Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3843
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uṣaḥpānarasāyanam
atha prītamanā devī papraccha parameśvarī / (1.1) Par.?
śrībhairavī / (1.2) Par.?
ādibhairava deveśa sṛṣṭisthityantakāraṇa // (1.3) Par.?
sarvajña śiva lokeśa tvatprasādānmayā vibho / (2.1) Par.?
rasāyanāni divyāni śrutāni vividhāni ca // (2.2) Par.?
susādhyaṃ sulabhaṃ divyaṃ sadyaḥ pratyayakāraṇam / (3.1) Par.?
bālastrīṣaṇḍhavṛddhānāṃ rogārtānāṃ viśeṣataḥ // (3.2) Par.?
yogyaṃ rasāyanārhāṇāṃ brūhi deva kṛpānidhe / (4.1) Par.?
tataḥ smerānanāmbhojo bhairavo bhavabhairavaḥ // (4.2) Par.?
śrībhairavaḥ / (5.1) Par.?
śṛṇu devi pravakṣyāmi sarvayogyaṃ sukhaṅkaram / (5.2) Par.?
pāvanaṃ sulabhaṃ cāntarbahiraṃhovināśanam // (5.3) Par.?
yasmājjaganti jātāni prāṇāḥ prāṇabhṛtāmapi / (6.1) Par.?
trāyate viśvamakhilaṃ sarvadevātmakaṃ priye // (6.2) Par.?
tridoṣaśamanaṃ saukhyaṃ pathyaṃ sarvarasādhikam / (7.1) Par.?
ṣaḍjīvanādiguṇayugrasayuktaṃ balapradam // (7.2) Par.?
jīvanaṃ ca balaṃ prāyaḥ prāṇināmagnimūlakam / (8.1) Par.?
tasyāgnirindhanaṃ toyaṃ tasmāttoyaṃ pibedbudhaḥ // (8.2) Par.?
vaidyuto bāḍavo vahnirjāṭharaśca trayo'gnayaḥ / (9.1) Par.?
abindhanāḥ syuranyeṣāṃ kāṣṭhādīnīndhanāni hi // (9.2) Par.?
tasmāddevi śivaṃ vacmi śṛṇu toyarasāyanam / (10.1) Par.?
pūrayennūtanaghaṭe prātaḥ śodhyaiśca vāribhiḥ // (10.2) Par.?
gāṅgeyairvātha nādeyais tāṭākairvāpi sārasaiḥ / (11.1) Par.?
kaupairvā cāpi vai gharmairvārṣikairvā yathābhavaiḥ // (11.2) Par.?
tadghaṭaṃ sthāpayenmañce divyabhāskararaśmibhiḥ / (12.1) Par.?
naṣṭadoṣaṃ niśāyāṃ ca candrāmṛtakarāplutam // (12.2) Par.?
elośīrakakarpūracandanairadhivāsitam / (13.1) Par.?
pāṭalīketakījātimallikotpalavāsitam // (13.2) Par.?
uśīratālavṛntena toyasiktena mandrataḥ / (14.1) Par.?
muhurmuhurvījitaṃ tu haṃsodakamudāhṛtam // (14.2) Par.?
anurādhodayātpūrvaṃ nāspṛṣṭamalamūtrakam / (15.1) Par.?
pibettoyaṃ tataḥ kuryānmalamūtravisarjanam // (15.2) Par.?
sandhyāvandanakarmādi kurvansvecchāśano bhavet / (16.1) Par.?
ekābdabālako nityaṃ pibettoyaṃ palaṃ palam // (16.2) Par.?
evaṃ ṣoḍaśavarṣāntaṃ pratyabdaṃ ca palaṃ palam / (17.1) Par.?
vardhayet kramaśo dhīmānpalaṣoḍaśikāvadhi // (17.2) Par.?
ṣoḍaśābdātparaṃ sevyaṃ ṣoḍaśaprasṛtaṃ jalam / (18.1) Par.?
evaṃ viṃśativarṣāntaṃ nityaṃ seveta sādaram // (18.2) Par.?
anena vyādhayaḥ sarve vinaśyanti na saṃśayaḥ / (19.1) Par.?
jīvedvarṣaśataṃ buddhibalendriyasukhānvitaḥ // (19.2) Par.?
prasṛtaṃ ca pibedaṣṭapalaṃ dīrghāyuṣāya ca / (20.1) Par.?
yathā vahnibalaṃ toyaṃ tryahādvā pañcavāsarāt // (20.2) Par.?
saptāhādvā kramātprājñaḥ prasṛtaṃ prasṛtaṃ tathā / (21.1) Par.?
punastu kuḍavaṃ vāpi vardhayettacchanaiḥ śanaiḥ // (21.2) Par.?
ṣoḍaśaprasṛtaṃ yāvattāvatsevyaṃ tataḥ param / (22.1) Par.?
yathā yathāmbuno vṛddhistathā doṣaḥ praśāmyati // (22.2) Par.?
ṣaṇmāsaṃ vā vatsaraṃ vā vādyantaṃ vā pibejjalam / (23.1) Par.?
yathā vṛddhistathā hrāso yāvacculukamātrakam // (23.2) Par.?
upavāsaṃ divā rātrau pathyāśī tatparityajet / (24.1) Par.?
ātyantike ca vyāyāme sati vāñjalimātrakam // (24.2) Par.?
pādamardhaṃ tripādaṃ vā yathā sevāñjaliṃ pibet / (25.1) Par.?
madhvājyatailadugdhājyajalādyanyatamair yutam // (25.2) Par.?
hanyācchīghraṃ vātarogamathavāsyasthabheṣajaiḥ / (26.1) Par.?
tattadrogopaśamanaṃ bhakṣayitvā ca bheṣajam // (26.2) Par.?
tato jalaṃ vā prapibenmuhūrte vā gate sati / (27.1) Par.?
jīrṇe vā salile sevyaṃ bhojanānte'thavā niśi // (27.2) Par.?
jvarādiroge saṃjāta upavāso bhavedyadi / (28.1) Par.?
pibed ardhaṃ ca pūrvasmāllaghvāhārī yathāsukham // (28.2) Par.?
upavāso vratārthaṃ cet tatkṣīraṃ vā palaṃ niśi / (29.1) Par.?
rātrāvabhojanaṃ devi jaṭhare vāri śuṣyati // (29.2) Par.?
ardhaṃ vā prāñjaliṃ vāri pibennityaṃ prayatnataḥ / (30.1) Par.?
sarvatrāhārasatvāgnisāmyaṃ vāri pibetsudhīḥ // (30.2) Par.?
viṇmūtrotsarjanaṃ brāhmānmuhūrtātpūrvato yadi / (31.1) Par.?
tataḥ pītvaiva salilaṃ viṇmūtraṃ ca visarjayet // (31.2) Par.?
vāri pūtaṃ viṣaṃ tvalpaṃ viṇmūtrotsarjanātparam / (32.1) Par.?
ajñātavele rātrau cetpibettoyaṃ punaḥ prage // (32.2) Par.?
pādaṃ vātha caturthāṃśamañjaliṃ vā pibejjalam / (33.1) Par.?
jalapānakalpe pathyam apathyañca
godhūmaṣaṣṭiśālyannaṃ yavajāṅgalajāmiṣam // (33.2) Par.?
gavyaṃ sarpirdadhi kṣīramudaśvinnavanītakam / (34.1) Par.?
madhvikṣudāḍimadrākṣāmocakharjūraśarkarāḥ // (34.2) Par.?
sahakāraphalaṃ dhātrī nālikerajalaṃ navam / (35.1) Par.?
kūṣmāṇḍālāburunimbapatraphalāni ca // (35.2) Par.?
patrapuṣpaphalaṃ śigrormudgayūṣarasau kṛtau / (36.1) Par.?
suniṣaṇṇakagoraṇṭī jīvantīdvayakaṃ tathā // (36.2) Par.?
rājavṛkṣakaśothaghnī cillī vāpi laghucchadā / (37.1) Par.?
śatāvarī taṇḍulī ca matsyākṣī ca vidārikā // (37.2) Par.?
upodakī ca vārttākī kāravallīphalāni ca / (38.1) Par.?
laghukośātakī lakṣmī paṭolaṃ tālamūlakam // (38.2) Par.?
mocāyāḥ kusumaṃ daṇḍaphalāni kṣudradantikā / (39.1) Par.?
sadāphalaṃ ca matsyāṇḍī śṛṅgaveraṃ ca saindhavam // (39.2) Par.?
phalapūrāmlakaṃ pakvadhātrīphalam alarkakaḥ / (40.1) Par.?
vāyasī kuntalī caiva vasukanyālikā tathā // (40.2) Par.?
kustumbarī ca sarasī śārṅgerī cakramardakaḥ / (41.1) Par.?
maṇḍūkaparṇī pālakyāḥ patraṃ gāṅgerukaṃ tathā // (41.2) Par.?
ākhukarṇī kāsamardapatraṃ gāṅgerukaṃ tathā / (42.1) Par.?
saṃskārārthaṃ ca kaiḍaryasaindhavoṣaṇajārakāḥ // (42.2) Par.?
sarve'pi madhuraprāyāḥ svāduśītāḥ sukhapradāḥ / (43.1) Par.?
katakasya ca pathyāyāḥ śalāṭuṃ lavaṇāktakam // (43.2) Par.?
nīlotpalābjayor nālapuṣpaśālūkakesarāḥ / (44.1) Par.?
snehayuktaṃ bhajetsnānaṃ śvetāmbaradharaḥ śuciḥ // (44.2) Par.?
kastūrīcandanahimakarpūrair anulepanam / (45.1) Par.?
mandānilaṃ puṣpamālyaṃ kaumudīratnabhūṣaṇam // (45.2) Par.?
pathyaṃ rucyaṃ jalīyaṃ ca svāduprāyaṃ ca sadravam / (46.1) Par.?
ghṛtakṣīrayutaṃ bhaktaṃ bhuñjītodakasevakaḥ // (46.2) Par.?
tāmbūlacarvaṇaṃ kuryāt sakarpūraṃ sukhāsanam / (47.1) Par.?
nārikelajalaṃ sāyaṃ niśi kṣīraṃ saśarkaram // (47.2) Par.?
śālmalī tūlaśayyā ca niśi nidrā yathāsukham / (48.1) Par.?
ūnātimātraviṣṭambhivibandhyuṣṇakharāṇi ca // (48.2) Par.?
rūkṣāhṛdyasthiragurupicchilākālabhojanam / (49.1) Par.?
kulmāṣabṛhatīcoṣadvayālābunirūḍhakam // (49.2) Par.?
kulutthayūṣakāliṅgaguñjāvṛkṣaphalaṃ tathā / (50.1) Par.?
palāṇḍu laśunaṃ sarvakandaṃ siddhārthakaṃ tathā // (50.2) Par.?
ajāṅgalaṃ palaṃ matsyaṃ kiṃcitkṣīrānnabhojanam / (51.1) Par.?
anuktaśākamannaṃ ca phalaṃ kṣīrayutaṃ palam // (51.2) Par.?
sarvakṣīrayutānsarvānrasānamadhurānapi / (52.1) Par.?
tilatailaṃ ca tatkalkam etaiḥ saṃyuktam auṣadham // (52.2) Par.?
bahubhāṣyātapachāyāsamacintādhvaroṣaṇam / (53.1) Par.?
śokavāhanabhītiś cālasyātyantarataṃ tathā // (53.2) Par.?
mūrdhni bhāravahaścāṃbhastaraṇaṃ copavāsakam / (54.1) Par.?
vyāyāmerṣyādivāsvāpo niśi jāgaraṇaṃ tathā // (54.2) Par.?
purovāto himaṃ dhūlirvātaprāyasthalaṃ tathā / (55.1) Par.?
dhūmaprāyagṛhaṃ talpaṃ kārpāsaparikalpitam // (55.2) Par.?
agniḥ śramāmbujananaṃ tathoṣṇāmbaradhāraṇam / (56.1) Par.?
kauśeyadhāraṇaṃ tūrvostāḍanaṃ kaṭhināsanam // (56.2) Par.?
uṣṇālayakṣārakūpasalilaṃ kaṭutiktakau / (57.1) Par.?
amlaḥ kaṣāyatiktaśca rāmaṭhaṃ ca virūkṣakam // (57.2) Par.?
madirā ca vasā majjā mūtraṃ duṣṭajalāni ca / (58.1) Par.?
madaṃ śītamanārogyaṃ bhojanaṃ tailavarjitam // (58.2) Par.?
abhyaṅgaṃ kāñjikaṃ śītaṃ rogābhāve kaṣāyakam / (59.1) Par.?
vidāhi śoṣaṇaṃ mūrdhni snānamapyuṣṇavāribhiḥ // (59.2) Par.?
kāraṇaṃ doṣakopānāṃ nindyamanyadvivarjayet / (60.1) Par.?
pītajalajīrṇalakṣaṇam
svasthaḥ pītvā sukhāsīnaḥ salilaṃ vāgyataḥ śuciḥ // (60.2) Par.?
visarjayenmalaṃ mūtraṃ tāmbūlādīṃśca varjayet / (61.1) Par.?
yāvajjalaṃ pibettāvanmūtraṃ niryāti cet tadā // (61.2) Par.?
jalaṃ jīrṇaṃ vijānīyādauṣadhena vinā yadā / (62.1) Par.?
nirgacchetsalilaṃ pītaṃ tadā svasthataro mataḥ // (62.2) Par.?
nirgate pītasalile niḥśeṣe kṣutprajāyate / (63.1) Par.?
tailābhyaṅgaṃ tataḥ kuryādvihitaṃ pathyamācaret // (63.2) Par.?
jalājīrṇalakṣaṇaṃ tatparihāraśca
parihāraṃ vinā rogā jāyante nāvicārataḥ / (64.1) Par.?
śramaḥ klamaśca vamanaṃ śirastodaḥ śirobhramaḥ // (64.2) Par.?
salilastambhaśoṣau cābhiṣyando vegarodhanam / (65.1) Par.?
gulmodāvartakau vahnisadanaṃ gātrabhañjanam // (65.2) Par.?
todo bastau mehane ca vakṣaṇe hṛdi locane / (66.1) Par.?
jaṅghodveṣṭanakaṃ śvāso bhuktidveṣastvarocakaḥ // (66.2) Par.?
aśmarī pīnasaḥ kāsastvatisāraśca dustaraḥ / (67.1) Par.?
sakṛdambhoviśoṣaś ced rūkṣāyāsādikarmabhiḥ // (67.2) Par.?
sa doṣo na tu vijñeyo doṣastaṃbho'sakṛdyadi / (68.1) Par.?
prapīte salile stabdhe cikitsātra vidhīyate // (68.2) Par.?
kūṣmāṇḍapatrair udaraṃ bastiṃ cācchādayetsudhīḥ / (69.1) Par.?
mūtramocanakṛllepaṃ vidadhyājjalamuktaye // (69.2) Par.?
yadvājyadhātrīliptāṅgasnānaṃ kuryādrasāyanam / (70.1) Par.?
saguḍaṃ vā pibetkṣīraṃ takraṃ vā śarkarānvitam // (70.2) Par.?
nālikerodakairvāpi sasitorvārubījakam / (71.1) Par.?
kaṣṭājjīrṇaṃ jalaṃ yasya bhukteḥ prāk sarpir ādadet // (71.2) Par.?
yadvā tiṣṭhecciraṃ cāpsu snāyāddhātryādibhirhimaiḥ / (72.1) Par.?
yadvā stabdhe jale pīte svāduśītairviśodhayet // (72.2) Par.?
kṛṣṇāmadanasindhūtthaiḥ kalkairmadhuyutairvamet / (73.1) Par.?
pathyācūrṇaṃ nālikerajalaiḥ pītvā virecayet // (73.2) Par.?
yadvā trijātakavyoṣakrimighnāmalakābdakaiḥ / (74.1) Par.?
trivṛtsarvasamā yojyā hyetatsarvasamā sitā // (74.2) Par.?
sakṣaudragulikāṃ kṛtvā lihedambhovimuktaye / (75.1) Par.?
rātrau varā sevitā cetsarvadoṣavināśinī // (75.2) Par.?
nābheradhaścārdrapaṭaṃ kṣaṇamātraṃ nidhāpayet / (76.1) Par.?
avagāhena śītāmbho mūrdhni vā śītavāri ca // (76.2) Par.?
nikṣipedathavā sārdrasikatātalpaśobhite / (77.1) Par.?
dhārāgṛhe vā cāsīta trapusorvārubījakam // (77.2) Par.?
varīdrākṣāmbunā peyaṃ vā tu kāśmīrajaṃ vṛṣam / (78.1) Par.?
drākṣārasena vā peyaṃ karkaṭībījakāni ca // (78.2) Par.?
taṇḍulakṣālanajalairmadhukaṃ vātha śarkarām / (79.1) Par.?
sadrākṣaṃ ca guḍaṃ dārvīṃ taṇḍulodakayogataḥ // (79.2) Par.?
yadvā dhātrīphalarasairgostanīṃ śarkarānvitām / (80.1) Par.?
varīṃ vā śarkarāyuktāṃ drākṣāṃ vā mastunā saha // (80.2) Par.?
jalena vā guḍaṃ peyaṃ nālikerajalena vā / (81.1) Par.?
tugākṣīrībhavaṃ kalkaṃ vāpi karkārubījakam // (81.2) Par.?
kalpaṃ vā tāmalakyāśca mūlaṃ vā yaṣṭikalkakam / (82.1) Par.?
piśācakadalīpakvaphalaṃ kṣaudrasitānvitam // (82.2) Par.?
nālikerajalairvāpi takrairvā mastunāpi vā / (83.1) Par.?
rambhākandajalairvāpi kṣīrairvāmalakīrasaiḥ // (83.2) Par.?
yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena vā / (84.1) Par.?
dāḍimasya rasairvāpi tvabhīrośca rasaistathā // (84.2) Par.?
alābośca rasairvāpi pibedelāṃ saśarkarām / (85.1) Par.?
kadalīkandayaṣṭyāhvaśvadaṃṣṭrāśca kaśerukāḥ // (85.2) Par.?
tṛṇapañcakamūlāni śukrā caiva śatāvarī / (86.1) Par.?
eteṣāṃ kadalīkandapramukhānāṃ kaṣāyakam // (86.2) Par.?
sakṣaudraṃ sasitaṃ vāpi peyaṃ jalavimuktaye / (87.1) Par.?
uṣaḥpānaguṇāḥ
evaṃ brāhme muhūrte yatpītaṃ vāri rasāyanam // (87.2) Par.?
doṣān aśeṣān śamayed rogānapi vināśayet / (88.1) Par.?
raktavātaṃ ca vātāṃśca hṛdrogaṃ śvāsakāsakam // (88.2) Par.?
raktapittaṃ ca pittāni grahaṇīchardyarocakān / (89.1) Par.?
kṣayamūrcchākuṣṭhamehamohagaṇḍārbudān gadān // (89.2) Par.?
gulmaplīhāśmarīśūlānāhājīrṇaviṣūcikāḥ / (90.1) Par.?
krimiṃ pāṇḍuṃ kāmilāṃ ca halīmakavisarpakāḥ // (90.2) Par.?
vraṇaṃ ca śvayathuṃ śvitramagnisādaṃ tridhā viṣam / (91.1) Par.?
jatrūrdhvaguhyakān rogān apasmāraṃ ca vibhramam // (91.2) Par.?
jvarān ādhmānajaṭharamūtrāghātagudāṅkurān / (92.1) Par.?
valīpalitanirmukto jīvettriśatavatsaram // (92.2) Par.?
sthiradhīrbalavāndhīraḥ kāntaḥ kāntāmanobhavaḥ / (93.1) Par.?
nāsāpānarasāyanam
nāsāpuṭābhyāṃ salilaṃ yastu prātaḥ pibennaraḥ // (93.2) Par.?
śuktimātraṃ pratidinaṃ pathyāśī vijitendriyaḥ / (94.1) Par.?
indriyāṇāṃ paṭutvaṃ ca valīpalitanāśanam // (94.2) Par.?
śatāyuṣyam avāpnoti nāsārandhrarasāyanam // (95.1) Par.?
Duration=0.33993196487427 secs.