Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3800
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jīvata eva divyadehasiddhiḥ; bhūtakālāntakarasaḥ
śrībhairavī / (1.1) Par.?
devadeva mahādeva kathitāni tvayādhunā / (1.2) Par.?
rasāyanāni divyāni siddhidāni maheśvara // (1.3) Par.?
cirakālena dehānāṃ kalpānāṃ siddhidāni hi / (2.1) Par.?
sadyaḥ siddhiryathā deva jāyate parameśvara // (2.2) Par.?
tadbrūhi nyūnābhyadhikahīnakṣīṇāṅginām api / (3.1) Par.?
atha gadgadamūkānāṃ kubjānāmatha kuṣṭhinām // (3.2) Par.?
andhapaṅgvabalānāṃ ca jarājarjaritātmanām / (4.1) Par.?
sadā rogārtaṣaṇḍānāṃ kṛśānāṃ bhrāntacetasām // (4.2) Par.?
bhūtapretapiśācāpasmāronmattayujāmapi / (5.1) Par.?
pramādājjīvaśeṣāṇāṃ dehasiddhipradaṃ nṛṇām // (5.2) Par.?
śrībhairavaḥ / (6.1) Par.?
śrutvā tadbhairavīvākyaṃ sādhu pṛṣṭaṃ tvayā priye / (6.2) Par.?
tathāvidhāṃ pravakṣyāmi dehasiddhiṃ varānane // (6.3) Par.?
pañcabhūtātmikāḥ pañca kartavyā ghuṭikāḥ priye / (7.1) Par.?
jīvātmikā bhavetṣaṣṭhī ghuṭikā piṇḍakoṣṭayuk // (7.2) Par.?
kāle tu yā kanyā kuryātsaṃbhogamāyatam / (8.1) Par.?
tadvarāṅgasthitaṃ raktaṃ śuklaṃ syādvyomasatvakam // (8.2) Par.?
tasyāḥ sadyaḥ prasūtasya viṣṭhā putrasya mārutam / (9.1) Par.?
tattvaṃ syātkevalaṃ tasyā rajastejātmasattvakam // (9.2) Par.?
tadapatyasya rudhiraṃ jalatattvaṃ prakīrtitam / (10.1) Par.?
tatsūtasya vapuḥ sarvaṃ pārthivaṃ tattvamucyate // (10.2) Par.?
sūtasevakaśuklaṃ ca jīvatattvaṃ bhavetpriye / (11.1) Par.?
koṭivedhakaraṃ sūtaṃ karṣaṃ karṣaṃ niyojayet // (11.2) Par.?
ekaikatattvamadhye tu prasekaṃ tāni mardayet / (12.1) Par.?
teṣāṃ ca golakānkṛtvā ṣaḍrasaṃ sthāpayetpṛthak // (12.2) Par.?
nṛmānamunnataṃ kāyamāyāmaṃ tu tadardhakam / (13.1) Par.?
kaṭāhaṃ tāmraghaṭitaṃ piṇḍasthaulyaṃ ṣaḍaṅgulam // (13.2) Par.?
caturmukhamayaṃ koṣṭhaṃ tasyopari kaṭāhakam / (14.1) Par.?
dhārayenniścalaṃ samyaktadantaḥ pūrayetpriye // (14.2) Par.?
goghṛtaṃ ca mahātailaṃ samabhāgamidaṃ dvayam / (15.1) Par.?
arcayeddaśadikpālān yoginīśca kumārikām // (15.2) Par.?
śrīguruṃ siddhacakraṃ ca bhairavaṃ bhairavīṃ tathā / (16.1) Par.?
gaṇādhipaṃ kṣetrapālaṃ nijeṣṭadaivataṃ tathā // (16.2) Par.?
navagrahāgniviprāṃśca daivajñān bhiṣaguttamān / (17.1) Par.?
tathāntarāyakartṝṃśca bhūtapretapiśācakān // (17.2) Par.?
yakṣarākṣasagandharvānmantrajñānsvajanānapi / (18.1) Par.?
tarpayenmadyamāṃsaiśca vastrabhūṣaṇakāñcanaiḥ // (18.2) Par.?
tattatpriyakarair divyairbaliṃ dikṣu vinikṣipet / (19.1) Par.?
caturbhirvaṅkanālaiśca dhamayetkhadirāgninā // (19.2) Par.?
phenahīnam adhūmaṃ ca saṃtaptaṃ ca yadā bhavet / (20.1) Par.?
śrīguruṃ nijadevaṃ ca candrasūryāgnitārakāḥ // (20.2) Par.?
bhuvanāni namaskṛtya kaṭāhe nikṣipettanum / (21.1) Par.?
jñātvā samyagdrutaṃ dehaṃ pārthivākhyaṃ rasaṃ kṣipet // (21.2) Par.?
dhamedgāḍhaṃ prayatnena tatkalkaṃ ca yadā bhavet / (22.1) Par.?
tato 'ptattvākhyarasakaṃ nikṣiped raktatāṃ nayet // (22.2) Par.?
tejastattvarasaṃ paścātkṣipettanmāṃsatāṃ vrajet / (23.1) Par.?
nikṣipedvāyutattvākhyaṃ rasaṃ tatra vinikṣipet // (23.2) Par.?
śubhravarṇatvamāpnoti tataścākāśatattvakam / (24.1) Par.?
nikṣipejjīvatattvākhyaṃ rasatattvaṃ ca pārvati // (24.2) Par.?
rasaṃ kṣipettvandhritasya svarṇasya tatsamaṃ bhavet / (25.1) Par.?
sajīvo jāyate siddho huṃkāratrayam uccaret // (25.2) Par.?
yathodito bhānubimbo mahābuddhiparākramaḥ / (26.1) Par.?
mahāvapurmahātejā nāgāyutamahābalaḥ // (26.2) Par.?
manmathopamarūpāḍhyo vācā vāgīśvarīsamaḥ / (27.1) Par.?
buddhyā jīvasamaḥ śrīmānviṣṇuvaddhanadopamaḥ // (27.2) Par.?
tyāge roṣe ca kālāgnirgāmbhīryeṇa mahodadhiḥ / (28.1) Par.?
sraṣṭā hartā ca goptā ca sarvānugrāhakaḥ prabhuḥ // (28.2) Par.?
divyadṛṣṭir vajradehaḥ sa sākṣādbhairavastvayam / (29.1) Par.?
ardhayojanavistīrṇahemakiṅkiṇimaṇḍitam // (29.2) Par.?
caladbhramarasaśobhaṃ nānāmāṇikyamaṇḍitam / (30.1) Par.?
hemamālāpariṣvaktaṃ ghaṇṭānādamanoharam // (30.2) Par.?
divyadīptamahānādiśaṅkhakāhalasaṃkulam / (31.1) Par.?
vīṇāveṇumṛdaṅgādyair vāditrair murajaiḥ samam // (31.2) Par.?
tālairbahuvidhaiścānyairdivyaghoṣaiḥ samākulam / (32.1) Par.?
gāyatkinnaragandharvaistathā kiṃpuruṣairyutam // (32.2) Par.?
lasanmāṇikyakeyūrahārakaṅkaṇamudrakāḥ / (33.1) Par.?
kācanūpurasaṃyuktā divyābharaṇabhūṣitāḥ // (33.2) Par.?
divyamālāpariṣkārā divyagandhānulepanāḥ / (34.1) Par.?
divyāmbarāścārurūpā mattamanmathavihvalāḥ // (34.2) Par.?
divyāṅganāstadā cainaṃ samāśritya bruvanti ca / (35.1) Par.?
kiṃ karma siddhasaṃkhedās tvādeśo deva dīyatām // (35.2) Par.?
upāsate siddhakanyāḥ paraḥ śatasahasrakam / (36.1) Par.?
yatra yāsyati tatraiva cānuyāmo vayaṃ vṛtāḥ // (36.2) Par.?
divyālayāṃśca vividhānhemamāṇikyamaṇḍitān / (37.1) Par.?
divyāni snānapānāni svīkurvāṇo muhurmuhuḥ // (37.2) Par.?
vajryādisarvalokeṣu svecchayā viharatyasau / (38.1) Par.?
pūjyate devasiddhaughaiḥ yathāyaṃ bhairavastathā // (38.2) Par.?
bhuñjānaḥ sarvabhogāṃśca kṣutpipāsāvivarjitaḥ / (39.1) Par.?
yoginīśatasāhasraṃ bhoktā saṃcintayan sukham // (39.2) Par.?
mahākalpāntakāle'pi prakṣīṇe'sminvarānane / (40.1) Par.?
līyate parame vyomni līyante yatra devatāḥ // (40.2) Par.?
bhūtakālāntako nāma rasasyāsya prabhāvataḥ / (41.1) Par.?
abhedyo 'yam akhaṇḍyaśca tvadāhyo bhavati priye // (41.2) Par.?
rasāyanasya sarvasya siddhido'yaṃ maheśvari / (42.1) Par.?
vakṣyate mantrarājo'yaṃ rasasiddhipradāyakaḥ // (42.2) Par.?
aiṃ hrīṃ śrīṃ klīṃ sauḥ śrībhairava // (43.1) Par.?
Duration=0.21726393699646 secs.