Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3832
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viṣam; viṣotpattiḥ
śrībhairavī / (1.1) Par.?
śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam / (1.2) Par.?
viṣotpattiṃ ca jātiṃ ca sevāṃ vada ca tatphalam // (1.3) Par.?
śrībhairavaḥ / (2.1) Par.?
kṣīrodadhau mathyamāne manthanīkṛtamandaraiḥ / (2.2) Par.?
siddhakinnaraguhyendrapiśācoragarākṣasaiḥ // (2.3) Par.?
brahmādyairakhilair devairekato danujādhipaiḥ / (3.1) Par.?
daityairanyatra vipulairmahābalaparākramaiḥ // (3.2) Par.?
tato jātāni ratnāni kaustubhādīni kāmagauḥ / (4.1) Par.?
kalpavṛkṣo mahālakṣmīr airāvatamahāgajaḥ // (4.2) Par.?
uccaiḥśravāstathā cendurdhanvantaribhiṣagvaraḥ / (5.1) Par.?
amṛtaṃ ca latā divyā divyasiddhipradāyakāḥ // (5.2) Par.?
mandarabhramaṇaśrāntanāgarājamukhāt tataḥ / (6.1) Par.?
viṣajvālā samutpannā tīvrā lokabhayaṃkarī // (6.2) Par.?
mamajja kṣīrajaladhāvatyantamathanātpunaḥ / (7.1) Par.?
kālakūṭaṃ mahākṣveḍaṃ kalpāntayamasannibham // (7.2) Par.?
saṃvartāgnipratīkāśaṃ vīkṣya bhītāḥ surāstadā / (8.1) Par.?
mamāntikaṃ samājagmuḥ stuvanto dīnamānasāḥ // (8.2) Par.?
svāminsarvottama trāhi śaraṇāgatapālaka / (9.1) Par.?
ityādi bahudhā stotraṃ kurvāṇāste surāsurāḥ // (9.2) Par.?
ahaṃ smitamukhaṃ kṛtvā kālakūṭaṃ tadāpibam / (10.1) Par.?
tatra tatrāvaśiṣṭaṃ tadbahudhā samabhūdbhuvi // (10.2) Par.?
kvacinmūlasvarūpeṇa kvāpi tvagrūpataḥ priye / (11.1) Par.?
kutrāpi parṇarūpeṇa toyarūpeṇa kutracit // (11.2) Par.?
evaṃ bahuvidhaṃ jātaṃ tatra tatra viṣaṃ gatam / (12.1) Par.?
teṣāṃ śreṣṭhaṃ kandaviṣamaṣṭādaśaviṣaṃ priye // (12.2) Par.?
poison:: 10 kinds
kramādbhedaṃ pravakṣyāmi kālakūṭaṃ ca darduram / (13.1) Par.?
hālāhalaṃ meṣaśṛṅgaṃ mohadaṃ granthi karkaṭam // (13.2) Par.?
raktaśṛṅgi haridraṃ ca kesaraṃ daśamaṃ smṛtam / (14.1) Par.?
ete daśavidhāḥ kṣveḍā na prayojyā rasāyane // (14.2) Par.?
poison:: 8 kinds
śvetaśṛṅgī vatsanābhaṃ sarṣapaṃ śṛṅgi vālukam / (15.1) Par.?
mustakaṃ saktukaṃ devi cāṣṭamaṃ kardamaṃ bhavet // (15.2) Par.?
rasāyane yojanīyāstvaṣṭau bhedāḥ prakīrtitāḥ / (16.1) Par.?
kālakūṭaṃ kākacañcuprabhaṃ dardurasannibham // (16.2) Par.?
darduraṃ nīlavarṇaṃ ca hālāhalaviṣaṃ samam / (17.1) Par.?
meṣaśṛṅgī tu meṣasya śṛṅgābhaṃ mohadaṃ punaḥ // (17.2) Par.?
raktanīlaprabhaṃ devi granthikaṃ granthisaṃyutam / (18.1) Par.?
karkaṭaṃ kapilābhaṃ ca raktaśṛṅgi mahāviṣam // (18.2) Par.?
kṛṣṇapiṅgaṃ ca raktābhaṃ haridrābhaṃ haridrakam / (19.1) Par.?
kesaraṃ padmakiñjalkaprabhaṃ daśavidhaṃ tviti // (19.2) Par.?
śvetaśṛṅgībhadantābhaṃ vatsanābhaṃ ca pāṇḍuram / (20.1) Par.?
sarṣapākṛtibhiryuktaṃ bindubhiḥ sarṣapaṃ bhavet // (20.2) Par.?
śṛṅgī śṛṅgākṛtirjñeyo vālukaṃ vālukākṛti / (21.1) Par.?
mustākṛtirmustakaṃ syācchvetavarṇaṃ tu saktukam // (21.2) Par.?
madhūcchiṣṭākṛtirdevi kardamaṃ viṣamuttamam / (22.1) Par.?
viṣakhaṇḍeṣu bhagneṣu dṛśyante yeṣu bindavaḥ // (22.2) Par.?
śvetaraktapītavarṇāḥ kṛṣṇā viprādayaḥ kramāt / (23.1) Par.?
śvetā rasāyane raktā vaśye pāradakarmaṇi // (23.2) Par.?
kṣudrakarmaṇi pītāḥ syuḥ kṛṣṇavarṇāstu māraṇe / (24.1) Par.?
viṣaṃ yuktyāmṛtaṃ devi tadayuktyā viṣaṃ bhavet // (24.2) Par.?
tasmādyuktyā viṣaṃ sevyamayuktyā na kadācana / (25.1) Par.?
rasābhrahemakāntānāṃ vīryeṇa sadṛśaṃ viṣam // (25.2) Par.?
viṣaśuddhiḥ
raktasarṣapatailena lipte vastre ca bandhayet / (26.1) Par.?
tridinānte samuddhṛtya ṭaṅkaṇena samaṃ viṣam // (26.2) Par.?
mardayecchlakṣṇacūrṇaṃ tatkārayecca viśudhyati / (27.1) Par.?
roge rasāyane yojyaṃ siddhidaṃ syādvarānane // (27.2) Par.?
viṣarasāyanam
śuddhadeho virekādyaiḥ pathyāśī viṣabhugbhavet / (28.1) Par.?
krameṇa sevanīyaṃ tatsarṣapaṃ rājasarṣapam // (28.2) Par.?
mudgavrīhiyavā māṣā guñjāmātraṃ parāvadhiḥ / (29.1) Par.?
śarkarāsahitaṃ sevyaṃ kṣvelaṃ tadamṛtaṃ bhavet // (29.2) Par.?
kaṭvamlalavaṇāstyājyā vyāyāmoṣṇātapādayaḥ / (30.1) Par.?
tailasarṣapakhādyāśca varjyā viṣarasāyane // (30.2) Par.?
gavyaṃ kṣīraṃ ghṛtaṃ takraṃ snigdhaṃ dadhi ca śarkarā / (31.1) Par.?
sevyā svādurasadravyā nocedvikṛtikāraṇam // (31.2) Par.?
viṣopadravāstaccikitsā ca
mātrayā sevitaṃ kṣvelam amṛtaṃ bhavati priye / (32.1) Par.?
atimātraṃ yadi bhavedamṛtaṃ ca viṣāyate // (32.2) Par.?
pramādādatimātraṃ cet tadā vegā bhavanti ca / (33.1) Par.?
kaṣṭaṃ prathamavege syādvepathuśca dvitīyake // (33.2) Par.?
tṛtīye ca tṛṣā dāhaś caturthe gatibhañjanam / (34.1) Par.?
phenilāsyaḥ pañcame syātṣaṣṭhe kandharabhañjanam // (34.2) Par.?
saptame ca nirutthānaṃ maraṇaṃ cāṣṭame bhavet / (35.1) Par.?
tasmācchīghraṃ pratīkāraḥ karaṇīyo varānane // (35.2) Par.?
kiṃcinmātrādhikaṃ kṣvelaṃ nānārogānkaroti tat / (36.1) Par.?
bhrāntivismṛtiśūlāni vāntyatīsārakaṃ param // (36.2) Par.?
svarasādaṃ gadgadatvaṃ dāhaṃ dṛṣṭibhramaṃ tathā / (37.1) Par.?
karṇarukśvāsakāsādīn anyān vātodbhavān gadān // (37.2) Par.?
yadātimātraṃ cihnāni dṛśyante vapuṣi priye / (38.1) Par.?
tadā tu ṭaṅkaṇaṃ niṣkam ājyaṃ cāpi caturguṇam // (38.2) Par.?
peyaṃ tatparihārārthaṃ jalairvā taṇḍulīyakam / (39.1) Par.?
majjāṃ vā putrajīvasya phalānniṣkaṃ jalānvitam // (39.2) Par.?
tutthaṃ paṇadvayonmeyaṃ nṛmūtrair vā haridrakam / (40.1) Par.?
vacāṃ vā devadālīṃ vā sarpākṣīṃ vātha sārbuṇīm // (40.2) Par.?
paṭolīṃ giriparṇīṃ nṛmūtrairviṣajitpṛthak / (41.1) Par.?
lāṃ yāṃ vāṃ hāṃ caturvarṇair gāruḍaṃ saṃpuṭīkṛtam // (41.2) Par.?
stambhastobhananirvāhanirviṣīkaraṇaṃ tathā / (42.1) Par.?
lāṃ proṃ lāṃ anena mantreṇa stambhanam / (42.2) Par.?
śītajalaghaṭam abhimantrya viṣāturasya mastake jalaṃ ḍhālayet / (42.3) Par.?
viṣaṃ nākrāmati / (42.4) Par.?
yāṃ proṃ yāṃ anena stobhanamantreṇa viṣāturasya śikhinamandhayet / (42.5) Par.?
vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet / (42.6) Par.?
hāṃ proṃ hāṃ anena nirviṣīkaraṇamantreṇa nirviṣīkaraṇārthaṃ viṣāturasya sarvāṅgaṃ daṇḍenāpāmārjayet svastho bhavati / (42.7) Par.?
jīrṇaṃ kṣvelaṃ śarīre cetpittāntaṃ vamanaṃ priye // (42.8) Par.?
āmāntaṃ recanaṃ kāryaṃ taṇḍulīyakamūlabhuk / (43.1) Par.?
seveta māṃsaṃ saghṛtaṃ viṣadoṣaharaṃ bhavet // (43.2) Par.?
pūrvoktamātrāsevī yo mahāvyādhervimucyate / (44.1) Par.?
devi ṣaṇmāsayogena jarāpalitakhaṇḍanam // (44.2) Par.?
saṃvatsaropayogena jīveccandrārkatārakam / (45.1) Par.?
himaśītavasanteṣu yojyaṃ viṣarasāyanam // (45.2) Par.?
grīṣmavarṣaśaratsvetanna prayojyaṃ kadācana / (46.1) Par.?
vātasthaviragarbhiṇyaḥ kṣuttṛḍgharmādhvapīḍitāḥ // (46.2) Par.?
napuṃsakā gadakṣīṇāḥ pittakrodhādhikāstathā / (47.1) Par.?
yakṣmiṇo naiva yogyāḥ syuḥ sadā viṣarasāyane // (47.2) Par.?
Duration=0.25773286819458 secs.