Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3797
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ghuṭikāsiddhiḥ
praṇamya parayā bhaktyā bhairavaṃ bhairavī śivam / (1.1) Par.?
uvāca vinayenedaṃ lokānāṃ hitakāṃkṣiṇī // (1.2) Par.?
śrībhairavī / (2.1) Par.?
devadeva kṛpāmūrte sarvānugrāhaka prabho / (2.2) Par.?
tvatprasādānmayā jñātaṃ rahasyam atidurlabham // (2.3) Par.?
kāntābhrahemakuliśarasabhasma rasāyanam / (3.1) Par.?
ataḥ paraṃ mahādeva śrotumicchāmi bhairava // (3.2) Par.?
etair ghanādyai racitaghuṭikānāṃ rasāyanam / (4.1) Par.?
śrutvā savinayaṃ vākyaṃ bhairavyāstvādibhairavaḥ // (4.2) Par.?
sthitvetyuvāca vacanaṃ tadvakṣyāmi rasāyanam / (5.1) Par.?
śrībhairavaḥ / (5.2) Par.?
1. sañjīvanī ghuṭikā
śṛṇu pārvati yatnena sāvadhānena sāmpratam // (5.3) Par.?
prathamaṃ jāraṇaṃ kāryaṃ paścātpāradabandhanam / (6.1) Par.?
tasmājjāraṇabījāni ghanādīnāṃ vadāmi te // (6.2) Par.?
gandhatālaśilātutthakharparīhiṅgulāmalāḥ / (7.1) Par.?
bhūnāgatāpyakāsīsanṛpāvartābhragairikam // (7.2) Par.?
kāntatrikṣāravaikrāntāstvete cūrṇasamāṃśakaḥ / (8.1) Par.?
siddhacūrṇamidaṃ khyātaṃ śreṣṭhaṃ syād bījakarmaṇi // (8.2) Par.?
dvandvamelopaliptāyāṃ mūṣāyāṃ nikṣipetpriye / (9.1) Par.?
kṛṣṇasatvābhrasatvaṃ ca drāvayetsamaśulbakam // (9.2) Par.?
samitrapañcakaṃ tasminsiddhacūrṇaṃ muhurmuhuḥ / (10.1) Par.?
ghanāddaśaguṇaṃ kṣepyaṃ dhamedgāḍhaṃ varānane // (10.2) Par.?
ghanasatvāvaśiṣṭaṃ syāddhamanīyaṃ ca tāvatā / (11.1) Par.?
kālenedaṃ vyomasatvabījaṃ jāryaṃ rasāyane // (11.2) Par.?
samukhe pārade bījaṃ catuḥṣaṣṭyaṃśake kṣipet / (12.1) Par.?
taptakhalve'mlavargeṇa mardayed divasatrayam // (12.2) Par.?
taṃ sūtaṃ kacchape yantre sabiḍe jārayetpriye / (13.1) Par.?
tato dvātriṃśadaṃśaṃ ca ṣoḍaśāṃśaṃ rasasya tu // (13.2) Par.?
aṣṭamāṃśaṃ caturthāṃśaṃ dvyaṃśaṃ caiva samāṃśakam / (14.1) Par.?
pārade jārayedevaṃ kramādbījaṃ sureśvari // (14.2) Par.?
sūtamevaṃvidhaṃ vyomasatvaṃ bījasamaṃ priye / (15.1) Par.?
taptakhalve'mlavargeṇa mardayedekavāsaram // (15.2) Par.?
piṣṭiṃ pāradarājaṃ taṃ jambīrāntarvinikṣipet / (16.1) Par.?
dolāyantre'mlayukte taṃ vipacetsaptavāsaram // (16.2) Par.?
tamādāya baliṃ kṣiptvā siddhacūrṇena pārvati / (17.1) Par.?
tatastaṃ bhūdhare yantre pacellaghupuṭena ca // (17.2) Par.?
yāvatkaṭhinatāṃ yāti tāvatkāryaṃ muhurmuhuḥ / (18.1) Par.?
dolāpākaṃ siddhacūrṇalepaṃ bhūdharake puṭam // (18.2) Par.?
mṛtasañjīvanī nāmnā ghuṭikā sarvasiddhidā / (19.1) Par.?
vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet // (19.2) Par.?
hemnā suveṣṭitā samyagvalīpalitanāśinī / (20.1) Par.?
vaktrasthā mṛtyuhā varṣādviṣavigrahanāśinī // (20.2) Par.?
śuddhaṃ gandhaṃ karṣamātraṃ gavyaṃ kṣīraṃ palaṃ pibet / (21.1) Par.?
anena kramaṇenaiva sūtaḥ saṃkramate tanum // (21.2) Par.?
2. divyā ghuṭikā
kāntamlecchamukhaṃ rūpyaṃ liptamūṣāntare samam / (22.1) Par.?
drāvayitvā siddhacūrṇaṃ kāntāddaśaguṇaṃ śanaiḥ // (22.2) Par.?
vahenmuhurmuhurdrāvyaṃ yāvatkānto'vaśiṣyate / (23.1) Par.?
kāntabījamidaṃ proktaṃ śreṣṭhaṃ jāryaṃ rasāyane // (23.2) Par.?
samukhe pārade cedaṃ bījaṃ cāryaṃ ca pūrvavat / (24.1) Par.?
catuḥṣaṣṭyaṃśakaṃ pūrvaṃ samāṃśaṃ taṃ krameṇa vai // (24.2) Par.?
evaṃvidhaṃ sūtarājaṃ kāntabījaṃ dvayaṃ samam / (25.1) Par.?
mardayettaptakhalve ca sāmlavarge dinatrayam // (25.2) Par.?
piṣṭībhūtaṃ ca jambīre kṣiptvāmlagaṇapūrite / (26.1) Par.?
dolāyantre pacetsamyagevam ā saptavārakam // (26.2) Par.?
tamādāya lihedbāhye siddhacūrṇena bhairavi / (27.1) Par.?
tato divyauṣadhairlipte saṃpuṭe bhūdhare pacet // (27.2) Par.?
yāvatkaṭhinatāṃ yāti tāvatkuryātkrameṇa ca / (28.1) Par.?
dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam // (28.2) Par.?
puṭe tau jārayed divyanāmnātha parameśvari / (29.1) Par.?
vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet // (29.2) Par.?
hemnā suveṣṭitaṃ dhāryaṃ valīpalitanāśanam / (30.1) Par.?
pūrvavatphaladā puṇyā dhāryā yatnena mānavaiḥ // (30.2) Par.?
pūrvavatkrāmaṇaṃ kāryaṃ dehe saṃkramate rasaḥ / (31.1) Par.?
3. kāmeśvarī ghuṭikā
samukhe pārade vyomakāntabījaṃ ca mārayet // (31.2) Par.?
pratyekaṃ pāradasamaṃ pūrvavacca śanaiḥ śanaiḥ / (32.1) Par.?
catuḥṣaṣṭyaṃśakaṃ cādau samāṃśaṃ taṃ kramādrase // (32.2) Par.?
asya sūtasya tulyāṃśaṃ kāntabījābhrabījakam / (33.1) Par.?
taptakhalve'mlavargeṇa mardayedvāsaratrayam // (33.2) Par.?
piṣṭīkṛtaṃ ca jambīre kṣiptvā dolāgataṃ pacet / (34.1) Par.?
punarādāya tāṃ piṣṭiṃ siddhacūrṇena lepayet // (34.2) Par.?
divyauṣadhigaṇairlipte saṃpuṭe bhūdhare pacet / (35.1) Par.?
yadā kaṭhinatāṃ yāti dvidhā kuryātkrameṇa tu // (35.2) Par.?
dolāsvedaṃ cūrṇalepaṃ kṛtvā bhūdharapācanam / (36.1) Par.?
kāmeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā // (36.2) Par.?
pūrvavatkrāmaṇaṃ kāryaṃ rasendraḥ krāmate tanum / (37.1) Par.?
4. hemasundarī ghuṭikā
svarṇaṃ rūpyaṃ mlecchamukhaṃ kāntasatvābhrasatvakam // (37.2) Par.?
dvandvamelopaliptāyāṃ mūṣāyāṃ tadvinikṣipet / (38.1) Par.?
tasmindrute siddhacūrṇaṃ svarṇāddaśaguṇaṃ kṣipet // (38.2) Par.?
yāvatsvarṇāvaśeṣaṃ syāttāvaddrāvyaṃ śanaiḥ śanaiḥ / (39.1) Par.?
hemabījam idaṃ khyātaṃ śreṣṭhaṃ rasarasāyane // (39.2) Par.?
samukhe pārade devi bījaṃ rasasamaṃ kramāt / (40.1) Par.?
jārayet pūrvavaddevi catuḥṣaṣṭyaṃśakādikam // (40.2) Par.?
etadrasaṃ hemabījaṃ samaṃ khalve ca tāpite / (41.1) Par.?
mardayed amlavargeṇa tryahāt piṣṭir bhavedrasaḥ // (41.2) Par.?
piṣṭiṃ jambīrajāṃ kṛtvā dolāyantre'mlapūrite / (42.1) Par.?
ṣaḍahaṃ pācayeddevi siddhacūrṇapralepanam // (42.2) Par.?
tathā saṃpuṭalepaṃ ca tathā bhūdharapācanam / (43.1) Par.?
yāvat kaṭhinatāṃ yāti tāvatkuryācca pūrvavat // (43.2) Par.?
iyaṃ tu ghuṭikā divyā vikhyātā hemasundarī / (44.1) Par.?
vaktrasthā siddhidā nṝṇāṃ jarāmṛtyuviṣāpahā // (44.2) Par.?
pūrvavat krāmaṇaṃ kāryaṃ sūtaḥ saṃkramate punaḥ / (45.1) Par.?
5. madanasundarī ghuṭikā
mukhīkṛte rase vyomabījaṃ hāṭakabījakam // (45.2) Par.?
samaṃ samaṃ kramājjāryaṃ catuḥṣaṣṭyaṃśakādikam / (46.1) Par.?
ityevaṃ jāritaṃ sūtaṃ bījaṃ gaganarukmayoḥ // (46.2) Par.?
mardayet pāradasamaṃ taptakhalve'mlavargataḥ / (47.1) Par.?
tridinājjāyate piṣṭiḥ punar jambīragām kuru // (47.2) Par.?
dolāyantre'mlabharite pacettāṃ saptavāsaram / (48.1) Par.?
lepanaṃ siddhacūrṇasya tathā saṃpuṭalepanam // (48.2) Par.?
tathā bhūdharapākaśca yāvatkaṭhinatāṃ vrajet / (49.1) Par.?
siddhidā ghuṭikā hyeṣā nāmnā madanasundarī // (49.2) Par.?
āsyāntarasthitā kuryāt sarvasiddhīś cirāyuṣaḥ / (50.1) Par.?
vyālavyāghragajādīnāṃ rājñāṃ vaśyaṃ striyāmapi // (50.2) Par.?
pūrvavat krāmaṇaṃ kāryaṃ kāyam ākrāmate rasaḥ / (51.1) Par.?
6. khecarī ghuṭikā
mukhīkṛte rase kāntahemabījaṃ samaṃ samam // (51.2) Par.?
rasonmite pṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam / (52.1) Par.?
itthaṃ jīrṇaṃ rasaṃ bījaṃ kāntahemno rasonmitam // (52.2) Par.?
pūrvavat piṣṭikāṃ kṛtvā dolāyantre ca pācanam / (53.1) Par.?
yāvat kaṭhinatāṃ yāti tāvat kāryaṃ muhurmuhuḥ // (53.2) Par.?
ghuṭikā jāyate nāmnā khecarī sarvasiddhidā / (54.1) Par.?
pūrvavat krāmaṇaṃ kāryaṃ sugandhaṃ gopayaḥ pibet // (54.2) Par.?
tena saṃkramate dehaṃ ghuṭikāntargato rasaḥ / (55.1) Par.?
7. vajreśvarī ghuṭikā
samukhe pārade vyomakāntahemnāṃ samaṃ samam // (55.2) Par.?
bījaṃ pṛthakpṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam / (56.1) Par.?
itthaṃbhūtasya sūtasya samaṃ vyomādibījakam // (56.2) Par.?
trayaṃ tāpitakhalvena tryahamamlena mardayet / (57.1) Par.?
sa sūtaḥ piṣṭim āpnoti tāṃ piṣṭiṃ pūrvavatpriye // (57.2) Par.?
dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam / (58.1) Par.?
yāvatkaṭhinatāṃ yāti tāvatkāryam atandritaiḥ // (58.2) Par.?
vajreśvarīti ghuṭikā vaktrasthā sarvasiddhidā / (59.1) Par.?
pūrvavatkrāmaṇaṃ kāryaṃ gātraṃ vyāpnoti pāradaḥ // (59.2) Par.?
8. mahāvajreśvarī ghuṭikā
śuddhaṃ svarṇaṃ vajrabhasma lohacūrṇābhrasatvakam / (60.1) Par.?
etaccatuḥsamaṃ nāgaṃ mūṣāyāṃ cāndhritaṃ dhamet // (60.2) Par.?
dvandvamelopaliptāyāṃ punarādāya taṃ priye / (61.1) Par.?
ekībhūtaṃ ca mūṣāyāṃ prakaṭaṃ ca dhametpunaḥ // (61.2) Par.?
dhautasattvaṃ mākṣikaṃ ca svalpaṃ svalpaṃ muhuḥ kṣipet / (62.1) Par.?
vajrahemāvaśeṣaṃ tu yāvatsyāt tata uddharet // (62.2) Par.?
etasmin vyomasatvāyaścūrṇanāgāṃśca pūrvavat / (63.1) Par.?
dvandvamelopaliptāyām andhrayitvā dṛḍhaṃ dhamet // (63.2) Par.?
ekībhūtaṃ samādāya mūṣāyāṃ prakaṭaṃ dhamet / (64.1) Par.?
hemavajrāvaśeṣaṃ syād yāvat tat punarāharet // (64.2) Par.?
vyomasatvam ayaścūrṇaṃ nāgaṃ vāhyaṃ punaḥ punaḥ / (65.1) Par.?
pūrvavat kramayogena mākṣikaṃ dhautasattvakam // (65.2) Par.?
muhuḥ kṣipya dhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam / (66.1) Par.?
vajrabījamidaṃ śreṣṭhaṃ jāryaṃ rasarasāyane // (66.2) Par.?
samukhe pārade jāryaṃ vajrabījaṃ rasonmitam / (67.1) Par.?
catuḥṣaṣṭyaṃśakādyaṃ ca kramāt saṃkrāmayet priye // (67.2) Par.?
itthaṃ jāritasūtasya samaṃ kuliśabījakam / (68.1) Par.?
taptakhalve'mlavargeṇa mardayed divasatrayam // (68.2) Par.?
sa piṣṭir jāyate sūtastāṃ piṣṭīṃ ca samāharet / (69.1) Par.?
dolāpākaḥ siddhacūrṇalepaḥ sampuṭabhūdharam // (69.2) Par.?
kurvīta pūrvavat sarvaṃ yāvat kaṭhinatāṃ vrajet / (70.1) Par.?
mahāvajreśvarī nāmnā ghuṭikā siddhidāyinī // (70.2) Par.?
vaktrasthā krāmaṇaṃ kāryaṃ pūrvavat krāmate rasaḥ / (71.1) Par.?
9. vajrakhecarī ghuṭikā
mukhīkṛte rase vyomavajrabījaṃ rasonmitam // (71.2) Par.?
pṛthak pṛthak jāraṇīyaṃ catuḥṣaṣṭyaṃśakādikam / (72.1) Par.?
amuṣya jīrṇasūtasya samaṃ vajrābhrabījakam // (72.2) Par.?
taptakhalve'mlavargeṇa tridinaṃ mardayeddṛḍham / (73.1) Par.?
sa raso jāyate piṣṭistāṃ punaḥ pūrvavatpriye // (73.2) Par.?
dolāsvedaṃ siddhacūrṇalepaṃ bhūdharapācanam / (74.1) Par.?
yāvat kaṭhinatāṃ yati tāvad evaṃ muhurmuhuḥ // (74.2) Par.?
ghuṭikā jāyate divyā nāmneyaṃ vajrakhecarī / (75.1) Par.?
vaktrasthā siddhidā nṛṇāṃ pūrvavat krāmaṇaṃ priye // (75.2) Par.?
10. kālavidhvaṃsinī ghuṭikā
mukhīkṛte rase kāntavajrabījaṃ rasonmitam / (76.1) Par.?
pṛthakpṛthag jāraṇīyaṃ catuḥṣaṣṭyaṃśakādikam // (76.2) Par.?
asya jīrṇasya sūtasya samaṃ kuliśakāntayoḥ / (77.1) Par.?
bījaṃ saṃtaptakhalve 'mlavarge mardyaṃ dinatrayam // (77.2) Par.?
piṣṭir bhavatyeṣa sūtaḥ piṣṭiṃ tāṃ punarāharet / (78.1) Par.?
dolāsvedaḥ siddhacūrṇalepaḥ saṃpuṭabhūdharam // (78.2) Par.?
yāvat kaṭhinatāṃ yāti tāvadevaṃ muhurmuhuḥ / (79.1) Par.?
kālavidhvaṃsinī nāmnā ghuṭikā jāyate śubhā // (79.2) Par.?
mukhasthā siddhidā divyā pūrvavat krāmaṇaṃ pibet / (80.1) Par.?
11. gaganeśvarī ghuṭikā
mukhīkṛte sūtarāje vajrakāntābhrabījakam // (80.2) Par.?
pṛthakpṛthaksūtarāje catuḥṣaṣṭyaṃśakādikam / (81.1) Par.?
rasasya tasya sadṛśaṃ vajrabījābhrabījakam // (81.2) Par.?
taptakhalve'mlavargeṇa tryahāt piṣṭiḥ sumardanāt / (82.1) Par.?
dolāpākaḥ siddhacūrṇalepaḥ saṃpuṭabhūdharam // (82.2) Par.?
yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ / (83.1) Par.?
gaganeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā // (83.2) Par.?
pūrvavat krāmaṇaṃ kāryaṃ dehe krāmati sūtakaḥ / (84.1) Par.?
12. vajraghaṇṭeśvarī ghuṭikā
mukhīkṛte sūtarāje bījaṃ vajrasuvarṇayoḥ // (84.2) Par.?
pṛthakpṛthaksamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam / (85.1) Par.?
asya sūtasya sadṛśaṃ hemno vajrasya bījakam // (85.2) Par.?
taptakhalve'mlavargeṇa tryahāt piṣṭir bhavedrasaḥ / (86.1) Par.?
tāṃ piṣṭiṃ punarādāya pūrvavat parikalpayet // (86.2) Par.?
dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam / (87.1) Par.?
yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ // (87.2) Par.?
vajraghaṇṭeśvarī hyeṣā ghuṭikā siddhidāyinī / (88.1) Par.?
mukhasthā siddhidā divyā pūrvoktaṃ krāmaṇaṃ pibet // (88.2) Par.?
13. vajrabhairavī ghuṭikā
mukhīkṛte sūtarāje hemavajrābhrabījakam / (89.1) Par.?
pṛthakpṛthaksamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam // (89.2) Par.?
asya sūtasya sadṛśaṃ hemavajrābhrabījakam / (90.1) Par.?
mardayed amlavargeṇa taptakhalve dinatrayam // (90.2) Par.?
piṣṭirbhavet punastāṃ ca samādāya tataḥ priye / (91.1) Par.?
dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam // (91.2) Par.?
yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ / (92.1) Par.?
ghuṭikā jāyate divyā nāmneyaṃ vajrabhairavī // (92.2) Par.?
mukhasthitā siddhakarī krāmaṇaṃ pūrvavatpriye / (93.1) Par.?
14. tripurabhairavī ghuṭikā
mukhīkṛte rase kāntavajrahāṭakabījakam // (93.2) Par.?
jāryaṃ pṛthaksūtasamaṃ catuḥṣaṣṭyaṃśakādikam / (94.1) Par.?
jīrṇasūtasamaṃ kāntavajrakāñcanabījakam // (94.2) Par.?
taptakhalve'mlavargeṇa mardayeddivasatrayam / (95.1) Par.?
jāyate pāradaḥ piṣṭiḥ pūrvavattāṃ samāharet // (95.2) Par.?
dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam / (96.1) Par.?
yāvat kaṭhinatām eti tāvatkāryaṃ muhurmuhuḥ // (96.2) Par.?
ghuṭikā jāyate divyā nāmnā tripurabhairavī / (97.1) Par.?
mukhasthā siddhidā hyeṣā pūrvavat krāmaṇaṃ priye // (97.2) Par.?
15. mahābhairavī ghuṭikā
mukhīkṛte rase kāntavajrābhrasvarṇabījakam / (98.1) Par.?
pṛthaksūtasamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam // (98.2) Par.?
asya sūtasya jīrṇasya samaṃ vyomādibījakam / (99.1) Par.?
mardayed amlavargeṇa taptakhalve dinatrayam // (99.2) Par.?
piṣṭir bhavati sūtendrastāṃ piṣṭiṃ punarāharet / (100.1) Par.?
dolāpākaṃ siddhacūrṇalepaṃ saṃpuṭabhūdhare // (100.2) Par.?
yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ / (101.1) Par.?
nāmnā mahābhairavīyaṃ ghuṭikā sarvasiddhidā // (101.2) Par.?
dhārayenmukhamadhye tat pūrvavat krāmaṇaṃ pibet / (102.1) Par.?
krāmaṇāni
triphalā musalī muṇḍī bhṛṅgarājaśca vākucī // (102.2) Par.?
nīlī kanyā kākamācī hayagandhā śatāvarī / (103.1) Par.?
uttarā vāruṇī devadālī citrā punarnavā // (103.2) Par.?
nirguṇḍī sahadevī ca rudantī gajakarṇikā / (104.1) Par.?
bhūtāvarātabhallātakākatuṇḍāmṛtālatāḥ // (104.2) Par.?
palāśaḥ kukkurūṭaśca dhātrīphalarasaḥ payaḥ / (105.1) Par.?
palāśabījakaṃ tailaṃ ghṛtaṃ madhu śivāmbu ca // (105.2) Par.?
bilvamajjā ca tailaṃ ca tailaṃ jyotiṣmatībhavam / (106.1) Par.?
etāni krāmaṇārhāṇi cauṣadhāni bhavanti hi // (106.2) Par.?
ete cāṣṭārdhagaditāḥ krāmaṇārthe prayogataḥ / (107.1) Par.?
rasabhasmaprayoge ca ghuṭikānāṃ rasāyane // (107.2) Par.?
pañcadaśaghuṭikāphalam
priye pañcadaśānāṃ ca ghuṭikānāṃ phalaṃ śṛṇu / (108.1) Par.?
abhrabījena racitaghuṭikā rasasaṃyutā // (108.2) Par.?
mukhasthitā dvādaśābdaṃ sarvarogavināśanī / (109.1) Par.?
sa jīvedvatsaraśataṃ pumāṃśca parameśvari // (109.2) Par.?
kāntabījena racitā ghuṭikā rasasaṃyutā / (110.1) Par.?
āsyasthā sarvarogaghnī dvādaśābdaṃ varānane // (110.2) Par.?
dhātudārḍhyaprajananī sahasrāyuṣyadāyinī / (111.1) Par.?
kāntābhrabījaracitā rasayugghuṭikā śubhā // (111.2) Par.?
dvādaśābdaṃ mukhāntasthā jarāmayavināśinī / (112.1) Par.?
ayutāyuṣyadā divyā mahābalavivardhinī // (112.2) Par.?
hemabījayutā sūtaghuṭikā mukhamadhyagā / (113.1) Par.?
ā dvādaśābdaṃ dehasya valīpalitarogahā // (113.2) Par.?
āyuṣyapradā puṇyā nāgāyutabalapradā / (114.1) Par.?
hemābhrabījaghaṭitā ghuṭikā yuktapāradā // (114.2) Par.?
vaktrāsthitārkasaṃkhyābdaṃ daśalakṣābdajīvadā / (115.1) Par.?
divyabuddhiprajananī divyasatvapradāyinī // (115.2) Par.?
kāntakāñcanabījābhyāṃ sasūtā ghuṭikā kṛtā / (116.1) Par.?
dvādaśābdaṃ mukhāntā koṭyāyuṣyavivardhinī // (116.2) Par.?
mahātejaḥprajananī bilanidhyādidarśinī / (117.1) Par.?
kāntābhrahemaghaṭitā ghuṭikā rasasaṃyutā // (117.2) Par.?
mukhasthā dvādaśābdāntād daśakoṭyabdajīvadā / (118.1) Par.?
hālāhalādisaṃvartakhecaratvapradāyinī // (118.2) Par.?
nirmuktavajrabījena rasayugghuṭikā śubhā / (119.1) Par.?
mukhasthā dvādaśābdāntaṃ sarvalokagatipradā // (119.2) Par.?
yāvadbhūmiḥ sthiratarā tāvadāyuḥpravardhinī / (120.1) Par.?
taruṇaḥ sarvadā kāmaḥ kāntānāṃ suratakṣamaḥ // (120.2) Par.?
vajrābhrabījaracitā ghuṭikā rasagarbhitā / (121.1) Par.?
ghuṭikā rasasaṃkhyābdaṃ mukhasthā sarvasiddhidā // (121.2) Par.?
brahmāyuṣyapradā puṃsāṃ jagat sṛṣṭuṃ kramāt prabhuḥ / (122.1) Par.?
pūjyate brahmavaddevair vedavedāṅgapāragaḥ // (122.2) Par.?
sarasvatyā ca sāvitryā sevyate sarvalokagaḥ / (123.1) Par.?
aṣṭābhiḥ siddhibhir yukto hyaṇimādibhir īśvari // (123.2) Par.?
vajrakāñcanabījena sasūtā ghuṭikā kṛtā / (124.1) Par.?
mukhasthā dvādaśābdāntaṃ viṣṇvāyuṣyapradā nṛṇām // (124.2) Par.?
sa ca viṣṇutvamāpnoti viṣṇuvat pālituṃ kṣamaḥ / (125.1) Par.?
sevyate sanakādyaiśca śriyā yukto mahābalaḥ // (125.2) Par.?
svecchāgatir mahendrādyair nirjaraiḥ sevyate sadā / (126.1) Par.?
hemābhravajrabījena racitā ghuṭikā priye // (126.2) Par.?
sapāradā mukhāntaḥsthā dvādaśābdaṃ varānane / (127.1) Par.?
rudrāyuṣpradā nṝṇāṃ rudratvaṃ sā dadāti hi // (127.2) Par.?
saṃhartā rudravallokaṃ viṣṇvindrādyaiśca sevyate / (128.1) Par.?
aṇimādyaiśca sahitaḥ sarvajñaḥ sarvalokagaḥ // (128.2) Par.?
sevyate pramathaśreṣṭhair divyaśaktyā samanvitaḥ / (129.1) Par.?
yogīndrair dhyāyate dhīro mahātejā mahābalaḥ // (129.2) Par.?
kāntakāñcanavajrāṇāṃ bījaiḥ sūtayutā kṛtā / (130.1) Par.?
ghuṭikā bhānusaṃkhyābdaṃ mukhasthā siddhidā nṛṇām // (130.2) Par.?
īśvarāyuṣyamāpnoti khecaratvaṃ ca mānavaḥ / (131.1) Par.?
tirodhatte svayaṃ lokādbrahmendrādyabhivanditaḥ // (131.2) Par.?
koṭisūryapratīkāśo mahāmārutasattvavān / (132.1) Par.?
mahākalpāntakāle'pi vināśaṃ na vrajeddhruvam // (132.2) Par.?
yogakrīḍānuṣaktātmā dhyāyate yogavittamaiḥ / (133.1) Par.?
kāntābhrahemavajrāṇāṃ kṛtā bījai rasātmikā // (133.2) Par.?
ghuṭikā ravisaṃkhyābdavaktrasthā yasya bhairavi / (134.1) Par.?
sadāśivāyuḥ sa bhavet sarvānugrāhakaḥ prabhuḥ // (134.2) Par.?
sadāśivatvam āpnoti devānāmadhipastathā / (135.1) Par.?
vahnau vahnir jale vāri mārute mārutātmakaḥ // (135.2) Par.?
pṛthivyāṃ pṛthivīrūpaḥ śūnye śūnyātmako bhavet / (136.1) Par.?
tasyākṣiṇīnduvahnyarkā brahmendrādyāśca sevakāḥ // (136.2) Par.?
gāyakā nāradādyāśca nartakyaścāpsaro'ṅganāḥ / (137.1) Par.?
tadājñayaiva brahmendrāḥ sṛṣṭisthitivināśakāḥ // (137.2) Par.?
saccidānandakaḥ śaktaḥ sarvagaḥ sarvavicchivaḥ / (138.1) Par.?
parāśaktiyutaḥ puṇyo nirmāyo niṣkalaḥ param // (138.2) Par.?
evaṃ guṇāḥ prakathitā ghuṭikānāṃ mayā priye / (139.1) Par.?
śastrastambhakaraścāsāṃ sarvāsām api vidyate // (139.2) Par.?
rasāyanasya sarvasya siddhido'yaṃ maheśvari / (140.1) Par.?
ghuṭikāsiddhau mantraprayogaḥ
vakṣyate mantrarājo'yaṃ sarvasiddhipradāyakaḥ // (140.2) Par.?
aiṃ hrīṃ śrīṃ klīṃ sauḥ amṛteśvarabhairava amṛtaṃ kuru amṛteśvarabhairavāya huṃ / (141.1) Par.?
sauḥ klīṃ śrīṃ hrīṃ aiṃ huṃ phaṭ svāhā / (141.2) Par.?
sauḥ klīṃ śrīṃ hrīṃ aiṃ / (141.3) Par.?
pumānanena mantreṇa śīghraṃ siddhimavāpnuyāt // (141.4) Par.?
Duration=0.48329901695251 secs.