Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3833
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
divyauṣadhirasāyanāni
śrībhairavī / (1.1) Par.?
malamāyāvihīneśa jarājanmagadāpaha / (1.2) Par.?
tvatprasādena viditaṃ rasādīnāṃ rasāyanam // (1.3) Par.?
itaḥparamapi svāmin śuśrūṣe kimapi prabho / (2.1) Par.?
sukhopāyopayogyaṃ ca divyauṣadhirasāyanam // (2.2) Par.?
brūhi me tadvidhaṃ divyaṃ sarvasiddhipradāyakam / (3.1) Par.?
śrībhairavaḥ / (3.2) Par.?
1. brahmakalpaḥ; brahmavṛkṣatailakalpaḥ
vakṣyāmi brahmavṛkṣādi divyauṣadhirasāyanam // (3.3) Par.?
tatrādau brahmavṛkṣasya śṛṇu devi rasāyanam / (4.1) Par.?
brahmavṛkṣasya bījāni vidadhyān nistuṣāṇi ca // (4.2) Par.?
pariśoṣyātape tīvre sūkṣmacūrṇāni kārayet / (5.1) Par.?
dhātrīphalena saptāhaṃ bhāvayetpayasāthavā // (5.2) Par.?
cakrayantre kṣipettāni tatastattailamāharet / (6.1) Par.?
itthamutthāpitaṃ tailaṃ doṣaghnaṃ ca rasāyanam // (6.2) Par.?
brahmabījajatailasya prasthamājyaṃ ca tatsamam / (7.1) Par.?
nikṣiptaṃ snigdhabhāṇḍe ca dhānyarāśau vinikṣipet // (7.2) Par.?
māsārdhamāsaṃ deveśi tasmāttailaṃ samāharet / (8.1) Par.?
śuddhadeho virekādyairarcitāgnigurudvijaḥ // (8.2) Par.?
dvipalaṃ ca gavāṃ kṣīraṃ tattailaṃ niṣkamātrakam / (9.1) Par.?
saṃmiśrya ca pibetprātaḥ pathyāśī syājjitendriyaḥ // (9.2) Par.?
evaṃ dvitīye'pi dine hyekāhāntarite kramāt / (10.1) Par.?
niṣkavṛddhir bhavedevaṃ yāvatṣoḍaśaniṣkakam // (10.2) Par.?
etattailasya paramā mātrā hyasyaivam īritā / (11.1) Par.?
pītamātre kṣaṇaṃ mūrcchā jāyate siñcayenmukham // (11.2) Par.?
prabuddhe saghṛtaṃ dadyāddugdhānnaṃ śarkarānvitam / (12.1) Par.?
evaṃ tailopayogena māsājjñānī bhavennaraḥ // (12.2) Par.?
sakṛdgrāhī sukāntaśca ṣoḍaśābda iva sthitaḥ / (13.1) Par.?
dvitīye nāgabalavān sarvavyādhivivarjitaḥ // (13.2) Par.?
indropamabalo dhīraścaturthe māsi ca kramāt / (14.1) Par.?
vajradeho divyadṛṣṭiḥ pañcame khecaro bhavet // (14.2) Par.?
aṇimādiguṇopetaḥ sarvagaḥ sarvakālikaḥ / (15.1) Par.?
ṣaṣṭhe māsi svayaṃ sraṣṭā bhoktā hartā trimūrtivat // (15.2) Par.?
varṣaikasevanāddevi bhavetsākṣātsadāśivaḥ / (16.1) Par.?
yāvattailopajīvī syāt tāvat kṣīraudanāśanaḥ // (16.2) Par.?
vamanādiviśuddhāṅgaḥ kṛtvā vaidyadvijārcanam / (17.1) Par.?
prātargokṣīrakuḍubaṃ tailaṃ kiṃśukabījajam // (17.2) Par.?
kuḍubaṃ pūrvavajjātamekīkṛtya dvayaṃ pibet / (18.1) Par.?
tatpānamātre mūrchā syātkuryāttaṃ bhasmaśāyinam // (18.2) Par.?
saptarātre prabuddhaḥ syādbaddhavacchayane sthitaḥ / (19.1) Par.?
nāṅgāni cālayedeṣa jāyate vicalekṣaṇaḥ // (19.2) Par.?
taile jīrṇe samāpanne saṃjñā bhavati bhairavi / (20.1) Par.?
gokṣīraṃ tasya dātavyaṃ pratyahaṃ daśavāsaram // (20.2) Par.?
sa tvacaṃ ca tyajeddehāt kañcukaṃ bhujago yathā / (21.1) Par.?
kṣīrāhārī bhavennityamekaviṃśativāsaram // (21.2) Par.?
vācāṃ patirbhaveddhīraḥ śrutaṃ dhārayate kṣaṇāt / (22.1) Par.?
dūraśrāvī divyadṛṣṭir jīvedbrahmadinaṃ sudhīḥ // (22.2) Par.?
brahmavṛkṣapallavakalpaḥ
puṇyarkṣe brahmavṛkṣasya pallavāni samāharet / (23.1) Par.?
krimikīṭavihīnāni komalāni śubhāni ca // (23.2) Par.?
ātape śoṣayettīvre cūrṇitaṃ vastragālitam / (24.1) Par.?
kuryānnūtanabhāṇḍe ca nikṣipecca prayatnataḥ // (24.2) Par.?
vamanādyairviśuddhāṅgo brahmacārī jitendriyaḥ / (25.1) Par.?
kṣārāmlavarjitāhāraḥ kṣīraśālyannabhojanaḥ // (25.2) Par.?
koṣṇaṃ jalaṃ pibennityaṃ nivāte śayanaṃ bhajet / (26.1) Par.?
karṣamātraṃ ca seveta māsaṃ gotakrasaṃyutam // (26.2) Par.?
dvitīye ca tṛtīye ca vṛddhiḥ karṣādhikā kramāt / (27.1) Par.?
evaṃ ṣoḍaśamāsāntaṃ satakraṃ kuḍubaṃ pibet // (27.2) Par.?
evaṃ nityopasevī yaḥ kuñcitasnigdhakuntalaḥ / (28.1) Par.?
mattamātaṅgabalavān jīvedbrahmadinaṃ naraḥ // (28.2) Par.?
brahmavṛkṣapuṣpakalpaḥ
brahmavṛkṣasya puṣpāṇi chāyāyāṃ śoṣayetsudhīḥ / (29.1) Par.?
cūrṇayedgālayedvastre navabhāṇḍe vinikṣipet // (29.2) Par.?
viṃśatpalaṃ puṣpacūrṇaṃ caturviṃśatigoghṛtam / (30.1) Par.?
palamekatra saṃmiśraṃ dhānyarāśau niveśayet // (30.2) Par.?
taduddharecca māsānte kṛtvā bhāgāṃścaturdaśa / (31.1) Par.?
ekaikaṃ pratyekaṃ sevyamevaṃ māsatrayaṃ bhavet // (31.2) Par.?
bhuñjīta śulbapātre ca lavaṇāmlādivarjitam / (32.1) Par.?
pāyasāśī kaṣāyaṃ tṛṣārtaḥ khādiraṃ pibet // (32.2) Par.?
trimāsājjāyate gātraṃ vajravan nātra saṃśayaḥ / (33.1) Par.?
nāgāyutabalo dhīro vāyuvegagatirbhavet // (33.2) Par.?
asya varṣopayogena purīṣamapi mūtrakam / (34.1) Par.?
vedhayetsarvalohāni kāñcanāni ca kārayet // (34.2) Par.?
jīvedbrahmadinaṃ sākṣāddaivataiḥ saha modate / (35.1) Par.?
brahmavṛkṣabījakalpaḥ
brahmavṛkṣasya bījāni cūrṇayennikṣipedghaṭe // (35.2) Par.?
madhvājyaśarkarāyuktaṃ dhānyarāśau vinikṣipet / (36.1) Par.?
māsādūrdhvaṃ samāhṛtya pratyahaṃ karṣamātrakam // (36.2) Par.?
upayuñjīta śuddhātmā gokṣīraṃ ca pibedanu / (37.1) Par.?
yāvatpalaṃ bhavedvṛddhistāvadevādhikaṃ na hi // (37.2) Par.?
evaṃ saṃvatsarātsiddhirjāyate mṛtyuvarjitā / (38.1) Par.?
jīvedbrahmadinaṃ śuddho mataṅgajabalopamaḥ // (38.2) Par.?
brahmavṛkṣavalkalakalpaḥ
sūkṣmacūrṇaṃ prakurvīta brahmavṛkṣasya valkalam / (39.1) Par.?
bhāvayedgavyapayasā palaṃ cānudinaṃ pibet // (39.2) Par.?
jitendriyaśca pathyāśī bhaved ā vatsaraṃ sudhīḥ / (40.1) Par.?
daśavarṣasahasrāṇi jīvetsiddho bhaveddhruvam // (40.2) Par.?
brahmavṛkṣaniryāsakalpaḥ
brāhmī ca madhukaṃ sājyaṃ niryāsaṃ brahmavṛkṣajam / (41.1) Par.?
samabhāgāni seveta palaṃ cānupibetpayaḥ // (41.2) Par.?
evamekābdayogena śubhaṃyudarśanaḥ śuciḥ / (42.1) Par.?
jīvedbrahmadinaṃ jñānī valīpalitavarjitaḥ // (42.2) Par.?
brahmavṛkṣapañcāṅgakalpaḥ
pañcāṅgaṃ brahmavṛkṣasya vidhivattatsamāharet / (43.1) Par.?
chāyāśuṣkaṃ prakurvīta cūrṇitaṃ paṭaśodhitam // (43.2) Par.?
karṣamātraṃ lihecchuddhaḥ kṣaudrājyābhyāṃ dinodaye / (44.1) Par.?
valīpalitanirmukto vatsarājjāyate naraḥ // (44.2) Par.?
brahmavṛkṣamūlaguptadhātrīkalpaḥ
atisthūlataraṃ dīrghaṃ bhedayedbrahmabhūruham / (45.1) Par.?
mūle trihastaśeṣaṃ ca tadagre gartam āracet // (45.2) Par.?
dhātrīphalāni pakvāni tatra sampūrayetpriye / (46.1) Par.?
tacchinnakāṣṭhaśeṣeṇa tadgartaṃ ca nirodhayet // (46.2) Par.?
kuśaiḥ saṃveṣṭayetsamyag ā mūlāgraṃ ca lepayet / (47.1) Par.?
mṛdgomayābhyāṃ matimāṃstato vastreṇa veṣṭayet // (47.2) Par.?
punarmṛdgomayābhyāṃ ca lepayecchoṣayetsudhīḥ / (48.1) Par.?
samyak śuṣke ca paritaḥ karīṣaiḥ paripūrayet // (48.2) Par.?
dahettaṃ śītalībhūte sāndraṃ tatphalamāharet / (49.1) Par.?
bhāṇḍe kṣaudrājyabharite kṣipeddhātrīphalaṃ ca tat // (49.2) Par.?
bhūgṛhe vā nivāte vā pradeśe ca vasansukhī / (50.1) Par.?
yatheṣṭaṃ bhakṣayennityaṃ kṣīrāhārī jitendriyaḥ // (50.2) Par.?
ṣaṇmāsātpaśyati chidraṃ nidhānāni ca bhūtale / (51.1) Par.?
tyajettvacaṃ sarpa iva jīvedbrahmayugaṃ naraḥ // (51.2) Par.?
2. śvetabrahmavṛkṣakalpaḥ; śvetabrahmavṛkṣapañcāṅgakalpaḥ
cūrṇayecchvetapālāśapañcāṅgaṃ śoṣayetpriye / (52.1) Par.?
chāyāyāṃ vastragalitaṃ madhunā ca lihetpriye // (52.2) Par.?
karṣamātraṃ trimāsāntar jarāmṛtyuṃ jayennaraḥ / (53.1) Par.?
saṃvatsarācca brahmāyuḥ siddhaḥ sarvagato bhavet // (53.2) Par.?
śvetabrahmabījakalpaḥ
śvetapālāśabījāni caikaikāni samāharet / (54.1) Par.?
ajāghṛtenānudinaṃ māsānmṛtyuṃ jarāṃ jayet // (54.2) Par.?
saṃvatsarād brahmayugaṃ jīvet siddhipurogamaḥ / (55.1) Par.?
ye proktā raktapālāśatailatvakparṇakādiṣu // (55.2) Par.?
te guṇāḥ śvetapālāśe santi sādhakasiddhidāḥ / (56.1) Par.?
brahmavṛkṣakalpasiddhiḥ
vakṣyāmi brahmavṛkṣasya kalpasiddhiṃ manum // (56.2) Par.?
oṃ hrīṃ amṛtaṃ kuru kuru amṛtamālinyai namaḥ / (57.1) Par.?
pūrvaṃ viṃśatisāhasraṃ puraścaraṇamācaret / (57.2) Par.?
sudhākumbhavarākṣasragjñānamudrāṃ karāṃbujaiḥ // (57.3) Par.?
bibhrāṇāṃ mauktikaṃ pāśaṃ dhyāyedamṛtamālinīm / (58.1) Par.?
grahaṇe'ṣṭottaraśataṃ bhakṣayetsaptavārakam // (58.2) Par.?
candrasūryoparāgādikāleṣvaṣṭasahasrakam / (59.1) Par.?
mantraṃ vinā na siddhiḥ syātkalpakoṭiśatairapi // (59.2) Par.?
samantre śīghrasiddhiḥ syāccarenmantrapuraḥsaraḥ / (60.1) Par.?
3. muṇḍīkalpaḥ
atha muṇḍīṃ pravakṣyāmi sādhakeṣṭārthadāyinīm // (60.2) Par.?
caturvidhā bhavet ca raktā pītā sitāsitā / (61.1) Par.?
puṣyārke pūrṇamāsyāṃ vā revatyāṃ śravaṇe'pi vā // (61.2) Par.?
uparāgādikāle vā siddhayogeṣu vā haret / (62.1) Par.?
kaidārīṃ muṇḍinīṃ tāṃ ca balipūjanapūrvakam // (62.2) Par.?
samāharetkṛtasnāno maunī mantraṃ samuccaran / (63.1) Par.?
oṃ amṛtodbhavāya amṛtaṃ kuru kuru svāhā hrīṃ saḥ / (63.2) Par.?
mantraṃ dvādaśasāhasraṃ puraścaryāṃ samācaret // (63.3) Par.?
mūlaṃ nālaṃ phalaṃ puṣpaṃ patraṃ pañcāṅgam īritam / (64.1) Par.?
sa pañcāṅgaṃ harenmuṇḍīṃ samyak śītena vāriṇā // (64.2) Par.?
prakṣālya śoṣayettāṃ ca chāyāyāṃ cūrṇayettataḥ / (65.1) Par.?
vastreṇa śodhayetkumbhe nūtane sthāpayetkramāt // (65.2) Par.?
viśuddhadehastaccūrṇaṃ karṣaṃ gopayasā saha / (66.1) Par.?
pibejjīrṇe ca bhaiṣajye ghṛtamādau pibennaraḥ // (66.2) Par.?
tato bhuñjīta lavaṇatailāmlādivivarjitam / (67.1) Par.?
ghṛtapakvaṃ samadhuraṃ ṣaṣṭikānnaṃ payo'dhikam // (67.2) Par.?
ṣaṇmāsājjāyate siddhistvacaṃ sarpa iva tyajet / (68.1) Par.?
palitādivinirmukto divyadṛṣṭirdṛḍhaṃ vapuḥ // (68.2) Par.?
mattanāgabalo dhīro yuvā darpavigrahaḥ / (69.1) Par.?
saṃvatsarāt sarvasiddhir bhavedbrahmāyuṣo naraḥ // (69.2) Par.?
ghṛtopayuktā sā muṇḍī pūrvaphaladā bhavet / (70.1) Par.?
4. devadālīkalpaḥ
atha vakṣyāmyahaṃ devi devadālīrasāyanam // (70.2) Par.?
śvetā kṛṣṇā ca pītā ca devadālī tridhā matā / (71.1) Par.?
śvetā rogapraśamanī kṛṣṇā pītā viśeṣataḥ // (71.2) Par.?
rasāyane ca phaladā lohakarmaṇi pārvati / (72.1) Par.?
candrasūryoparāgeṣu pūrṇimāyāṃ surārcite // (72.2) Par.?
trayodaśyāṃ kṛṣṇapakṣe pañcamyāṃ vā yathāvidhi / (73.1) Par.?
śubhāhe śubhanakṣatre cāharenmantrapūrvakam // (73.2) Par.?
oṃ amṛtagaṇarudragaṇāntāya svāhā / (74.1) Par.?
aṣṭottaraśataṃ japtvā balipūrvaṃ samāharet / (74.2) Par.?
oṃ namo bhagavate rudrāya phaṭ svāhā / (74.3) Par.?
sādhakasya śikhābandhanamantraḥ / (74.4) Par.?
devadālyāśca pañcāṅgaṃ chāyāyāṃ śoṣayetsudhīḥ // (74.5) Par.?
vastreṇa śodhayetsamyaggavyakṣīreṇa bhakṣayet / (75.1) Par.?
pacettāṃ lauhapātreṇa tato mandāgninā sudhīḥ // (75.2) Par.?
madhvājyābhyāṃ lihetkarṣaṃ śuddhātmā saptavāsaram / (76.1) Par.?
tasya divyā bhavetprajñā rogahṛnmāsasevayā // (76.2) Par.?
dvimāsabhakṣaṇenaiva nidhyādiṃ paśyati dhruvam / (77.1) Par.?
dhātrīphalarasaṃ kṣaudraṃ devadālīrasaṃ ghṛtam // (77.2) Par.?
pratyekaṃ karṣamātraṃ syātpratyahaṃ ca pibellaghu / (78.1) Par.?
ekaviṃśaddinādūrdhvaṃ medhāvī śrutadhārakaḥ // (78.2) Par.?
pañcāṅgaṃ cūrṇayeddevadālyā vastreṇa śodhayet / (79.1) Par.?
śivāmbunā vā payasā gomūtrairvā pibetsadā // (79.2) Par.?
pūrvavatsiddhidā sā syātsarvakuṣṭhāpahāriṇī / (80.1) Par.?
kāmilāplīhapavanaśūlaṃ hanti bhagandarān // (80.2) Par.?
tadraso gandhakopetaḥ sarvalohaṃ vilāpayet / (81.1) Par.?
badhnāti ca rasaṃ samyak samaṃ mūrchati tatkṣaṇāt // (81.2) Par.?
gandharvalajjāgāndhārīdevadālīrasastathā / (82.1) Par.?
lepanaṃ meṣatailena stambhayedagnimujjvalam // (82.2) Par.?
bījāni devadālyāśca saguḍāni ca mardayet / (83.1) Par.?
tena vartiṃ prakurvīta arśoghnī syādgudāṅkure // (83.2) Par.?
rasena devadālyāśca nayanaṃ tvañjayennaraḥ / (84.1) Par.?
paśyatyasau bhūtajālaṃ tasmai sarvaṃ prayacchati // (84.2) Par.?
ghṛtaṃ dhātrīphalarasaṃ devadālīrasaṃ madhu / (85.1) Par.?
rasaṃ ca lakṣmaṇāyāśca sarvamekapalaṃ pibet // (85.2) Par.?
tridinam ṛtukāle tu strīṇāṃ putrapradāyakam / (86.1) Par.?
devadālīrasaṃ kṣīraṃ madhvājyābhyāṃ samaṃ lihet // (86.2) Par.?
puṃsaḥ komalabījānāṃ bījaṃ garbhapradaṃ bhavet / (87.1) Par.?
bhṛṅgarāḍ vākucī vahniḥ sarpākṣī devadālikam // (87.2) Par.?
śivāmbunā cānudinaṃ pibetkarṣaṃ maheśvari / (88.1) Par.?
dharitryāḥ paśyati chidraṃ varṣānmṛtyuṃ jarāṃ jayet // (88.2) Par.?
punarnavādevadālyoḥ palaṃ kṣīrayutaṃ pibet / (89.1) Par.?
śivāmbunā devadālīṃ sasarpākṣīpalaṃ pibet // (89.2) Par.?
pūrvavajjāyate siddhiḥ śīghrameva varānane / (90.1) Par.?
śivāṃbunā devadālyā nirguṇḍyāśca palaṃ pibet // (90.2) Par.?
saṃvatsarājjarāṃ hanyājjīvedācandratārakam / (91.1) Par.?
oṃ amṛtaṃ kuru kuru amṛteśvarāya svāhā / (91.2) Par.?
etanmantraṃ japedādau devadālyupayogake // (91.3) Par.?
5. śvetārkakalpaḥ; śvetārkamūlakalpaḥ
atha śvetārkamūlasya kalpaṃ vakṣyāmyahaṃ śṛṇu / (92.1) Par.?
śvetārkamūlaṃ puṣyarkṣe gṛhītvā kāṣṭhavarjitam // (92.2) Par.?
śuddhāṃ tvacaṃ ca chāyāyāṃ śoṣayetpaṭaśodhitam / (93.1) Par.?
cūrṇaṃ kṛtvā karṣamekaṃ sevyaṃ gopayasā saha // (93.2) Par.?
paladvayena ṣaṇmāsātsarvavyādhīñjarāṃ haret / (94.1) Par.?
saṃvatsarādbrahmadinatrayaṃ jīvenna saṃśayaḥ // (94.2) Par.?
śvetārkaparṇakalpaḥ
śvetārkaparṇasvarasaṃ bhṛṅgarājarasaṃ samam / (95.1) Par.?
ekīkṛtyātape śoṣyaṃ yāvaccūrṇatvamāpnuyāt // (95.2) Par.?
caturguṇe gavāṃ kṣīre tatpacenmṛduvahninā / (96.1) Par.?
yāvatpiṇḍaṃ bhavettāvatsevyaṃ tatkarṣamātrakam // (96.2) Par.?
gavāṃ kṣīraṃ palaṃ peyaṃ pūrvavatphalamāpnuyāt / (97.1) Par.?
oṃ āṃ haṃsamālini svāhā ayaṃ bhakṣaṇamantraḥ / (97.2) Par.?
6. hastikarṇīkalpaḥ; hastikarṇīpatrakalpaḥ
athenduvārasaṃyuktatrayodaśyāṃ samāharet // (97.3) Par.?
hastikarṇīpalāśāni chāyāśuṣkāṇi cūrṇayet / (98.1) Par.?
palaṃ sevyaṃ gavāṃ kṣīraṃ varṣānmṛtyuṃ jarāṃ jayet // (98.2) Par.?
jīvedbrahmāyuṣaṃ martyaḥ siddhasādhyādisevitaḥ / (99.1) Par.?
hastikarṇīpañcāṅgakalpaḥ
pañcāṅgaṃ hastikarṇyāśca kuryācchāyāviśoṣitam // (99.2) Par.?
māsaikamudakaiḥ sārdhaṃ karṣaṃ pratyahamaśnuyāt / (100.1) Par.?
sauvīradadhidugdhājyatakrakṣaudrairyathākramam // (100.2) Par.?
ekaikaṃ pratimāsaṃ ca sevyaṃ varṣācca sidhyati / (101.1) Par.?
jīvedbrahmadinaṃ siddho vajrakāyo mahābalaḥ // (101.2) Par.?
oṃ amṛtāya amṛtaṃ gṛhṇāmi svāhā / (102.1) Par.?
ayaṃ grahaṇamantraḥ / (102.2) Par.?
amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā / (102.3) Par.?
anena mantreṇa pūjayet / (102.4) Par.?
oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ / (102.5) Par.?
ayaṃ bhakṣaṇamantraḥ / (102.6) Par.?
7. rudantīkalpaḥ
atha vakṣyāmyahaṃ divyaṃ rudantīkalpamuttamam / (102.7) Par.?
caṇapatropamaiḥ patraiḥ puṣpairapi ca tādṛśaiḥ // (102.8) Par.?
rudantī nāma vikhyātā hyadhastājjalavarṣiṇī / (103.1) Par.?
roditīva janāndṛṣṭvā mriyamāṇāngadākulān // (103.2) Par.?
caturvidhā ca sā jñeyā pītā raktā sitāsitā / (104.1) Par.?
śuklapakṣe śubhadine rudantīṃ tāṃ samāharet // (104.2) Par.?
samūlāṃ śoṣayeddhīmān chāyāyāṃ vastraśodhitām / (105.1) Par.?
viśuddhadehaḥ seveta biḍālapadamātrakam // (105.2) Par.?
kṣaudrājyābhyāmanudinaṃ bhuktiḥ kṣīrājyasaṃyutā / (106.1) Par.?
jīrṇāyāṃ saṃyamī bhūtvā varṣāttejobalānvitaḥ // (106.2) Par.?
paramāyurbhavenmartyo jarāvyādhivivarjitaḥ / (107.1) Par.?
tailaṃ katakamūlotthaṃ kuryātpātālayantrake // (107.2) Par.?
garbhayantre'thavā kṣālyaṃ pañcāśadvāramambunā / (108.1) Par.?
nālikerāmbunā vātha kṛtvetthaṃ tailaśodhanam // (108.2) Par.?
pañcāṅgaṃ ca rudantyāśca chāyāśuṣkaṃ vicūrṇayet / (109.1) Par.?
tadardhaṃ musalīcūrṇaṃ musalyardhapalatrayam // (109.2) Par.?
etattricūrṇaṃ saṃmiśraṃ karṣaṃ katakatailataḥ / (110.1) Par.?
lihedanudinaṃ śuddhastadvṛddhiḥ syātpalāvadhi // (110.2) Par.?
saṃvatsarādvajrakāyaḥ sa jīvedbrahmaṇo dinam / (111.1) Par.?
8. nirguṇḍīkalpaḥ; nirguṇḍīmūlakalpaḥ
atha vacmi śubhaṃ divyaṃ nirguṇḍīkalpamuttamam // (111.2) Par.?
prātaḥ puṣyaravau grāhyā nirguṇḍīmūlasaṃbhavā / (112.1) Par.?
tvak śoṣaṇīyā chāyāyāṃ taccūrṇaṃ karṣamātrakam // (112.2) Par.?
palamātrājamūtreṇa pibecchuddho 'nuvāsaram / (113.1) Par.?
ṣaṇmāsād divyadehaḥ syānmattanāgabalānvitaḥ // (113.2) Par.?
madhvājyakṣīralulitaṃ taccūrṇaṃ snigdhabhāṇḍake / (114.1) Par.?
pidhāya dhānyarāśau tu māsamekaṃ tu nikṣipet // (114.2) Par.?
māsānte tatsamuddhṛtya śuddhāṅgo dvipalaṃ sadā / (115.1) Par.?
seveta varṣaparyantaṃ jīvedācandratārakam // (115.2) Par.?
athavārdhapalaṃ cūrṇaṃ tadīyaṃ saghṛtaṃ pibet / (116.1) Par.?
pūrvavajjāyate siddhirjarārogavivarjitaḥ // (116.2) Par.?
vacāmuṇḍīnimbavarāguḍūcībhṛṅgarāṭ samāḥ / (117.1) Par.?
eṣāṃ samāṃśaṃ saṃyojya nirguṇḍīmūlacūrṇataḥ // (117.2) Par.?
kṣaudrājyābhyāṃ liheddhastādanvahaṃ palamātrakam / (118.1) Par.?
āyurviriñcitridinaṃ bhavenmṛtyujarojjhitam // (118.2) Par.?
nirguṇḍīmūlacūrṇaṃ tu krimighnakaṭukaiḥ samam / (119.1) Par.?
palamātramajākṣīrairnityaṃ śuddhaḥ pibedbudhaḥ // (119.2) Par.?
valīpalitanirmukto nirgadaḥ syāttrimāsataḥ / (120.1) Par.?
nirguṇḍīpatrakalpaḥ
nirguṇḍīpatrajadrāvaṃ bhāṇḍe mṛdvagninā pacet // (120.2) Par.?
guḍavatpākamāpannaṃ taṃ pibenniṣkamātrakam / (121.1) Par.?
dine dine niṣkavṛddhiryāvaddvipalikaṃ bhavet // (121.2) Par.?
tena vāntirvirekaḥ syānniryānti krimayaḥ param / (122.1) Par.?
apānato dehagatā mukhanāsākṣikarṇataḥ // (122.2) Par.?
kṣayakuṣṭhādirogāśca naśyanti munivāsarāt / (123.1) Par.?
māsatraye jarāṃ hanti jīvedvarṣaśatatrayam // (123.2) Par.?
nirguṇḍīpañcāṅgakalpaḥ
pañcāṅgacūrṇaṃ nirguṇḍyāstilatailena sevitam / (124.1) Par.?
niṣkādipalaparyantaṃ trimāsena jarāṃ jayet // (124.2) Par.?
aśītiṃ vātajānrogān kuṣṭhānapi galāmayān / (125.1) Par.?
āsyārtyupakuśādīṃśca jayettatparṇacarvaṇāt // (125.2) Par.?
sindhuvārakapañcāṅgacūrṇaṃ madhughṛtaplutam / (126.1) Par.?
palamātraṃ lihetprātastato jīrṇe gavāṃ payaḥ // (126.2) Par.?
pibed yathānalabalaṃ bhuñjītāgnau krameṇa ca / (127.1) Par.?
nirvāte nivaseddhīmānsiddhimāpnoti vatsarāt // (127.2) Par.?
siddhadehasya pūrveṇa mriyete viṣapāradau / (128.1) Par.?
kāle kāle yathāprāptaṃ pañcāṅgaṃ sindhuvārakāt // (128.2) Par.?
chāyāyāṃ śoṣitaṃ cūrṇaṃ trimadhutriphalāyutam / (129.1) Par.?
snigdhabhāṇḍe dhānyarāśau trimāsaṃ sthāpayettataḥ // (129.2) Par.?
niṣkādipalaparyantaṃ sevetākarṣakaṃ sudhīḥ / (130.1) Par.?
sarvavyādhivinirmukto jarāmaraṇavarjitaḥ // (130.2) Par.?
oṃ namo māyāgaṇapataye kuberāya svāhā / (131.1) Par.?
ayaṃ bhakṣaṇamantraḥ / (131.2) Par.?
9. śunakaśālmalīkalpaḥ
atha vakṣyāmi deveśi kalpaṃ śunakaśālmaleḥ / (131.3) Par.?
aṣṭamyāṃ kṛṣṇapakṣasya snātvā rātrau samāhitaḥ // (131.4) Par.?
āveṣṭya kṛṣṇasūtraiśca vṛkṣaṃ śunakaśālmalim / (132.1) Par.?
tatrāghoraṃ japeddhīraḥ sahasravasusaṃmitam // (132.2) Par.?
9. śunakaśālmalīmūlakalpaḥ
tanmūlavalkalaṃ grāhyaṃ chāyāyāṃ śoṣayettataḥ / (133.1) Par.?
cūrṇaṃ kṛtvā tu madhvājyaiḥ khādetprātaḥ palaṃ palam // (133.2) Par.?
varṣādvalijarāmuktaḥ sa jīved brahmaṇo dinam / (134.1) Par.?
śunakaśālmalīpuṣpakalpaḥ
tasyāṣṭādaśa puṣpāṇi gokṣīre 'ṣṭapale pacet // (134.2) Par.?
puṣpavarjyaṃ pibetkṣāramevaṃ ca prativāsaram / (135.1) Par.?
māsena divyadehaḥ syājjīved brahmadinatrayam // (135.2) Par.?
śunakaśālmalīphalakalpaḥ
tatphalaṃ tu gavāṃ kṣīre pācayetkāntapātrake / (136.1) Par.?
phalaṃ tyaktvā pibetkṣīraṃ dīpte'gnau kṣīrabhojanam // (136.2) Par.?
māsaṣaṭkaprayogeṇa divyadeho bhavennaraḥ / (137.1) Par.?
jīvetkalpāntaparyantaṃ vāyuvegī mahābalaḥ // (137.2) Par.?
tasya mūtrapurīṣābhyāṃ śulbaṃ svarṇaṃ bhaveddhruvam / (138.1) Par.?
10. pathyākalpaḥ; pathyotpattiḥ
athātaḥ sampravakṣyāmi pathyākalpam anūpamam // (138.2) Par.?
yena rogā vinaśyanti sidhyanti ca manorathāḥ / (139.1) Par.?
pītvāmṛtaṃ śacīnāthaḥ prītyā śacyai samāpibat // (139.2) Par.?
tayor hṛṣṭamukhāmbhojagalitāmṛtabindavaḥ / (140.1) Par.?
saptadhā bhuvi te jātā mahāvīryāḥ sthirāyuṣaḥ // (140.2) Par.?
te saptadeśeṣūtpannāḥ saptadhā nāma dhārakāḥ / (141.1) Par.?
vindhyadeśe kānyakubje saurāṣṭre himavadgirau // (141.2) Par.?
gaṅgātaṭe ca kāśmīre vainyadeśe yathākramam / (142.1) Par.?
vijayā rohiṇī caiva pūtā syāttrivṛtāmṛtā // (142.2) Par.?
jīvantī tvabhayā jātā deśe deśe yathākramam / (143.1) Par.?
uttamā madhyamā nīcāḥ svayaṃ pakvāstu śobhanāḥ // (143.2) Par.?
harītakyāṃ rasāḥ pañca vidyante lavaṇojjhitāḥ / (144.1) Par.?
svādvamlatiktakaṭukatuvarāśca yathākramam // (144.2) Par.?
syur majjasnāyuvṛntatvaṅmāṃseṣu kramaśo rasāḥ / (145.1) Par.?
alābukarṇī vṛttā ca caturaṅgyalpacarmakā // (145.2) Par.?
pañcāsrā māṃsalā svarṇavarṇā kṛṣṇā smṛtāḥ kramāt / (146.1) Par.?
yā majjantī jale grāhyā gurvī snigdhā ghanāghanāḥ // (146.2) Par.?
dvikarṣamātrā sā śreṣṭhā karṣamātrā tu madhyamā / (147.1) Par.?
ardhakarṣā bhavennīcā pathyā phalamudāhṛtam // (147.2) Par.?
krimijuṣṭā vahnidagdhā naṣṭā paṅkajalārdritā / (148.1) Par.?
sphuṭitā coṣarasthā ca varjanīyā harītakī // (148.2) Par.?
pathyākalpaḥ
śuddhadeśe puṇyadine grahaṇe candrasūryayoḥ / (149.1) Par.?
gandhādyaiḥ pūjayitvādau prārthayitvā japetsudhīḥ // (149.2) Par.?
gāyatrīśatam āvṛttya pathyāmevaṃ samāharet / (150.1) Par.?
śuṇṭhyā vātha guḍenāpi saindhavenāthavā śivām // (150.2) Par.?
seveta dīpanaṃ tena karotyāmavināśanam / (151.1) Par.?
kṣaudreṇa vā guḍenāpi pippalyā nāgareṇa vā // (151.2) Par.?
saindhavenāthavā sevyā śuddhāṅgaḥ prativāsaram / (152.1) Par.?
dve dve pathye dvādaśābdaṃ tena jīvecchataṃ samāḥ // (152.2) Par.?
dviniṣkacūrṇaṃ pathyāyā niṣkaikaṃ lohabhasma ca / (153.1) Par.?
lolayitvā goghṛtena kāntapātre ca lepayet // (153.2) Par.?
adhomukhīkṛtaṃ pātraṃ sthāpayettaddivāniśam / (154.1) Par.?
prātaḥ śuddhavapurlehyaṃ jarāṃ mṛtyuṃ jayetsudhīḥ // (154.2) Par.?
śālmalīṃ chidrayitvādau tadantarnikṣipecchivāḥ / (155.1) Par.?
ā ṣaṇmāsaṃ parastāstu grāhyā caikaikaśo'nvaham // (155.2) Par.?
seveta pathyāṃ śuddhāṅgastasya mṛtyurjarā na hi / (156.1) Par.?
11. āmalakīkalpaḥ
atha vakṣyāmi deveśi kalpamāmalakībhavam // (156.2) Par.?
caitrādau grāhayeddhātryāḥ supakvāni phalāni ca / (157.1) Par.?
harītakīvad grāhyāni chāyāśuṣkāṇi cūrṇayet // (157.2) Par.?
karṣaṃ jalena vājyena madhunā vā phalaṃ niśi / (158.1) Par.?
vardhayejjāṭharaṃ vahnimindriyāṇāṃ prasādakṛt // (158.2) Par.?
dhātrīcūrṇaṃ lohabhasma kṣaudrājyālulitaṃ lihet / (159.1) Par.?
valīpalitamṛtyughnaṃ vatsarātpūrvavadvidhiḥ // (159.2) Par.?
kṣīrapakvaṃ ca tadbhakṣyaṃ pūrvavatsiddhidāyakaḥ / (160.1) Par.?
dhātrīcūrṇaṃ bhṛṅgacūrṇaṃ madhvājyasahitaṃ lihet // (160.2) Par.?
valīpalitanirmukto vatsarādbhavati dhruvam / (161.1) Par.?
niṃbāmalakayoścūrṇaṃ madhvājyasahitaṃ lihet // (161.2) Par.?
pūrvavacca phalaṃ devi nātra kāryā vicāraṇā / (162.1) Par.?
12. triphalākalpaḥ
atha bravīmi te devi triphalāyā rasāyanam // (162.2) Par.?
ekaṃ harītakībhāgaṃ dvibhāgaṃ ca vibhītakam / (163.1) Par.?
caturbhāgaṃ tathā dhātrī sarvamekatra cūrṇayet // (163.2) Par.?
pippalyā vā tugākṣīryā saindhavairmadhukena vā / (164.1) Par.?
kṣaudreṇa vā sarpiṣā vā vacayā sitayāthavā // (164.2) Par.?
suvarṇai rajataiḥ śulbair vaṅgair nāgaistathāyasaiḥ / (165.1) Par.?
saṃyuktā triphalā līḍhā jarāmaraṇanāśinī // (165.2) Par.?
triphalāyāḥ samāṃśāstu yojyāścaikaikaśastu tāḥ / (166.1) Par.?
pippalyādyāstu sauvarṇabhasmādīnāṃ ca kathyate // (166.2) Par.?
sauvarṇaṃ paṇamātraṃ ca dvipaṇaṃ rājataṃ bhavet / (167.1) Par.?
paṇārdhaṃ śulbacūrṇaṃ ca dvipaṇaṃ nāgavaṅgajam // (167.2) Par.?
cūrṇaṃ tathāyasaṃ proktaṃ paṇapañcakamātrakam / (168.1) Par.?
evaṃ yas triphalāsevī jīvedācandratārakam // (168.2) Par.?
ekāṃ harītakīṃ prātarbhukteḥ prāg dvivibhītakam / (169.1) Par.?
caturāmalakaṃ rātrau sarve te ghṛtapācitāḥ // (169.2) Par.?
sevetāvatsaraṃ dhīmānvalīpalitavarjitaḥ / (170.1) Par.?
annodakena saṃpeṣya kāntapātre lihenniśi // (170.2) Par.?
sakṣaudraṃ tallihetprātarāyurārogyavardhanam / (171.1) Par.?
triphalāṃ bhāvayetpūrvaṃ khadirāsanayūṣataḥ // (171.2) Par.?
triḥ saptavāraṃ deveśi tataḥ kṣaudraghṛtāplutām / (172.1) Par.?
sevetānudinaṃ karṣaṃ varṣādindrāyuṣo bhavet // (172.2) Par.?
viḍaṅgabhṛṅgakhadirabrahmavṛkṣarasaiḥ pṛthak / (173.1) Par.?
pṛthaksaptadinaṃ gharme bhāvayettriphalāṃ priye // (173.2) Par.?
bhakṣayedguḍasarpirbhyāṃ karṣaṃ varṣātsuropamaḥ / (174.1) Par.?
triphalāyāḥ śataphalaṃ cūrṇaṃ bhṛṅgarasaiḥ purā // (174.2) Par.?
triḥ saptavāsaraṃ bhāvyaṃ lihenmadhughṛtānvitam / (175.1) Par.?
palārdhaṃ pratyahaṃ prātarjīrṇe'dyād dadhibhaktakam // (175.2) Par.?
varṣātprasannadṛṣṭiśca jīvet ṣaṭśatavatsaram / (176.1) Par.?
mahābalaḥ kṛṣṇakeśaḥ smṛtibuddhisamanvitaḥ // (176.2) Par.?
yuvā śatastrīrantā ca dhīraḥ sa subhago bhavet / (177.1) Par.?
13. śuṇṭhīkalpaḥ
atha vakṣyāmi girije divyaṃ śuṇṭhīrasāyanam // (177.2) Par.?
śreṣṭhaṃ nāgaramādāya cūrṇayet paṭagālitam / (178.1) Par.?
guḍaṃ cāsya samaṃ yojyaṃ madhunā goghṛtena ca // (178.2) Par.?
snigdhabhāṇḍe vinikṣipya dhānyarāśau suyantritam / (179.1) Par.?
dvimaṇḍalāt samāhṛtya śuddhāṅgaḥ puṇyavāsare // (179.2) Par.?
karṣaṃ karṣaṃ lihennityaṃ saptāhādrogavarjitaḥ / (180.1) Par.?
ṣaṇmāsamupabhuñjāno jīvedvarṣaśatadvayam // (180.2) Par.?
buddhyā vācaspatisamaḥ purāṇāgamaśāstravit / (181.1) Par.?
mayānubhūtaṃ deveśi kathitaṃ tava sauhṛdāt // (181.2) Par.?
14. pippalīkalpaḥ
atha priye pravakṣyāmi pippalīnāṃ rasāyanam / (182.1) Par.?
pippalīṃ śodhayetpūrvaṃ kiṃśukakṣāravāriṇā // (182.2) Par.?
saptadhā ca tataḥ kuryāttāsāṃ ca ghṛtabharjanam / (183.1) Par.?
tataḥ seveta śuddhāṅgaḥ pañcāṣṭau daśa saptadhā // (183.2) Par.?
varṣamekaṃ tu madhvājyai rogāstasya na santi ca / (184.1) Par.?
valīpalitanirmukto jīvecca śaradaḥ śatam // (184.2) Par.?
prātaḥ prāgbhojanātpaścādbhakṣayet tritripippalīḥ / (185.1) Par.?
varṣādvyādhiṃ jarāṃ hanti śatāyuṣyamavāpnuyāt // (185.2) Par.?
ekadvitrikrameṇaiva vardhayeddaśavāsaram / (186.1) Par.?
hrāsayetpippalīstadvaddhrāsavṛddhī punaḥ punaḥ // (186.2) Par.?
gokṣīreṇa yutaṃ yāvatpippalīnāṃ sahasrakam / (187.1) Par.?
tāvatseveta śuddhāṅgo jarārogavivarjitaḥ // (187.2) Par.?
ajākṣīreṇa saṃpeṣya pibedyuktā balādhikā / (188.1) Par.?
kṣīraśṛtā madhyaphalā pūrvavaddhrāsavṛddhayaḥ // (188.2) Par.?
yāvatsahasradvitayaṃ tāvatsevyaṃ rasāyanam / (189.1) Par.?
kāsaśvāsakṣayāḥ pāṇḍuplīhaśoṇitamārutāḥ // (189.2) Par.?
mehārśograhaṇīśophahidhmavamigalagrahāḥ / (190.1) Par.?
rasāyanena pippalyā naśyanti viṣamajvarāḥ // (190.2) Par.?
jīvedvarṣaśataṃ pūrṇaṃ valīpalitavarjitaḥ / (191.1) Par.?
15. citrakakalpaḥ
atha citrakakalpaṃ te vakṣyāmi śṛṇu pārvati // (191.2) Par.?
citrakastrividho jñeyaḥ kṛṣṇo raktaḥ sitaḥ śive / (192.1) Par.?
kṛṣṇo rasāyane rakto lohe roge sito bhavet // (192.2) Par.?
śreṣṭhamadhyakanīyāṃso na hemante samāharet / (193.1) Par.?
vasante kṛṣṇapañcamyāṃ kṛṣṇāmbaradharaḥ śuciḥ // (193.2) Par.?
kṛṣṇagandhākṣataiḥ puṣpaiḥ pūjayetkṛṣṇasūtrakaiḥ / (194.1) Par.?
pariveṣṭya ca pūrvedyurdadyāt kṛṣṇaudanaṃ balim // (194.2) Par.?
prātarmaunī khanecchuddhaḥ samūlaṃ citrakaṃ haret / (195.1) Par.?
na goghrātaṃ padā spṛṣṭaṃ śucau deśe vinikṣipet // (195.2) Par.?
kṣiptaṃ kṣīrāntare kṛṣṇaṃ vahnau kṣīraṃ tu kṛṣṇati / (196.1) Par.?
raktacitraṃ parīkṣyaivaṃ kṣīraṃ raktatvamāpnuyāt // (196.2) Par.?
evaṃ ca raktacitrasya raktapuṣpākṣatādibhiḥ / (197.1) Par.?
kṛṣṇaṃ vā lohitaṃ vāpi samūlamapi khaṇḍayet // (197.2) Par.?
saptadhāmalakāmbhobhir bhāvayecchoṣayet kramāt / (198.1) Par.?
saṃcūrṇya tārkṣītālatvakcitrakatriphalāḥ samāḥ // (198.2) Par.?
eṣāṃ samaṃ cāgnicūrṇaṃ sarvaṃ bhāṇḍe nave kṣipet / (199.1) Par.?
tataḥ śuddhaḥ śubhadine niṣkaṃ niṣkaṃ ghṛtāplutam // (199.2) Par.?
bhakṣayenmāsamātreṇa vraṇakuṣṭhādikṛntanam / (200.1) Par.?
dantakeśanakhā yānti patanaṃ ca punarbhavam // (200.2) Par.?
valīpalitanirmukto jīvecca śaradaḥ śatam / (201.1) Par.?
evaṃ ca raktacitrasya yojanā ca phalaṃ tathā // (201.2) Par.?
16. bhallātakīkalpaḥ
atha bhallātakīkalpaṃ śṛṇu vakṣyāmi pārvati / (202.1) Par.?
pakvaṃ navaṃ sutīkṣṇaṃ ca bhallātakaphalaṃ haret // (202.2) Par.?
gokṣīre phalamekaṃ tu sūcībhinnaṃ pacetsudhīḥ / (203.1) Par.?
madhvājyaśarkarāyuktaṃ phalaṃ tyaktvā payaḥ pibet // (203.2) Par.?
ekadvitrikrameṇaivaṃ vardhayedekaviṃśatim / (204.1) Par.?
phalāni ca dinānyekaviṃśatiḥ kramaśaḥ priye // (204.2) Par.?
sarve rogā vinaśyanti ṣaṇmāsāddivyavigrahaḥ / (205.1) Par.?
17. bhūmikadambakalpaḥ
atha bhūmikadambasya kalpaṃ vakṣyāmi pārvati // (205.2) Par.?
trividhaḥ sa tu vijñeyaḥ śveto raktaśca mecakaḥ / (206.1) Par.?
śuklapakṣe ca puṣyārke vidhivattaṃ samāharet // (206.2) Par.?
samūlaṃ śoṣayettaṃ ca chāyāyāṃ cūrṇayettataḥ / (207.1) Par.?
taccūrṇaṃ karṣamājyena lihecchuddhavapuḥ priye // (207.2) Par.?
tasmiñjīrṇe prakurvīta kṣīrānnaṃ vijitendriyaḥ / (208.1) Par.?
naśyanti valayastasya ṣaṇmāsātpalitāni ca // (208.2) Par.?
saṃvatsaraprayogeṇa jīvedvarṣaśatatrayam / (209.1) Par.?
18. punarnavākalpaḥ
divyaṃ punarnavākalpaṃ vakṣyāmi śṛṇu pārvati // (209.2) Par.?
punarnavākhyā dvividhā lohitā dhavalā tathā / (210.1) Par.?
rase rasāyane śvetā roge raktā praśasyate // (210.2) Par.?
puṣyārke śvetaśophaghnīṃ samūlāmāharetsudhīḥ / (211.1) Par.?
chāyāśuṣkaṃ cūrṇayitvā gokṣīreṇa palārdhakam // (211.2) Par.?
palaṃ vātha pibetprātaḥ śuddhāṅgo vatsarāvadhi / (212.1) Par.?
yuvā bhavati vṛddho'pi sa jīveccharadaḥ śatam // (212.2) Par.?
gokṣīreṇa ca tanmūlaṃ kṣīrakṣīṇaṃ pacetpriye / (213.1) Par.?
cūrṇīkṛtya ca tanmūlaṃ pakvīkṛtaguḍe samam // (213.2) Par.?
goghṛtaṃ ca kṣipettatra tvekīkṛtyāvatārayet / (214.1) Par.?
palaṃ cānudinaṃ lehyaṃ kṣīrānnāśī jitendriyaḥ // (214.2) Par.?
saṃvatsaraprayogeṇa valīpalitavarjitaḥ / (215.1) Par.?
tatsevakasya naśyanti viṣāṇi vividhāni ca // (215.2) Par.?
tvagdoṣaḥ kaphapāṇḍvādyā audarā gulmapāyujāḥ / (216.1) Par.?
naśyanti sakalā rogāśchardihikkākṣikarṇajāḥ // (216.2) Par.?
puṣpitāṃ phalitāṃ pakvām ādāya ca punarnavām / (217.1) Par.?
khaṇḍitāṃ nāgarakvāthasusvinnāṃ kṣīrapeṣitām // (217.2) Par.?
pibeddivā ca cūrṇānte niśi kṣīraghṛtāśanaḥ / (218.1) Par.?
ṣaṇmāsāt siddhimāpnoti yoṣicchatarato bhavet // (218.2) Par.?
19. bhṛṅgarājakalpaḥ
atha śrībhṛṅgarājasya kalpaṃ vacmi maheśvari / (219.1) Par.?
samūlaṃ tacca puṣyārke samāhṛtyātha śoṣayet // (219.2) Par.?
chāyāyāṃ pūrṇitaṃ kṛtvā karṣaṃ sauvīraloḍitam / (220.1) Par.?
prātaḥ pibecchuddhadeho māsādrogānvyapohati // (220.2) Par.?
tataḥ ṣaṇmāsayogena valīpalitakhaṇḍanam / (221.1) Par.?
ghṛtakṣīrāśano nityaṃ jīvedvarṣaśatatrayam // (221.2) Par.?
yuktaḥ kṛṣṇatilair ardhair bhṛṅgarājasya pallavam / (222.1) Par.?
upayuñjīta ṣaṇmāsaṃ valīpalitakṛntanam // (222.2) Par.?
bhṛṅgarājaphalaṃ puṣpaṃ patraṃ mūlaṃ ca cūrṇayet / (223.1) Par.?
etaccūrṇasya sadṛśāṃścitrādyānparikalpayet // (223.2) Par.?
citraviśvakaṇābilvapathyādhātrīviḍaṅgakam / (224.1) Par.?
marīcaṃ vyādhighātaṃ ca cakramardasya bījakam // (224.2) Par.?
lodhrasarṣaparājyaśca cūrṇitāśca samāhṛtāḥ / (225.1) Par.?
ekīkṛtyaiva bhṛṅgasya rasena paribhāvayet // (225.2) Par.?
saptadhā ca tataḥ sarvaṃ cūrṇīkṛtya punaḥ priye / (226.1) Par.?
karṣaṃ gopayasā sārdhaṃ śuddhakoṣṭho lihetpriye // (226.2) Par.?
ṣaṇmāsājjāyate siddhirvalīpalitavarjitaḥ / (227.1) Par.?
pūrvoktavadvidhiḥ proktaḥ svarṇabhṛṅgasya pārvati // (227.2) Par.?
oṃ namo bhagavate rudrāya tiṣṭha tiṣṭha saṃgṛhāṇa svāhā / (228.1) Par.?
ayaṃ grahaṇamantraḥ / (228.2) Par.?
oṃ namo rudrāya amṛtātmane svāhā / (228.3) Par.?
ayam āloḍanamantraḥ / (228.4) Par.?
oṃ uttiṣṭhottiṣṭha kalyāṇi svāhā / (228.5) Par.?
ayaṃ bhakṣaṇamantraḥ / (228.6) Par.?
20. kumārīkalpaḥ
atha vakṣyāmyahaṃ devi kumārīkalpamuttamam / (228.7) Par.?
nadītīre'thavā grāme nagare'bdhitaṭe'thavā // (228.8) Par.?
mṛdukarṇakapatrāṇi pītānyahisamāni ca / (229.1) Par.?
pravālasamapuṣpāṇi sakledahastīni ca // (229.2) Par.?
yasyāḥ patrāṇi tiṣṭhanti sā kumārīti kathyate / (230.1) Par.?
śuciḥ puṇyadine kanyāṃ sopavāsaḥ samāharet // (230.2) Par.?
arcayitvā baliṃ dattvā kumārīṃ siddhidāyinīm / (231.1) Par.?
śuddhakoṣṭhaḥ prage khādeccaturaṅgulamātrataḥ // (231.2) Par.?
evaṃ māsaṃ tataḥ khādyaṃ yathā vṛddhiḥ śanaiḥ śanaiḥ / (232.1) Par.?
atyantaṃ varjayenmadhyaṃ khādyaṃ bhavati sarvadā // (232.2) Par.?
svaśaktyanuguṇaṃ sevyaṃ svecchāhāravihāravān / (233.1) Par.?
snigdhairmāṃsarasakṣīrairyuktyā sevyā kumārikā // (233.2) Par.?
haratyakhilarogāṃśca rājayakṣmādikānpriye / (234.1) Par.?
kinnaraiḥ sadṛśaṃ gāyed gṛdhradṛṣṭirmahābalaḥ // (234.2) Par.?
snigdhakeśaśca matimān bālādityasamaprabhaḥ / (235.1) Par.?
daśanāgabalopetaḥ samīrasadṛśo gatau // (235.2) Par.?
valīpalitanirmuktaḥ ṣoḍaśābdavayā bhavet / (236.1) Par.?
evaṃ varṣaprayogeṇa bhavatyetair guṇairyutaḥ // (236.2) Par.?
yastu dvādaśavarṣāntaṃ seveta sa surāsuraiḥ / (237.1) Par.?
mahoragairavadhyaśca triṃśannāgabalānvitaḥ // (237.2) Par.?
mayūradṛṣṭiḥ sarvajñaḥ sarvaśāstraviśāradaḥ / (238.1) Par.?
vidyādharo bhavenmartyo nātra kāryā vicāraṇā // (238.2) Par.?
kumāryā dalamādāya hastarkṣe sādhake'hani / (239.1) Par.?
prātaḥ pratyahamāsvādya śuciragnibalaṃ yathā // (239.2) Par.?
tanmajjāṃ vā lihedyastu madhvājyavyoṣasaṃyutām / (240.1) Par.?
māsaṃ seveta niyamātsarvarogaiḥ pramucyate // (240.2) Par.?
ṣaṇmāsamupayuñjāno valīpalitavarjitaḥ / (241.1) Par.?
tasyāḥ kledaṃ samānīya vyoṣakṣaudrājyasaṃyutam // (241.2) Par.?
svinnaṃ mṛdvagninā sevyaṃ kṣīrāhāro jitendriyaḥ / (242.1) Par.?
māsādrogā vinaśyanti dvimāsāddṛḍhavigrahaḥ // (242.2) Par.?
divyadṛṣṭiśca tejasvī dvimāsād dviṣahṛdbhavet / (243.1) Par.?
ṣaṇmāsayogād vṛddho'pi yuvā syātsatyamīśvari // (243.2) Par.?
evaṃ varṣopayogena jīveddviśatavatsaram / (244.1) Par.?
tasyā dalaṃ yugaiḥ sārdhaṃ bhakṣayecchuddhakoṣṭhavān // (244.2) Par.?
valīpalitanāśaḥ syādvatsarānnātra saṃśayaḥ / (245.1) Par.?
21. nīlīkalpaḥ
atha devi pravakṣyāmi mahānīlīrasāyanam // (245.2) Par.?
puṣyārke śucirādadyānmahānīlīṃ vidhānataḥ / (246.1) Par.?
mūlapuṣpaphalopetāṃ chāyāyāṃ śoṣayetpriye // (246.2) Par.?
paṭacūrṇaṃ dviniṣkaṃ syānniṣkamabhraṃ ca yojayet / (247.1) Par.?
sarvaṃ ca madhunāloḍya snigdhabhāṇḍe vinikṣipet // (247.2) Par.?
dhānyarāśau nyasenmāsam uddhṛtya ca tataḥ priye / (248.1) Par.?
śuddhakoṣṭho lihetprātarbiḍālapadamātrakam // (248.2) Par.?
ṣaṇmāsājjāyate martyo valīpalitavarjitaḥ / (249.1) Par.?
mahānīlīṃ ca kṛṣṇābhraṃ musalīmamṛtālatām // (249.2) Par.?
samāṃśaṃ cūrṇitānkṛtvā madhunā karṣam ālihet / (250.1) Par.?
evaṃ varṣopayogena jīrṇo'pi taruṇāyate // (250.2) Par.?
balavānmatimāndhīro jīvedvarṣaśatadvayam / (251.1) Par.?
abhrakaṃ ca kumārīṃ ca kākajaṅghāṃ śatāvarīm // (251.2) Par.?
etatsamāṃ mahānīlīṃ cūrṇayet snigdhabhāṇḍake / (252.1) Par.?
madhunā sahitaṃ saptarātryante ca samuddharet // (252.2) Par.?
karṣaṃ lihetkṣīrabhojī varṣādvalijarāṃ jayet / (253.1) Par.?
22. musalīkalpaḥ
atha bravīmi deveśi musalīkalpamuttamam // (253.2) Par.?
svarṇapuṣpī ca kharjūrapatravat patraśobhitā / (254.1) Par.?
antaḥ śvetā ca nārācamūlā sā musalī smṛtā // (254.2) Par.?
tanmūlaṃ ca samuddhṛtya chāyāśuṣkaṃ ca cūrṇayet / (255.1) Par.?
karṣaṃ madhvājyalulitaṃ prātaḥ śuddhatanurlihet // (255.2) Par.?
jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye / (256.1) Par.?
ṣaṣṭhe māsi bhavedbālo vṛddho'pi balabuddhimān // (256.2) Par.?
payasā musalīcūrṇaṃ dadhnā vāpi pibecchuciḥ / (257.1) Par.?
varṣād yauvanam āpnoti śatastrīgamane paṭuḥ // (257.2) Par.?
23. indravallīkalpaḥ
athendravallīkalpaṃ ca vyākhyāmi śṛṇu pārvati / (258.1) Par.?
mayoditā surendrasya daityānāṃ vijayāya ca // (258.2) Par.?
tadā prabhṛti lokeṣu khyātā sā cendravallikā / (259.1) Par.?
tāmimāṃ bhajatāṃ puṃsāṃ dehasiddhirbhaveddhruvam // (259.2) Par.?
samūlāṃ tāṃ samuddhṛtya chāyāśuṣkāṃ vicūrṇayet / (260.1) Par.?
taccūrṇaṃ dvādaśapalaṃ vacācūrṇaṃ ca tatsamam // (260.2) Par.?
vraṇaghnīcūrṇam etasya samāṃśaṃ trikaṭūdbhavam / (261.1) Par.?
ṣaṭpalaṃ sarvamekatra kṛtvā bhāṇḍe vinikṣipet // (261.2) Par.?
karṣaṃ karṣaṃ madhuyutaṃ prātaḥ prātarlihetsadā / (262.1) Par.?
ṣaṇmāsāt sarvarogaghnaṃ vatsarāddehasiddhidam // (262.2) Par.?
bhūyo bhūyaśca ṣaṇmāsānnavaṃ cūrṇaṃ prakalpayet / (263.1) Par.?
24. jyotirdrumakalpaḥ
atha jyotirdrumasyāpi pañcāṅgānyāharet priye // (263.2) Par.?
triḥ saptarātraṃ sakṣaudrāṇyāśrayeddhānyarāśike / (264.1) Par.?
bhakṣayedroganirmuktastejasvī dehasiddhibhāk // (264.2) Par.?
25. aśvagandhākalpaḥ
athāśvagandhākandaṃ ca pautrīkoraṇṭayoḥ samam / (265.1) Par.?
cūrṇitaṃ madhusarpirbhyāṃ karṣaṃ prātarlihecchuciḥ // (265.2) Par.?
saṃvatsaraprayogeṇa triśatāyurbhavennaraḥ / (266.1) Par.?
26. jyotiṣmatīkalpaḥ
atha jyotiṣmatīkalpaṃ vakṣyāmi śṛṇu pārvati // (266.2) Par.?
divyā jyotiṣmatī vallī taptakāñcanasannibhā / (267.1) Par.?
bahupratānā svarṇābhā phalabījā śubhapradā // (267.2) Par.?
āṣāḍhe śuklapakṣe ca śubharkṣe śubhavāsare / (268.1) Par.?
kuṅkumāktena sūtreṇa tāṃ vallīṃ pariveṣṭayet // (268.2) Par.?
raktagandhākṣataiḥ puṣpairarcayitvā praṇamya ca / (269.1) Par.?
raktamālyāmbaradharaḥ kuṅkumāgarucarcitaḥ // (269.2) Par.?
tāṃbūlacarvaṇaṃ kurvanhṛṣṭo niyatamānasaḥ / (270.1) Par.?
abhīṣṭadevatāmantraistārāmantreṇa vārcayet // (270.2) Par.?
abhīṣṭadevatāṃ dhyātvā tataścodaṅmukhaḥ priye / (271.1) Par.?
pakvabījāni gṛhṇīyādātape śoṣayettataḥ // (271.2) Par.?
tvagvarjyāni nidhāyādau cūrṇitāni viśeṣataḥ / (272.1) Par.?
tebhyastailaṃ samāhṛtya tattailasadṛśaṃ payaḥ // (272.2) Par.?
pādāṃśaṃ madhu saṃyojya tailaśeṣaṃ pacecchanaiḥ / (273.1) Par.?
tasminkarpūratakkolatvagjātīphalameva ca // (273.2) Par.?
etāni samabhāgāni cūrṇayitvā ca kovidaḥ / (274.1) Par.?
tattailaṃ ṣoḍaśapalaṃ taccūrṇaṃ palamātrakam // (274.2) Par.?
ekīkṛtyāvaloḍyātha snehabhāṇḍe vinikṣipet / (275.1) Par.?
triḥ saptavāsaraṃ dhānyarāśau bhāṇḍe vinikṣipet // (275.2) Par.?
daśāhamathavā triṃśatṣaṣṭirvā navatistathā / (276.1) Par.?
adhikaṃ vā yathāyogaṃ paścāttailaṃ samāharet // (276.2) Par.?
śuddhakoṣṭhaḥ śubhadine kṛtadevadvijārcanaḥ / (277.1) Par.?
sūryodaye pibeddhīro binduvṛddhyā kramātpriye // (277.2) Par.?
palāntaṃ sādhakastena niḥsaṃjñatvam avāpyate / (278.1) Par.?
mandaṃ mandaṃ labdhasaṃjño muhuḥ krandati nandati // (278.2) Par.?
rodityeva muhuḥ kṛcchrāllabdhasaṃjño bhavennaraḥ / (279.1) Par.?
gokṣīraṃ pāyayetpaścātsakṣaudraṃ śrāntacetase // (279.2) Par.?
kramādevaṃ bhavetsvasthaḥ sādhako'sau na saṃśayaḥ / (280.1) Par.?
ṣaṣṭikānnaṃ sagokṣīraṃ taile jīrṇe ca bhojanam // (280.2) Par.?
evaṃ kuryātpratidinaṃ māsamekaṃ nirantaram / (281.1) Par.?
māsātsūryasamaḥ sākṣāttejasā mantraśāstravit // (281.2) Par.?
sāṅgopāṅgaśrutiṃ vetti tvanadhīto'pi mānavaḥ / (282.1) Par.?
madhyāhne bhāskaraṃ paśyetpūrṇacandramivāparam // (282.2) Par.?
vainateyasamā dṛṣṭirdivā paśyati tārakāḥ / (283.1) Par.?
annavajjīryate kṣvelaṃ supto'pyākarṇayeddhvanim // (283.2) Par.?
aṣṭādaśavidhaṃ kuṣṭhaṃ sarvarogānvināśayet / (284.1) Par.?
phalaṃ dvitīyamāsasya śṛṇu vakṣyāmi bhairavi // (284.2) Par.?
gandharvoragarakṣobhiḥ sevyate tailasevakaḥ / (285.1) Par.?
mahāpātakakartāro devatāpitṛnindakāḥ // (285.2) Par.?
samayācārarahitās ta ete muktakilbiṣāḥ / (286.1) Par.?
amuṣya sevayā muktāḥ prayānti paramāṃ gatim // (286.2) Par.?
phalaṃ tṛtīyamāsasya śṛṇu pārvati vakṣyate / (287.1) Par.?
devāśca divyā ṛṣayo vasavo'ṣṭau mahoragāḥ // (287.2) Par.?
amuṣya sevāṃ kurvanti priyaṃ nityahitaṃ tathā / (288.1) Par.?
tasya mūtraṃ tāmraghaṭe pūrayitvā khanedbhuvam // (288.2) Par.?
tadgarte vihitaṃ kṛtvā ṣaṇmāsātkanakaṃ bhavet / (289.1) Par.?
caturthamāsasya phalaṃ śarvāṇi śṛṇu sāṃpratam // (289.2) Par.?
adṛśyo'sau bhavenmartyaḥ sarvaiśvaryayuto balī / (290.1) Par.?
daśabrahmadinaṃ jīvetsarvalokagatau paṭuḥ // (290.2) Par.?
tanmūtramalagharmāmbūdvartanais tāmralepanam / (291.1) Par.?
kuryādvahnau pratapanaṃ tacchulbaṃ kāñcanaṃ bhavet // (291.2) Par.?
atha pañcamamāse tu sadehaḥ khecaro bhavet / (292.1) Par.?
sākṣādbrahmā bhaved devi śṛṇu ṣāṇmāsikaṃ phalam // (292.2) Par.?
mahāsiddhaiḥ parivṛtaḥ sarvalokān yadṛcchayā / (293.1) Par.?
vicarecchivatulyaḥ syānmahātejā mahāyaśāḥ // (293.2) Par.?
atha saptamamāsasya phalaṃ kalyāṇi vakṣyate / (294.1) Par.?
jitāriṣaḍvargamanāḥ sarvabhūtahite rataḥ // (294.2) Par.?
viṣṇvāyuṣyamavāpnoti puṇyāpuṇyavivarjitaḥ / (295.1) Par.?
vicarecca mahāvīryaḥ śrīmān viṣṇurivāparaḥ // (295.2) Par.?
aṣṭamāsaphalaṃ vacmi śṛṇu tvaṃ sarvamaṅgale / (296.1) Par.?
matpriyo divyakarmā ca sarvajño muktimāpnuyāt // (296.2) Par.?
phalaṃ navamamāsasya śṛṇu kātyāyani priye / (297.1) Par.?
dvitīyacintāmaṇivad vīro'sau kāmarūpavān // (297.2) Par.?
brahmaviṣṇvindracandrāṇāṃ rūpaṃ sṛjati sādhakaḥ / (298.1) Par.?
manasā cintitaṃ yadyattattatkartuṃ svayaṃ prabhuḥ // (298.2) Par.?
etadrasāyanaṃ divyaṃ sukaraṃ mokṣasādhanam / (299.1) Par.?
puṇyaṃ paramaguhyaṃ ca gopanīyaṃ tvayā priye // (299.2) Par.?
etasya sadṛśaṃ nāsti devānāmapi durlabham / (300.1) Par.?
bahunātra kimuktena tvatpriyārthaṃ mayoditam // (300.2) Par.?
rasāyanam idaṃ divyaṃ na kurvanti ca mānavāḥ / (301.1) Par.?
ajñānopahatāḥ kecit kecin nāstīti śaṅkayā // (301.2) Par.?
antarāyeṇa kecic ca tadalābhena kecana / (302.1) Par.?
tatkalpājñānataḥ kecitkecid guruvivarjitāḥ // (302.2) Par.?
kecid rogākulā devi tvitthaṃ tairapi vighnitāḥ / (303.1) Par.?
yatra jyotiṣmatī vallī sā bhūmiḥ puṇyabhūmikā // (303.2) Par.?
tatraiva sarvatīrthāni siddhayo vividhā api / (304.1) Par.?
jyotiṣmatīphalabhavaṃ sevyaṃ divyarasāyanam // (304.2) Par.?
27. guggulukalpaḥ
atha guggulukalpaṃ ca śṛṇu tvaṃ caṇḍike'dhunā / (305.1) Par.?
caturvidho gugguluḥ syātkumudaḥ padmakastathā // (305.2) Par.?
mahiṣākṣaṃ ca hemākhyas tattadvarṇasamujjvalaḥ / (306.1) Par.?
hemākhyaṃ ca manuṣyāṇāṃ rasāyanam udāhṛtam // (306.2) Par.?
kaṇaśo gugguluṃ kṛtvā goghṛtena śanaiḥ pacet / (307.1) Par.?
ḍolāyantre yuktiparo ghṛtabharjitamāṃsavat // (307.2) Par.?
pathyāvibhītakau dhātrī gandhakaśca pṛthakpṛthak / (308.1) Par.?
samāṃśaṃ tānvicūrṇyaiva etatsarvasamaṃ puram // (308.2) Par.?
śuddhakoṣṭho lihetprātastailaṃ hyeraṇḍasaṃbhavam / (309.1) Par.?
lolayitvā niṣkamātraṃ vṛddhiḥ karṣāvadhirbhavet // (309.2) Par.?
evaṃ varṣaprayogeṇa śītavātavraṇāstathā / (310.1) Par.?
piḍakāgaṇḍamālādyā vinaśyanti mahārujaḥ // (310.2) Par.?
dvādaśābdaprayogeṇa vajrakāyo bhavennaraḥ / (311.1) Par.?
yadyaddravyaṃ ca sātmyaṃ syāt tattaddravyeṇa vā bhajet // (311.2) Par.?
yasya yasya ca rogasya yadyadbheṣajamīritam / (312.1) Par.?
taistaiḥ sahaiva seveta tattadrogaharaṃ bhavet // (312.2) Par.?
28. vijayākalpaḥ; vijayotpattiḥ
śrībhairavī / (313.1) Par.?
devadeva jagannātha surāsuranamaskṛta / (313.2) Par.?
pañcakṛtyapradhāneśa namastubhyaṃ parātpara // (313.3) Par.?
sarve'pyauṣadhakalpāśca matprītyā kathitāstvayā / (314.1) Par.?
āścaryaṃ bhūtadeveśa sadyaḥ siddhipradāyakam // (314.2) Par.?
sukhasevyaṃ sukhakaraṃ jñānadaṃ bhuktidaṃ śucim / (315.1) Par.?
asmatsāyujyadaṃ brūhi prītyā mama rasāyanam // (315.2) Par.?
tataḥ smitamukho bhūtvā śaṅkaro lokaśaṃkaraḥ / (316.1) Par.?
śrībhairavaḥ / (316.2) Par.?
devi vakṣyāmyahaṃ kalpaṃ spṛhaṇīyaṃ surāsuraiḥ // (316.3) Par.?
siddhaiśca munibhiḥ strībhiḥ sarvavarṇaiśca yogibhiḥ / (317.1) Par.?
bālairvṛddhaiśca rugṇaiśca ṣaṇḍhaiśca bahuyoṣitaiḥ // (317.2) Par.?
śṛṇu tvamamṛtodbhūtaṃ sāvadhānena cetasā / (318.1) Par.?
āgneyo māmako 'ṃśaḥ syātsaumyāṃśastāvakaḥ priye // (318.2) Par.?
agnīṣomātmakaṃ sarvamauṣadhaṃ jaladhau surāḥ / (319.1) Par.?
asurāḥ prākṣipaṃścakrurmathanaṃ mandarādriṇā // (319.2) Par.?
atīva mathanāttatra devyāgneyo mamāṃśakaḥ / (320.1) Par.?
jvalanmahāviṣaṃ ghoraṃ jātaṃ hālāhalākhyakam // (320.2) Par.?
tena vyākulitā mlānā gatavegāḥ surāsurāḥ / (321.1) Par.?
kṛpayā tanmayā sarvaṃ viṣaṃ ca kabalīkṛtam // (321.2) Par.?
tato devā ditisutā mamanthurhṛṣṭamānasāḥ / (322.1) Par.?
tato lakṣmīprabhṛtayaḥ prādurāsaṃstato'mṛtam // (322.2) Par.?
tad udbhūtaṃ paraṃ divyaṃ jarāmaraṇakṛntanam / (323.1) Par.?
tadā tadā mahāviṣṇurmama hastāmbuje'rpayat // (323.2) Par.?
trivāraṃ bindavo dattāḥ parasmai paramātmane / (324.1) Par.?
parāśaktiyuje paścāttubhyaṃ datte mayā priye // (324.2) Par.?
pītaṃ tvayā ca me dattaṃ madhusūktamudīrya ca / (325.1) Par.?
svīkṛtaṃ ca mayā kānte cidānandātmakāmṛtam // (325.2) Par.?
sāndrānandena ca mayā sphūtkṛtir lajjayā kṛtā / (326.1) Par.?
patitā bindavaḥ sūkṣmāstebhyo jātā mahauṣadhiḥ // (326.2) Par.?
tāmālokya śubhāṃ divyāṃ muditāḥ paryapālayan / (327.1) Par.?
matkarāṃbujanītena pīyūṣeṇa vivardhitam // (327.2) Par.?
tasmāttriśūlasadṛśaparṇaṃ ca paṭalaṃ bahu / (328.1) Par.?
tasmānmahauṣadhirjātā madādiṣṭairguṇairvṛtā // (328.2) Par.?
kadācidbhairavo dṛṣṭvā hṛṣṭastāṃ prārthayanmayā / (329.1) Par.?
dattā tasmai bhairavo'pi yoginībhyaḥ samarpipat // (329.2) Par.?
tāśca prītāḥ svabhaktebhyo bhaktebhyaḥ pradaduśca te / (330.1) Par.?
ninyuśca bhūtalaṃ divyāmauṣadhiṃ sarvasiddhidām // (330.2) Par.?
vijayābhedāḥ
śrībhairavī / (331.1) Par.?
kiṃnāmnī sā kathaṃvīryā sevanīyā kathaṃ prabho / (331.2) Par.?
kīdṛgvarṇā kiyadbhedā kīdṛgrūpaguṇā ca sā // (331.3) Par.?
kathaṃ vā siddhidā sā syātkramānme brūhi vallabha / (332.1) Par.?
śrībhairavaḥ / (332.2) Par.?
atha tasyāścaturvarṇā yugadharmāśritāḥ priye // (332.3) Par.?
śuklavarṇā kṛtayuge tretāyāṃ śoṇitaprabhā / (333.1) Par.?
dvāpare pītavarṇā ca nīlavarṇā kalau yuge // (333.2) Par.?
ekaparṇā triparṇā ca pañcaparṇā municchadā / (334.1) Par.?
daśaparṇā rudraparṇā trayodaśadalānvitā // (334.2) Par.?
navaparṇeti vijñeyā bhedā hyete sureśvari / (335.1) Par.?
vijayālakṣaṇam
strīrūpā saphalā vallī puṃrūpā ca drumākṛtiḥ // (335.2) Par.?
saphalā tu madaṃ mūrchāṃ sukhaṃ satvaṃ karoti ca / (336.1) Par.?
yogavāhā tiktarasā sā kaṭuś cūgragandhinī // (336.2) Par.?
śivamūlī ca vijayā bhaṅgī gañjā vimardinī / (337.1) Par.?
divyā siddhā siddhidā ca siddhamūlī manonmanī // (337.2) Par.?
madhudravā cidāhlādā paśupāśavināśinī / (338.1) Par.?
kālaghnī sarvarogaghnī nāmānyetāni pārvati // (338.2) Par.?
śivo mūlaṃ bhavedyasyāḥ śivamūlīti kathyate / (339.1) Par.?
trilokān ariṣaḍvargān vijayākhyā jayediti // (339.2) Par.?
tāpatrayādiduḥkhānāṃ bhañjanād bhaṅginī smṛtā / (340.1) Par.?
gañjeti mādayatyeṣā madirāsthānakāriṇī // (340.2) Par.?
sadṛśaṃ marśanaṃ yasyāḥ saiva proktā vimarśinī / (341.1) Par.?
krīḍāmodadyutimadakāntidatvācca divyakā // (341.2) Par.?
svataḥsiddheti siddhākhyā diṣṭasiddhipradāyikā / (342.1) Par.?
siddhideti mahāsiddhaiḥ sā nītā siddhamūlikā // (342.2) Par.?
manaścintitakāryāṇāṃ sādhanācca manonmanā / (343.1) Par.?
saṃvidānandadatvācca cidāhlādeti kīrtitā // (343.2) Par.?
brahmarandhrasthitasudhādrāvaṇācca madhudravā / (344.1) Par.?
jantūnāṃ pāśanāśatvātpaśupāśavināśinī // (344.2) Par.?
mṛtyuñjayatvāt kālaghnī rogaghnī sārthanāmikā / (345.1) Par.?
vijayāvardhanakramaḥ
vardhanakramamācakṣe śṛṇu lokaśivaṃkari // (345.2) Par.?
śilāloṣṭādito varjyā vālukāśarkarāditaḥ / (346.1) Par.?
bhūmiḥ kṛṣṇā pāṃsulā ca mṛdulā sakarīṣakā // (346.2) Par.?
bhujaṅgamāṃsasahitā tatra bījāni vāpayet / (347.1) Par.?
ahivaktreṣu satvañci snigdhāni ca gurūṇi ca // (347.2) Par.?
puṣyārke siddhayoge vā śravaṇe śuklapakṣake / (348.1) Par.?
snāto liptatanurgandhaiḥ kṛtanyāsajapārcanaḥ // (348.2) Par.?
udaṅmukhaḥ prāṅmukho vā dhyātvā ca gurupādukām / (349.1) Par.?
sakṣīrāṅkolatailena jalena pariṣecayet // (349.2) Par.?
aṅkure ca samutpanne siñcetsaghṛtavāriṇā / (350.1) Par.?
parṇe kīṭe samutpanne sāmudraṃ vāri secayet // (350.2) Par.?
tato'syāṃ vitatāyāṃ ca śiraśchittvā ca randhrayet / (351.1) Par.?
tatra sūtaṃ kṣipenniṣkaṃ niṣkaṃ pratyekamādarāt // (351.2) Par.?
nirodhayettanmukhāni kauśikena prayatnataḥ / (352.1) Par.?
puṣpite phalite madyamāṃsāmbu ca niṣecayet // (352.2) Par.?
ekaikapakṣaparyantaṃ kṣīrādi pariṣecayet / (353.1) Par.?
asyāṃ baddhvā jaṭāmāṃsīṃ sakṣaudraṃ vāri secayet // (353.2) Par.?
śeṣaṃ madyena vā vārā vardhanīyā mahauṣadhiḥ / (354.1) Par.?
ādau vā paramaṃ mantraṃ paścāt sevanamantrakam // (354.2) Par.?
oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā / (355.1) Par.?
ayaṃ sthāpanamantraḥ / (355.2) Par.?
oṃ śrīṃ hrīṃ klīṃ yaralavaśaṣasaha amṛteśvari amṛtaṃ kuru kuru āṃ hrāṃ kroṃ svāhā / (355.3) Par.?
ayaṃ sevanamantraḥ / (355.4) Par.?
phālgune kṛṣṇapakṣasya caturdaśyāṃ ca sādhakaḥ / (355.5) Par.?
snātaḥ śuddhāmbaro gandhapuṣpabhūṣaṇasaṃyutaḥ // (355.6) Par.?
arcayedbhairavaṃ tatra nandīśaṃ ca krameṇa ca / (356.1) Par.?
madyamāṃsopahāreṇa raktapītasitāsitaiḥ // (356.2) Par.?
tantubhirveṣṭayeddevi tanmantraṃ ca nigadyate / (357.1) Par.?
oṃ glauṃ sauṃ hrīṃ khecarabhūcaradivyayogini imāṃ rakṣa rakṣa sarvaśatrupramathini svāhā / (357.2) Par.?
ayaṃ tantubandhanamantraḥ / (357.3) Par.?
sahasraṃ pratyahaṃ japyamaghoraṃ mantranāyakam // (357.4) Par.?
evaṃ saptadinaṃ kāryaṃ pañcamyām amṛteśvarīm / (358.1) Par.?
dhyātvā kundendukarpūrasaṃkāśāṃ dhavalāṃbarām // (358.2) Par.?
sitamālyānulepārdrāṃ muktābharaṇamaṇḍitām / (359.1) Par.?
dakṣiṇe'kṣaguṇaṃ vāme sudhāpūrṇaghaṭaṃ tataḥ // (359.2) Par.?
tadadho dakṣiṇe vāme saṃvitpustakadhāriṇīm / (360.1) Par.?
tatra sthitāṃ tataḥ kuryāl lavanaṃ ca samantrakam // (360.2) Par.?
snigdhāni ca sabījāni saparṇāni samāharet / (361.1) Par.?
oṃ klīṃ vaṃ saṃ krauṃ śivānandāmṛtodbhave tribhuvanavijaye vijayaṃ prayaccha svāhā / (361.2) Par.?
ayaṃ lāvanamantraḥ / (361.3) Par.?
mandātape śuddhadeśe śoṣayetsaptavāsaram // (361.4) Par.?
nikṣipennūtane bhāṇḍe tatparṇāni sucūrṇayet / (362.1) Par.?
sthālīdvayaṃ pratāpyādāvekasyāṃ prathamaṃ puṭet // (362.2) Par.?
tato'parasyāṃ puṭayedevaṃ kāryaṃ muhurmuhuḥ / (363.1) Par.?
yāvatsupākatāṃ yāti tajjñastāvadvipācayet // (363.2) Par.?
guñjonmattaśca vallī ca tāsāṃ parṇarasairmuhuḥ / (364.1) Par.?
sthālyau pṛthakpṛthak devi saptadhā saptadhā priye // (364.2) Par.?
muṇḍī brāhmī kumārī ca varī dhātrī kaṭudvayam / (365.1) Par.?
sugandhikā kramājjñeyā caikaikapalamānataḥ // (365.2) Par.?
yojanīyāścūrṇitāśca tatsarvasadṛśā jayāḥ / (366.1) Par.?
sitā sarvasamā yojyā tatsamaṃ gopayaḥ kṣipet // (366.2) Par.?
kṣīramadhye sitāṃ kṣiptvā tantupākaṃ bhavedbhiṣak / (367.1) Par.?
muṇḍādivijayāntaṃ ca taccūrṇaṃ tatra nikṣipet // (367.2) Par.?
lolayitvāvatāryaivaṃ śaitye kṣaudraṃ sitārdhakam / (368.1) Par.?
nikṣipya goghṛtaṃ tulyaṃ kṣaudrasya parimelayet // (368.2) Par.?
pakṣadvayaṃ dhānyarāśau nidhāya pratyahaṃ japet / (369.1) Par.?
sahasraṃ vā yathāśaktyā mahāvaṭukamantrakam // (369.2) Par.?
hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ / (370.1) Par.?
ayam agnipākamantraḥ / (370.2) Par.?
māsāduddhṛtya vidhivad grasedāmalakopamam / (370.3) Par.?
nivātamandire sthāyī kṣīrānnāśī jitendriyaḥ // (370.4) Par.?
gurūpadiṣṭadevaṃ vā tattvaṃ vā paramaṃ smaret / (371.1) Par.?
dvikālaṃ vā trikālaṃ vā yathā sevābalaṃ kramāt // (371.2) Par.?
evaṃ trivarṣājjarayā valībhiśca vivarjitaḥ / (372.1) Par.?
bhūcarīsiddhim āpnoti jīvettriśatavatsaram // (372.2) Par.?
vārāhī triphalā citramaśvagandhā krameṇa ca / (373.1) Par.?
evaṃ dvitricaturbhāgam aśvagandhādi yojayet // (373.2) Par.?
etatsamā ca vijayā madhunā lolayetsukham / (374.1) Par.?
ātape pakṣaparyantaṃ sthāpayet pratitāpayet // (374.2) Par.?
dhātrīphalopamaṃ sevyaṃ sūryābhaścāṣṭamāsataḥ / (375.1) Par.?
sādhako jāyate varṣājjarāmaraṇavarjitaḥ // (375.2) Par.?
japanmantram imaṃ bhaktyā dehasiddhyai sureśvari / (376.1) Par.?
hrīṃ śrīṃ mahāvyomabhāskarāya dīpimātṛkāliṅgitavigrahāya tejasāṃ nidhiṃ kuru kuru ṭhaṃ / (376.2) Par.?
iti sūryapākamantraḥ / (376.3) Par.?
palatrayaṃ jayāyāśca yaṣṭīcūrṇaṃ paladvayam // (376.4) Par.?
palamelābhadracūrṇaṃ citramūlaṃ palārdhakam / (377.1) Par.?
śrīkhaṇḍacūrṇaṃ ca palaṃ caitatsarvasamā sitā // (377.2) Par.?
svarṇacūrṇaṃ ca niṣkārdhaṃ niṣkaṃ ca himavālukam / (378.1) Par.?
sarvamājyena lulitaṃ jyotsnāyāṃ nikṣipetsudhīḥ // (378.2) Par.?
śuklapañcamīm ārabhya pakṣāntaṃ śaśibhāvanā / (379.1) Par.?
vidhivatpūjayitvā tu śuddhakoṣṭho lihetpriye // (379.2) Par.?
asya mantraṃ punarvacmi sarvasiddhipradāyakam / (380.1) Par.?
hrīṃ śrīṃ mahāśaśāṅkakiraṇavisphārabhairavāya amṛteśvarī mātṛkāliṅgitavigrahāya visphuraṇaṃ kuru kuru huṃ phaṭ ṭhaṃ / (380.2) Par.?
iti candrapākamantraḥ / (380.3) Par.?
evaṃvidhasya kalpasya trividhaṃ mantramīritam // (380.4) Par.?
ekaikamantramayutaṃ puraścaraṇamācaret / (381.1) Par.?
vahnipākaṃ caturmāseṣvāṣāḍhādiṣu tanyate // (381.2) Par.?
phālgunādau prakurvīta ravipākaṃ sureśvari / (382.1) Par.?
kārttikādiṣu candrasya pākaḥ syāt siddhidāyakaḥ // (382.2) Par.?
muṇḍīcitrakanirguṇḍīsahitā kuṣṭhanāśinī / (383.1) Par.?
brāhmī kumāryā yuktā cedam apasmāravināśinī // (383.2) Par.?
jayā varāvyoṣayutā kṣayasya kṣayakāriṇī / (384.1) Par.?
jayā kārpāsamatsyākṣīpatrayuktā ca pittanut // (384.2) Par.?
snuhyarkapatrakṣāreṇa saṃyutā gulmaśūlahṛt / (385.1) Par.?
vacādūrvārajoyuktā jñānavṛddhipradāyinī // (385.2) Par.?
yaṣṭīgandhakasaṃyuktā kuṣṭhanutpuṣṭidāyinī / (386.1) Par.?
śālmalīpicchasaṃyuktā sasitā vīryavardhinī // (386.2) Par.?
pāṭhātiktātrikaṭukairyuktā kaphagadāpahā / (387.1) Par.?
śuklaguñjāyutā nṝṇāṃ mahāviṣavināśinī // (387.2) Par.?
vyāghātacūrṇasahitā kuṣṭharogavināśinī / (388.1) Par.?
āraṇyamaricairaṇḍayuktā vātavināśinī // (388.2) Par.?
ete dvādaśayogāśca māseṣu dvādaśeṣu ca / (389.1) Par.?
mantratrayaṃ ca prajapetpratimāseṣu sādhakaḥ // (389.2) Par.?
sādhako'nena yogena jarāmaraṇavarjitaḥ / (390.1) Par.?
bhavatyeva na sandehaḥ satyaṃ satyaṃ varānane // (390.2) Par.?
rasatrigandhakṛṣṇābhrarudrākṣasvarṇabhasma ca / (391.1) Par.?
jayārasena saṃmardyaṃ pakṣamekaṃ tu bhāvayet // (391.2) Par.?
bhūdhare saṃpuṭe yantre puṭayeccūrṇayettataḥ / (392.1) Par.?
etaccaturguṇajayā śarkarāghṛtasaṃyutā // (392.2) Par.?
sevyā niṣkapramāṇena prātaḥ sāyantane'thavā / (393.1) Par.?
mahāvaṭukamantraṃ ca japellakṣāvadhi priye // (393.2) Par.?
ṣaṣṭhamāse bhavetsiddhir jarāmaraṇavarjitaḥ / (394.1) Par.?
varṣānmanojavagatir nāgāyutabalo bhavet // (394.2) Par.?
vajrakāyaśca siddho'sau jīvedācandratārakam / (395.1) Par.?
vaṭāṅkurasya cūrṇena sitāmadhvājyasaṃyutā // (395.2) Par.?
tripakṣātsevitajayā sarvalokavaśaṃkarī / (396.1) Par.?
apāmārgarajoyuktā jayā ghṛtasamanvitā // (396.2) Par.?
mantrajāpī bhavennityaṃ ṣaṇmāsādamaro bhavet / (397.1) Par.?
varā sitajayā citrastrivṛtā trikaṭurvṛṣā // (397.2) Par.?
dūrvā bhṛṅgo marīcaśca madhukājājisaindhavam / (398.1) Par.?
karpūraṃ ca kacoraṃ ca sarvatulyaṃ jayārajaḥ // (398.2) Par.?
madhutrayeṇa lulitaṃ snigdhabhāṇḍe vinikṣipet / (399.1) Par.?
karṣaṃ prabhāte seveta maṇḍalātsiddhibhāgbhavet // (399.2) Par.?
syādvarṣāddevasadṛśo jīveddevadinatrayam / (400.1) Par.?
aśvagandhā vacā vyoṣaṃ jayācūrṇaṃ ca tatsamam // (400.2) Par.?
lihettrimadhurair yuktaṃ trivarṣāddevatāsamaḥ / (401.1) Par.?
gañjācūrṇaṃ cāṣṭabhāgaṃ caturbhāgā ca muṇḍikā // (401.2) Par.?
brāhmīrajo dvibhāgaṃ syādvājigandhaikabhāgikā / (402.1) Par.?
dvibhāgastryūṣaṇasyāpi varābhāgadvayaṃ tathā // (402.2) Par.?
bhāgamekaṃ śilāyāśca bhāgaikaṃ gandhakasya ca / (403.1) Par.?
rasarāḍ ekabhāgaḥ syāttadardhaṃ svarṇabhasma ca // (403.2) Par.?
tatsamaṃ mauktikaṃ yojyaṃ muktātulyaṃ pravālakam / (404.1) Par.?
madhvājyābhyāṃ vilulitaṃ snigdhabhāṇḍe vinikṣipet // (404.2) Par.?
saptarātraṃ dhānyapākaṃ kṛtvā lakṣatrayaṃ japam / (405.1) Par.?
niṣkamātravaṭī sevyā kṣīrāhāro jitendriyaḥ // (405.2) Par.?
maṇḍalātsarvarogaghnaṃ tvabdātpuṣpavad agnibhāk / (406.1) Par.?
ardhavarṣādbhairavaḥ syājjīvedācandratārakam // (406.2) Par.?
trisugandhivarāvyoṣaiḥ samāṃśā śivamūlikā / (407.1) Par.?
madhvājyābhyāṃ yutā lehyā kāsaghnī vahnivardhanī // (407.2) Par.?
madhuraprāyabhojī cetsakāsaśvāsarogajit / (408.1) Par.?
haridrayā ca sahitā sarvamehavināśinī // (408.2) Par.?
maṇḍūkaparṇyā sahitā vacayā vāṅmatipradā / (409.1) Par.?
drākṣā sitā vallakī ca kharjūrī dugdhapiṇḍikā // (409.2) Par.?
sahitā kandalīnīrasaiḥ sarvasvāduriti smṛtaḥ / (410.1) Par.?
nārikelodakairyuktā karpūrasurabhīkṛtā // (410.2) Par.?
sarvasvāduyutā siddhā pittaghnī vīryavardhanī / (411.1) Par.?
svādoścaturguṇaṃ kṣīraṃ madhupākaṃ yathā bhavet // (411.2) Par.?
tadvastragālitaṃ kṛtvā karpūraṃ tatra nikṣipet / (412.1) Par.?
elāṃ ca sarvamadhuraṃ jayāṃ ca pibatastataḥ // (412.2) Par.?
śatastrīgamane śaktiḥ pittahṛtpuṣṭivardhanam / (413.1) Par.?
samāmbupayasi kṣiptvā jayābījaṃ savastrakam // (413.2) Par.?
avaśiṣṭaṃ caturthāṃśaṃ pacenmṛdvagninā priye / (414.1) Par.?
tad dadhīkṛtya vidhivanmanthayettata uddharet // (414.2) Par.?
navanītaṃ kṣipettatra karpūrailā sitā madhu / (415.1) Par.?
puṣṭyāyuṣyadyutikaraṃ balārogyavivardhanam // (415.2) Par.?
śatadhā stanyadhautaṃ tacchatadhautamitīritam / (416.1) Par.?
nāgakesarakacchūralavaṅgailāgaruṃ tathā // (416.2) Par.?
karpūracandanamṛganābhitakkolakuṅkumam / (417.1) Par.?
etatsamaṃ jayābījaṃ gokṣīreṇa ca mardayet // (417.2) Par.?
niṣkaniṣkapramāṇena vidadhyādvaṭikāḥ sudhīḥ / (418.1) Par.?
supuṣpavāsitāḥ kṛtvā satāmbūlaṃ mukhe kṣipet // (418.2) Par.?
prasekamukhavairasyamalapūtiharī śuciḥ / (419.1) Par.?
saugandhyavaiśadyakarī cittaharṣapradāyinī // (419.2) Par.?
gokṣīre cārdhasalile dhātakīkusumaṃ kṣipet / (420.1) Par.?
jātīphalaṃ nāgaraṃ ca tatsarvasadṛśāṃ jayām // (420.2) Par.?
kṣīrāvaśiṣṭaṃ vastreṇa gālayettrimadhuplutam / (421.1) Par.?
siddhayoga iti khyāto vṛṣyāyuṣyabalapradaḥ // (421.2) Par.?
ajamodayutā vāpi niśārajoyutāthavā / (422.1) Par.?
tanmātrasevitā cūrṇā pāmākiṭṭibhanāśinī // (422.2) Par.?
jayā tālayutā hanyātpradaraṃ śvayathuṃ tathā / (423.1) Par.?
kaṇḍūpraśamanī jñeyā vijayā śilayā yutā // (423.2) Par.?
tailena bhāvayetsthālyāṃ jayāṃ paścācca phāṇite / (424.1) Par.?
sāndrapākaṃ bhaveddhīmān saghṛtaṃ bhakṣayetsadā // (424.2) Par.?
sākṣātparyāyamadano'nekayoṣitsukhapradaḥ / (425.1) Par.?
pathyā bhallātakaguḍaṃ tilāścaite samāṃśinaḥ // (425.2) Par.?
tatsamā vijayā hanti gudakīlāṃśca ṣaḍvidhān / (426.1) Par.?
yavānī jīrakayugamajamodā samāṃśinaḥ // (426.2) Par.?
etatsamā ca vijayā sarpiṣā sevyatāṃ budhaiḥ / (427.1) Par.?
sandhivātaṃ bhramaṃ chardimunmādaṃ mastakavyathām // (427.2) Par.?
śarkarāṃ madhu viśvaṃ ca māgadhīṃ tatsamāṃ jayām / (428.1) Par.?
kṛtvājyagalitāṃ golīm imāṃ pañcāgadaṃ viduḥ // (428.2) Par.?
hṛdrogaplīhajaṭharabhagandaranikṛntanīm / (429.1) Par.?
sacitrakā vahnikarī savarā śūlabhañjinī // (429.2) Par.?
savyoṣā vātasaṃhartrī pittaghnī śarkarāyutā / (430.1) Par.?
śvetādrikarṇikābījaṃ vijayāṃ kharamūtrataḥ // (430.2) Par.?
nasyenāpasmṛtiharā bhūtapretādibhañjanī / (431.1) Par.?
jayācūrṇaṃ samadhvājyaṃ bhajed āmalakopamam // (431.2) Par.?
vākpāṭavaṃ vīryavṛddhiṃ kurute vijayā param / (432.1) Par.?
madhunājyena vā dhātryā mustayā svarasena vā // (432.2) Par.?
upayuktā jayā rātrau dṛkprasādakarī nṛṇām / (433.1) Par.?
yauvanasthairyamātanyādāyuṣyaṃ paramaṃ bhavet // (433.2) Par.?
guḍo 'bhayā ca vijayā durnāmakulabhañjanī / (434.1) Par.?
jayākāṣṭhena dantānāṃ śodhanaṃ dantadārḍhyakṛt // (434.2) Par.?
tailāktavijayākāṣṭhād rasajñāśodhanaṃ yadi / (435.1) Par.?
jihvāpūtimalān hanyād yathārthā syādrasajñatā // (435.2) Par.?
nālikerabhavakṣīre pacenmṛdvagninā jayām / (436.1) Par.?
trimadhvaktāṃ pibedrātrau tato rāmāśataṃ bhajet // (436.2) Par.?
śuṇṭhī harītakī tulye tatsamā ca jayā tathā / (437.1) Par.?
sarvatulyā sitā yojyā yogas trailokyamohanam // (437.2) Par.?
tryūṣaṇaṃ madhukaṃ cavyaṃ cāturjātaṃ phalaṃ varā / (438.1) Par.?
gostanī pippalīmūlaṃ samāṃśaṃ parikalpayet // (438.2) Par.?
priyālamajjā taistulyā caitatsarvasamā jayā / (439.1) Par.?
triguṇena guḍe pakve teṣāṃ cūrṇaṃ kṣipecchive // (439.2) Par.?
āloḍya modakānkuryātkāmī kandarpamodakān / (440.1) Par.?
sarvarogopaśamanāṃstridoṣaghnānbalapradān // (440.2) Par.?
vṛṣyānpuṣṭikarān dhīmāṃstrisaṃdhyamanuvāsaram / (441.1) Par.?
bhakṣayecchuddhakoṣṭhe tu trivarṣātsiddhirīdṛśī // (441.2) Par.?
sadaivamupayuñjāno jarāmaraṇavarjitaḥ / (442.1) Par.?
marīcaṃ pippalī śuṇṭhī tvagelāṃ patrakaṃ samam // (442.2) Par.?
etaiśca vijayā tulyā samagodhūmapiṣṭakaiḥ / (443.1) Par.?
dviguṇena guḍenaiva modakānparikalpayet // (443.2) Par.?
karṣamātrānpratidinaṃ bhakṣayenniyatendriyaḥ / (444.1) Par.?
balapuṣṭiyuto varṣādvalīpalitavarjitaḥ // (444.2) Par.?
caṇakairmāṣakairmudgair āḍhakairvā tilaistathā / (445.1) Par.?
niṣpāvairvituṣairājyabharjitairguḍasaṃyutaiḥ // (445.2) Par.?
satrijātaiśca savyoṣaiḥ sajīraiḥ samabhāgataḥ / (446.1) Par.?
saṃyojya vijayāṃ kuryānmodakān karṣamātrakān // (446.2) Par.?
ekaikaṃ pratyahaṃ khādetsāyaṃ prātarviśuddhadhīḥ / (447.1) Par.?
sarvarogaharān vṛṣyān buddhīndriyabalapradān // (447.2) Par.?
takkolaṃ candanaṃ sevyaṃ karpūraṃ nāgakesaram / (448.1) Par.?
elālavaṅgamadhukaṃ pippalī maricaṃ tathā // (448.2) Par.?
sarvaiḥ samāṃśā vijayā sitā sarvasamā śubhā / (449.1) Par.?
pañcabāṇābhidhāno'yaṃ cūrṇaṃ sarvarujāpaham // (449.2) Par.?
dvādaśābdopayogena valīpalitahā bhavet / (450.1) Par.?
varā trijātakaścandrakhaṇḍabījaṃ kaṭutrayam // (450.2) Par.?
etaiḥ samā siddhamūlī sarvatulyā ca śarkarā / (451.1) Par.?
madhunā lolitā līḍhā dīpanī dehasiddhidā // (451.2) Par.?
śatāvaryuttamāvyoṣamusalīdviguṇānvitaḥ / (452.1) Par.?
jayā samā samasitā vṛṣyāyuṣyabalapradā // (452.2) Par.?
āyurghṛtayutā dhatte prātaḥ śuṇṭhīsitāyutā / (453.1) Par.?
kṣīrasiddhā jayā vṛṣyā balyā ca niśi sevitā // (453.2) Par.?
madhunā sevitā bhukteḥ pūrvaṃ sā vājigandhayā / (454.1) Par.?
balapuṣṭikarā siddhā rasāyanamidaṃ param // (454.2) Par.?
nistvaṅmarkaṭikābījaṃ māṣacūrṇaṃ samā jayā / (455.1) Par.?
kṣīre ca māhiṣe paktvā rātrau sevyātivṛṣyakṛt // (455.2) Par.?
vidhivacchālmalīpicchavarībhṛṅgāmṛtārasaiḥ / (456.1) Par.?
kāntapātre pratirasaiḥ saptadhā saptadhātape // (456.2) Par.?
kurvīta bhāvanāṃ paścāccūrṇayettatsamāṃ jayām / (457.1) Par.?
madhunā ca lihetkarṣaṃ jarāmaraṇanāśinī // (457.2) Par.?
pañcāṅgaṃ śālmalergrāhyaṃ tatsamaṃ vijayārajaḥ / (458.1) Par.?
madhvājyābhyāṃ lihetkarṣaṃ valīpalitakhaṇḍanam // (458.2) Par.?
atha puṣyaravau hastikandaṃ grāhyaṃ samūlakam / (459.1) Par.?
anātape ca saṃśoṣya cūrṇayettatsamāṃ jayām // (459.2) Par.?
madhunāloḍayet paścāt snigdhabhāṇḍe vinikṣipet / (460.1) Par.?
ekaviṃśaddinaṃ dhānyarāśau sthāpyaṃ tata uddharet // (460.2) Par.?
pratyahaṃ palamekaṃ tu bhakṣayenmaṇḍaladvayam / (461.1) Par.?
kaṭvamlau varjayettāvanmṛdu yūṣānnabhojanam // (461.2) Par.?
madhuraṃ laghu pittaghnaṃ palalaṃ jāṅgalaṃ hitam / (462.1) Par.?
bālārkābhaśca matimān pikālāpo balānvitaḥ // (462.2) Par.?
śatayojanaparyantaṃ dinenaikena gacchati / (463.1) Par.?
muṇḍīcūrṇaṃ jayācūrṇaṃ samaṃ madhughṛtānvitam // (463.2) Par.?
karṣaṃ prātaḥ pratidinaṃ lihedāyuṣyapuṣṭikṛt / (464.1) Par.?
dvādaśābdaṃ tu seveta bhuñjīta ghṛtasaṃyutam // (464.2) Par.?
gokṣīraṃ ṣaṣṭikānnaṃ ca loṇāmlakṣārahīnakam / (465.1) Par.?
bhavedvalijarāhīno dṛśyaḥ syāllaghudehavān // (465.2) Par.?
patraṃ puṣpaṃ phalaṃ śvetabrahmavṛkṣasya cāharet / (466.1) Par.?
chāyāyāṃ śoṣayeccūrṇaṃ tatsamaṃ vijayārajaḥ // (466.2) Par.?
madhvājyābhyāṃ lihetkarṣamabdādyauvanamāpnuyāt / (467.1) Par.?
jayābījāni ca tilānbharjayetsaguḍānpriye // (467.2) Par.?
vidhāya laḍḍukānprātarbhakṣayed goghṛtāplutān / (468.1) Par.?
manaḥsaṃmohanakarān kāntāsaṅgamasādhakān // (468.2) Par.?
pākārhavyañjanaiḥ sārdhaṃ jayāpatrāṇi pācayet / (469.1) Par.?
bharjayedgoghṛtenaiva guḍailātīkṣṇajīrakaiḥ // (469.2) Par.?
saṃskṛtaḥ sukhasevyo'yaṃ nāmnā vyañjanayogarāṭ / (470.1) Par.?
taṇḍulānvijayābījaṃ mudgaṃ ca vigatatvacaḥ // (470.2) Par.?
surandhranālikerāntaḥ kṣipedrandhraṃ nirodhayet / (471.1) Par.?
bahirgomayamṛlliptaṃ śoṣayenmṛduvahninā // (471.2) Par.?
pācayennālikerasthaṃ samajjaṃ tatsamāharet / (472.1) Par.?
madhutrayeṇa sahitaṃ bhuñjīta ca yathābalam // (472.2) Par.?
mahāvṛṣyakaro yogaḥ ṣaṇḍhānām api puṃstvadaḥ / (473.1) Par.?
gokṣīre vijayābījaṃ vastrabaddhaṃ vinikṣipet // (473.2) Par.?
ardhāvaśiṣṭe tatkṣīre vyajanānilaśītale / (474.1) Par.?
vārāhīmarkaṭībījakarpūrailālavaṅgakam // (474.2) Par.?
trimadhu trisugandhaṃ ca nikṣipecca samāṃśataḥ / (475.1) Par.?
ekīkṛtya pibedrātrau mahāvṛṣyakaraḥ paraḥ // (475.2) Par.?
vārāhīyoga eṣo'yaṃ ṣaṇḍhatvādinikṛntanaḥ / (476.1) Par.?
kṣīraśṛtaṃ ca tadbījaṃ peṣayecchilayā tanu // (476.2) Par.?
rasenottamakanyāyāḥ kāṃsyapātre pralepayet / (477.1) Par.?
tīvrātape dhārayettaṃ tasmātsnehaṃ samāharet // (477.2) Par.?
snehāntarayujā tena nasyakarma samācaret / (478.1) Par.?
jatrūrdhvagatarogāṃśca kāsaśvāsādikānharet // (478.2) Par.?
yasya yasya ca rogasya vihitaṃ yadyadauṣadham / (479.1) Par.?
tena tena yutā siddhā tattadrogaharā bhavet // (479.2) Par.?
guṇā mayā ca kathyante tān śṛṇuṣva maheśvari / (480.1) Par.?
jihvārdratā manaḥsaukhyaṃ tṛptiḥ saṃkalpasiddhatā // (480.2) Par.?
vākpaṭutvaṃ mukhollāso bhavedvyāyāmapeśalaḥ / (481.1) Par.?
snānadhyānārcanaparo madhurāsvādalolupaḥ // (481.2) Par.?
mṛṣṭānnāśī śītavāri pibannālāpatatparaḥ / (482.1) Par.?
yatheṣṭālokanaparaḥ kāminīsaṅgalolupaḥ // (482.2) Par.?
sarvabhūtadayāviṣṭas tattvajñānavilīnadhīḥ / (483.1) Par.?
kavitākhyānavijñānopanyāsaikaparāyaṇaḥ // (483.2) Par.?
vādeṣu vijayaṃ kuryātsaṅgrāme mallasaṅgare / (484.1) Par.?
anye'pi bahavaḥ santi guṇāstvanyatra durlabhāḥ // (484.2) Par.?
vijayāvyāpatsiddhī
etasyāḥ siddhimūlyāśca bhakṣaṇe tvadhike sati / (485.1) Par.?
jāyante hi vikārāśca śṛṇu tānparameśvari // (485.2) Par.?
āraktalocanaḥ śuṣkajihvauṣṭhapuṭatālukaḥ / (486.1) Par.?
prathame śuṣkanāsāgra uṣṇakṛcchvāsapārśvayoḥ // (486.2) Par.?
dvitīye 'kṣinimīlatvaṃ paṭalīkṛtavigrahaḥ / (487.1) Par.?
tṛtīye pādahastākṣidāhakṛd gadgadadhvaniḥ // (487.2) Par.?
caturthe kṣutpipāsārto nidrāghūrṇitalocanaḥ / (488.1) Par.?
pañcame gadgadā vāṇī svaproktaṃ vismaretkṣaṇāt // (488.2) Par.?
ṣaṣṭhe vikāre saṃjāte cittāpasmṛtikāraṇam / (489.1) Par.?
saptame karasādaśca dehe ca rucirāyate // (489.2) Par.?
mahormaya ivollāsā jāyante ca punaḥ punaḥ / (490.1) Par.?
aṣṭame digbhramaḥ śāntirbhrūbhaṅgaścātirodanam // (490.2) Par.?
navame śrotrahuṅkāro mūrcchāpasmṛtikātaraḥ / (491.1) Par.?
udgāraḥ kūjanaṃ bhūmau luṭhanaṃ dainyabhāṣaṇam // (491.2) Par.?
anyathā bhāṣaṇaṃ guhyaṃ bravansaukhyaṃ na vetti ca / (492.1) Par.?
duḥkhaṃ ca mṛdukalpo'yaṃ svinnāṅgaśca bhavetpriye // (492.2) Par.?
anye vikārā bahavaḥ santi teṣāṃ cikitsanam / (493.1) Par.?
vireko'mlarasaḥ śīrṣasnānaṃ śītāmbunā tataḥ // (493.2) Par.?
candanośīrakarpūrahimāmbuparilepanam / (494.1) Par.?
sugandhiśītalībhūtamālālaṃkṛtavigrahaḥ // (494.2) Par.?
mallikājāticāmpeyakamalotpaladhāriṇā / (495.1) Par.?
mṛṇālavalayodbhāsiśayyā ca kadalīdalam // (495.2) Par.?
karpūrailālavaṅgāśca takkolaṃ kaṭukīphalam / (496.1) Par.?
carvayet saha tāmbūlaṃ tālavṛntena vījanam // (496.2) Par.?
sūkṣmakāṣāyavastrāṇi sugandhīni ca dhārayet / (497.1) Par.?
kaṅkaṇe candram āpaśyañjyotsnāyāṃ dvimuhūrtakam // (497.2) Par.?
pīnottuṅgakucadvandvagāḍhāliṅganatatparaḥ / (498.1) Par.?
śayīta śarkarākṣīraghṛtamāṃsarasādikam // (498.2) Par.?
pānakaṃ mudgayūṣaṃ vā peyaṃ vā śārkaraṃ madhu / (499.1) Par.?
kevalaṃ śayanaṃ kuryādyadyacchītaṃ bhajecca tat // (499.2) Par.?
29. kañcukīkalpaḥ
atha vakṣyāmi deveśi kañcukīkalpamuttamam / (500.1) Par.?
saptāṣṭacchadasaṃyuktā mūlakopamakandukā // (500.2) Par.?
kṣīrānvitā meṣaśabdājjāyante pallavānyapi / (501.1) Par.?
sā jñeyā pītaraktābhakāṇḍā śvetatanuḥ priye // (501.2) Par.?
āṣāḍhe kārttike māse caityadeśe prarohati / (502.1) Par.?
piṣṭāṃ palāṣṭake kṣīre tvaṅguṣṭhadvayamātrakam // (502.2) Par.?
kuṭīpraveśaṃ kṛtvādau pītvā paścātpayaḥ pibet / (503.1) Par.?
jīrṇe kṣīraṃ punaḥ peyaṃ peyāṃ vā snehavarjitām // (503.2) Par.?
stokoṣṇalavaṇāmlāṃ tāṃ na spṛśecchītalaṃ jalam / (504.1) Par.?
evaṃ saptadinaṃ sevyaṃ khilakuṣṭhaṃ vināśayet // (504.2) Par.?
tṛtīye saptarātreṇa naśyanti nikhilā gadāḥ / (505.1) Par.?
tṛtīye saptarātreṇa bhujaṅgaḥ kañcukaṃ tathā // (505.2) Par.?
tvakkeśanakhadantāṃśca sa tyajet svayamevaṃ hi / (506.1) Par.?
jīvetpañcaśataṃ varṣaṃ rūpamedhābalānvitaḥ // (506.2) Par.?
cūrṇitaṃ kañcukīkandaṃ tatkṣīreṇa vibhāvitam / (507.1) Par.?
karṣaṃ gokṣīrakuḍubaiḥ piṣṭvā khaṇḍaṃ palaṃ kṣipet // (507.2) Par.?
nakhakeśāsthidantasthān rogānpānena nāśayet / (508.1) Par.?
kañcukyāstu palaṃ cūrṇaṃ prasthagokṣīravāpitam // (508.2) Par.?
cūrṇaśeṣaṃ pacettāvad goghṛtena ca bharjayet / (509.1) Par.?
sitayā madhunā lihyāt kṣīrānno maṇḍalāvadhi // (509.2) Par.?
mahāgajabalopeto dviraṣṭavayasojjvalaḥ / (510.1) Par.?
jīvetpañcaśataṃ varṣānkāminīkelimanmathaḥ // (510.2) Par.?
30. kukkuṭīkalpaḥ
atha vakṣyāmi te devi kukkuṭīkalpamuttamam / (511.1) Par.?
surāsurair mathyamānādabdheramṛtabindavaḥ // (511.2) Par.?
patitāstebhya utpannā kukkuṭī nirjaratvadā / (512.1) Par.?
pattrair marakatacchāyaiḥ kharjūrīdalasannibhaiḥ // (512.2) Par.?
kandaiśca kukkuṭāsyābhair īṣat kaṭukapicchilaiḥ / (513.1) Par.?
lakṣitā kukkuṭī jñeyā mahārogaharā parā // (513.2) Par.?
viśeṣādvātarogāṃśca gudakīlaviṣāṇi ca / (514.1) Par.?
ghṛtena bharjayetkandaṃ śuddhakoṣṭhaḥ kuṭīṃ vrajet // (514.2) Par.?
guñjāmātraṃ prage sevyaṃ dhāroṣṇaṃ gopayaḥ pibet / (515.1) Par.?
jīrṇe kṣīrānnamaśnīyājjalānnaṃ vā vicakṣaṇaḥ // (515.2) Par.?
yathābalaṃ pratidinaṃ vardhayenmaṇḍalāvadhi / (516.1) Par.?
jatrūrdhvarogān pāṇḍvādīn kṣayakuṣṭhādikānharet // (516.2) Par.?
sthirakeśadvijanakho valīpalitavarjitaḥ / (517.1) Par.?
jīveddviśatavarṣaṃ ca medhādhairyabalānvitaḥ // (517.2) Par.?
śuklapratipadārabhya caikaikaṃ ghṛtavarjitam / (518.1) Par.?
kandaṃ prāśnīya parvāntaṃ vardhayettadyathābalam // (518.2) Par.?
tathaivāsitapakṣādi nūnaṃ kuryāddināddinam / (519.1) Par.?
bhukteḥ prāgupayuñjīta paścātkṣīrāśano bhavet // (519.2) Par.?
darśāntamevaṃ seveta pratimāsaṃ punaḥ punaḥ / (520.1) Par.?
trivarṣāt siddhimāpnoti jīvedvarṣāyutatrayam // (520.2) Par.?
kukkuṭīkandacūrṇaṃ ca gokṣīreṇa yathābalam / (521.1) Par.?
jīrṇe pibedyavāgūṃśca māsātsiddhiḥ prajāyate // (521.2) Par.?
nānāvidhagadānhanti jīvedvarṣaśatadvayam / (522.1) Par.?
31. somalatākalpaḥ
atha somalatākalpaṃ divyaṃ vakṣyāmi śaṅkari // (522.2) Par.?
somaḥ svayaṃ manuṣyāṇāṃ hitāyāvanimaṇḍalam / (523.1) Par.?
pratipede ca tannāmnā khyātā somalatā bhuvi // (523.2) Par.?
caturviṃśatidhā proktā sthānanāmādibhedataḥ / (524.1) Par.?
pūrvapratipadārabhya pūrṇāntaṃ prativāsaram // (524.2) Par.?
ekaikaṃ jāyate parṇaṃ tathaivāparapakṣake / (525.1) Par.?
patati kramaśaḥ parṇaṃ darśe saikāvaśiṣyate // (525.2) Par.?
pūrṇamāsyāṃ pañcadaśachadopetā sadā bhavet / (526.1) Par.?
nānāvidhadalopetāś chadapañcadaśātmikāḥ // (526.2) Par.?
kṣīrayuktalatākandāḥ sarvāḥ somalatāḥ smṛtāḥ / (527.1) Par.?
tuṣārādrāvarbude ca sahye devagirau tathā // (527.2) Par.?
śrīparvate ca malaye mahendre pāriyātrake / (528.1) Par.?
vindhye devasahe'drau ca devasūtahṛde tathā // (528.2) Par.?
vitastottaratīre'sti prabhāsākhyo mahīdharaḥ / (529.1) Par.?
sindhuhrado'sti pāñcāle candramāḥ plavate'tra ca // (529.2) Par.?
tatpradeśe ca vāpyasti tvaṃśumānatha muñjavān / (530.1) Par.?
divyaṃ saro'sti kāśmīre khyātaṃ kṣudrakamānasam // (530.2) Par.?
auṣṇik traiṣṭubhagāyatro jāgatas tryaiṣṭubhas tathā / (531.1) Par.?
anyāśca pañca santyatra mṛgāṅkābhāsavallikāḥ // (531.2) Par.?
bhāgyahīnā na paśyanti devāgnidvijanindakāḥ / (532.1) Par.?
sarvasomalatānāṃ ca vidhireka upāsane // (532.2) Par.?
candramāḥ svarṇasacchāyo viśado rajataprabhaḥ / (533.1) Par.?
tau raṃbhākṛtikandau tu candramāstu jalecaraḥ // (533.2) Par.?
laśunacchadanaḥ puṇyo muñjavāngaruḍāhṛtaḥ / (534.1) Par.?
śyenacchadanibhaḥ pāṇḍuḥ sarpanirmokavatsadā // (534.2) Par.?
lambate pādapāgreṣu viśeṣaṃ lakṣaṇaṃ smṛtam / (535.1) Par.?
aṃśumāṃścandramāścaiva śonakī karṇakopamaḥ // (535.2) Par.?
dūrvāsomau jāgrataśca kanyābhāsaśca śākvaraḥ / (536.1) Par.?
karavīrastālavṛntaḥ pratānaśca gavīnasaḥ // (536.2) Par.?
pathyaḥ somapradaścaiva garuḍāhṛtanāmakaḥ / (537.1) Par.?
ayaḥprabho 'gniṣṭomaḥ syādaukthyo revatakastathā // (537.2) Par.?
aṃśumānsarvamukhyaḥ syādasya sevāṃ pracakṣate / (538.1) Par.?
etadrasāyanajñaiśca prītairmantraviduttamaiḥ // (538.2) Par.?
bhiṣagvaraiḥ suhṛdbhiśca saṃyuktaḥ śuddhakoṣṭhavān / (539.1) Par.?
kuṭīṃ praviśya nivṛtāṃ puṇyarkṣe śubhavāsare // (539.2) Par.?
pūrvedyurdevi viprāgnisiddhasāmāyikāngurūn / (540.1) Par.?
yoginīśca kumārīśca bālakān siddhasantatim // (540.2) Par.?
gandhapuṣpākṣatādyaiśca dhūpairdīpaiśca pūjayet / (541.1) Par.?
bhojanairdakṣiṇābhiśca toṣayecca vidhānataḥ // (541.2) Par.?
kṣīramaṃśumataḥ kandātsvarṇasūcyā vibheditāt / (542.1) Par.?
hemapātre samādāya tatkṣīraṃ kuḍubaṃ pibet // (542.2) Par.?
sakṛdeva pibetsarvaṃ pītaśeṣaṃ jale kṣipet / (543.1) Par.?
divā suhṛdbhir viharedvāgyataśca vaśī bhavet // (543.2) Par.?
dravyadehopadeśajñaiḥ kuṭyāmāstikabuddhibhiḥ / (544.1) Par.?
upavāsī japarataḥ sāyaṃ sandhyārcanāparaḥ // (544.2) Par.?
prasupyād darbhaśayane kṛṣṇājinatirohite / (545.1) Par.?
pipāsito'pi pānīyaṃ śītalaṃ mātrayā pibet // (545.2) Par.?
prabhāte ca samutthāya kṛtaprāgetanakramaḥ / (546.1) Par.?
vinā somaṃ tathāsīta jīrṇe kṣīre saśoṇitam // (546.2) Par.?
pittāvasānaṃ sakṛmi vamanaṃ bhavati priye / (547.1) Par.?
śṛtaśītaṃ ca gokṣīraṃ sāyaṃ peyaṃ susādhakaiḥ // (547.2) Par.?
vireko jāyate tasya tṛtīyadivase mahān / (548.1) Par.?
tena pramucyate martyaḥ pūrvakair duṣṭabhojanaiḥ // (548.2) Par.?
snānaṃ kuryāddinānte sa śṛtaśītaṃ pibetpayaḥ / (549.1) Par.?
darbhaśayyāṃ sumakṣaumachāditāyāṃ śayīta saḥ // (549.2) Par.?
tataścaturthe divase śvayathustasya jāyate / (550.1) Par.?
aṅgebhyaḥ krimayo bahvyaḥ sūkṣmā niryānti taddine // (550.2) Par.?
goviḍbhasmamayīṃ śayyāṃ śodhitāṃ mṛdulāṃ sudhīḥ / (551.1) Par.?
adhiśeta pipāsā cecchṛtaśītaṃ jalaṃ pibet // (551.2) Par.?
sāyaṃ gavyaṃ śṛtaṃ kṣīraṃ pītvā śiṣyasuhṛdvṛtaḥ / (552.1) Par.?
yathāsukhaṃ prasupyācca niśi pañcamaṣaṣṭhayoḥ // (552.2) Par.?
ahno vidhirayaṃ kāryo dvikālaṃ pāyayetpayaḥ / (553.1) Par.?
saptame divase dehastvagasthisnāyuśeṣitaḥ // (553.2) Par.?
māṃsaraktavihīnaḥ syātsomapaḥ prāṇaśeṣitaḥ / (554.1) Par.?
sukhoṣṇaiḥ siñcayetkṣīrair gavyairetasya vigraham // (554.2) Par.?
śrīkhaṇḍatilayaṣṭyāhvaiḥ piṣṭaistaṃ parilepayet / (555.1) Par.?
kṣīrāśī kaṭaśāyī ca kṣaumamayyāṃ śayīta saḥ // (555.2) Par.?
aṣṭame'hni nakhaṃ śmaśru tvakkeśā radanā api / (556.1) Par.?
patanti sadyojātasya dehavajjāyate vapuḥ // (556.2) Par.?
kṣīrāśī syāttu navame'ṇutailābhyaṅgamācaret / (557.1) Par.?
snāyātsomalatākalpaṃ kvathitena jalena ca // (557.2) Par.?
tatastu navame tvakca sthiratāṃ pratiyāti ca / (558.1) Par.?
tathaivaikādaśadinaṃ prārabhya ṣoḍaśaṃ dinam // (558.2) Par.?
abhyaṅgaṃ nācaretsnānaṃ somavalkakaṣāyajam / (559.1) Par.?
dinātsaptadaśādūrdhvaṃ caturviṃśatikāvadhi // (559.2) Par.?
sthiratvaṃ tvagavāpnoti dantā vajranibhojjvalāḥ / (560.1) Par.?
sthirā dṛḍhatarāḥ snigdhā jāyante samapaṅktayaḥ // (560.2) Par.?
pañcaviṃśattame ghasre ṣaṣṭyannaṃ gopayo'nvitam / (561.1) Par.?
bhuñjīta nakharāstasya śukacañcunibhojjvalāḥ // (561.2) Par.?
tvagasya jāyate snigdhā nīlotpalasamadyutiḥ / (562.1) Par.?
sulakṣaṇātasīpuṣpavaiḍūryāmbudasannibhā // (562.2) Par.?
māsād anantaraṃ kuryāttilośīrakacandanaiḥ / (563.1) Par.?
piṣṭaiḥ pralepanaṃ paścātpayasā snapanakriyā // (563.2) Par.?
rohanti cikurāstasya bhramarāñjanasannibhāḥ / (564.1) Par.?
māsasaptadinād ūrdhvaṃ dvitīyāvaraṇasthitiḥ // (564.2) Par.?
punastṛtīyāvaraṇe tiṣṭhet siddho muhūrtakam / (565.1) Par.?
kuṭīṃ viśedyathāpūrvaṃ balātailājyalepanam // (565.2) Par.?
kuryāddinatrayaṃ paścāccatvāriṃśaddinātparam / (566.1) Par.?
karīṣabhasmanoddhūlya dehaṃ kalkairvilepayet // (566.2) Par.?
ajaśṛṅgītvagudbhūtaiḥ snānaṃ koṣṇajalena ca / (567.1) Par.?
candanośīrakarpūrair liptāṅgo mudgadhātrijaiḥ // (567.2) Par.?
yūṣaiḥ ṣaṣṭyannam aśnīyāt kṣīraistrimadhusaṃyutaiḥ / (568.1) Par.?
ghṛtena vā dvitīye tu vasedāvaraṇe sudhīḥ // (568.2) Par.?
divasaṃ pañcakaṃ tatra kiṃcidvātātape sudhīḥ / (569.1) Par.?
madhye madhye ca seveta tathaiva daśavāsaram // (569.2) Par.?
soḍhavātātapas tasmāttṛtīyāvaraṇaṃ bhajet / (570.1) Par.?
ekaviṃśaddinaṃ tiṣṭhan sthirīkṛtamanāḥ samut // (570.2) Par.?
tato dvāviṃśatidine dehasiddhiḥ prajāyate / (571.1) Par.?
bahirnirgatya ca tadā pūjayedbhairavaṃ purā // (571.2) Par.?
gurvagnidvijasiddhānāṃ cetāṃsi parimodayan / (572.1) Par.?
sarvatra svecchayā nityaṃ viharedduḥkhavarjitaḥ // (572.2) Par.?
varṣāyutaṃ navaṃ divyaṃ vapurdhatte sukāntimat / (573.1) Par.?
balaṃ gajasahasrāṇāṃ bhavedasya na saṃśayaḥ // (573.2) Par.?
viṣāgnitoyaśastrāstramṛgādibhyo bhayaṃ na hi / (574.1) Par.?
brahmalokādilokeṣu vicaret svecchayā sadā // (574.2) Par.?
kāntyā dvitīyaścandraḥ syādrūpeṇa makaradhvajaḥ / (575.1) Par.?
sarvāhlādakaraḥ śāntaḥ saṣaḍaṅgapadakramān // (575.2) Par.?
vedānvetti ca śāstrāṇi bhūlokagatinirjaraḥ / (576.1) Par.?
hrasvaśākhāpratānāyāḥ somavallyāḥ samāharet // (576.2) Par.?
kāṇḍāndvātriṃśatiṃ svarṇapātre puṇye yathāvidhi / (577.1) Par.?
raupye pātre'thavā yojyaṃ dvipalaṃ gopayastathā // (577.2) Par.?
somavallīrasaṃ tadvanmelayitvā pibettataḥ / (578.1) Par.?
kuṭīpraveśaḥ pathyaṃ ca pūrvavatsamudāhṛtam // (578.2) Par.?
aṇimādyaṣṭasiddhiḥ syātsa sākṣādamaro bhavet / (579.1) Par.?
32. guḍūcīkalpaḥ
athāmṛtalatākalpaṃ vakṣyāmi śṛṇu bhairavi // (579.2) Par.?
sākṣātsudhāmṛtalatā vyādhijanmajarāpahā / (580.1) Par.?
amṛtāyāḥ śatapalaṃ triprasthaṃ madhuratrayam // (580.2) Par.?
cūrṇaṃ lihetkarṣamātramevaṃ saṃvatsarāvadhi / (581.1) Par.?
sarvavyādhipraśamanaṃ jīvecca śaradaḥ śatam // (581.2) Par.?
atha chinnaruhācūrṇaṃ pañcaviṃśatpalaṃ sitā / (582.1) Par.?
dviguṇā ca tavakṣīrī cātmaguptāśvagandhikā // (582.2) Par.?
punarnavājyaṃ pratyekaṃ yuñjyāddaśapalaṃ priye / (583.1) Par.?
mṛdvīkāṣṭapalā yaṣṭī tataḥ pañcapalā tathā // (583.2) Par.?
ekīkṛtya ca tatsarvaṃ snigdhabhāṇḍe vinikṣipet / (584.1) Par.?
pakṣamekaṃ dhānyarāśau nidhāya prativāsaram // (584.2) Par.?
palaṃ palaṃ prayuñjīta māsaṃ syādvyādhivarjitaḥ / (585.1) Par.?
ṣaṇmāsād gṛdhradṛṣṭiḥ syādvarṣaṃ jīvecchatāyuṣam // (585.2) Par.?
amṛtāyāḥ śatapalaṃ cūrṇaṃ ṣaṣṭipalaṃ madhu / (586.1) Par.?
catvāriṃśatpalaṃ sarpir dvimāsaṃ dhānyarāśigam // (586.2) Par.?
pratyahaṃ palamātrāśī māsātsarvagadānharet / (587.1) Par.?
divyadṛṣṭiḥ śataṃ jīvenmedhābalamahādyutiḥ // (587.2) Par.?
33. tuvarakakalpaḥ
atha vakṣyāmyahaṃ devi kalpaṃ tuvarakasya ca / (588.1) Par.?
vṛkṣāḥ paścimavārīśataṭe tiṣṭhanti saṃtatam // (588.2) Par.?
taraṅgānilasaṃkṣubdhaśīkārārdritapallavāḥ / (589.1) Par.?
varṣartau ca supakvāni tatphalāni samāharet // (589.2) Par.?
śoṣayitvātha saṃcūrṇya tilavattailamāharet / (590.1) Par.?
athavairaṇḍavattailaṃ prayatnena samāharet // (590.2) Par.?
punarvahnau pacettailaṃ yāvadaṃbhaḥkṣayaṃ bhavet / (591.1) Par.?
tatkarṣaṃ nikṣipetpakṣaṃ tata uddhṛtya prayatnataḥ // (591.2) Par.?
caturbhaktavihīnaḥ san śuddhaḥ karṣaṃ pibetpriye / (592.1) Par.?
śaṅkhacakragadāpāṇis tvāmājñāpayad acyutaḥ // (592.2) Par.?
mantreṇānena seveta sarvo doṣo vinaśyati / (593.1) Par.?
evaṃ pañcadinaṃ sevyamahitāni ca varjayet // (593.2) Par.?
māsaṃ mudgarasāśī syātsarvakuṣṭhavivarjitaḥ / (594.1) Par.?
tataḥ kṣaudraghṛtābhyāṃ ca lihet ṣāṇmāsikāvadhi // (594.2) Par.?
valīpalitahīnaśca jīvedvarṣaśatadvayam / (595.1) Par.?
tattailaṃ dinapañcāśaṃ nasyeddhīrakavad dvijaḥ // (595.2) Par.?
valīpalitanirmuktaḥ śrutadhārī dṛḍhāṅgavān / (596.1) Par.?
jīved dviśatavarṣaṃ ca medhāvī gṛdhralocanaḥ // (596.2) Par.?
34. somarājīkalpaḥ
atha vakṣyāmyahaṃ devi somarājīrasāyanam / (597.1) Par.?
saṃgrahettāṃ puṣyaravāvātape śoṣayettataḥ // (597.2) Par.?
cūrṇitāṃ koṣṇasalilaiḥ pibetprātarviśuddhaye / (598.1) Par.?
tridivaṃ ca tataḥ kṣaudraiḥ karṣamātraṃ lihetprage // (598.2) Par.?
māsena rogā naśyanti ṣaṇmāsātsiddhimāpnuyāt / (599.1) Par.?
35. vṛddhadārukakalpaḥ
atha bravīmi deveśi vṛddhadārukakalpakam // (599.2) Par.?
nāgavallīdalakṣaudraiḥ sadugdhairmṛduromakaiḥ / (600.1) Par.?
patrairyutāpi saphalā raktapuṣpā pratānikā // (600.2) Par.?
tiktoṣaṇaṃ kāmbuteti mahiṣākhyalatā smṛtā / (601.1) Par.?
tulonmitaṃ ca tanmūlaṃ cūrṇitaṃ sarṣapāyutam // (601.2) Par.?
dhānyarāśau nyaset pakṣam uddhṛtyonmitakarṣakam / (602.1) Par.?
anupeyaṃ ca gokṣīraṃ jīrṇe kṣīrānnabhojanam // (602.2) Par.?
vṛddho'pi taruṇo bhūyādvarṣātsarvagadojjhitaḥ / (603.1) Par.?
evaṃ dvādaśavarṣāṇi sevetālasyavarjitaḥ // (603.2) Par.?
jīvetṣaṭśatavarṣaṃ ca valīpalitavarjitaḥ / (604.1) Par.?
vṛddhadārukacūrṇaṃ ca śuddhaṃ śatapalonmitam // (604.2) Par.?
vājigandhākandacūrṇaṃ śatatrayapalaṃ ghṛtaiḥ / (605.1) Par.?
āloḍya bhakṣayetkarṣaṃ sa jīveccharadāṃ śatam // (605.2) Par.?
turaṃgamasamo vege bale dantābalopamaḥ / (606.1) Par.?
kāntyā himāṃśusadṛśastejasā bhāskaropamaḥ // (606.2) Par.?
śatāvaryāśvagandhā ca gokṣuro vṛddhadārukaḥ / (607.1) Par.?
samāṃśamakhilaṃ sarpiryuktaṃ karṣaṃ ca khādayet // (607.2) Par.?
saptāhāt kinnaradhvāno vatsarāt siddhibhāgbhavet / (608.1) Par.?
vṛddhadārukamūlaṃ ca varīsvarasapeṣitam // (608.2) Par.?
karṣaṃ pibedvatsaraṃ yatsa jīveccharadaḥ śatam / (609.1) Par.?
vṛddhadārukacūrṇaṃ ca dhātrīsvarasabhāvitam // (609.2) Par.?
ekaviṃśatidhā prātarmadhvājyābhyāṃ tu karṣakam / (610.1) Par.?
lihedabdaṃ sa jīvecca varṣāṇi ca śatadvayam // (610.2) Par.?
yovasāpastadhā jīvennīrujaḥ sa mahānbhavet / (611.1) Par.?
godugdhena ca tanmūlaṃ rasaṃ dhātryāśca saṃmitam // (611.2) Par.?
pibetsaṃvatsaraṃ yastu sa jīveccharadaḥ śatam / (612.1) Par.?
tatsiddhaṃ sarpiraśnīyāt pūrvavatphalam āpnuyāt // (612.2) Par.?
punarnavā varī śuṇṭhī māgadhī rajanīdvayam / (613.1) Par.?
etatsarvaṃ samaṃ vṛddhadārukaṃ kāñjikānvitam // (613.2) Par.?
palaṃ prātaḥ pibeddhīmān dacchadāddhāramācaret / (614.1) Par.?
māsātsarvāmayān hanti varṣādāyuḥ śataṃ bhavet // (614.2) Par.?
dvīpī śauṇḍī varā viśvaṃ mustamelā samāṃśakam / (615.1) Par.?
etatsaṃyojya siddhaṃ taccūrṇaṃ vellarikaṃ bhavet // (615.2) Par.?
kṣaudrājyalulitaṃ khādetkarṣaṃ varṣeṇa sidhyati / (616.1) Par.?
tatphalaṃ svarasaṃ karṣaṃ ghṛtaṃ kṣaudraṃ ca tatsamam // (616.2) Par.?
pibedanu gavāṃ kṣīraṃ māhiṣaṃ vā palonmitam / (617.1) Par.?
māsena sarvarogaghnaṃ varṣājjīvecchatāyuṣam // (617.2) Par.?
cūrṇaṃ vellarikāmūlaṃ phalaṃ pippalikābhavam / (618.1) Par.?
samavellarikāmūlaphalajaiśca rasaistathā // (618.2) Par.?
guḍūcīsvarasenāpi bhāvayedekaviṃśatim / (619.1) Par.?
śuṣkaṃ ghṛtaplutaṃ bhāṇḍe snigdhe dhānyacaye sthitaḥ // (619.2) Par.?
trisaptāhāttaduddhṛtya karṣaṃ prātarlihennaraḥ / (620.1) Par.?
varṣādvarṣasahasrāyuḥ sarvarogavivarjitaḥ // (620.2) Par.?
36. vajravallīkalpaḥ
atha vyākhyāmyahaṃ devi vajravallīrasāyanam / (621.1) Par.?
vajravallīṃ samūlāṃ ca chāyāśuṣkāṃ vicūrṇayet // (621.2) Par.?
varā vraṇārimūlaṃ ca pratyekaṃ bhāskaraṃ palam / (622.1) Par.?
rogānaśeṣān ṣaṇmāsāddhanyāt saṃvatsarādbhavet // (622.2) Par.?
dehasiddhiśca ṣaṇmāsāccūrṇamanyatprakalpayet / (623.1) Par.?
37. tilakṣīriṇikākalpaḥ
tilakṣīriṇikākalpaṃ kathayiṣyāmi śāmbhavi // (623.2) Par.?
tilakṣīriṇikāmūlaṃ maunenotpāṭya sādhakaḥ / (624.1) Par.?
koṣṇena vāriṇā piṣṭvā prāṅmukhodaṅmukhaḥ pibet // (624.2) Par.?
giledvā gulikāṃ kṛtvā kṣīrājyānāśayecchuciḥ / (625.1) Par.?
krameṇārdhadvitriniṣkaṃ sevetābdaṃ sa siddhibhāk // (625.2) Par.?
daśāhācchukravṛddhiḥ syāttrimāsāt sarvarogajit / (626.1) Par.?
ṣaṇmāsātsiddhimāpnoti nātra kāryā vicāraṇā // (626.2) Par.?
38. brāhmīkalpaḥ
atha vakṣyāmi deveśi brāhmīkalpamanuttamam / (627.1) Par.?
samūlāmuddhared brāhmīṃ prakṣālya salilena ca // (627.2) Par.?
ulūkhale kuṭṭayitvā pātre tatra samāharet / (628.1) Par.?
juhuyācchāradāmantraistadrasaiśca sahasrakam // (628.2) Par.?
arcayitvā gurūnviprānprāśnīta hutaśeṣakam / (629.1) Par.?
palamātraṃ tadrasaṃ ca jīrṇe kṣīrānnabhojanam // (629.2) Par.?
evaṃ saptadinaṃ sevyaṃ brahmacārī jape rataḥ / (630.1) Par.?
medhāvī brahmavarcasvī vāgviśuddhaḥ prajāyate // (630.2) Par.?
ūrdhvaṃ saptadinātsevyaṃ prabadhnātīcchayā api / (631.1) Par.?
vismṛtānapi vettyeva śrutaṃ śīghraṃ ca dhārayet // (631.2) Par.?
dvitīye saptamād ūrdhvaṃ pūrvavattadrasaṃ pibet / (632.1) Par.?
sakṛcchrutaṃ ślokaśataṃ sahasramapi dhārayet // (632.2) Par.?
evaṃ trisaptadivasaṃ pibed brāhmīrasaṃ śuciḥ / (633.1) Par.?
dehād alakṣmīrniryāti vāṇī viśati śāśvatī // (633.2) Par.?
bhavetpuṃrūpavāgdevī sarvaśāstrārthavedinī / (634.1) Par.?
vedavedāntaviddhīmāñjīvet pañcaśatābdakam // (634.2) Par.?
Duration=2.2720439434052 secs.