.2) Par.?
dhātrīcūrṇaṃ lohabhasma kṣaudrājyālulitaṃ lihet / (159.1) Par.?
valīpalitamṛtyughnaṃ vatsarātpūrvavadvidhiḥ // (159.2) Par.?
kṣīrapakvaṃ ca tadbhakṣyaṃ pūrvavatsiddhidāyakaḥ / (160.1) Par.?
dhātrīcūrṇaṃ bhṛṅgacūrṇaṃ madhvājyasahitaṃ lihet // (160.2) Par.?
valīpalitanirmukto vatsarādbhavati dhruvam / (161.1) Par.?
niṃbāmalakayoścūrṇaṃ madhvājyasahitaṃ lihet // (161.2) Par.?
pūrvavacca phalaṃ devi nātra kāryā vicāraṇā / (162.1) Par.?
12. triphalākalpaḥ
atha bravīmi te devi triphalāyā rasāyanam // (162.2) Par.?
ekaṃ harītakībhāgaṃ dvibhāgaṃ ca vibhītakam / (163.1) Par.?
caturbhāgaṃ tathā dhātrī sarvamekatra cūrṇayet // (163.2) Par.?
pippalyā vā tugākṣīryā saindhavairmadhukena vā / (164.1) Par.?
kṣaudreṇa vā sarpiṣā vā vacayā sitayāthavā // (164.2) Par.?
suvarṇai rajataiḥ śulbair vaṅgair nāgaistathāyasaiḥ / (165.1) Par.?
saṃyuktā triphalā līḍhā jarāmaraṇanāśinī // (165.2) Par.?
triphalāyāḥ samāṃśāstu yojyāścaikaikaśastu tāḥ / (166.1) Par.?
pippalyādyāstu sauvarṇabhasmādīnāṃ ca kathyate // (166.2) Par.?
sauvarṇaṃ paṇamātraṃ ca dvipaṇaṃ rājataṃ bhavet / (167.1) Par.?
paṇārdhaṃ śulbacūrṇaṃ ca dvipaṇaṃ nāgavaṅgajam // (167.2) Par.?
cūrṇaṃ tathāyasaṃ proktaṃ paṇapañcakamātrakam / (168.1) Par.?
evaṃ yas triphalāsevī jīvedācandratārakam // (168.2) Par.?
ekāṃ harītakīṃ prātarbhukteḥ prāg dvivibhītakam / (169.1) Par.?
caturāmalakaṃ rātrau sarve te ghṛtapācitāḥ // (169.2) Par.?
sevetāvatsaraṃ dhīmānvalīpalitavarjitaḥ / (170.1) Par.?
annodakena saṃpeṣya kāntapātre lihenniśi // (170.2) Par.?
sakṣaudraṃ tallihetprātarāyurārogyavardhanam / (171.1) Par.?
triphalāṃ bhāvayetpūrvaṃ khadirāsanayūṣataḥ // (171.2) Par.?
triḥ saptavāraṃ deveśi tataḥ kṣaudraghṛtāplutām / (172.1) Par.?
sevetānudinaṃ karṣaṃ varṣādindrāyuṣo bhavet // (172.2) Par.?
viḍaṅgabhṛṅgakhadirabrahmavṛkṣarasaiḥ pṛthak / (173.1) Par.?
pṛthaksaptadinaṃ gharme bhāvayettriphalāṃ priye // (173.2) Par.?
bhakṣayedguḍasarpirbhyāṃ karṣaṃ varṣātsuropamaḥ / (174.1) Par.?
triphalāyāḥ śataphalaṃ cūrṇaṃ bhṛṅgarasaiḥ purā // (174.2) Par.?
triḥ saptavāsaraṃ bhāvyaṃ lihenmadhughṛtānvitam / (175.1) Par.?
palārdhaṃ pratyahaṃ prātarjīrṇe'dyād dadhibhaktakam // (175.2) Par.?
varṣātprasannadṛṣṭiśca jīvet ṣaṭśatavatsaram / (176.1) Par.?
mahābalaḥ kṛṣṇakeśaḥ smṛtibuddhisamanvitaḥ // (176.2) Par.?
yuvā śatastrīrantā ca dhīraḥ sa subhago bhavet / (177.1) Par.?
13. śuṇṭhīkalpaḥ
atha vakṣyāmi girije divyaṃ śuṇṭhīrasāyanam // (177.2) Par.?
śreṣṭhaṃ nāgaramādāya cūrṇayet paṭagālitam / (178.1) Par.?
guḍaṃ cāsya samaṃ yojyaṃ madhunā goghṛtena ca // (178.2) Par.?
snigdhabhāṇḍe vinikṣipya dhānyarāśau suyantritam / (179.1) Par.?
dvimaṇḍalāt samāhṛtya śuddhāṅgaḥ puṇyavāsare // (179.2) Par.?
karṣaṃ karṣaṃ lihennityaṃ saptāhādrogavarjitaḥ / (180.1) Par.?
ṣaṇmāsamupabhuñjāno jīvedvarṣaśatadvayam // (180.2) Par.?
buddhyā vācaspatisamaḥ purāṇāgamaśāstravit / (181.1) Par.?
mayānubhūtaṃ deveśi kathitaṃ tava sauhṛdāt // (181.2) Par.?
14. pippalīkalpaḥ
atha priye pravakṣyāmi pippalīnāṃ rasāyanam / (182.1) Par.?
pippalīṃ śodhayetpūrvaṃ kiṃśukakṣāravāriṇā // (182.2) Par.?
saptadhā ca tataḥ kuryāttāsāṃ ca ghṛtabharjanam / (183.1) Par.?
tataḥ seveta śuddhāṅgaḥ pañcāṣṭau daśa saptadhā // (183.2) Par.?
varṣamekaṃ tu madhvājyai rogāstasya na santi ca / (184.1) Par.?
valīpalitanirmukto jīvecca śaradaḥ śatam // (184.2) Par.?
prātaḥ prāgbhojanātpaścādbhakṣayet tritripippalīḥ / (185.1) Par.?
varṣādvyādhiṃ jarāṃ hanti śatāyuṣyamavāpnuyāt // (185.2) Par.?
ekadvitrikrameṇaiva vardhayeddaśavāsaram / (186.1) Par.?
hrāsayetpippalīstadvaddhrāsavṛddhī punaḥ punaḥ // (186.2) Par.?
gokṣīreṇa yutaṃ yāvatpippalīnāṃ sahasrakam / (187.1) Par.?
tāvatseveta śuddhāṅgo jarārogavivarjitaḥ // (187.2) Par.?
ajākṣīreṇa saṃpeṣya pibedyuktā balādhikā / (188.1) Par.?
kṣīraśṛtā madhyaphalā pūrvavaddhrāsavṛddhayaḥ // (188.2) Par.?
yāvatsahasradvitayaṃ tāvatsevyaṃ rasāyanam / (189.1) Par.?
kāsaśvāsakṣayāḥ pāṇḍuplīhaśoṇitamārutāḥ // (189.2) Par.?
mehārśograhaṇīśophahidhmavamigalagrahāḥ / (190.1) Par.?