Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3842
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
1. aṅkolakalpaḥ
atha bravīmyahaṃ devi kalpamaṅkolabījakam / (1.1) Par.?
caturbhiḥ sādhakair dhīrairviśuddhaiḥ śuddhikāṅkṣibhiḥ // (1.2) Par.?
samavetaḥ sādhakendraiḥ puṇyarkṣeṣvārabhecca tat / (2.1) Par.?
aṅkolamūlaṃ vitṛṇaṃ kṛtvā saṃmārjya śodhanam // (2.2) Par.?
tatra liṅgaṃ ca saṃsthāpya tadagre sthāpayedghaṭam / (3.1) Par.?
ekasūtreṇa badhnīyālliṅgāṅkolaghaṭān priye // (3.2) Par.?
gandhapuṣpādibhiḥ pūjāmaghoreṇa prakalpayet / (4.1) Par.?
pratimāsaṃ divā naktaṃ puṣpādi phalitāvadhi // (4.2) Par.?
gṛhītvā tatphalaṃ pakvaṃ pūrayettadghaṭaṃ phalaiḥ / (5.1) Par.?
yoginībhairavīprītyai mahāpūjāṃ vidhāya ca // (5.2) Par.?
ānīya tadghaṭaṃ gehe śoṣayedātape phalam / (6.1) Par.?
vituṣāṇi ca bījāni kuryāt tanmukhagharṣaṇam // (6.2) Par.?
kuryāttato viśālāsye pātre mṛccūrṇalepanam / (7.1) Par.?
ekaikaśaścordhvamukhaṃ ropayedbhujagākṛti // (7.2) Par.?
tatastu ṭaṅkaṇaṃ tadvat tattadvaktreṣu lepayet / (8.1) Par.?
tatpātraṃ kāṃsyapātre ca sthāpayet tadadhomukham // (8.2) Par.?
ātape dhārayeddhīmānpalalaiśca tirodadhet / (9.1) Par.?
dine dine cyutaṃ tailaṃ gṛhṇīyāddinapañcakam // (9.2) Par.?
tattailaṃ kācakūpyantaḥ sthāpayecca samantrakam / (10.1) Par.?
ardhamātrāṅkolatailaṃ dviguṇaṃ tilatailakam // (10.2) Par.?
nāsārandhradvaye nasyaṃ jarāmṛtyuvināśanam / (11.1) Par.?
sa jīvettriśataṃ varṣaṃ sarvāmayavivarjitaḥ // (11.2) Par.?
rogādijalapāśādyair bhramādyaiśca viṣeṇa ca / (12.1) Par.?
gatāsūnāṃ nṛṇāṃ nasyaṃ kuryātpuṃśuklamiśritam // (12.2) Par.?
mṛtasūtaṃ ca tailaṃ te jīvanti ca na saṃśayaḥ / (13.1) Par.?
mṛtasaṃjīvanī vidyā pūrvoktā kathitānaghe // (13.2) Par.?
anye rasāyanakalpāḥ
elābhayā vacā kākatuṇḍīphalamaruṣkaraḥ / (14.1) Par.?
sahadevī nimbapatraṃ lāṅgalīkandameva ca // (14.2) Par.?
samāṃśaṃ śoṣayedyantre pātāle tailamāharet / (15.1) Par.?
tattailaṃ nasyamādadyātsaptāhāntaritaṃ priye // (15.2) Par.?
evaṃ varṣe kṛte nasye sahasrāyurbhavennaraḥ / (16.1) Par.?
nīlikāmūlasaṃyuktaṃ tailaṃ cārdhapalaṃ pibet // (16.2) Par.?
vatsarājjāyate siddho valīpalitavarjitaḥ / (17.1) Par.?
jīvedbrahmadinaṃ tryabdādvāyuvego mahābalaḥ // (17.2) Par.?
bhṛṅgīrasaṃ kṛṣṇajīraṃ prasthaṃ prasthaṃ prakalpayet / (18.1) Par.?
nīlotpalaṃ ca madhukaṃ prasthārdhaṃ ca pṛthagbhavet // (18.2) Par.?
tilatailaṃ pañcapalaṃ pācayetsarvamekataḥ / (19.1) Par.?
tailāvaśiṣṭaṃ tattailaṃ jarā mṛtyuśca naśyati // (19.2) Par.?
ardhaniṣkaṃ caikaniṣkaṃ sārdhaniṣkaṃ krameṇa ca / (20.1) Par.?
tailapramāṇamityuktam abdāñjīvecchatatrayam // (20.2) Par.?
iṣṭikākṣipalaṃ kṣiptvā karṣaikamudakaiḥ pibet / (21.1) Par.?
vatsarātpalitaṃ hanti sahasrāyurbhavennaraḥ // (21.2) Par.?
sarpākṣī kākamācī ca sahadevī ca bhṛṅgarāṭ / (22.1) Par.?
kākatuṇḍīphalaṃ nimbaṃ parṇaṃ vākucibījakam // (22.2) Par.?
samūlāṃ devadālīṃ ca brāhmīmūlaṃ phalatrayam / (23.1) Par.?
mūlaṃ ca vājigandhāyā nīlakoraṇḍapatrakam // (23.2) Par.?
samaṃ samaṃ kanyakāyā dravaiśca paribhāvayet / (24.1) Par.?
saptāhaṃ śoṣayeccūrṇaṃ chāyāyāṃ trimadhuplutam // (24.2) Par.?
dvikarṣaṃ pratyahaṃ sevyaṃ vatsareṇa jarāṃ jayet / (25.1) Par.?
ā candratārakaṃ jīvenmahābalayutaḥ sukham // (25.2) Par.?
mahākāmeśvarakalpaḥ
cāturjātakacoracandanajaladrākṣātugāreṇukaṃ kastūrītagarendukuṅkumajaṭākuṣṭhāśvagandhābdakam / (26.1) Par.?
kaṅkolāmaradārucitrakaviṣaṃ dve jīrake saindhavaṃ bhārṅgīgokṣuradevapuṣpamusalīyaṣṭībalāphenakam // (26.2) Par.?
raṃbhākandaphalatrayaṃ trikaṭukaṃ jātīphalaṃ vāśakaṃ tālīśaṃ kaṭukīphalaṃ gajakaṇā māṣāmṛtāśarkarā / (27.1) Par.?
picchābhṛṅgavidārikāmadanakaṃ bījaṃ ca kacchūdbhavaṃ śālmalyaṅghripunarnavāgaruśatāvaryapyatho dīpyakam // (27.2) Par.?
pādāṃśaṃ mṛtamabhrakaṃ ca vijayā tulyauṣadhānāṃ samā sarveṣāṃ sadṛśā sitā ca madhunā cājyena saṃyojitā / (28.1) Par.?
jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ // (28.2) Par.?
puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam / (29.1) Par.?
prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ // (29.2) Par.?
saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ / (30.1) Par.?
vācāṃ siddhikaraḥ prakṛṣṭakavitāsaṃdarbhasaṃpādanaḥ saukhyārogyaviśeṣayauvanakalāsāmagryasaṃdhāyakaḥ // (30.2) Par.?
vṛddhatvaṃ harate balaṃ ca kurute mṛtyuṃ nirasyetparaṃ vyādhivrātam apākaroti kurute kāntiṃ nayatyārjavam / (31.1) Par.?
yogābhyāsavidhau ratasya sulabhā siddhiṃ vidhattetarām aṃhaḥ saṃtatisaṃhṛtiṃ kalayate strīṇām apatyapradaḥ // (31.2) Par.?
rogāṇāṃ nicayaṃ kṣayaṃ kṣapayati kṣipraṃ mahārudgaṇaṃ vyāhanti śvasanaṃ layaṃ gamayate chinte ca kāsodayam / (32.1) Par.?
durnāmāni ca ṣaḍbhinatti harate sarvārtirogolbaṇaṃ mehaughaṃ ca lunāti śoṇitadaraṃ vidhvaṃsate sevanāt // (32.2) Par.?
kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi / (33.1) Par.?
śreṣṭhaḥ sarvarasāyaneṣu viduṣāṃ bhogārthināṃ yogināṃ siddhiṃ samyagihātanoti vapuṣaḥ saṃsevanād anvaham // (33.2) Par.?
mūlikākalpeṣu rasābhrakādimelanātideśaḥ
mahāvṛkṣādikalpeṣu prokteṣveteṣu sādhakaiḥ / (34.1) Par.?
eṣa sādhāraṇo yogaḥ kartavyaḥ siddhikāṅkṣibhiḥ // (34.2) Par.?
guñjāmātraṃ śuddhasūtaṃ vābhrakaṃ vā paṇadvayam / (35.1) Par.?
kāntalohaṃ tathaivopayojayed bhakṣayennaraḥ // (35.2) Par.?
rasābhralohayogena sadyaḥ siddhimavāpnuyāt / (36.1) Par.?
jīvahīno yathā deho gandhahīnaṃ prasūnakam // (36.2) Par.?
tathaiva mūlikākalpā rasahīnā na siddhidāḥ / (37.1) Par.?
tasmādrasena sahitāḥ sadyaḥ siddhipradāyakāḥ // (37.2) Par.?
abhyaṅgarasāyanam; mahānīlītailam
mahānīlīrasaṃ prasthaṃ prasthaṃ bhṛṅgarasaṃ priye / (38.1) Par.?
dhātrīphalarasaṃ prasthaṃ kākatuṇḍīphalodbhavam // (38.2) Par.?
prasthaṃ kaṣāyatilajaṃ tailaprasthaṃ ca gopayaḥ / (39.1) Par.?
āḍhakaṃ yojayetsarvaṃ kākatuṇḍīphalaṃ palam // (39.2) Par.?
tripalaṃ cāmalaṃ bhṛṅganīlīpatrarajaḥ palam / (40.1) Par.?
piṣṭvā tasmin kṣipet sarvaṃ pacenmandāgninā priye // (40.2) Par.?
tailāvaśiṣṭaṃ vipacettato vastreṇa śodhayet / (41.1) Par.?
tailenānena cābhyajya śiro'bhyaṅgaṃ samācaret // (41.2) Par.?
pratyahaṃ karṇapūraṃ ca evaṃ kuryādrasāyanam / (42.1) Par.?
keśā bhramarasaṅkāśāḥ śrotraṃ digantapāṭavam // (42.2) Par.?
jatrūrdhvarogā naśyanti tathā pādahitaṃ bhavet / (43.1) Par.?
candanādyaṃ tailam
candanāgarukarpūrakastūrīkuṅkumaṃ tathā // (43.2) Par.?
uśīradvayakaṅkolajātīphalalavaṅgakam / (44.1) Par.?
nalikānaladāspṛkkāturuṣkasthāṇulocanam // (44.2) Par.?
hareṇustagaraṃ lākṣā nakhaṃ sthauṇeyakaṃ murā / (45.1) Par.?
naladāmalakaṃ kuṣṭhaṃ corakaṃ kaṭukīphalam // (45.2) Par.?
prapauṇḍarīkaṃ kharjūraṃ padmakaṃ jātipattrikā / (46.1) Par.?
śaileyaṃ dhātakīpuṣpaṃ saralaṃ cailavālukam // (46.2) Par.?
pūgīphalaṃ saptaparṇaṃ tathā tāmalakaṃ priye / (47.1) Par.?
ekaikaṃ karṣamātraṃ syātprasthaṃ tailaṃ ca gopayaḥ // (47.2) Par.?
āḍhakaṃ tatpacetsarvaṃ tailaśeṣaṃ samāharet / (48.1) Par.?
tasmin mṛgāṇḍaṃ kastūrīṃ karpūraṃ kuṅkumaṃ kṣipet // (48.2) Par.?
pṛthakkarṣaṃ ca jātyādikusumair vāsayedbudhaḥ / (49.1) Par.?
tenābhyaṅgam adhaḥkāye kuryād daurgandhyanāśanam // (49.2) Par.?
aśītivarṣadeśīyo 'pyasau syāt ṣoḍaśābdakaḥ / (50.1) Par.?
kāminīlokakandadarpaḥ subhagaḥ śuklavṛddhimān // (50.2) Par.?
yoṣicchataṃ ca ramate sa jīveccharadaḥ śatam / (51.1) Par.?
udvartanarasāyanam
athodvartanamākhyāmi valīpalitabhañjanam // (51.2) Par.?
sūtaṃ gandhaṃ samaṃ mardyaṃ stanadugdhena yoṣitaḥ / (52.1) Par.?
muṇḍikā meghanādaśca viṣṇukrāntā munistathā // (52.2) Par.?
sarpākṣī ca dravairāsāṃ dinamekaṃ vimardayet / (53.1) Par.?
etaddaśaguṇaṃ kṣārastilasya ca yavasya ca // (53.2) Par.?
etatsarvaṃ samadhvājyamanenodvartanaṃ vapuḥ / (54.1) Par.?
valīpalitanāśaḥ syād varṣāt triśatavatsaraḥ // (54.2) Par.?
jīveddivyavapur bhūtvā sādhako nātra saṃśayaḥ / (55.1) Par.?
sanālamutpalaṃ sūtaṃ saptāhaṃ parimardayet // (55.2) Par.?
ātmīyaśivatoyena tataścāṅgaṃ vimardayet / (56.1) Par.?
vatsarājjāyate siddhiḥ pūrvavad divyavigrahaḥ // (56.2) Par.?
śivāṃbhasā ca sūtendraṃ brahmadaṇḍīyamūlakam / (57.1) Par.?
mardayetsaptadivasaṃ samyagdevi vimardayet // (57.2) Par.?
vatsarājjāyate siddhiḥ pūrvavaddivyavigrahaḥ / (58.1) Par.?
kaṭutailena surabhiṃ bhāvayeddinasaptakam // (58.2) Par.?
palārdhaṃ bhakṣayennityaṃ varṣād vajravapur bhavet / (59.1) Par.?
triśatāyuḥsvarṇavarṇo valīpalitavarjitaḥ // (59.2) Par.?
samadhvājyaṃ kuṣṭhacūrṇaṃ karṣaṃ prātarlihennaraḥ / (60.1) Par.?
śatapuṣpasugandhāṅgo jīvedvalivivarjitaḥ // (60.2) Par.?
keśarañjanakalpāḥ
kākatuṇḍīphalaṃ kāntacūrṇamāmrāṇḍatailakam / (61.1) Par.?
āloḍya bhāṇḍe nikṣipya māsaṃ dhānyamaye kṣipet // (61.2) Par.?
uddhṛtya lepayecchīrṣaṃ nasyakarmāmunā bhavet / (62.1) Par.?
tryahāt keśāḥ sunīlāḥ syuḥ ṣaṇmāsāt keśarañjanam // (62.2) Par.?
harītakī niṣkamekaṃ dvipalaṃ kāntacūrṇakam / (63.1) Par.?
palamekaṃ nāgacūrṇamamladadhnā pramardayet // (63.2) Par.?
abhyakto nikṣipenmūrdhni mardayennāḍikārdhakam / (64.1) Par.?
eraṇḍapatraiḥ saṃveṣṭya punarvastreṇa bandhayet // (64.2) Par.?
snāyātpunaśca tridinaṃ pūrvavatkeśarañjanam / (65.1) Par.?
samūlau nīlikābhṛṅgāvayaścūrṇaṃ varāsamam // (65.2) Par.?
cūrṇameḍakamūtreṇa dinamekaṃ ca bhāvayet / (66.1) Par.?
snānādi pūrvavatkṛtvā pūrvavatkeśarañjanam // (66.2) Par.?
nistvagguñjāphalaṃ cailā devadāru ca kuṣṭhakam / (67.1) Par.?
samaṃ cūrṇaṃ bhṛṅgarasair bhāvyam ekadinaṃ priye // (67.2) Par.?
anyaccūrṇaṃ tailaṃ pacenmṛdvagninā budhaḥ / (68.1) Par.?
yasya tailaghṛtābhyaṅgātkeśā bhramarasannibhāḥ // (68.2) Par.?
hastidantasya dagdhasya samabhāgaṃ rasāñjanam / (69.1) Par.?
chāgīdugdhena saṃpeṣya lepanātkeśarañjanam // (69.2) Par.?
kṛṣṇamṛttriphalābhṛṅgarasāyaścūrṇakaṃ samam / (70.1) Par.?
āloḍyainaṃ samaṃ bhāṇḍe māsamekaṃ nirodhayet // (70.2) Par.?
tallepāccikurāḥ kṛṣṇā bhaveyuḥ pañcamāsataḥ / (71.1) Par.?
dhātrīphalaṃ japāpuṣpaṃ kiṭṭaṃ piṣṭvā ca mūrdhani // (71.2) Par.?
lepayettridinaṃ tena keśāḥ syur bhramaropamāḥ / (72.1) Par.?
cūrṇaṃ sindūrasadṛśaṃ tayostulyā ca sāṃbraṇiḥ // (72.2) Par.?
piṣṭvāṃbhasā pralepena tatkṣaṇāt keśarañjanam / (73.1) Par.?
gorocanaṃ kṛṣṇatilān śatapuṣpāṃ śivāṃbunā // (73.2) Par.?
kākamācīmidaṃ sarvamayaḥpātre vimardayet / (74.1) Par.?
tenaiva divasādūrdhvaṃ keśarañjanamuttamam // (74.2) Par.?
cūrṇaṃ siddhārthakaṃ sarjo yavakṣāraṃ ca kāñjikaiḥ / (75.1) Par.?
nāgapuṣparasaiḥ peṣyaṃ lepanaṃ keśarañjanam // (75.2) Par.?
kadalīkandacūrṇaṃ ca sindūrāṅgārakau tathā / (76.1) Par.?
rasairjambīrajair lohamuṣṭyāyaḥpātrake piṣet // (76.2) Par.?
dinaikalepanāttena keśānāṃ rañjanaṃ bhavet / (77.1) Par.?
kāsīsaṃ nīlikāpatraṃ dadhibhṛṅgarasastathā // (77.2) Par.?
samāṃśaṃ lohacūrṇaṃ ca lepanātkeśarañjanam / (78.1) Par.?
nāgadaṇḍena patrāṇi koraṇṭasya ca mardayet // (78.2) Par.?
dinatrayaṃ ca tallepāt keśāḥ syur bhramaropamāḥ / (79.1) Par.?
varā bhṛṅgī cūtabījaṃ mṛṇālaṃ ca priyaṅgukam // (79.2) Par.?
nīlī niśā lohanāgau cūrṇitā niṃbatailakaiḥ / (80.1) Par.?
kāntapātre loḍayitvā māsamekaṃ vibhāvayet // (80.2) Par.?
tena liptāḥ kacāḥ kṛṣṇā rañjitā bhramaropamāḥ / (81.1) Par.?
tilāḥ kṛṣṇāḥ kākamācībījāni samabhāgataḥ // (81.2) Par.?
tattailayantrato grāhyaṃ tena syātkeśarañjanam / (82.1) Par.?
karṣaṃ japārasaḥ kṣaudraṃ saptāhaṃ nasyamācaret // (82.2) Par.?
tadūrdhvaṃ rañjayet keśān sarvanasyottamo hyayam / (83.1) Par.?
bhṛṅgarājarasaiḥ piṣṭvā triphalāṃ lohacūrṇakam // (83.2) Par.?
tailam etatsamaṃ yojyaṃ tathā bhṛṅgarasaiḥ punaḥ / (84.1) Par.?
mṛdvagninā pacetsarvaṃ tailaśeṣaṃ yathā bhavet // (84.2) Par.?
snigdhabhāṇḍe ca tattailaṃ māsaṃ bhūmau vinikṣipet / (85.1) Par.?
tailena lepayecchīrṣaṃ kāravallīdalaiḥ purā // (85.2) Par.?
veṣṭayettattu vastreṇa nivāte kṣīrabhojanam / (86.1) Par.?
kṣālayet triphalākvāthaiḥ kuryāt saptadinaṃ priye // (86.2) Par.?
kapālarañjanaṃ kuryād yāvajjīvaṃ na saṃśayaḥ / (87.1) Par.?
śriyālīkākatuṇḍyāśca bījaṃ nirguṇḍikārasaiḥ // (87.2) Par.?
japāpuṣparasair bhāvyaṃ pṛthak dinacatuṣṭayam / (88.1) Par.?
pātālayantre tattailaṃ pātayettena lepanam // (88.2) Par.?
kuryānmūrdhni ca gandharvapattraiśca pariveṣṭayet / (89.1) Par.?
vastreṇa ca tato vātaśūnyadeśe vasansudhīḥ // (89.2) Par.?
kṣīrāśī kāñjike snānaṃ kuryātsaptadinaṃ tviti / (90.1) Par.?
keśā bhramarasaṅkāśā yāvajjīvaṃ na saṃśayaḥ // (90.2) Par.?
jalamaṇḍanikākākamācībhṛṅgāḥ samāḥ samāḥ / (91.1) Par.?
piṣṭvā tailaṃ pacetsūpaṃ punastailena lepayet // (91.2) Par.?
mūrdhānaṃ lepayettena saptāhaṃ keśarañjanam / (92.1) Par.?
snānabhojanaśayyāṃ ca pūrvavatparikalpayet // (92.2) Par.?
varābhṛṅgarasaiḥ piṣṭvā kāntapātre vilepayet / (93.1) Par.?
avāṅmukhaṃ viniṣṭhāpya prātastaṃ bhṛṅgarāḍrasaiḥ // (93.2) Par.?
punaḥ piṣṭvā lihecchīrṣaṃ kṣālayet triphalāṃbunā / (94.1) Par.?
ekaviṃśaddinaṃ kuryāt pūrvavat phalam āpnuyāt // (94.2) Par.?
garalaṃ kṛṣṇajīraṃ ca piṣṭvā ruddhvā ca tanmukham / (95.1) Par.?
gṛhāṅgaṇe paṅkile ca khanitvā sthāpayet sudhīḥ // (95.2) Par.?
ṣaṇmāsāt taddravībhūtaṃ kṛṣṇaṃ sādhu samuddharet / (96.1) Par.?
śiromadhye kṣipet karṣaṃ pūrvavad veṣṭanādikam // (96.2) Par.?
ā janma rañjayetkeśāṃstacca kāpālarañjanam / (97.1) Par.?
bhṛṅgī nīlī varā kṛṣṇāyasaṃ madanabījakam // (97.2) Par.?
koraṇṭakusumaṃ cūrṇamarjunasya tvacodbhavam / (98.1) Par.?
ambhojamūlaṃ jambvāśca tatsarvaṃ ca samāṃśakam // (98.2) Par.?
lohabhāṇḍagataṃ kuryātpakṣaṃ bhūmau vinikṣipet / (99.1) Par.?
haredbhāṇḍagataṃ kalkaṃ kalkāttailaṃ caturguṇam // (99.2) Par.?
tailāccaturguṇaṃ bhṛṅgarasas tasmāccaturguṇaḥ / (100.1) Par.?
varākvāthaḥ sarvamidaṃ mandavahnau vipācayet // (100.2) Par.?
tailāvaśiṣṭaṃ vipacet tatpiṣṭvāyasapātrake / (101.1) Par.?
nikṣipecca parīkṣārthaṃ kākapakṣaṃ vilepayet // (101.2) Par.?
tailena yadi kṛṣṇaṃ tadauṣadhaṃ siddhidaṃ bhavet / (102.1) Par.?
sādhako māsam ekaṃ tu tasminpātre vipācitam // (102.2) Par.?
tena liptāḥ kacāstasya ṣaṇmāsādbhramaropamāḥ / (103.1) Par.?
ciñcāśvatthapalāśānāṃ vāsāyāśca dravairmuhuḥ // (103.2) Par.?
drutaṃ pātragataṃ nāgaṃ cālayed bhasmatāṃ vrajet / (104.1) Par.?
tāvat pacennāgabhasma palaṃ lohasya cūrṇakam // (104.2) Par.?
dvipalaṃ ca varācūrṇaṃ tripalaṃ dāḍimatvacaḥ / (105.1) Par.?
palaṃ caitatsarvasamaṃ kāñjikaṃ lohabhājane // (105.2) Par.?
loḍayet pācayet kiṃcit kṣaṇaṃ tallohapātrake / (106.1) Par.?
ātape dhārayed bhṛṅgakoraṇṭarasabhāvitam // (106.2) Par.?
ekaviṃśaddinaṃ bhāvyaṃ bhūyo bhūyo dravaṃ dravam / (107.1) Par.?
tenaiva liptāścikurāḥ piñchatāpiñchasannibhāḥ // (107.2) Par.?
kacarañjanayogeṣu kathitākathiteṣu ca / (108.1) Par.?
niśi lepaṃ tathairaṇḍapatraiśca pariveṣṭanam // (108.2) Par.?
prātaḥ snānamidaṃ karma sarvasādhāraṇaṃ smṛtam / (109.1) Par.?
divyauṣadhigrahaṇayogyasthalanirdeśaḥ
śmaśāne salile mārge gṛhe devālaye tathā // (109.2) Par.?
malamūtrayutasthāne grāme goṣṭhe taroradhaḥ / (110.1) Par.?
chāyāyāṃ ca viṣaprāye kuśīte cānyabādhite // (110.2) Par.?
evaṃprāyeṣu deśeṣu na grāhyā siddhamūlikā / (111.1) Par.?
araṇye parvate tīre nadyā tapavane śucau // (111.2) Par.?
śilāsaṅgiśucikṣetre siddhakṣetre 'bdhirodhasi / (112.1) Par.?
śrīparvate himagirau taṭāke vijane hrade // (112.2) Par.?
gṛhṇīyānmūlikā jātā dehasiddhipradāyikāḥ / (113.1) Par.?
divyauṣadhigrahaṇavidhiḥ
sarveṣāṃ siddhamūlānāṃ rakṣābandhanakarmaṇi // (113.2) Par.?
khananeṣūtpāṭaneṣu grahaṇeṣu krameṇa vai / (114.1) Par.?
kathyante manavo divyāḥ sarvasādhāraṇāḥ smṛtāḥ // (114.2) Par.?
pūrvedyureva susnātaḥ kṛtadantaviśodhanaḥ / (115.1) Par.?
anuliptaḥ śuddhavastro hṛṣṭaḥ saṃyatamānasaḥ // (115.2) Par.?
maunī gandhākṣatopeto rakṣābandhanasūtritām / (116.1) Par.?
pūrvam anveṣitāṃ gatvā mūlikāṃ sveṣṭadāyikām // (116.2) Par.?
vitṛṇaṃ paritaḥ kṛtvā khātvāmbu pariṣecayet / (117.1) Par.?
gandhapuṣpākṣataiḥ pūjāṃ kṛtvā sūtreṇa bandhayet // (117.2) Par.?
samantrakaṃ sādhakendraḥ sopavāso jitendriyaḥ / (118.1) Par.?
atraiva tiṣṭha kalyāṇi mama kāryakarī bhava // (118.2) Par.?
mama kāryakarī siddhā tataḥ svargaṃ gamiṣyasi / (119.1) Par.?
oṃ hrīṃ namaste 'mṛtasambhūte balavīryavivardhini balamāyuśca me dehi pāpaṃ me jahi dūrataḥ / (119.2) Par.?
hrīṃ phaṭ / (119.3) Par.?
anenaiva tu mantreṇa tridhā sūtreṇa veṣṭitam // (119.4) Par.?
rakṣāṃ badhnīta tāṃ spṛṣṭvā japedaṣṭottaraṃ śatam / (120.1) Par.?
tataḥ prātaḥ samutthāya kṛtvā nityavidhiṃ śuciḥ // (120.2) Par.?
mūlikāṃ tāṃ samāsādya gandhapuṣpākṣatādibhiḥ / (121.1) Par.?
sarvopacāraiḥ sampūjya baliṃ dadyāt sahetukām // (121.2) Par.?
samantrakaṃ khaneddhīmānmantro 'yamapi kathyate / (122.1) Par.?
yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ // (122.2) Par.?
yenendro varuṇo viṣṇustena tvāmupacakrame / (123.1) Par.?
tvāmevāhaṃ khaniṣyāmi mantrapūtena pāṇinā // (123.2) Par.?
evaṃ samprārthayitvādau paścānmantraṃ samuccaret / (124.1) Par.?
oṃ śrīṃ hrīṃ taṃ amṛteśvari ehi ehi mama sakalasiddhiṃ kuru huṃ phaṭ / (124.2) Par.?
anenaiva tu mantreṇa nikhanet siddhimūlikām // (124.3) Par.?
atha tūtpāṭayettāṃ tu prāñjaliḥ prārthayediti / (125.1) Par.?
mā utpate mā nipate mā ca te cānyathā bhavet / (125.2) Par.?
oṃ hrīṃ caṇḍa huṃ phaṭ svāhā / (125.3) Par.?
utpāṭayedanenaiva mantreṇa parameśvari / (125.4) Par.?
acchinnamūlāmādāya śuddhavastrābhiveṣṭitām // (125.5) Par.?
kṣiptvā paṭalikāyāṃ ca svaveśmani śucisthale / (126.1) Par.?
nicaye hṛṣṭamanasā nidadhyāt pāraṇaṃ tataḥ // (126.2) Par.?
oṃ namo bhairavāya mahāsiddhipradāyakāya āpaduttaraṇāya huṃ phaṭ / (127.1) Par.?
anenaiva tu mantreṇa gṛhītvā gṛhamānayet // (127.2) Par.?
Duration=0.57982301712036 secs.