Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3829
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśaile siddhilābhaḥ
śrībhairavī / (1.1) Par.?
śrīśaile vividhā siddhiḥ sadyaḥ pratyayakāriṇī / (1.2) Par.?
sulabhā śrūyate deva tāṃ brūhi vividhāṃ prabho // (1.3) Par.?
śrībhairavaḥ / (2.1) Par.?
vakṣyāmi śṛṇu tatsarvaṃ sadyaḥ siddhikaraṃ priye / (2.2) Par.?
kailāsānmandarānmerorvindhyādreśca himālayāt // (2.3) Par.?
mahendrānmalayādreśca sahyādṛśyagirerapi / (3.1) Par.?
śreṣṭhaḥ śrīparvato divyaḥ siddhiyogīndrasevitaḥ // (3.2) Par.?
tatra tīrthāni sarvāṇi sarāṃsi saritaḥ priye / (4.1) Par.?
siddhipradāni liṅgāni latāpāṣāṇapādapāḥ // (4.2) Par.?
mṛttikākandatoyāni patrapuṣpaphalāni ca / (5.1) Par.?
evamādīni vidyante sarvasiddhikarāṇi ca // (5.2) Par.?
śrīparvato'hamīśāni tvahaṃ sākṣātsa parvataḥ / (6.1) Par.?
sthāvaraṃ māmakaṃ rūpaṃ viddhi taṃ surasevitam // (6.2) Par.?
asminyadasti nānyatra yadanyatra sthitaṃ ca tat / (7.1) Par.?
divyaliṅgasparśanīyaṃ jyotirliṅgamanāmayam // (7.2) Par.?
śrīmallikārjunamiti prakhyātaṃ parameśvari / (8.1) Par.?
vāmapārśve'sya liṅgasya ghaṇṭāsiddheśvaraḥ sthitaḥ // (8.2) Par.?
ghaṇṭā vilambate dvāre tīrthakuṇḍaṃ ca vidyate / (9.1) Par.?
upoṣitaistribhiḥ kāryaṃ jāgarūkairatandritaiḥ // (9.2) Par.?
niśi kṛṣṇacaturdaśyāmajasraṃ snāpayecchivam / (10.1) Par.?
ekaḥ samānayettoyaṃ kuṇḍasthamaparaḥ priye // (10.2) Par.?
ghaṇṭāṃ ninādayedanyaścaturyāmāvadhi priye / (11.1) Par.?
ghaṇṭāsiddheśvarastuṣṭo dadyāttebhyo'pi khe gatim // (11.2) Par.?
ghaṇṭāsiddheśvarasyāsya dakṣiṇe nikhanetpriye / (12.1) Par.?
jānudaghnaṃ tu tatraiva dṛśyate rocanaprabhā // (12.2) Par.?
mṛttikā tāṃ samāhṛtya karṣamātraṃ pibetpriye / (13.1) Par.?
kṣīrayuktāṃ ca saptāhaṃ sa sākṣādamaro bhavet // (13.2) Par.?
śrīgirīśasya purato gajākārā mahāśilā / (14.1) Par.?
sravatyeva divārātraṃ divyagandhaṃ suguggulum // (14.2) Par.?
taṃ gṛhṇīyātpalāśasya darvyālābukapātrake / (15.1) Par.?
prakṣipedgandhakayutaṃ bhakṣayetkarṣamātrakam // (15.2) Par.?
pratyahaṃ māsaparyantaṃ tataḥ siddhimavāpnuyāt / (16.1) Par.?
sadānando yuvā dhīro jīvedācandratārakam // (16.2) Par.?
vidrute mlecchavadane gugguluṃ taṃ vinikṣipet / (17.1) Par.?
koṭimaṃśaṃ tatastāmraṃ divyaṃ bhavati kāñcanam // (17.2) Par.?
candrodaka bei Mallikārjuna
mallikārjunadevasya candravāpyasti paścime / (18.1) Par.?
vaiśākhapūrṇimāyāṃ tu sādhayetsādhakottamaḥ // (18.2) Par.?
nirbhayo nirvikalpaśca vasaṃstoyasamīpataḥ / (19.1) Par.?
japenmṛtyuñjayaṃ mantraṃ rātrau vāsovivarjitaḥ // (19.2) Par.?
niśīthe candrasalilaṃ candraspṛṣṭaṃ bhavedyadā / (20.1) Par.?
tattīrthacchidradeśe ca svāñjaliṃ prakṣipedataḥ // (20.2) Par.?
spṛṣṭvā candro yadā gacchettadā tattoyamāharet / (21.1) Par.?
pibecca sahasā dhīro jīvedācandratārakam // (21.2) Par.?
vajrakāyaḥ saumyarūpaḥ śāntātmā sa bhavennaraḥ / (22.1) Par.?
Tripurāntaka
pūrvadvāre śrīgirestu vidyate tripurāntakaḥ // (22.2) Par.?
devasya nikaṭe deśe cottare tintriṇītaruḥ / (23.1) Par.?
dṛśyate tatra mūle tu svayaṃ śrībhairavaḥ prabhuḥ // (23.2) Par.?
nṛmātrāṃ nikhanedbhūmiṃ tadagre dṛśyate tadā / (24.1) Par.?
taptakuṇḍaṃ nīlajalaṃ divyasiddhipradāyakam // (24.2) Par.?
tattintriṇīkapatrāṇi vastre baddhvā vinikṣipet / (25.1) Par.?
kuṇḍe tasmiṃstadā tāni sthūlamīnā bhavanti ca // (25.2) Par.?
gṛhītvā tintriṇīkāṣṭhaiḥ pacedevaṃ kramātsudhīḥ / (26.1) Par.?
teṣāṃ śiraḥkaṇṭakāni khāni ca vivarjayet // (26.2) Par.?
bhakṣayeccheṣamakhilaṃ sādhakaḥ siddhikāṅkṣayā / (27.1) Par.?
kṣaṇamātraṃ bhavenmūrcchā tena paścādvibudhyate // (27.2) Par.?
vasudhāyāṃ bilaṃ paśyejjīveddivyāyutābdakam / (28.1) Par.?
maṇipalli
paścime tripurāntasya gavyūtidvayamātrake // (28.2) Par.?
maṇipalliriti grāmastasya paścimabhāgataḥ / (29.1) Par.?
vidyate kaścana giristatpaścādekavāṭakam // (29.2) Par.?
dṛśyate praviśettatra pūrvāsyaśca tato vrajet / (30.1) Par.?
dakṣiṇābhimukhaḥ paścād daśacāpāntamātrakam // (30.2) Par.?
tatra cāmraphalākārān pāṣāṇāñjvalanaprabhān / (31.1) Par.?
gṛhītvā bandhayedvastre tadvastraṃ raktatāṃ vrajet // (31.2) Par.?
pāṣāṇayuktaṃ tadvastraṃ kṣīramadhye vinikṣipet / (32.1) Par.?
tataḥ kṣīraṃ raktavarṇaṃ syāt pibet sādhakottamaḥ // (32.2) Par.?
saptāhājjāyate siddhirvajrakāyo mahābalaḥ / (33.1) Par.?
jīved ācandratāraṃ ca ā kalpamavilpakam // (33.2) Par.?
kokilābila
tripurāntasyodagbhāge kokilābilam uttamam / (34.1) Par.?
jagatprakāśaṃ tatrāste kṛtvā dehaviśodhanam // (34.2) Par.?
sādhako vamanādyaiśca tadbilaṃ praviśetsudhīḥ / (35.1) Par.?
daśacāpāvadhistatra pāṣāṇāḥ kokilopamāḥ // (35.2) Par.?
santi gṛhītvā tatpṛṣṭhe tilāḥ kṣiptāḥ sphuṭanti ca / (36.1) Par.?
ityetatpratyayaṃ dṛṣṭvā tāśca ghṛṣya parasparam // (36.2) Par.?
dugdhāntaḥ prakṣipettāṃśca tatkṣīraṃ kṛṣṇatāṃ vrajet / (37.1) Par.?
tatkṣīraṃ māsamātraṃ ca pibeddivyatanurbhavet // (37.2) Par.?
brahmaṇastridinaṃ jīvedvalīpalitavarjitaḥ / (38.1) Par.?
vege samīrasadṛśaśchidraṃ paśyati bhūtale // (38.2) Par.?
tripurāntasya pūrvasyāṃ diśi yojanamātrake / (39.1) Par.?
asti svargapurīnātho devastasyāgrataḥ khanet // (39.2) Par.?
jānumātraṃ ca vasudhāṃ tatra sarpaphaṇopamāḥ / (40.1) Par.?
sparśasaṃjñāstu pāṣāṇā nirgacchanti varānane // (40.2) Par.?
tripurāntakadevasya paścime'rdhārdhayojane / (41.1) Par.?
asti divyabiladvāraṃ tatra cāpatrayāntaram // (41.2) Par.?
vrajetkharjūravṛkṣo'sti kṛṣṇavarṇaḥ phalānvitaḥ / (42.1) Par.?
tatphalānāṃ rasaṃ pītvā tena mūrcchā bhavetkṣaṇam // (42.2) Par.?
prabuddho'sau bhavetsiddho jīved ā candrabhāskaram / (43.1) Par.?
śrīgirer dakṣiṇadvāre vajreśvarasureśvarau // (43.2) Par.?
tiṣṭhato nikhanedbhūmiṃ tatra śrīphalasannibhāḥ / (44.1) Par.?
pāṣāṇāḥ sparśabhedāḥ syuḥ saṃgrāhyāste sureśvari // (44.2) Par.?
tatra rāmeśvarākhyo'sti nikhanettasya sannidhau / (45.1) Par.?
rudrākṣākārapāṣāṇāḥ sparśabhedā bhavanti te // (45.2) Par.?
āvartaka
jyotiḥsiddhavaṭasthāne dakṣiṇe caikapādapaḥ / (46.1) Par.?
tiṣṭhatyāvartako nāma tadāsanne tu paścime // (46.2) Par.?
parvato vidyate tatra khanettālaphalopamāḥ / (47.1) Par.?
pāṣāṇāstāndhamedgāḍhaṃ tat sarvaṃ kāñcanaṃ bhavet // (47.2) Par.?
tasyaiva dakṣiṇe dvāre vidyate kuṇḍaleśvaraḥ / (48.1) Par.?
tannikṛṣṭe jānumātraṃ khanedbhūmiṃ samuddharet // (48.2) Par.?
raktābhāḥ śrīphalākārāḥ pāṣāṇāḥ sparśavedhakāḥ / (49.1) Par.?
puruṣeśvaradevasya samīpe kuṇḍamasti hi // (49.2) Par.?
guñjāriḍḍhau ca vidyete vṛkṣau tatpattram aśnīyāt / (50.1) Par.?
saptāhājjāyate siddho jarāmaraṇavarjitaḥ // (50.2) Par.?
hastiśilā
tatra hastiśilā dakṣe khaneddhastapramāṇataḥ / (51.1) Par.?
tatra jambūphalākārā grāhyāste sparśasaṃjñakāḥ // (51.2) Par.?
khyātā hastiśironāmnā khyātā hastiśileti sā / (52.1) Par.?
chāyāchattra
ekayojanamātre tu tasyā dakṣiṇabhāgataḥ // (52.2) Par.?
śivarūpaṃ śivaproktaṃ chāyāchattraṃ tu vidyate / (53.1) Par.?
vartulaṃ śatahastaṃ tu chidraṃ tasyāpyadho vrajet // (53.2) Par.?
na kaiściddṛśyate so'pi siddho bhavati tatkṣaṇāt / (54.1) Par.?
yadṛcchayā rudratulyaḥ krīḍatyeva jagattraye // (54.2) Par.?
siddhyaṣṭakaṃ sādhayedvā sarvasiddhipradāyakaḥ / (55.1) Par.?
kāntābhrasatvakanakasūtāḥ kramaguṇottarāḥ // (55.2) Par.?
amlena mardayedgāḍhaṃ golaṃ kṛtvā tu veṣṭayet / (56.1) Par.?
tadgolaṃ dīrghavaṃśāgre baddhvā śrīkālikāmanum // (56.2) Par.?
japenniveśayettatra chāyāchattreṇa tena ca / (57.1) Par.?
vaṃśāgrabaddhagolāntarjāyate ghuṭikā śubhā // (57.2) Par.?
vaktrāntardhārayettāṃ tu tatkṣaṇātkhecaro bhavet / (58.1) Par.?
śilāṃ tālaṃ vastrabaddhaṃ kṛtvā vaṃśāgraveṣṭitam // (58.2) Par.?
chāyāchattre nivasyaitattābhyāṃ netre samañjayet / (59.1) Par.?
nidhiṃ paśyati bhūmisthaṃ nātra kāryā vicāraṇā // (59.2) Par.?
vaṃśāgrabaddhakhaḍgaṃ ca chāyāchattre vinikṣipet / (60.1) Par.?
mantrayetkālikāmantraṃ taṃ khaḍgaṃ dhārayet kare // (60.2) Par.?
trailokyavijayī dhīro bhavedvīro jagattraye / (61.1) Par.?
vaṃśāgre rocanaṃ baddhvā chāyāchattre niveśayet // (61.2) Par.?
lalāṭe tilakaṃ tena kṛtvā lokaṃ vaśaṃ nayet / (62.1) Par.?
srotoñjanāñjane tadvacchāyācchatre niveśayet // (62.2) Par.?
tenāñjanenāñjito'sau devairapi na dṛśyate / (63.1) Par.?
pāduke pūrvavadbaddhvā chāyācchatre nidhāpayet // (63.2) Par.?
pādābhyāṃ pāduke dhṛtvā yatra yatrābhivāñchati / (64.1) Par.?
prayātuṃ tatra tatraiva nayatastaṃ ca pāduke // (64.2) Par.?
pūrvavad raktavastraṃ ca chāyācchatre niveśayet / (65.1) Par.?
āveṣṭayettaṃ ca paṭamadṛśyo bhavati kṣaṇāt // (65.2) Par.?
samujjhite paṭe paścāddṛśyate'sau na saṃśayaḥ / (66.1) Par.?
kāntaṃ vyoma hema sūtamekīkṛtya vimardayet // (66.2) Par.?
golībhūtaṃ tu vastreṇa vaṃśāgre bandhayetsudhīḥ / (67.1) Par.?
chāyācchatre sthāpayettatkālīmantreṇa mantrayet // (67.2) Par.?
sparśavedhī bhavedetatsatyaṃ satyaṃ varānane / (68.1) Par.?
śrīśailapaścimadvāre devo brahmeśvaraḥ sthitaḥ // (68.2) Par.?
durgā devī ca tatrasthā sopānaṃ navamaṃ ca yat / (69.1) Par.?
tuṅgabhadrāyāṃ ca nadyāṃ tato brahmeśvarasya ca // (69.2) Par.?
dvāradeśe mudgavarṇaṃ catvāraḥ sparśakā amī / (70.1) Par.?
ciñcāvanaṃ ca nairṛtye sthitaṃ brahmeśvarasya hi // (70.2) Par.?
kuṇḍaṃ ca vidyate tatra ciñcādhaścaṇḍikā sthitā / (71.1) Par.?
ekapādena satataṃ tacciñcāphalam āharet // (71.2) Par.?
vastreṇa bandhayetkuṇḍe kṣiptvā snānaṃ samācaret / (72.1) Par.?
snānānte tāni gṛhṇīyāttāvanmatsyā bhavanti hi // (72.2) Par.?
tadindhanaiḥ pacettāśca hyasthipucchaśirastyajet / (73.1) Par.?
dadyāddevāyaikam aṃśam atithīnāṃ dvitīyakam // (73.2) Par.?
tṛtīyāṃśaṃ svayaṃ bhakṣenmūrchito bhavati kṣaṇāt / (74.1) Par.?
divyo bhavati siddho'yaṃ bilaṃ paśyati bhūtale // (74.2) Par.?
jarāmaraṇanirmukto hyabadhyo nirjarairapi / (75.1) Par.?
alampurottare grāmo vidyate bhīmapādukaḥ // (75.2) Par.?
pārśve tu tasya grāmasya hastamātraṃ dharāṃ khanet / (76.1) Par.?
pāṣāṇā hi phaṇākārāḥ sparśasaṃjñā bhavanti te // (76.2) Par.?
yogīśvarīti devyasti tatrālaṃpuradevatā / (77.1) Par.?
tasyāgrato ramyaguhā tasyā madhye khanedbhuvam // (77.2) Par.?
pāṣāṇā bhedasaṃkāśā grāhyā mārjālaviṣṭhayā / (78.1) Par.?
saṃmiśrya nikṣipedvaṅge drute tattāratāṃ vrajet // (78.2) Par.?
madhvājyābhyāṃ pibettāṃśca pāṣāṇānsādhakottamaḥ / (79.1) Par.?
divyo bhavati siddho'yaṃ valīpalitamṛtyujit // (79.2) Par.?
śrīparvatottaradvāre devo nāmnā maheśvaraḥ / (80.1) Par.?
tiṣṭhati bhramarāmraśca tatra tatphalamāharet // (80.2) Par.?
sphoṭayecca tadantasthā niryānti bhramarāstathā / (81.1) Par.?
sajīvā atha tānsarvānbhramarāṃstānvivarjayet // (81.2) Par.?
tatphalāni pacetkṣāre yāvacchakyaṃ payaḥ pibet / (82.1) Par.?
kṣaṇaṃ mūrcchā bhavettena mūrcchānte ca payaḥ pibet // (82.2) Par.?
evaṃ kuryātprayatnena caikaviṃśativāsaram / (83.1) Par.?
tena vajraśarīraḥ syādvalīpalitavarjitaḥ // (83.2) Par.?
vedavedāṅgatattvajño jīvedādityatārakam / (84.1) Par.?
tarasā vāyunā tulyastatkṣaṇādbhavati priye // (84.2) Par.?
tadāmrasya phalenaiva tyaktabhramarakena ca / (85.1) Par.?
vaṅgasya palasāhasraṃ drāvitaṃ rajataṃ bhavet // (85.2) Par.?
randhramāpādayedāmraphale bhṛṅgaṃ vivarjayet / (86.1) Par.?
tanmadhye nikṣipetsūtaṃ karṣaṃ kṛṣṇābhrasatvakam // (86.2) Par.?
nirudhya vaktraṃ samṛdā gomayena ca lepayet / (87.1) Par.?
chāyāyāṃ śoṣayetkāṣṭhaistadīyaiḥ praharaṃ pacet // (87.2) Par.?
svabhāvaśītalaṃ kṛtvā vaktrasthāṃ kārayetsudhīḥ / (88.1) Par.?
khecaratvamavāpnoti valīpalitavarjitaḥ // (88.2) Par.?
jīveccandrārkaparyantaṃ vāgmitvaṃ brahmaṇā samam / (89.1) Par.?
sūtaṃ kṛṣṇābhrasatvaṃ cāmraphale pūrvavatkṣipet // (89.2) Par.?
pralipya gośakṛnmṛdbhyāṃ puṭedāraṇyakopalaiḥ / (90.1) Par.?
svaśītaṃ pāradaṃ grāhyaṃ madhusarpirbhir yutaṃ lihet // (90.2) Par.?
guñjāmātraṃ ca māsāntaṃ bālo bhavati mānavaḥ / (91.1) Par.?
navanāgopamaḥ satve jīved brahmaikavāsaram // (91.2) Par.?
uttare śrīgirīśasya vidyate śuklaparvate / (92.1) Par.?
pañcopacāraiḥ sampūjya triṣu lokeṣu viśrutaḥ // (92.2) Par.?
oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaḥ / (93.1) Par.?
paśyetpaścimadigbhāgam antarikṣe vimānakam // (93.2) Par.?
divyaṃ hyanekaruciraṃ sadyaḥ pratyayakārakam / (94.1) Par.?
tataḥ paścimadigbhāge vrajettīrtvā mahānadīm // (94.2) Par.?
dṛśyate ca guhā tatra praviśetpaścimānanaḥ / (95.1) Par.?
triyojanaṃ vrajettatra vibhīr eko 'vikalpakaḥ // (95.2) Par.?
kadalīkānanaṃ tatra dṛśyate pañcayojanam / (96.1) Par.?
acchodapūrṇā sarasī tanmadhye bhadrapīṭhakam // (96.2) Par.?
tatpīṭhaṃ tu mahaddivyaṃ paśyetsphaṭikasannibham / (97.1) Par.?
uccārayenmantramimaṃ daṇḍavatpraṇatiṃ bhajet // (97.2) Par.?
oṃ hrīṃ vidyāvāgīśvarādhipataye hrīṃ oṃ svāhā / (98.1) Par.?
tatra snātvā japenmantraṃ lakṣamekaṃ varānane / (98.2) Par.?
kandamūlāśano vā yatheṣṭaṃ sādhakaḥ priye // (98.3) Par.?
siṃhāsanāntare devaṃ paśyetsphaṭikasannibham / (99.1) Par.?
caturbhujaṃ triṇetraṃ ca viśadendukalādharam // (99.2) Par.?
nīlagrīvaṃ nāgabhūṣaṃ paraśvathamṛgāyudham / (100.1) Par.?
varābhayaṃ vareṇyaṃ taṃ viśiṣṭavibudhārcitam // (100.2) Par.?
namaskuryācca sāṣṭāṅgaṃ mantraiḥ stotrair muhurmuhuḥ / (101.1) Par.?
tataḥ prasannaḥ sa śivo varaṃ datte yathepsitam // (101.2) Par.?
śatamāyatanaṃ tatra kūpaṃ navaśataṃ yathā / (102.1) Par.?
ārāmāścāpi tāvanti nandanāni vanāni ca // (102.2) Par.?
vāpyo navaśataṃ santi vivaraṃ caiva tatsamam / (103.1) Par.?
kalpavṛkṣāśca tāvanti ete sarve'pi siddhidāḥ // (103.2) Par.?
tatrāste mohalī nāmnā prathitā yakṣiṇīṣṭadā / (104.1) Par.?
brūte sā dehi me bhuktiṃ siddhiṃ tvaṃ yadi vāñchasi // (104.2) Par.?
devi dāsyāmyahaṃ bhuktiṃ vaktavyamiha cāmunā / (105.1) Par.?
kandamūlaṃ phalaṃ tasyai pāyasaṃ vā samarpayet // (105.2) Par.?
sā yakṣiṇī punarvakti yāvadbhuñje sutaṃ mama / (106.1) Par.?
dhārayer vakṣasā tāvadvaraṃ dāsyāmi te mahat // (106.2) Par.?
visṛjestvaṃ yadi tadā bhavantaṃ hanmi nirdayā / (107.1) Par.?
evaṃ gatabhayaś cīraḥ kuryāccet siddhibhāgbhavet // (107.2) Par.?
vrajedudīcīdigbhāge tatsaro yojanārdhake / (108.1) Par.?
tatrāste candanaṃ divyaṃ puṣpapūrṇaṃ maheśvari // (108.2) Par.?
tatpuṣpāghrāṇamātreṇa kṣutpipāsā na bādhate / (109.1) Par.?
bhakṣayedathavā tasya phalamekaṃ yathocitam // (109.2) Par.?
vajrakāyo bhavettasya bhakṣaṇādeva mānavaḥ / (110.1) Par.?
sarodakṣiṇadigbhāge gacchedyojanapādakam // (110.2) Par.?
nandanaṃ dṛśyate tatra dāḍimīvṛkṣasaṃkulam / (111.1) Par.?
tatphalaṃ bhakṣayedyastu jīvedyugasahasrakam // (111.2) Par.?
tasyaiva sarasaḥ pūrvabhāge krośārdhamātrakam / (112.1) Par.?
gaccheddhātrīphalair yuktaṃ vidyate nandanaṃ vanam // (112.2) Par.?
aśnīyāttatphalaṃ dhīro jīvetsaṃvartakatrayam / (113.1) Par.?
sarasastasya bhāge ca paścime yojanaṃ vrajet // (113.2) Par.?
tatra śrīphalasampūrṇaṃ nandanaṃ vidyate vanam / (114.1) Par.?
adyate tatphalaṃ yena jīvaty ācandratārakam // (114.2) Par.?
tatraiva nandanavane liṅgaṃ syānnīlavarṇakam / (115.1) Par.?
tasyodagdvāramārgeṇa viśennāgo mahābalaḥ // (115.2) Par.?
tatra saptaphaṇopetastūgrabhītikaro mahān / (116.1) Par.?
evaṃvidhaṃ mahānāgaṃ huṃhuṃkāraṃ vadanmuhuḥ // (116.2) Par.?
namaskuryātprayatnena sādhakaḥ siddhikāṅkṣayā / (117.1) Par.?
vadatyevaṃ mahānāgas tvadṛśyatvaṃ dadāmi te // (117.2) Par.?
yāhi svaṃ paścimadvāraṃ divyā kanyāsti tatra vai / (118.1) Par.?
samuccaranmahāmantraṃ vrajettatraiva sādhakaḥ // (118.2) Par.?
dadāti hāraṃ sā kanyā praveśaṃ na dadāti ca / (119.1) Par.?
hāraṃ gale dhārayettaṃ tena sārasvataṃ bhavet // (119.2) Par.?
tasmāddakṣiṇadigdvāre vrajedbhītikaraṃ param / (120.1) Par.?
tatra paśyenmuktakeśaṃ jihmanetraṃ digambaram // (120.2) Par.?
gadāhastaṃ nīlavarṇaṃ dṛṣṭvā śrīkṣetrapālakam / (121.1) Par.?
vandeta mantramuccārya stotrairvighnanivāraṇam // (121.2) Par.?
hāhāhehehuṃhuṃkāraṃ phaṭ huṃ svāhāntameva ca / (122.1) Par.?
kṣetrapālo'pyanenaiva mantreṇāśu prasīdati // (122.2) Par.?
svāgatvaṃ vitaratyeṣa praveśaṃ na dadāti hi / (123.1) Par.?
atha vrajet pūrvadiśo dvāraṃ tatra gaṇādhipam // (123.2) Par.?
sthitaṃ prapūjayettatra praviśetsādhakottamaḥ / (124.1) Par.?
dṛśyate divyaliṅgaṃ ca cāpastatra manoharaḥ // (124.2) Par.?
oṃ huṅkāreṇa mantreṇa pūjayecca tamīśvaram / (125.1) Par.?
upavāsena tatraiva divārātraṃ japetsudhīḥ // (125.2) Par.?
pratyakṣo bhavatīśāno dadāti hi varaṃ param / (126.1) Par.?
ityevamādayaḥ santi siddhayaḥ kadalīvane // (126.2) Par.?
tatraiva sarasaḥ pūrvabhāge yojanamātrake / (127.1) Par.?
akṣarairlikhitaṃ dvāri tatra padmāvatībilam // (127.2) Par.?
vamanādyairviśuddhātmā praviśettatra sādhakaḥ / (128.1) Par.?
tatra cāpāntaraśataṃ gacchettatra mṛdaṅgakam // (128.2) Par.?
ālokya vādayettaṃ ca taddhvaniśravaṇāttadā / (129.1) Par.?
padmāvatī svayaṃ yāti hyamṛtaṃ ca dadāti ca // (129.2) Par.?
tasya pānena siddho'yamamaratvaṃ labheta ca / (130.1) Par.?
tataḥ sainaṃ samāgamya prārthayettvaṃ mamāntikam // (130.2) Par.?
samāgacchālaye divye kanyāpañcaśatākule / (131.1) Par.?
sthitvā mama patirbhūyā brahmāyuṣyāvadhi prabho // (131.2) Par.?
tadante śāśvataṃ sthānaṃ gamiṣyasi na saṃśayaḥ / (132.1) Par.?
tasya pūrvataṭākasya cāgneyyāṃ diśi vidyate // (132.2) Par.?
kadambeśvaradevo'pi vṛkṣaḥ kādambako'grataḥ / (133.1) Par.?
tatra patrāṇi cādāya kaṭutailena lepayet // (133.2) Par.?
tadbījasaṃbhavaistailair limped vātha pacetsudhīḥ / (134.1) Par.?
tatkāṣṭhaistāni matsyāḥ syustāmrapātre vinikṣipet // (134.2) Par.?
varjyamasthi śiraḥ pucchaṃ kṣaudrasarpiryutaṃ bhajet / (135.1) Par.?
tatsevayā bhavetsiddho rudratulyo mahābalaḥ // (135.2) Par.?
tadvṛkṣaśca nadītīre kuṇḍaleśasya sannidhau / (136.1) Par.?
vidyate pūrvavadyuktyā siddhirbhavati nānyathā // (136.2) Par.?
astyuttare puṣpagiriḥ kapoteśaśca vidyate / (137.1) Par.?
triḥ pradakṣiṇamātanyāttasya mūrdhānamāvrajet // (137.2) Par.?
khecaratvaṃ bhavettasya sādhakasya na saṃśayaḥ / (138.1) Par.?
tasya pūrvottare bhāge chedikīdvārakaṃ sthitam // (138.2) Par.?
udaṅmukhaṃ viśettatra tricāpāntaramādarāt / (139.1) Par.?
mūṣikākārapāṣāṇaṃ takre piṣṭvā pibennaraḥ // (139.2) Par.?
kṣipraṃ mūrcchā bhavettasya jīvedbrahmadinatrayam / (140.1) Par.?
vedhayet sarvalohāni sparśamātrānna saṃśayaḥ // (140.2) Par.?
upoṣya ca divā naktaṃ devāgre siddhimāpnuyāt / (141.1) Par.?
vidyate devatāyugmaṃ kapoteśvaradakṣiṇe // (141.2) Par.?
ā nābhimātraṃ nikhaneddevatādvayamadhyataḥ / (142.1) Par.?
gorocanopamāstatra pāṣāṇāḥ santi tānharet // (142.2) Par.?
piṣṭvā kṣaudraghṛtābhyāṃ ca pibedyaḥ so'maro bhavet / (143.1) Par.?
kapoteśasya vāyavye nikhaneddhastamātrakam // (143.2) Par.?
tatra pārāvatākārapāṣāṇāḥ sparśasaṃjñakāḥ / (144.1) Par.?
devatārādhanaṃ kṛtvā teṣāmekaṃ samāharet // (144.2) Par.?
aiśānyāṃ śrīgirīśasya hyastyeva bhṛgupātanam / (145.1) Par.?
tatsamīpe divyakuṇḍaṃ mṛdaṃ tasmātsamāharet // (145.2) Par.?
gavyapañcakayuktāṃ tāṃ dhametkhadiravahninā / (146.1) Par.?
tasmāllohaṃ patennīlaṃ madhvājyābhyāṃ pratāpitam // (146.2) Par.?
tatsecayetsaptadhaute tadgolaṃ nikṣipenmukhe / (147.1) Par.?
viṣṇutulyo bhavetsiddhaḥ sarvajñaḥ sarvagaḥ sukhī // (147.2) Par.?
bhṛgupātanaśailāgrāt krośe dadhikavāṭakam / (148.1) Par.?
acchatailagirir nāmnā tadagre vidyate sadā // (148.2) Par.?
bilaṃ tatpaścime hyasti tanmadhye cāpapañcake / (149.1) Par.?
gate paśyettatra kuṇḍaṃ tatra lākṣāsamaṃ rasam // (149.2) Par.?
alābupātre gṛhṇīyāt sa sūtaḥ koṭivedhakaḥ / (150.1) Par.?
prākāraścandraguptasya śrīgirīśasya paścime // (150.2) Par.?
tanmadhye vidyate veśma caityaṃ tatpūrvataḥ sthitam / (151.1) Par.?
caityātpūrve śilā divyā mudgābhā sparśasaṃjñakā // (151.2) Par.?
tatrāste mohano dantī tamāruhya samāhitaḥ / (152.1) Par.?
pṛṣṭhāttasya tṛṇaṃ grāhyaṃ tatsarvaṃ kāñcanaṃ bhavet // (152.2) Par.?
tadgajasyottare pārśve jānudaghnāṃ khaneddharām / (153.1) Par.?
jambūphalābhāḥ pāṣāṇāḥ sparśasaṃjñā bhavanti te // (153.2) Par.?
kṣitiṃ khanedgajasyādho jānumātraṃ labhettataḥ / (154.1) Par.?
lakṣavedhakarā siddhā trikoṇe ghuṭikā parā // (154.2) Par.?
mallināthasya vāyavye natvā devahradaḥ paraḥ / (155.1) Par.?
tīrthaṃ tatrāsti pāṣāṇā mudgābhāḥ sparśasaṃjñaḥ // (155.2) Par.?
liṅgaṃ kūrmopamaṃ tatra sparśasaṃjñaṃ śubhaṃ priye / (156.1) Par.?
pūrṇimāyāṃ kṛttikāyāṃ pūjayitvā samāharet // (156.2) Par.?
tasmādgavyūtiyugalātsmṛtā nīlavanī parā / (157.1) Par.?
tasyā liṅgaṃ ca salilaṃ nīlavarṇaṃ praśasyate // (157.2) Par.?
aśvāmrakākasaṅkāśāḥ pāṣāṇāḥ sparśavedhakāḥ / (158.1) Par.?
devālayāntarnikhanejjānumātrāntarāddharām // (158.2) Par.?
mūṣikākārapāṣāṇāḥ sparśasaṃjñā bhavanti te / (159.1) Par.?
śrīgirīśasya nairṛtyāṃ khyātā guṇḍīprabhākhyayā // (159.2) Par.?
tasyāgragarte pītābhāṃ mṛttikāṃ ca puṭe dahet / (160.1) Par.?
tasyānniḥsarati svarṇaṃ śuddhadevārhakaṃ param // (160.2) Par.?
tatrāste bhṛṅgacūto'pi pūrvavat siddhidāyakaḥ / (161.1) Par.?
tathā tambīpure cāsti tīrthe ca vipule śubham // (161.2) Par.?
sadāphalaṃ tu vikhyātaṃ tasyāḥ pūrvottare sudhīḥ / (162.1) Par.?
śrīgirer nairṛte bhāge mahānandeti viśrutaḥ // (162.2) Par.?
vrajed ghaṇṭāpathenaiva tasya pūrvottare sudhīḥ / (163.1) Par.?
tatrāste kālakaṇṭheśo nāmnāgre tasya kuṇḍakam // (163.2) Par.?
tatrendragopasaṅkāśaṃ siddhiḥ sūtasya vidyate / (164.1) Par.?
bhavanti sapta lohāni svarṇaṃ taptāni sekataḥ // (164.2) Par.?
aiśānye śrīgirīśasya cāsti śrīmālinīśvaraḥ / (165.1) Par.?
tasyottaradiśi khyātas tūmāparvatasaṃjñakaḥ // (165.2) Par.?
tasyāgre ca triśūlābhāḥ santi darbhāḥ śubhaṅkarāḥ / (166.1) Par.?
tadadho nikhanennābhimātraṃ nīlāṃ mṛdaṃ haret // (166.2) Par.?
akṣakāṣṭhaiḥ pacettāṃ ca devātithyagnaye kramāt / (167.1) Par.?
ekaikabhāgaṃ kalpeta caturthāṃśaṃ svayaṃ bhajet // (167.2) Par.?
jīvetkalpāyutaṃ siddho mahābalaparākramaḥ / (168.1) Par.?
ileśvarasya nikaṭe tatra koṭīśvaraḥ sthitaḥ // (168.2) Par.?
puṣpaṃ patraṃ tadagre'sti sparśavedhakaraṃ bhavet / (169.1) Par.?
tatrācaleśvaro devaḥ sparśavedhakaraḥ paraḥ // (169.2) Par.?
tasya yojanamātre ca dakṣiṇe cāmareśvaraḥ / (170.1) Par.?
tataḥ svarṇaśilā cāsti tadūrdhvaṃ naramāṃsakam // (170.2) Par.?
gomāṃsaṃ vā kṣipetkāṣṭhairbādarairjvālayetsudhīḥ / (171.1) Par.?
prātaḥ kāñcanasaṅkāśā dṛśyate sā śilā tadā // (171.2) Par.?
pratyagrapuṣpavatyāśca rajasā bhāvitāṃśukam / (172.1) Par.?
loḍayettacchilāyāṃ ca kṣipedalpāmbupātrake // (172.2) Par.?
tasya saṃsparśamātreṇa lehaḥ syātkāñcanaṃ param / (173.1) Par.?
śrīgurau yatra tatrāpi piṇḍabhūmisthitopalāḥ // (173.2) Par.?
karṣamātraṃ tu taccūrṇaṃ bhakṣayettriphalā samam / (174.1) Par.?
valīpalitajinmāsājjīvedācandratārakam // (174.2) Par.?
śrīgirīndrasya nairṛtyāṃ paṭāhakarṇa īśvaraḥ / (175.1) Par.?
tasya pūrvottare bhāge pañcaviṃśaticāpake // (175.2) Par.?
dvihastamātrordhvaśilā khanettatra dvihastakam / (176.1) Par.?
śarāvasaṃpuṭākārān dṛṣadas tānsamāharet // (176.2) Par.?
kurvīta tān agnivarṇān siñcyāt kūṣmāṇḍajair dravaiḥ / (177.1) Par.?
tanmadhyānnavanītaṃ tu dadyāddevāya bhāgakam // (177.2) Par.?
bhāgaikamatitherdeyaṃ bhāgamekaṃ svayaṃ lihet / (178.1) Par.?
divā naktaṃ bhavenmūrcchā vinidro bhavati svayam // (178.2) Par.?
valīpalitasaṃvarjyo jīvedvarṣāyutaṃ naraḥ / (179.1) Par.?
sparśakāntasya sopānaṃ dvitīyaṃ bhavati priye // (179.2) Par.?
taddevapārśvayoḥ sarve pāṣāṇāḥ śvetapītakāḥ / (180.1) Par.?
sparśāḥ sarvā bhavantyete teṣu caikaṃ samāharet // (180.2) Par.?
prācyāṃ hi tasya devasya samīpe kūpamasti ca / (181.1) Par.?
maṇḍūkābhāśca pāṣāṇāḥ santi ca sparśasaṃjñakāḥ // (181.2) Par.?
tasyeśvarasya codīcyāṃ liṅgādrir vidyate mahān / (182.1) Par.?
taduttarasyāṃ diśyasti taṭinī pūrvavāhinī // (182.2) Par.?
taṭinyāḥ paścimāśāyāṃ piṅgābhaṃ liṅgamasti hi / (183.1) Par.?
pūrṇaśailodakaṃ kuṇḍaṃ tatra syātkṣaṇavedhakam // (183.2) Par.?
dviyojane maheśasya dakṣiṇe caṇḍikā sthitā / (184.1) Par.?
piṇḍikākhyā suvikhyātā tasyā vāyavyakoṇataḥ // (184.2) Par.?
andhurasti hi tanmadhye mudgavarṇāstathopalāḥ / (185.1) Par.?
kecitpathyānibhāḥ santi te sarve sparśasaṃjñakāḥ // (185.2) Par.?
atratyānāṃ ca sarveṣāṃ sparśānāṃ vidhirucyate / (186.1) Par.?
yadi sthūlaṃ peṣayettaṃ ślakṣṇaṃ mūṣāntareṇa hi // (186.2) Par.?
kuryātsarvāṇi lohāni tasyāmāvartayet priye / (187.1) Par.?
tatsarvaṃ jāyate svarṇaṃ kuryādevaṃ yatheṣṭakam // (187.2) Par.?
sūkṣmaścetsarvalohānāṃ drutānāmantare kṣipet / (188.1) Par.?
tatsparśāt sarvalohāni kāñcanatvaṃ prayānti hi // (188.2) Par.?
vāyavyāṃ mallināthasya tīrthe sarveśvarākhyakam / (189.1) Par.?
tasya dakṣiṇadigbhāge rājamārge dviyojane // (189.2) Par.?
gate ḍoṃgalikā tatra dṛśyate tasya mūrdhani / (190.1) Par.?
kṛṣṇadhātrīphalānyeva santi tāni ca bhakṣayet // (190.2) Par.?
saptavāsaraparyantam ā tṛptiṃ vajravigrahaḥ / (191.1) Par.?
jarāmaraṇanirmukto jīvetkalpaśatatrayam // (191.2) Par.?
tasmācca dakṣiṇe bhāge kākalārīmahāvane / (192.1) Par.?
tatrāste stambakadalī praviśettatra sādhakaḥ // (192.2) Par.?
krośārdhamātraṃ gacchecca rasakuṇḍaṃ ca dṛśyate / (193.1) Par.?
alābupātre saṃsthāpya koṭivedhī bhavettu saḥ // (193.2) Par.?
śilāmayo nīlavarṇaḥ śikhaṇḍī tatra dṛśyate / (194.1) Par.?
tanmukhāgre'sti kuṇḍaṃ vitastimātrātinīlakam // (194.2) Par.?
śuṣkavaṃśaṃ ca tanmadhye kṣaṇaṃ kṣiptaṃ navaṃ bhavet / (195.1) Par.?
patraṃ puṣpaṃ dinaikena bhavatyeva na saṃśayaḥ // (195.2) Par.?
tatra prasthaṃ rasaṃ kṣiptvā tāvanmātraṃ jalaṃ haret / (196.1) Par.?
madhutulyaṃ pibettaṃ ca mūrcchā bhavati tatkṣaṇāt // (196.2) Par.?
kṣaṇena labdhajñānaḥ syājjīvedyugasahasrakam / (197.1) Par.?
śrīgirervahnidigbhāge ghaṭikāsiddhakhecaraḥ // (197.2) Par.?
asti tasya puro bhūmau pañcahastaṃ khanetsudhīḥ / (198.1) Par.?
badarākārapāṣāṇā vidyante khagatipradāḥ // (198.2) Par.?
ekaṃ vaktre sadā dhāryaṃ siddhaiḥ khegatilipsubhiḥ / (199.1) Par.?
siddhikramaḥ
śrīśaile sarvasiddhīnāmuktānāṃ vidhirucyate // (199.2) Par.?
mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japenmanum / (200.1) Par.?
aghorāntena vai śīghraṃ tattatsiddhimavāpnuyāt // (200.2) Par.?
atha nyāsaḥ
oṃ hrīṃ mahāparvatavāsinyai hṛdayāya namaḥ / (201.1) Par.?
oṃ hrīṃ jyeṣṭhāyai śirase svāhā / (201.2) Par.?
oṃ hrīṃ raudryai śikhāyai vaṣaṭ / (201.3) Par.?
oṃ hrīṃ kanakakuṇḍalinyai kavacāya huṃ / (201.4) Par.?
oṃ hrīṃ saṃjīvinyai netrebhyo vauṣaṭ / (201.5) Par.?
oṃ hrīṃ mālinyai astrāya phaṭ / (201.6) Par.?
oṃ huṃ śivāya namaḥ pādayornyaset / (201.7) Par.?
oṃ vaṃ vāmadevāya namaḥ jaṅghayoḥ / (201.8) Par.?
oṃ paṃ padminyai namaḥ guhye / (201.9) Par.?
oṃ kāṃ kanyākumāryai namaḥ nābhau / (201.10) Par.?
oṃ glauṃ namaḥ kukṣau / (201.11) Par.?
oṃ drāṃ hrīṃ durgāyai namaḥ urasi / (201.12) Par.?
oṃ huṃ vindhyavāsinyai namaḥ kaṇṭhamūle / (201.13) Par.?
oṃ laṃ namaḥ grīvāyām / (201.14) Par.?
oṃ hrīṃ śrīṃ aṣṭabhujāyai namaḥ bhujayoḥ / (201.15) Par.?
oṃ huṃ sarvatomukhinyai namaḥ mukhe / (201.16) Par.?
oṃ prakāśikāyai namaḥ netrayoḥ / (201.17) Par.?
oṃ mahiṣamardinyai namaḥ karṇayoḥ / (201.18) Par.?
oṃ hrāṃ sarvāṅgasundaryai namaḥ mūrdhni nyaset / (201.19) Par.?
evam aṅgarakṣāṃ kṛtvā kṣetraṃ pūjayet / (201.20) Par.?
oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā / (201.21) Par.?
anena mantreṇa devatāmāvāhayet / (201.22) Par.?
oṃ hrāṃ hrīṃ hrūṃ tribhuvaneśvaryai namaḥ sāṃnidhyaṃ kuru kuru svāhā / (201.23) Par.?
anena mantreṇa tatkṣetradevatāṃ pūjayet / (201.24) Par.?
oṃ kṛṣṇavarṇini aparāmukhyai namaḥ pūrvasmin / (201.25) Par.?
oṃ sudhāvarṣiṇyai namaḥ āgneye / (201.26) Par.?
oṃ parvatākṛṣṇavarṇinīraudramukhyai namaḥ dakṣiṇe / (201.27) Par.?
oṃ bālārkavarṇinīmahālakṣmyai namaḥ nairṛtye / (201.28) Par.?
oṃ khaṃ raktaparvatavarṇinī / (201.29) Par.?
mahāmahiṣāsuramardinyai namaḥ paścime / (201.30) Par.?
oṃ māṃ sarvavarṇinīhuṅkāravāgdevyai namaḥ vāyavye / (201.31) Par.?
oṃ sihmavāhinyai namaḥ uttare / (201.32) Par.?
oṃ śivāśivāśivātriśūlahastāyai namaḥ aiśānye / (201.33) Par.?
oṃ hrāṃ hrīṃ klīṃ manonmanyai namaḥ ākāśe / (201.34) Par.?
oṃ hrāṃ hrīṃ mahāmohinyai namaḥ pātāle / (201.35) Par.?
oṃ hrāṃ hrīṃ hrūṃ hraiṃ hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya mohaya darśaya darśaya mūrchaya mūrchaya klīṃ matha matha ākarṣayākarṣaya huṃ phaṭ svāhā / (201.36) Par.?
madhye ca pūjayet / (201.37) Par.?
evaṃ nyāsaṃ rakṣāṃ pūjāṃ kṛtvā tatkarmaṇi lakṣamekam aghoraṃ japet / (201.38) Par.?
tataḥ siddhimavāpnoti / (201.39) Par.?
mantraṃ yathā / (201.40) Par.?
oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ / (201.41) Par.?
amuṃ mantraṃ lakṣaṃ japet / (201.42) Par.?
tataḥ svapne pratyakṣībhūya devatā varaṃ dadāti // (201.43) Par.?
Duration=0.9152569770813 secs.