Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3831
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gandhakaḥ
śrībhairavī / (1.1) Par.?
praṇamya śirasā śambhumastauṣītparameśvarī / (1.2) Par.?
śrutaṃ tava prasādena divyaṃ sarvarasāyanam // (1.3) Par.?
utpattiṃ gandhakasyāpi jātiṃ saṃśodhanaṃ tathā / (2.1) Par.?
sevāṃ rasāyanaphalaṃ kramādbrūhi maheśvara // (2.2) Par.?
śrībhairavaḥ / (3.1) Par.?
devi śṛṇu pravakṣyāmi gandhakasya rasāyanam / (3.2) Par.?
śvetadvīpe purā devi latākalpadrumojjvale // (3.3) Par.?
nānāmaṇigaṇākīrṇe nānāpuṣpaphalākule / (4.1) Par.?
siddhavidyādharastrībhiḥ kinnaryapsarasāṃ gaṇaiḥ // (4.2) Par.?
anekanirjarastrībhiḥ krīḍantī tvaṃ madollasā / (5.1) Par.?
veṇuvīṇāvinodena vādyanādairmanoharaiḥ // (5.2) Par.?
tālair jhallarikāḍhakkāninādaiḥ karatālakaiḥ / (6.1) Par.?
atyānandena deveśi nṛtyantī tvaṃ surārcite // (6.2) Par.?
tadā ṛtumatī jātā susrāva ca rajo mahat / (7.1) Par.?
sugandhinā tadrajasā tvadvastraṃ raktatāṃ yayau // (7.2) Par.?
vihāya tadraktavastraṃ snātvā kṣīramahodadhau / (8.1) Par.?
anekāmarakāntābhir vṛtā kailāsamāvrajaḥ // (8.2) Par.?
vāyunā tadrajovastraṃ kṣiptaṃ kṣīramahodadhau / (9.1) Par.?
magnaṃ tatraiva tadvastraṃ cirakālaṃ sureśvari // (9.2) Par.?
mathyamānānmahāmbhodher amṛtena sahodbhavam / (10.1) Par.?
ślāghyena nijagandhena modayannasurānsurān // (10.2) Par.?
tenaiva nāmnā ūcuste śakrādyāḥ surapuṅgavāḥ / (11.1) Par.?
gandhako'yaṃ bhavatvasya nāmnā jātaṃ tu matpriye // (11.2) Par.?
caturvidhaṃ śoṇitaṃ te divyaṃ balakaraṃ param / (12.1) Par.?
samartho'yaṃ gandhakastu rasabandhe ca jāraṇe // (12.2) Par.?
rasendre ye guṇāḥ santi te guṇāḥ santi gandhake / (13.1) Par.?
ityūcur indrapramukhā hṛṣṭā gandhakagandhataḥ // (13.2) Par.?
tadā prabhṛti loke'sminkhyāto'yaṃ gandhakaḥ priye / (14.1) Par.?
japākusumasaṅkāśaḥ kṣatriyaścottamaḥ priye // (14.2) Par.?
pīto vaiśyo madhyamaḥ syācchveto vipro'dhamaḥ smṛtaḥ / (15.1) Par.?
kṛṣṇavarṇo bhavecchūdraḥ priye syādadhamādhamaḥ // (15.2) Par.?
raktavarṇaṃ lohavedhi pītavarṇaṃ rasāyanam / (16.1) Par.?
śvetavarṇaṃ ca bhaiṣajye kṛṣṇaṃ kuṣṭhādilepane // (16.2) Par.?
gandhakaśuddhiḥ
atha vakṣye gandhakasya śodhanaṃ siddhidāyakam / (17.1) Par.?
tilaparṇyajamodāśca brāhmī bhṛṅgī ca dhutturaḥ // (17.2) Par.?
eteṣāṃ ca rasair bhāvyaṃ cūrṇitaṃ gandhakaṃ dinam / (18.1) Par.?
kāntapātre vinikṣipya samāṃśājyena pācayet // (18.2) Par.?
mṛdvagninā tu tatpaktvā hyajākṣīre vinikṣipet / (19.1) Par.?
gokṣīrājyaiḥ kiṃcidūnaṃ sthālyā vaktraṃ tu bandhayet // (19.2) Par.?
svacchāṃśukena baddhasya cūrṇaṃ tadupari kṣipet / (20.1) Par.?
tadūrdhvaṃ śrāvakaṃ ruddhvā tatsthāpyaṃ gartakāntare // (20.2) Par.?
vanotpalair mṛdupuṭaṃ dattvā dravati gandhakam / (21.1) Par.?
punaśca tilaparṇyādyairbhāvayecchoṣayet tridhā // (21.2) Par.?
drāvayettatsamādāya matsyapittena saptadhā / (22.1) Par.?
bhāvayejjālinībījacūrṇais tat paripeṣayet // (22.2) Par.?
tato bhṛṅgadravairbhāvyaṃ saptakṛtvastape khare / (23.1) Par.?
jalaiḥ prakṣālya tat samyak śoṣayettatpunaḥ pacet // (23.2) Par.?
mṛdvagninā kāntapātre ghṛtākte tu kṣaṇaṃ tataḥ / (24.1) Par.?
bhṛṅgarājadrave kṣiptvā śuddhaṃ tadgandhakaṃ bhavet // (24.2) Par.?
rase rasāyane yoge yojyaṃ sukhakaraṃ bhavet / (25.1) Par.?
gandhakarasāyanam
pūrvoktavad dehaśuddhiṃ kuryādvāntivirecanaiḥ // (25.2) Par.?
sumuhūrte sunakṣatre pūjayitvā paraṃ śivam / (26.1) Par.?
gaṇādhipaṃ kṣetrapālaṃ śrīguruṃ bhiṣajaṃ kramāt // (26.2) Par.?
niṣkaikaṃ triphalācūrṇaṃ niṣkamekaṃ ca guggulum / (27.1) Par.?
guñjonmeyaṃ śuddhagandhaṃ lihederaṇḍatailataḥ // (27.2) Par.?
guñjāvṛddhikrameṇaiva sevyaṃ tatprativāsaram / (28.1) Par.?
dinaṣoḍaśaparyantaṃ guñjāṣoḍaśamātrakam // (28.2) Par.?
tadā ṣoḍaśaghasrānte sevyaṃ tatprativāsaram / (29.1) Par.?
guñjāṣoḍaśikonmeyam apūrvaṃ triphalāṃ param // (29.2) Par.?
etasmādadhikā vṛddhirna kāryā siddhilipsunā / (30.1) Par.?
evaṃ māsaprayogeṇa kuṣṭhamaṣṭādaśaṃ haret // (30.2) Par.?
tathā pramehān gulmāni kāsaśvāsakṣayajvarān / (31.1) Par.?
vraṇānbhagandarādīṃścāśītivātodbhavāngadān // (31.2) Par.?
māsadvayaprayogeṇa bahukāntiṃ prayacchati / (32.1) Par.?
sarvavyādhipraśamanaṃ bhavenmāsatrayātpriye // (32.2) Par.?
tataḥ ṣaṇmāsayogena vṛddho yauvanamāpnuyāt / (33.1) Par.?
evamabdaprayogeṇa siddho bhavati śāmbhavi // (33.2) Par.?
tanmūtramalayogena tāmraṃ kāñcanatāṃ vrajet / (34.1) Par.?
vidhiṃ ca pratiṣedhaṃ ca kuryātpūrvoktavatsudhīḥ // (34.2) Par.?
rasādi puṇyamamalaṃ yaḥ seveta rasāyanam / (35.1) Par.?
sa eva kṛtakṛtyaḥ syāddaivatairapi pūjyate // (35.2) Par.?
sarvatīrtheṣu saṃsnātaḥ sarvavrataphalānvitaḥ / (36.1) Par.?
aśvamedhādiyajñānāṃ sarveṣāṃ phalamāpnuyāt // (36.2) Par.?
dhanyaḥ puṇyatamaḥ śreṣṭhaḥ ślāghanīyo manīṣibhiḥ / (37.1) Par.?
sa yogavijñaḥ sarvajñaḥ sarvānugrāhakaḥ prabhuḥ // (37.2) Par.?
śuddhaḥ sarvagataḥ śāntaḥ śūraḥ satvaguṇojjvalaḥ / (38.1) Par.?
tasya dehalayo nāsti hyadṛśyaḥ śivatāṃ vrajet // (38.2) Par.?
Duration=0.17699909210205 secs.