Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3845
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛtucaryā, kālavibhāgaḥ
śrībhairavī / (1.1) Par.?
bhagavan tvatprasādena nityācārakramaḥ śrutaḥ / (1.2) Par.?
svāminnaimittikācāraṃ śrotuṃ vāñchāsti me vada // (1.3) Par.?
śrībhairavaḥ / (2.1) Par.?
tacchṛṇu tvaṃ mahādevi brūmi naimittikīṃ vidhim / (2.2) Par.?
kālādhīnaḥ sa tu bhavedanapāyo'mitaḥ sadā // (2.3) Par.?
anādinidhanaḥ sūkṣmaḥ sthūlo vyāptaḥ sadātanaḥ / (3.1) Par.?
brahmādayaśca sūryādyā mahābhūtādayaḥ pare // (3.2) Par.?
kālānusāriṇaḥ sarve prayatne kālarūpiṇaḥ / (4.1) Par.?
kālādeva hi jāyante līyante tatra sarvadā // (4.2) Par.?
yaḥ kālaḥ so'hameveti tvaṃ ca kālapravartinī / (5.1) Par.?
tasmājjanmabhṛtāṃ janmanidhanāya nivedyate // (5.2) Par.?
avibhājyo hi kālo'yaṃ tathāpi pravibhajyate / (6.1) Par.?
tīkṣṇasūcyābdapatraṃ tu yāvatkālena bhidyate // (6.2) Par.?
sa kālo lava ityuktastruṭī triṃśallavair bhavet / (7.1) Par.?
tadyo'yaṃ syāttruṭiḥ kālo mātrā syāttaddvayānvitā // (7.2) Par.?
dṛkpakṣmaṇoḥ parikṣepaḥ sa tu mātrā praśasyate / (8.1) Par.?
mātrāṣṭādaśabhiḥ kāṣṭhā kāṣṭhātriṃśadyutā kalā // (8.2) Par.?
kalātriṃśatkṣaṇaḥ proktaḥ kṣaṇaiḥ ṣaḍbhiśca nāḍikā / (9.1) Par.?
nāḍīdvayaṃ muhūrtaḥ syāttaiścaturbhiśca yāmakaḥ // (9.2) Par.?
yāmaiścaturbhir divasastathā rātrirbhavetpriye / (10.1) Par.?
evaṃ divāniśaṃ kiṃ tu pūrvāhṇo daśa nāḍikāḥ // (10.2) Par.?
madhyāhne daśa nāḍī syādaparāhṇastathaiva ca / (11.1) Par.?
pūrvarātraṃ cārdharātraṃ tathaivāpararātrakam // (11.2) Par.?
divasaiḥ pañcadaśabhiḥ pakṣaḥ syācchuklasaṃjñakaḥ / (12.1) Par.?
dvitīyaḥ kṛṣṇapakṣaḥ syāddvābhyāṃ māsastu jāyate // (12.2) Par.?
māsābhyāmṛtusaṃjñā syādṛtubhyāṃ kālasaṃjñakaḥ / (13.1) Par.?
ṛtutrayaṃ syādayanaṃ dvābhyāṃ saṃvatsaro bhavet // (13.2) Par.?
aṣṭādaśaprakāreṇa kālastasmādvibhajyate / (14.1) Par.?
māghādimāsāḥ kramaśo bhavanti śiśirādayaḥ // (14.2) Par.?
śiśiraśca vasantaśca grīṣmo varṣā śaraddhimaḥ / (15.1) Par.?
ṛtavo dakṣiṇaṃ teṣāṃ kathayāmi śṛṇu priye // (15.2) Par.?
hemantartusvarūpam
tatra sūryo diśaścaiva himānīkaluṣīkṛtāḥ / (16.1) Par.?
dhūmadhūmrarajomando vāyuḥ śītaprabodhanaḥ // (16.2) Par.?
romāñcakārī kaubero lavalyaḥ puṣpitāstadā / (17.1) Par.?
puṃnāgalodhraphalinīpuṣpāmoditaṣaṭpadāḥ // (17.2) Par.?
gajavājīgomahiṣīkākājādyāśca garvitāḥ / (18.1) Par.?
saritprāleyapaṭalasaṃchannaśakunādayaḥ // (18.2) Par.?
soṣṇabāṣpajalāḥ kūpāḥ paśya haimantike ṛtau / (19.1) Par.?
śiśirartusvarūpam
evaṃ hi śiśire kāle cayaṃ yāti kaphaḥ svataḥ // (19.2) Par.?
vasantartusvarūpam
vasante vimalā dikkāḥ sūryaścāruṇadīdhitaḥ / (20.1) Par.?
malayānilasañcāro navapallavaśobhitāḥ // (20.2) Par.?
navīnatvakpalāśāḍhyā vṛkṣāḥ sarvatra puṣpitāḥ / (21.1) Par.?
sahakāśokabakulamādhavīcampakodbhavaiḥ // (21.2) Par.?
palāśakādimaiḥ puṣpaiḥ pravibhāti vanasthalī / (22.1) Par.?
bhramadbhramaranidhvānakokilālāpasaṃkulā // (22.2) Par.?
śleṣmakopaśca bhavati kālaḥ sarvottamo hyayam / (23.1) Par.?
grīṣmartusvarūpam
grīṣme tīkṣṇakaraścaṇḍo'tasīkusumasannibhaḥ // (23.2) Par.?
saṃtāpitamahīdikkaḥ śoṣitāśeṣabhūrasaḥ / (24.1) Par.?
dāvāgninātijvalitā diśo bhūmiśca dhūsarāḥ // (24.2) Par.?
nairṛto vāyuratyugro vātyā cogrāsukhā bhavet / (25.1) Par.?
ātapasvedapavanaiḥ prāṇino jvaritā iva // (25.2) Par.?
saṃtaptakroḍamahiṣamātaṅgair ākulīkṛtāḥ / (26.1) Par.?
caṇḍāśukiraṇottaptaśuṣkasvalpajalānvitāḥ // (26.2) Par.?
kallolitāstaṭākādyāḥ saṃtaptajalajantavaḥ / (27.1) Par.?
jīrṇaśuṣkaviśīrṇaiśca parṇaiśca patitair drumāḥ // (27.2) Par.?
soṣmāśchāyāvihīnāśca vāyuvyākulitā bhṛśam / (28.1) Par.?
śuṣkapatralatāgulmāḥ śirīṣāḥ kusumojjvalāḥ // (28.2) Par.?
śleṣmakṣayaścānudinaṃ tasmādvāyoścayo bhavet / (29.1) Par.?
varṣartusvarūpam
varṣartau paścimo vāyurmahī navatṛṇāvṛtā // (29.2) Par.?
bhinnaistathāñjanābhaiśca jaladaiśchāditākhilā / (30.1) Par.?
śakragopāvṛtā pṛthvī sarvasasyamanoharā // (30.2) Par.?
bhūlatānivahacchannā jalaklinnā ca paṅkilā / (31.1) Par.?
mattakekikulakrīḍānṛttavistīrṇapiñchakā // (31.2) Par.?
bhekabhīkaranidhvānabadhirīkṛtadiṅmukhā / (32.1) Par.?
kadambakadalījātikuṭajāmodamedurā // (32.2) Par.?
dhārādharāmbudhārābhighātanaṣṭasaroruhā / (33.1) Par.?
prabhūtasalilāpūrṇasopānā dīrghikā bhṛśam // (33.2) Par.?
patisaṃyogasadṛśamahākārā mahājalāḥ / (34.1) Par.?
pūrṇobhayataṭāntāśca nadyaḥ sakaluṣodakāḥ // (34.2) Par.?
nabhaḥ stanitajīmūtaprodyadvidyutpradīpitam / (35.1) Par.?
anyonyāmbudasaṃghaṭṭajātanirghoṣabhīkaram // (35.2) Par.?
indracāpalasanmeghacchāditārkendumaṇḍalam / (36.1) Par.?
vanaṃ hṛṣṭājamahiṣakiṭicātakasaṅkulam // (36.2) Par.?
śleṣmā kṣīṇataro vāyoḥ kopaḥ pittacayastadā / (37.1) Par.?
śaradṛtusvarūpam
śaradi sphuritābhāśca bhānostīkṣṇā marīcayaḥ // (37.2) Par.?
prakṣīṇavārivimalavāridonmuktamārgakāḥ / (38.1) Par.?
jyotsnāmṛtarasāsiktamoditākhilajantavaḥ // (38.2) Par.?
sphuritoḍukulākīrṇā rātrayaśca manoharāḥ / (39.1) Par.?
vimalākāśarucirāḥ kāmalīlotsavapradāḥ // (39.2) Par.?
mahī cāśyānapaṅkā ca kaṇikāpūrṇaśālikā / (40.1) Par.?
sadasyaḥ phullakamalakumudotpalamaṇḍitāḥ // (40.2) Par.?
prahṛṣṭamīnahaṃsālīlīlālolataraṅgikāḥ / (41.1) Par.?
amalāmbusarākīrṇāḥ snānapānahitapradāḥ // (41.2) Par.?
diśaḥ praphullarucirakāśacāmaraśobhitāḥ / (42.1) Par.?
vimalāmoditakroñcamallikāparimaṇḍitāḥ // (42.2) Par.?
saptacchadarajoyogadṛptadantikulaṃ vanam / (43.1) Par.?
prakṣīyate tadā vāyuḥ pittaṃ kupyati pārvati // (43.2) Par.?
ādānavisargakālasvarūpam
divāniśādimadhyānte śleṣmapittasamīraṇāḥ / (44.1) Par.?
kupyanti ṛtavaḥ sarve pravartante kramācchive // (44.2) Par.?
dinamāgneyarūpaṃ syād rātriḥ saumyamayī bhavet / (45.1) Par.?
dvau ca pakṣau tadā devi ṛtū hemantaśaiśirau // (45.2) Par.?
tau ṛtū himakālaḥ syāduṣṇau madhunidāghakau / (46.1) Par.?
prāvṛṭśaradṛtū jñeyau varṣākālaḥ sa ucyate // (46.2) Par.?
ṛtubhiḥ śiśirādyaistattribhiḥ syāduttarāyaṇam / (47.1) Par.?
tadā jñeyamiti jñeyamādānaṃ tadbhavetpriye // (47.2) Par.?
sūryānilau svabhāvena bhūmisaumyarasāpahau / (48.1) Par.?
kiṃtu mārgavaśādetāvatyuṣṇakhararūkṣakau // (48.2) Par.?
ādadāte balaṃ tejaḥ prāṇināṃ prativāsaram / (49.1) Par.?
tiktaḥ kaṣāyakaṭukau prabalāḥ syuryathottaram // (49.2) Par.?
prāvṛḍādyaiśca ṛtubhistribhiḥ syāddakṣiṇāyanam / (50.1) Par.?
etatsomātmakaṃ viddhi visargākhyamiti smṛtam // (50.2) Par.?
prakṛtyā śītalā vṛṣṭyā vāyusomāmbudāḥ param / (51.1) Par.?
balinaḥ syuryatastasmātsūryaḥ kṣīṇarucir bhavet // (51.2) Par.?
gate bhūtalatāpe'smin prāṇināṃ prativāsaram / (52.1) Par.?
kālo balaṃ visṛjati prabalāḥ syuryathottaram // (52.2) Par.?
atrāmlalavaṇau svādū rasāḥ snigdhā bhavanti hi / (53.1) Par.?
hemante śiśire pūrṇaṃ madhau śaradi madhyamam // (53.2) Par.?
grīṣme prāvṛṣi śītaṃ syātsarveṣāṃ prāṇināṃ balam / (54.1) Par.?
hemantartucaryā
rasasya balinaḥ śītasaṃvṛtatvāddhimāgame // (54.2) Par.?
koṣṭhāgneścāvikīrṇatvātpiṇḍito jaṭhare yataḥ / (55.1) Par.?
tato balīyān koṣṭhāgnis tasmin svalpāśano yadi // (55.2) Par.?
vāyunā dīpyate vahniḥ paceddhātūn rasādikān / (56.1) Par.?
tasmāddhimāgame sevyo madhuro lavaṇāmlakaḥ // (56.2) Par.?
atha dairghyānniśānāṃ tu kṣudhā prātastarāṃ bhavet / (57.1) Par.?
dinacaryāprakāreṇa visṛjanmalamūtrakam // (57.2) Par.?
dantakāṣṭhādikaṃ sarvaṃ vidadhyātparameśvari / (58.1) Par.?
tato mūrdhārhavātaghnatailenābhyaṅgam ācaret // (58.2) Par.?
gātrābhyaṅgaṃ mardanaṃ ca yāvacchakyaṃ ca yathāsukham / (59.1) Par.?
kuśalair bāhuyuddhaṃ ca yāvacchakyaṃ bhajettataḥ // (59.2) Par.?
godhūmacaṇakair mudgair hṛtatailo yathāvidhi / (60.1) Par.?
snātvā kauśeyeke rakte laghunyuṣṇe susāndrake // (60.2) Par.?
vāsasī paridhāyaiva kastūryā kuṅkumena ca / (61.1) Par.?
kālāgarudraveṇaiva carcāṃ kurvīta vigrahe // (61.2) Par.?
dhūpayeddehacikurānkālāgarujadhūpataḥ / (62.1) Par.?
campakaṃ bakulaṃ puṣpaṃ śatapatraṃ ca kaitakam // (62.2) Par.?
javādyairupaliptāni kṛtvā śirasi dhārayet / (63.1) Par.?
guḍāsavaṃ madyamaṇḍaṃ madyaṃ māṃsaṃ ca meduram // (63.2) Par.?
snigdhaṃ māṃsarasaṃ soṣṇaṃ māṣagodhūmapiṣṭajān / (64.1) Par.?
ikṣukṣīravikārāṃśca soṣṇamannaṃ tilodbhavam // (64.2) Par.?
śauce sukhoṣṇaṃ salilaṃ soṣmalaṃ cāru mandiram / (65.1) Par.?
śayanaṃ kauthakaślakṣṇamṛdulājinakambalaiḥ // (65.2) Par.?
prāvāraiḥ śubhakauśeyaiḥ krameṇāstṛtamujjvalam / (66.1) Par.?
bhajedavṛddhasūryāṃśūn pṛṣṭhabhāgena śāmbhavi // (66.2) Par.?
svedaṃ copānahaṃ nityaṃ hasantītīvratāpite / (67.1) Par.?
garbhagehe nivāsaṃ ca vṛttapīnonnatastanīḥ // (67.2) Par.?
rathāṅgavṛttasuśroṇyo rambhāstambhorumaṇḍitāḥ / (68.1) Par.?
madyapānamadonmattā vastrasraggandhaśobhitāḥ // (68.2) Par.?
priyāḥ prītāḥ samāśliṣyenna bādhā śītadoṣajā / (69.1) Par.?
kastūrī kuṅkumaṃ candraṃ lavaṅgaṃ jātikāphalam // (69.2) Par.?
pratyekaṃ niṣkamekaṃ syātsāraḥ khadirasambhavaḥ / (70.1) Par.?
yuñjyātṣoḍaśaniṣkaṃ ca sarvaṃ peṣyaṃ himāmbunā // (70.2) Par.?
gulikāṃ maricākārāṃ kuryāddaurgandhyanāśinīm / (71.1) Par.?
vātaśleṣmaharā rucyā guṭikaiṣā prakīrtitā // (71.2) Par.?
guṭyanvitaṃ ca tāmbūlaṃ yatheṣṭaṃ bhakṣayetsadā / (72.1) Par.?
evaṃ hemantacaryā syāt śiśire 'pyamumācaret // (72.2) Par.?
śleṣmā citaḥ syānnitarāṃ bhajeddhaimantikaṃ vidhim / (73.1) Par.?
atrādānabhavaṃ rūkṣaṃ bhavecchīto mahattaraḥ // (73.2) Par.?
vasantartucaryā
śiśire tu citaḥ śleṣmā vasante'rkāṃśuvidrutaḥ / (74.1) Par.?
nāśayejjāṭharaṃ vahniṃ svayaṃ toyasvabhāvataḥ // (74.2) Par.?
janayedrogamakhilaṃ tasmācchīghraṃ kaphaṃ jayet / (75.1) Par.?
atha vāsantikāṃ caryāṃ kathayāmi mama priye // (75.2) Par.?
tīkṣṇāñjanacchardinasyair vyāyāmodvartanairapi / (76.1) Par.?
pādābhyāṃ mardanenoṣmavārisnānena taṃ haret // (76.2) Par.?
kāṣāyaraktakausumbhakauśeyavasanāni ca / (77.1) Par.?
paridhāya sakarpūrāgaruṇāṅgāni dhūpayet // (77.2) Par.?
kastūrīkuṅkumahimaiścandanairlepayet tanum / (78.1) Par.?
cūtacampakapunnāgapūgakesarapāṭalam // (78.2) Par.?
mādhavīketakīmallikāśokanavamālikāḥ / (79.1) Par.?
javādyairlepitāḥ kṛtvā vahetkalhāramutpalam // (79.2) Par.?
madyaṃ pañcavidhaṃ proktaṃ sarvavyādhiharaṃ param / (80.1) Par.?
mādhavāriṣṭamārdvīkāsavaśīthur itīritāḥ // (80.2) Par.?
kṣaudrair madakaradravyai racito mādhavaḥ smṛtaḥ / (81.1) Par.?
ciraṃ madakaradravyaṃ khanitvā sthāpitaṃ bhuvi // (81.2) Par.?
ariṣṭo'yamiti jñeyo mārdvīko gostanībhavaḥ / (82.1) Par.?
āsavo madakṛddravyasavanādvā samudbhavaḥ // (82.2) Par.?
śīthur ikṣurasājjātaḥ sevyāḥ pañca mayā matāḥ / (83.1) Par.?
kāminīvadanāmbhojavāsitāś cittahāriṇaḥ // (83.2) Par.?
puṣpādivāsitā hṛdyāḥ kāntānayanarañjitāḥ / (84.1) Par.?
purāṇāḥ kaṭukāstiktāḥ kaṣāyāḥ śleṣmahāriṇaḥ // (84.2) Par.?
mātuluṅgāmrajambūnāṃ patrapuṣpaphalānvitāḥ / (85.1) Par.?
suhṛdbhiḥ saha jaṃbīrarasārdrakapalāṇḍukam // (85.2) Par.?
jāṅgalaṃ palalaṃ śūlyaṃ tadrasaṃ ca kṛtaṃ navam / (86.1) Par.?
purāṇakṣaudragodhūmayavaṣaṣṭikaśālikān // (86.2) Par.?
bhajetkaphaghnaṃ śākaṃ ca vyañjanaṃ pānakaṃ tathā / (87.1) Par.?
amadyapastu śuṇṭhyambu mustāmbu kṣaudravāri vā // (87.2) Par.?
khadirāsanasārotthakvathitaṃ vāri vā pibet / (88.1) Par.?
udyāne saudhakācādyairmaṇinīkāśarocibhiḥ // (88.2) Par.?
kuṭṭimair maṇḍite cārumaṇḍape suratocite / (89.1) Par.?
kokilālāparucire sugandhikusumojjvale // (89.2) Par.?
bahupādapasacchāyāvāritoṣṇāśudīdhitau / (90.1) Par.?
samantāt salilāpūrṇakulyābhiḥ śītalīkṛte // (90.2) Par.?
malayānilasañcāraśamitaśramavāriṇi / (91.1) Par.?
nānāprasūnasubhagaśākhinīnālanandite // (91.2) Par.?
lambamānasugandhasraṅmakarandābhiṣecite / (92.1) Par.?
uśīrapāṭalīpaṅktiśobhite bisavistṛte // (92.2) Par.?
puṣpair ākīrṇite mandatālavṛntānilojjvale / (93.1) Par.?
samāsīnaḥ priyālāpacaturāḥ kāmalolupāḥ // (93.2) Par.?
kandarpadarpasarvasvāḥ sūkṣmasvacchāṃbarāḥ priyāḥ / (94.1) Par.?
taruṇī ramayan goṣṭhīḥ kurvaṃstābhirmanoharāḥ // (94.2) Par.?
suhṛdbhir āptaiḥ sahito madhyāhnaṃ gamayetsukhī / (95.1) Par.?
atiśītagurusnigdhasvādvamlalavaṇāni ca // (95.2) Par.?
tilekṣukṣīravikṛtidivāsvapnātipicchilam / (96.1) Par.?
matsyaṃ kṣārodakaṃ pūpaṃ śleṣmalaṃ varjayenmadhau // (96.2) Par.?
grīṣmartucaryā
grīṣme hyatyarthatīkṣṇaḥ syād gharmabhānurbhuvo rasān / (97.1) Par.?
snigdhān guṇāṃśca kṣapayetkaphastasmātkṣayaṃ vrajet // (97.2) Par.?
tena vāyuścitaḥ syācca pūritaiḥ śītalairjalaiḥ / (98.1) Par.?
candanāgarukastūrīkuṅkumaiśca sugandhibhiḥ // (98.2) Par.?
prasūnairvividhaiḥ phullairvāsite mallikādibhiḥ / (99.1) Par.?
kāminīpīnavakṣojadaghnāmbuni suśodhite // (99.2) Par.?
hrade vā dīrghikāyāṃ vā saṃskṛtāyāṃ yathāvidhi / (100.1) Par.?
ā karṇapūrṇanayanavirājitamukhendubhiḥ // (100.2) Par.?
mṛṇālabhūṣaṇodbhāsiśirīṣamṛdubāhubhiḥ / (101.1) Par.?
karpūramuktākusumamālāmalayajojjvalaiḥ // (101.2) Par.?
sūkṣmakausumbhavasanabaddhamadhyanitambibhiḥ / (102.1) Par.?
svanūpuraravākṛṣṭasārasārāvarañjitaiḥ // (102.2) Par.?
jalakrīḍāticaturaiḥ saṃyuktaḥ kāminījanaiḥ / (103.1) Par.?
saṃkrīḍeta karonmuktavārisiktāṅganāmukhaḥ // (103.2) Par.?
drutiśṛṅgamukhotsṛṣṭavārisecitavigrahaḥ / (104.1) Par.?
tābhirbhujāntaraṃ śliṣyan kurvan līlāṃ muhurmuhuḥ // (104.2) Par.?
uttīrya ca vapurvastrair udvartya cikurānsukham / (105.1) Par.?
svacche sūkṣme kaṣāye ca vasane dhārayettataḥ // (105.2) Par.?
candanāgarukarpūrairdhūpayetkeśavigrahau / (106.1) Par.?
śrīkhaṇḍacandrakastūrīpaṅkacarcitavigrahaḥ // (106.2) Par.?
nepālamālatīmallīpāṭalīśatapatrakāḥ / (107.1) Par.?
saugandhikaṃ maruvakaṃ hrīveraṃ ca mṛgāṇḍajaiḥ // (107.2) Par.?
sugandhatailairliptāni dhārayet kusumāni ca / (108.1) Par.?
atra madyaṃ na peyaṃ syādathavā madyasātmyakaiḥ // (108.2) Par.?
svalpaṃ peyaṃ tu teneṣanna tṛptiścet tadā jalaiḥ / (109.1) Par.?
svādubhirbahubhir yuktaṃ pibenmadyaṃ yathāsukham // (109.2) Par.?
tathā nocedbhaved dhātuśoṣo 'ntardāhamohabhāk / (110.1) Par.?
śithilāvayavakṣīṇaprāṇabuddhibalaḥ priye // (110.2) Par.?
madhuraṃ śītalaṃ snigdhaṃ dravaṃ laghu hitaṃ bhajet / (111.1) Par.?
sadyaḥ saśarkaraṃ lihyācchāleyaṃ jāṅgalaṃ palam // (111.2) Par.?
ameduraṃ māṃsarasaṃ rasālāṃ pānakaṃ pibet / (112.1) Par.?
pañcasāraṃ ca rāgaṃ ca ṣāḍavaṃ cāthavā hitam // (112.2) Par.?
rasālāpānake
śarkarāmaricopetaṃ dadhi hastaviloḍitam / (113.1) Par.?
etadrasālā vikhyātā rambhāpanasacūtajaiḥ // (113.2) Par.?
phalaiḥ saśarkarāmbhobhir navamṛtpātragaṃ kṛtam / (114.1) Par.?
īṣadamlamiti khyātaṃ pānakaṃ taddhitaṃkaram // (114.2) Par.?
pañcasāraḥ
mṛdvīkārājakharjūramadhūkakusumāni ca / (115.1) Par.?
śrīparṇīkṣudrakharjūrīparipakvaphalāni ca // (115.2) Par.?
saśarkarāmbu nikṣipya dṛḍhaṃ hastena peṣayet / (116.1) Par.?
saṃsthāpya navamṛdbhāṇḍe hyanyedyur vastraśodhitam // (116.2) Par.?
pañcasāra iti khyāto hṛdyo vātakaphāpahaḥ / (117.1) Par.?
rāgaṣāḍavau
sitākṣaudrādimadhuradravyayuktaṃ phalaṃ ca yat // (117.2) Par.?
svacchaṃ rāga iti jñeyaḥ sarvasantāpanāśanaḥ / (118.1) Par.?
ayameva tu sāndraś cel lehyaṃ ṣāḍava īritaḥ // (118.2) Par.?
sa ca vastreṇa saṃśuddhaḥ peyaṣāḍava ucyate / (119.1) Par.?
etatpañcavidhaṃ pānaṃ pāṭalīcampakādibhiḥ // (119.2) Par.?
elayā vāsitaṃ śuddhaṃ mṛdbhāṇḍe sthāpite nave / (120.1) Par.?
uśīratālavṛntasya vāyunā śītalīkṛtam // (120.2) Par.?
mocacocadalopetameṣā sāmānyasaṃskṛtiḥ / (121.1) Par.?
atha nūtanabhāṇḍāntaḥ pūritaṃ svādu nirmalam // (121.2) Par.?
pāṭalīketakīpuṣpakarpūrasurabhīkṛtam / (122.1) Par.?
sāndrāṃbareṇa saṃvītaṃ tālavṛntaiḥ suśītalam // (122.2) Par.?
pibejjalaṃ tālasālapūgakharjūrapādapaiḥ / (123.1) Par.?
nālikerāmrapanasajambūpunnāgacampakaiḥ // (123.2) Par.?
karapraceyavyālambiphalapuṣpakagucchakaiḥ / (124.1) Par.?
drākṣāstabakasaṃchannaśākhāntaritarājitaiḥ // (124.2) Par.?
mādhavīstabakālīnabhṛṅgagītābhinanditaiḥ / (125.1) Par.?
nānāsugandhitarubhir vāryamāṇārkadīdhitau // (125.2) Par.?
haṃsasārasakāraṇḍaśobhamānasarovare / (126.1) Par.?
paritaḥ pravahatkulyātaraṅgānilaśītale // (126.2) Par.?
nṛtyatkekikalākīrṇakokilālāpaśobhite / (127.1) Par.?
śārikāśukasaṃlāpamuhyanmānavatījane // (127.2) Par.?
udyāne bālakośīravṛtau salilasecite / (128.1) Par.?
mṛṇālapadmakalhārotpalapallavanirmite // (128.2) Par.?
sugandhipuṣpamālābhirlambamāne suśītale / (129.1) Par.?
ārdrāmbaraiśca racitacchāyānavapaṭālike // (129.2) Par.?
mādhavīmaṇḍape ramye sarvasantāpahāriṇi / (130.1) Par.?
kadalīmṛṇālakusumapallavaiḥ parikalpitām // (130.2) Par.?
cārūttamacchadapaṭāṃ himāmbupariṣecitām / (131.1) Par.?
śayyāmatyantamṛdulāṃ santāpaśramahāriṇīm // (131.2) Par.?
tuṣāraśītalataraiścarmavastrābhipūritaiḥ / (132.1) Par.?
sūkṣmair jalalavaiḥ siktaḥ savayobhiḥ samanvitaḥ // (132.2) Par.?
madhyāhnaṃ gamayedevaṃ tathā dhārāgṛhe'thavā / (133.1) Par.?
dīvyan pustamayīkāntāstanahastamukhacyutaiḥ // (133.2) Par.?
bālośīrāmbubhiḥ śīte svacchasphaṭikapaṭṭake / (134.1) Par.?
karpūracandanālipte luṭhaṃstāpapraśāntaye // (134.2) Par.?
pratyagrasnānaśītāṅgyo muktābharaṇabhūṣitāḥ / (135.1) Par.?
mṛṇālacandanālepā mṛṇālavalayānvitāḥ // (135.2) Par.?
svacchāmbarātirucirāḥ pramadāstāpahāriṇīḥ / (136.1) Par.?
cumbanāliṅganasparśais toṣayan parihāsayan // (136.2) Par.?
puṣpamālāviracitavitānapariśobhite / (137.1) Par.?
śītāṃśukiraṇasparśadravaccandropalojjvale // (137.2) Par.?
candrikākāntilasite mandānilavirājite / (138.1) Par.?
saudhasthale samāsīnaḥ śaśāṅkakiraṇāhvayān // (138.2) Par.?
bhakṣānaśnīta tārendukiraṇaiḥ śītalīkṛtam / (139.1) Par.?
saśarkaraṃ pibetkṣīraṃ māhiṣaṃ balakṛddhitam // (139.2) Par.?
nidāghahaṃ śarīrasya mālācandanadhāriṇaḥ / (140.1) Par.?
svacchāṃśukāvṛtāṅgasya samāptaratikarmaṇaḥ // (140.2) Par.?
jalārdrāṃśukavātena tālavṛntānilena ca / (141.1) Par.?
vistāritābjapatrasya vījanaiścāmbuvarṣibhiḥ // (141.2) Par.?
mayūratālavṛntaiśca tathā ca haricandanaiḥ / (142.1) Par.?
karpūramallikāmuktāmālābhir madhuraiḥ priye // (142.2) Par.?
śārikāśukabālānām ālāpairbisabhūṣaṇaiḥ / (143.1) Par.?
phullakalhārakamalanīlotpalavirājitaiḥ // (143.2) Par.?
karpūracandanālepaiḥ kāntaiśca pramadājanaiḥ / (144.1) Par.?
tāpaḥ saṃhriyate cāsya cādānoṣṇābhitāpinaḥ // (144.2) Par.?
saktukaṭvamlalavaṇarūkṣāyāsātapāṃstyajet / (145.1) Par.?
varṣartucaryā
athāto vārṣikīṃ caryāṃ śṛṇu vakṣyāmi bhairavi // (145.2) Par.?
ādānakṣīṇadhātūnāṃ narāṇāṃ jaṭharānalaḥ / (146.1) Par.?
kṣīṇo'pi varṣāsamaye doṣaiḥ sīdati satvaram // (146.2) Par.?
savārivāridavrātatirohitadivākare / (147.1) Par.?
vyomni jhañjhāsamīreṇa śītalena tuṣāriṇā // (147.2) Par.?
vātaḥ syātkupito'tyantaṃ prataptāyā nidāghataḥ / (148.1) Par.?
bhūmermeghādisiktāyā bāṣpaiḥ kālasvabhāvataḥ // (148.2) Par.?
amlapākaiśca lūtādimalinaiḥ salilaistathā / (149.1) Par.?
pittaṃ kupyati cātyarthaṃ durdinatvācca jāṭharaḥ // (149.2) Par.?
vahniḥ sīdati tenaiva śleṣmā kupyati dustaraḥ / (150.1) Par.?
evamanyonyaduṣṭāḥ syurdoṣāḥ sādhāraṇaṃ tataḥ // (150.2) Par.?
mardanaṃ ca śiro'bhyaṅgaṃ tailairnārāyaṇairbhajet / (151.1) Par.?
uṣṇodakaiśca bahubhiḥ snātvā saṃmārjayettanum // (151.2) Par.?
raktaṃ cāpyathavā śuklaṃ māñjiṣṭhaṃ vātha dhārayet / (152.1) Par.?
sāndreṇāgarudhūpena śarīraṃ dhūpayecchive // (152.2) Par.?
kastūrīṃ kuṅkumaṃ cāru bhajetkālāgarudravam / (153.1) Par.?
kuṭajaṃ ketakīṃ jātiṃ maruvaṃ karavīrakam // (153.2) Par.?
snigdhajāṅgalamāṃsāni saṃskṛtāṃstadrasān api / (154.1) Par.?
mudgāḍhakakulutthānāṃ pibedyūṣaṃ ca saṃskṛtam // (154.2) Par.?
ariṣṭākhyaṃ ca maireyaṃ purāṇamathavā pibet / (155.1) Par.?
sauvarcalayutaṃ mastu pañcakolarajoyutam // (155.2) Par.?
bhajeduṣṇakaraṃ sarvaṃ śuddhakoṣṭho bhavennaraḥ / (156.1) Par.?
kuryātkaṣāyabastiṃ ca jīrṇadhānyāśanaṃ bhajet // (156.2) Par.?
divyaṃ vā kaupamudakaṃ śṛtaṃ peyaṃ sukhāvaham / (157.1) Par.?
atyantavātavarṣe'hni prāyeṇa lavaṇāmlakam // (157.2) Par.?
madhuraṃ laghu sakṣaudraṃ śuṣkanistālitāni ca / (158.1) Par.?
vyañjanāni ca tailaṃ ca vaṭakānparpaṭānbhajet // (158.2) Par.?
yathāsukhaṃ ca tāmbūlaṃ kastūrīphalasaṃyutam / (159.1) Par.?
netevanīsyād agarudhūpitāmbaramāvahet // (159.2) Par.?
sugandhāvayavastiṣṭhetsaudhe bhūbāṣpavarjite / (160.1) Par.?
tuṣāraśītarahite suramye'garudhūpite // (160.2) Par.?
divāsuptiṃ nadītoyaṃ saktuṃ jalaghṛtāplutam / (161.1) Par.?
vyāyāmamarkakiraṇān saṃgamātyantikaṃ tyajet // (161.2) Par.?
śaradṛtucaryā
athātaḥ śāradīṃ caryāṃ vakṣyāmi śṛṇu vāṅmayi / (162.1) Par.?
varṣartau śītavṛṣṭibhyāṃ sahasaiva raveḥ karaiḥ // (162.2) Par.?
taptāṅgānāṃ nṛṇāṃ pittaṃ citaṃ vṛṣṭau tu śārade / (163.1) Par.?
sutarāṃ kupyati tadā tasmātpittāpanuttaye // (163.2) Par.?
pittaghnatailenābhyaṅgaṃ mardanaṃ mṛdu kalpayet / (164.1) Par.?
sukhoṣṇavāriṇā snānaṃ śuklakāṣāyamambaram // (164.2) Par.?
dhṛtvā cāgarukarpūradhūmenāṅgāni lepayet / (165.1) Par.?
bhadraśrīhimaliptāṅgaḥ ketakībhallakāni ca // (165.2) Par.?
campakāmbujapatrāṇi vahenmṛgamadānvitam / (166.1) Par.?
virecanaṃ sirāmokṣaṃ tiktājyāsvādanaṃ bhajet // (166.2) Par.?
śāligodhūmamudgaṃ ca paṭolakṣaudraśarkarāḥ / (167.1) Par.?
jāṅgalaṃ piśitaṃ tiktaṃ kaṣāyaṃ madhurān bhajet // (167.2) Par.?
bubhukṣitastu laghvannaṃ dhātrīṃ śīthuṃ ghṛtaṃ payaḥ / (168.1) Par.?
pānakaṃ yāvasaṃ cekṣunālikerodakaṃ navam // (168.2) Par.?
agastyodayasaṃśuddhanirviṣaṃ laghu śītalam / (169.1) Par.?
arkendukiraṇottaptaśītaṃ haṃsodakaṃ pibet // (169.2) Par.?
maudgayūṣaṃ pradoṣe tu himacandanacarcitaḥ / (170.1) Par.?
sugandhamālānirdhautavasanālaṃkṛtaḥ sukhī // (170.2) Par.?
muktāmālāpariṣkāraḥ sugandhośīralepitaḥ / (171.1) Par.?
ramyārāmāparivṛte harmye jyotsnātisundare // (171.2) Par.?
samāsīnaścandrapādān seveta taruṇīyutaḥ / (172.1) Par.?
svādan svādaṃścekṣudaṇḍān pittaghnamadirāmapi // (172.2) Par.?
pāyaṃ pāyaṃ sukhaṃ tiṣṭhankrīḍayankāminījanam / (173.1) Par.?
yavakṣārādikān kṣārān himam ātṛpti bhojanam // (173.2) Par.?
tilatailaṃ ravikarāndivā nidrāṃ vasāṃ dadhi / (174.1) Par.?
tīkṣṇaṃ madyaṃ tyajedvastu prācīvāyuṃ ca pittakṛt // (174.2) Par.?
sarvartusādhāraṇī caryā
atha sādhāraṇī caryā saṃkṣepādvakṣyate śive / (175.1) Par.?
svādvamlalavaṇānprāyo himavarṣāgame bhajet // (175.2) Par.?
tiktoṣaṇakaṣāyāṃśca vasante nitarāṃ bhajet / (176.1) Par.?
nidāghe madhuraprāyaṃ bhajedvarṣātyaye punaḥ // (176.2) Par.?
tiktasvādukaṣāyāṃśca varṣartau ca bhajetkramāt / (177.1) Par.?
madhau rūkṣoṣṇamaśnīyād grīṣme snigdhaṃ ca śītalam // (177.2) Par.?
prāvṛṭśiśirahemante snigdhaṃ coṣṇataraṃ bhajet / (178.1) Par.?
meghātyaye rūkṣaśītaṃ vidhinānena sevayet // (178.2) Par.?
tattadṛtūktān adhikān rasān seveta cānvaham / (179.1) Par.?
anyānapi rasānsarvānalpamātraṃ yathāruci // (179.2) Par.?
ekasyāntyaṃ ca saptāhamanyasya dinasaptakam / (180.1) Par.?
evaṃ caturdaśadinam ṛtusaṃdhiriti smṛtaḥ // (180.2) Par.?
vartamānāmṛtoścaryāṃ mandaṃ mandaṃ samutsṛjet / (181.1) Par.?
āgāmina ṛtoścaryām ṛtusaṃdhau bhajet kramāt // (181.2) Par.?
sātmyadravyavisargācca hyasātmyadravyasevanāt / (182.1) Par.?
rogā bhavanti tasmāttacchīlatyāgau śanairvrajet // (182.2) Par.?
ṛtucaryāmiti bhajannāyurārogyam āpnuyāt / (183.1) Par.?
annapākakramo dhātumalādyutpattikramaśca
annapākakramaṃ vakṣye samāsena surārcite // (183.2) Par.?
bhuktamannaṃ ca sakalaṃ koṣṭhakaṃ prāṇavāyunā / (184.1) Par.?
āhṛtaṃ taddravairbhinnasaṃghātaṃ mārdavaṃ punaḥ // (184.2) Par.?
snehena nītaṃ koṣṭhāgnirāmāśayagataṃ pacet / (185.1) Par.?
samānavāyunoddīpto jāṭharastu yathā bahiḥ // (185.2) Par.?
sthālīsthaṃ taṇḍulaṃ toyaṃ pacedannaṃ ca pāvakaḥ / (186.1) Par.?
bhuktamātreṇa tatsarvaṃ ṣaḍrasaṃ madhurāyate // (186.2) Par.?
pacyamānaṃ kaphotpādyaiḥ phenaḥ syānmadhurādibhiḥ / (187.1) Par.?
phenastu kaphatattvaṃ yātyamlatāṃ ca vidāhataḥ // (187.2) Par.?
āmāśayāccyutaṃ tacca pittaṃ bhavati nirmalam / (188.1) Par.?
pakvāśayamanuprāptamagninā pariśoṣitam // (188.2) Par.?
piṇḍitaṃ paripakvaṃ syānmahataḥ pākataḥ kaṭuḥ / (189.1) Par.?
pārthivaścāpya āgneyo vāyavyaśceti nābhasaḥ // (189.2) Par.?
pañcoṣmāṇaḥ pārthivādīn annānanu pacanti ca / (190.1) Par.?
pañcāhāraguṇān pakvāṃstathā bhūtaguṇānapi // (190.2) Par.?
pṛthak pṛthak yathāsvaṃ ca puṣṇantyete yathāsukham / (191.1) Par.?
bhaumo bhaumāṃstathaivānyān anye dehagatānkramāt // (191.2) Par.?
pakvaṃ tadannaṃ dvividhaṃ kiṭṭasāraprabhedataḥ / (192.1) Par.?
kiṭṭaṃ tu dvividhaṃ cācchaṃ mūtraṃ sāndraṃ śakṛdbhavet // (192.2) Par.?
punaḥ sāraṃ pacantyeva yathāsvaṃ sapta vahnayaḥ / (193.1) Par.?
dhātugāstu tato devi rasādraktaṃ bhavettataḥ // (193.2) Par.?
māṃsaṃ māṃsādbhavenmedastasmādasthi prajāyate / (194.1) Par.?
asthno majjā tataḥ śukraṃ śukrādgarbho bhavetpriye // (194.2) Par.?
prasādaśeṣajānvakṣye rasātstanyamasṛktataḥ / (195.1) Par.?
sirāśca kaṇḍarā māṃsātṣaṭ tvacaśca vasā bhavet // (195.2) Par.?
medasaḥ snāyusandhī ca śeṣaṃ naśyatyataḥ param / (196.1) Par.?
rasasya kiṭṭaṃ śleṣmā syādasṛjaḥ pittameva ca // (196.2) Par.?
māṃsasya kiṭṭaṃ khamalā medaso gharmavāri ca / (197.1) Par.?
asthno romāṇi keśāḥ syurmajjāyāstvakṣiviṭtvacām // (197.2) Par.?
snehaḥ śuklasya caujaḥ syātkramāddhātumalāḥ smṛtāḥ / (198.1) Par.?
kiṭṭaṃ prasādo bhavati dhātūnāṃ paripākataḥ // (198.2) Par.?
itaretarasaṃstambhā dhātusnehaparamparā / (199.1) Par.?
āhārātsādhu jīrṇādyo jātaḥ sāro raso hi saḥ // (199.2) Par.?
tasmādrasastu dhātūnāṃ raktādīnāṃ ca vardhanaḥ / (200.1) Par.?
narāṇāṃ dhātavaḥ sapta santi strīṇāṃ yathā tathā // (200.2) Par.?
puṃsāṃ śuklaṃ ca śirasi nārīṇāṃ hṛṣṭamānase / (201.1) Par.?
patisaṅge tu tacchuklaṃ sravanti smaramandire // (201.2) Par.?
taccāmbusadṛśaṃ svacchaṃ saumyaṃ garbhāya no bhavet / (202.1) Par.?
bhuktamannaṃ divārātraṃ śuklavṛddhiṃ karoti tat // (202.2) Par.?
saptāhādacchaśuklaṃ syānmāsādgarbhakṣamaṃ hi tat / (203.1) Par.?
evaṃ pākakrameṇaiva bhavetṣāṇmāturāṃbike // (203.2) Par.?
vṛṣyauṣadhaprabhāveṇa sadyaḥ śuklādi jāyate / (204.1) Par.?
caṅkramadbhojyadhātūnāṃ parivṛttiḥ sadā bhavet // (204.2) Par.?
pācakāgnisvarūpam
jāṭharo bhautikaścaiva dhātavīyo'gnayaḥ smṛtāḥ / (205.1) Par.?
eteṣu jāṭharaḥ śreṣṭho yenānnaṃ paripacyate // (205.2) Par.?
sa eva mūlaṃ sarveṣāmagnīnāṃ tatkṣaye kṣayaḥ / (206.1) Par.?
tadvṛddhau ca bhavedvṛddhistanmūlaṃ jīvitaṃ balam // (206.2) Par.?
devi tasmāddhitaiḥ sātmyairannapānākhyadārubhiḥ / (207.1) Par.?
pālayettaṃ prayatnena tadāyattā hyarogatā // (207.2) Par.?
caturvidhaḥ sa evāgnistīkṣṇo mandaḥ samo'samaḥ / (208.1) Par.?
pittābhimūrchite vāyau samāne tīkṣṇapāvakaḥ // (208.2) Par.?
asamyagbahu vā bhuktaṃ pacecchīghraṃ tu pittajān / (209.1) Par.?
rogānkuryāttu mandāgniḥ samāne kaphapīḍite // (209.2) Par.?
samyagbhuktaṃ mitaṃ vāpi hitaṃ cānnaṃ cirātpacet / (210.1) Par.?
vaktraśoṣādhmānatāśca gauravaṃ cāntrakūjanam // (210.2) Par.?
āṭopamasakṛtkuryācchleṣmajān āmayānapi / (211.1) Par.?
svasthānasthe samāne tu samo'gnirabhidhīyate // (211.2) Par.?
samyagbhuktaṃ pacetkāle tvārogyaphalado bhavet / (212.1) Par.?
asamo'gnir amārgasthe samāne syāt subhojanam // (212.2) Par.?
cirātpacettu durbhuktam acirād vātajān gadān / (213.1) Par.?
kuryāttasmādapramattaḥ samāgniṃ rakṣayetpriye // (213.2) Par.?
yāmadvaye pacettīkṣṇaḥ ṣaḍyāmānmandapāvakaḥ / (214.1) Par.?
kṛcchrādannaṃ samāgnistu caturyāmātpacetsukham // (214.2) Par.?
asamāgniḥ kadācit tu śīghraṃ vā mandameva vā / (215.1) Par.?
nābhisthāne sthito vahniḥ sarveṣāṃ prāṇināmapi // (215.2) Par.?
gajoṣṭraturagādīnāṃ vahniraṅguṣṭhamātrakaḥ / (216.1) Par.?
paśumartyamṛgāṇāṃ ca yavamātrānalo bhavet // (216.2) Par.?
gṛdhrolūkabakādīnāṃ jāṭharāgnistilonmitaḥ / (217.1) Par.?
kṛmikīṭādijantūnāṃ keśamātro hutāśanaḥ // (217.2) Par.?
pradīpto jāṭharo vahnirādāvannaṃ pacettataḥ / (218.1) Par.?
annābhāve paceddoṣāndoṣe kṣīṇe pacettataḥ // (218.2) Par.?
dhātūndhātukṣaye prāṇānsaṃharetprāṇināṃ param // (219.1) Par.?
Duration=0.87142705917358 secs.