Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3847
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yogarasāyanam
śrībhairavī / (1.1) Par.?
devadeva kṛpāmbhodhe kālakandarpanāśana / (1.2) Par.?
aṣṭamūrte mahāmūrte pañcakṛtyaparāyaṇa // (1.3) Par.?
prapañcitaṃ jagatsarvaṃ tryambaka tripurāntaka / (2.1) Par.?
jaṭākalitabhogīndraphūtkāraklāntacandramaḥ // (2.2) Par.?
sūryenduvahninayana smerapañcānana prabho / (3.1) Par.?
kuṇḍalāhiphaṇāratnadyotamānakapolabhūḥ // (3.2) Par.?
kundāgradantasubhagapallavādharaśobhita / (4.1) Par.?
hālāhalāsitagala saptabhogīndrabhūṣaṇa // (4.2) Par.?
mahāhivalayaprodyadaṣṭādaśabhujojjvala / (5.1) Par.?
sarvadivyāyudhopeta varavyāghrājināṃbara // (5.2) Par.?
namatsurāsurādhīśamakuṭotpalaraśmibhiḥ / (6.1) Par.?
nīrājitapadadvandva yogijanmajarāpaha // (6.2) Par.?
saccidānandavibhava prasanna karuṇāmbudhe / (7.1) Par.?
oṅkāragamya vimalātarkyācintyāprameya bhoḥ // (7.2) Par.?
stotā stutyaḥ stutistvaṃ hi kartā kāryaṃ ca kārakaḥ / (8.1) Par.?
sarvo'pi hi tvamevāsi prasīda parameśvara // (8.2) Par.?
tvanmāyayā jagatsarvaṃ sṛṣṭaṃ trātaṃ hataṃ tathā / (9.1) Par.?
tvaṃ bhūstvamāpastvaṃ vahnistvaṃ vāyustvaṃ nabhaḥ śaśī // (9.2) Par.?
ravistvaṃ paramātmā tvaṃ guṇāstvaṃ prakṛtistathā / (10.1) Par.?
puruṣastvaṃ manastvaṃ ca buddhiścittamahaṃkṛtiḥ // (10.2) Par.?
rasāyanaṃ ca sakalamākhyātuṃ ca savistaram / (11.1) Par.?
ājñāpayāhaṃ yadi te hṛdyā prāṇapriyā vibho // (11.2) Par.?
jīvanmuktiḥ kathaṃ nātha yogarūpaṃ ca kīdṛśam / (12.1) Par.?
anugṛhṇīṣva deveśa sukhopāyaṃ bhavāpaham // (12.2) Par.?
śrutvā stutiṃ smitamukho bhairavaḥ parayā mudā / (13.1) Par.?
uvāca devīṃ kalyāṇīṃ parvatādhipanandinīm // (13.2) Par.?
śrībhairavaḥ / (14.1) Par.?
sādhu sādhu mahāmāye sarvaṃ vetsi sanātane / (14.2) Par.?
tathāpi pṛcchasīśāni lokānāṃ hitakāmyayā // (14.3) Par.?
pravakṣyāmi samāsena sāvadhānaṃ śṛṇu priye / (15.1) Par.?
tvatto'nyā vallabhā kā me rahasyārthavibhāṣaṇe // (15.2) Par.?
jīvanmuktalakṣaṇam
śṛṇu vakṣyāmi deveśi jīvanmuktasya lakṣaṇam / (16.1) Par.?
kāmaṃ krodhaṃ bhayaṃ lobhaṃ madaṃ mohaṃ ca matsaram // (16.2) Par.?
mānaṃ lajjāṃ kulaṃ śīlaṃ kutsāṃ dambhaṃ ca vañcanām / (17.1) Par.?
avidyāṃ jaḍatāṃ garvaṃ śītamuṣṇaṃ tathātapam // (17.2) Par.?
vātaṃ sukhaṃ ca duḥkhaṃ ca pāpaṃ puṇyaṃ hitāhitam / (18.1) Par.?
tāpatrayaṃ putramitrakalatrādīni yastyajet // (18.2) Par.?
na saktaḥ sarvaviṣaye tattvacintāparāyaṇaḥ / (19.1) Par.?
padmapatram ivāmbhobhir nirliptahṛdayo bhavet // (19.2) Par.?
maitrīkṛtātaṭopekṣāmadaitair maṇḍitāśayaḥ / (20.1) Par.?
aihikāmuṣmikasukhaprāptikāryāviraktadhīḥ // (20.2) Par.?
nityānityavivekajño hyantaḥkaraṇanigrahaḥ / (21.1) Par.?
jarāmaraṇahīnaśca śivasāmarasātmavān // (21.2) Par.?
jīvanmuktaḥ sa vijñeyastīrṇasaṃsārasāgaraḥ / (22.1) Par.?
devadaityādibhirvandyaḥ sa sevyaḥ sa guruḥ śivaḥ // (22.2) Par.?
yathāhaṃ sarvalokeṣu pūjanīyo maheśvari / (23.1) Par.?
tathāsau sarvalokeṣu sarvaiḥ sampūjyate sadā // (23.2) Par.?
dehānteṣu tu muktiryā prāṇināṃ sāprayojanā / (24.1) Par.?
dehānte dehinaḥ sarve muktiṃ yānti na saṃśayaḥ // (24.2) Par.?
bhagasaṃdrāvaṇānmuktir bhavecced gardabhādayaḥ / (25.1) Par.?
pakṣiṇo vṛṣabhā meṣāḥ kiṃ muktāstripurāmbike // (25.2) Par.?
retoviṇmūtrasevāyāṃ yadi muktirbhavetpriye / (26.1) Par.?
kapiśca sūkarādyāśca kathaṃ muktā bhavanti te // (26.2) Par.?
na kevalāmaratvācca na śivatvādbhavettathā / (27.1) Par.?
taddvayor melanācca syājjīvanmuktiriyaṃ smṛtā // (27.2) Par.?
sarvasminsamaye śāstre muktirastyantakālajā / (28.1) Par.?
na dṛśyate karāntasthamaṇivatsā ca śāmbhavi // (28.2) Par.?
atigopyamavācyaṃ yaddevānāmapi durlabham / (29.1) Par.?
kathayiṣyāmi deveśi dehasthairyaṃ sadātanam // (29.2) Par.?
jīvanmuktisādhakaśarīrasthairyasaṃpādanopāyaḥ; yogasiddhiḥ
śivatvaṃ khecaratvaṃ ca sarvasiddhipradaṃ śubham / (30.1) Par.?
dehaṃ vinā na kiṃcit syāddeho'yaṃ sarvasādhanam // (30.2) Par.?
tasmāddehaṃ prayatnena rakṣayetsarvataḥ sadā / (31.1) Par.?
dehapāte dharmanāśo dharmanāśe kriyācyutiḥ // (31.2) Par.?
kriyācyutau kuto yogo yogabhraṃśe na cidbhavet / (32.1) Par.?
cidabhāve kuto mokṣo mokṣe bhraṣṭe na kiṃcana // (32.2) Par.?
anyopāyaśatenāpi na deho dhāryate sadā / (33.1) Par.?
pāradaḥ pavanaśca syātsarvasiddhida uttamaḥ // (33.2) Par.?
saṃmūrchitau mṛtau baddhāvubhau pavanapāradau / (34.1) Par.?
kramādrogaharau nityaṃ mṛtyughnau khecarapradau // (34.2) Par.?
rasaḥ pūrvaṃ mayā khyāto'dhunā vāyuḥ praśasyate / (35.1) Par.?
vāyoḥ saṃdhāraṇājjñānaṃ jñānānmokṣaḥ prajāyate // (35.2) Par.?
sarveṣāṃ dehamūlaṃ syāttatsthairye pavanaḥ prabhuḥ / (36.1) Par.?
parasmādakṣarāttasmādākāśaṃ samabhūttataḥ // (36.2) Par.?
vāyustasmācca dahanastasmādāpastato mahī / (37.1) Par.?
eteṣāṃ pañcabhūtānāmakṣaraṃ kāraṇaṃ param // (37.2) Par.?
vyoma śabdātmakaṃ vāyuḥ śabdasparśātmako bhavet / (38.1) Par.?
vahniḥ śabdasparśarūpamayaḥ salilamucyate // (38.2) Par.?
śabdarūpasparśarasātmakaṃ bhūmirviśeṣataḥ / (39.1) Par.?
śabdarūparasasparśagandharūpā bhavet priye // (39.2) Par.?
bhūvāyvagnyanilākāśādhiṣṭhātryaścaiva devatāḥ / (40.1) Par.?
brahmā viṣṇuśca rudraśca maheśvarasadāśivau // (40.2) Par.?
bhūmir naṣṭāmbusaṃmagnā tāśca grastā mahāgninā / (41.1) Par.?
sa ca caṇḍasamīreṇa śamitaḥ so'pi pārvati // (41.2) Par.?
vyomni līnaḥ kramāt tasmād ākāśād udbhavanti te / (42.1) Par.?
antarbahiḥ sthitaṃ vyāptaṃ nirādhāraṃ nirāśrayam // (42.2) Par.?
ākāśaṃ cetasā dhyāyan pracchindyād bhavabandhanam / (43.1) Par.?
jagatprāṇamayaṃ vāyuṃ cidānandapradaṃ jalam // (43.2) Par.?
niścalīkurute yuktyā vāyuvatsyātsa khecaraḥ / (44.1) Par.?
anantārkāgnisaṃdīptaṃ dahantaṃ jagatāṃ trayam // (44.2) Par.?
tejo dhyātvā svahṛdaye nāgninā sa tu bādhyate / (45.1) Par.?
sudhātaraṅganikaraplāvyamānamahītalam // (45.2) Par.?
aptattvaṃ bhāvayan svānte vāri taṃ na hi bādhate / (46.1) Par.?
abhūtalacarākrāntaṃ bhūtalaṃ bhūtasaṃplavam // (46.2) Par.?
hṛdaye bhāvayannityaṃ tasya no pārthivaṃ bhayam / (47.1) Par.?
yadyadbhāvayate citte tattadrūpam avāpnuyāt // (47.2) Par.?
yathāgnitvaṃ vrajet kāṣṭhaḥ kīṭo bhramaratāṃ yathā / (48.1) Par.?
yogāṅgāni
āsanaṃ prāṇaniyamaḥ pratyāhāraśca dhāraṇā // (48.2) Par.?
dhyānaṃ samādhiḥ ṣoḍhā syuryogāṅgāni krameṇa ca / (49.1) Par.?
1. āsanavidhiḥ
caturaśītilakṣāṇi hyāsanāni bhavanti hi // (49.2) Par.?
teṣu mukhyāsane dve ca siddhapadmāsane smṛte / (50.1) Par.?
siddhāsanam
svayoniṃ pādamūlena caikena ghaṭayed dṛḍham // (50.2) Par.?
anyaccaraṇamūlaṃ ca mehanopari vinyaset / (51.1) Par.?
avakrāṅgaḥ samāsīno vaśībhūtendriyaḥ priye // (51.2) Par.?
niścalākṣo bhruvormadhyaṃ paśyanniścalamānasaḥ / (52.1) Par.?
siddhāsanamidaṃ jñeyaṃ muktimārgapradāyakam // (52.2) Par.?
padmāsanam
dakṣiṇorau padaṃ vāmaṃ vāmorau dakṣiṇaṃ padam / (53.1) Par.?
vinyasya karayugmena pṛṣṭhabhāgagatena ca // (53.2) Par.?
viparītena cāṅguṣṭhaṃ vāmaṃ vāmakareṇa ca / (54.1) Par.?
dakṣiṇaṃ dakṣiṇenaiva dṛḍhaṃ dhṛtvā nijorasi // (54.2) Par.?
vinyasya cubukaṃ dhyāyennāsāgraṃ saṃyatendriyaḥ / (55.1) Par.?
etatpadmāsanaṃ khyātaṃ sarvaroganibarhaṇam // (55.2) Par.?
2. prāṇāyāmaḥ; ajapāmudrā
ādhāraṃ tu gudasthāne caturdalasaroruham / (56.1) Par.?
vādisāntākṣaropetaṃ bālāruṇasamaprabham // (56.2) Par.?
svādhiṣṭhānaṃ ṣaḍdalābjaṃ bādilāntākṣarānvitam / (57.1) Par.?
vidyutprabhaṃ tato devi ratnābhaṃ maṇipūrakam // (57.2) Par.?
ḍādiphāntārṇasaṃyuktaṃ nābhau dalaśatātmakam / (58.1) Par.?
anāhataṃ suvarṇābhaṃ dvādaśacchadapaṅkajam // (58.2) Par.?
hṛdaye kādiṭhāntārṇaṃ viśuddhistu praśasyate / (59.1) Par.?
ṣoḍaśāraṃ mahāpadmaṃ ṣoḍaśasvarabhūṣitam // (59.2) Par.?
ājñācakraṃ dvayadalaṃ padmahastavirājitam / (60.1) Par.?
śvetamevaṃ kramāddevi ṣaṭcakraṃ samudāhṛtam // (60.2) Par.?
nābher adhastānmeḍhrasyopariṣṭāt kanda ucyate / (61.1) Par.?
vihaṃgamāṇḍasaṅkāśastatra nāḍīsamudbhavaḥ // (61.2) Par.?
saptatidvisahasrāḥ syustāsu mukhyā daśa smṛtāḥ / (62.1) Par.?
iḍā ca prathamā nāḍī piṅgalā ca dvitīyakā // (62.2) Par.?
suṣumnā ca tṛtīyā syādgāndhārī ca caturthikā / (63.1) Par.?
pañcamī hastijihvā syātṣaṣṭhī pūṣā tarasvinī // (63.2) Par.?
saptamyalambuṣā nāḍī cāṣṭamī ca kuhūḥ smṛtā / (64.1) Par.?
navamī śaṅkhinī caiva daśamī ca krameṇa hi // (64.2) Par.?
etāstu prāṇavāhinyo vāyavastu japāḥ smṛtāḥ / (65.1) Par.?
prāṇāpānau tathā vyānodānau caiva samānakaḥ // (65.2) Par.?
nāgaḥ kūrmaśca kṛkalo devadatto dhanañjayaḥ / (66.1) Par.?
sarveṣu nāḍīcakreṣu vartante daśa vāyavaḥ // (66.2) Par.?
vāmadakṣiṇamārgābhyāmadha ūrdhvaṃ ca cañcalāḥ / (67.1) Par.?
prāṇāpānavaśo jīvaḥ pradhāvati na dṛśyate // (67.2) Par.?
hastābhyāmāhato bhūmau kanduko na sthiro yathā / (68.1) Par.?
prāṇāpānaparikṣiptastathā jīvo'pi na sthiraḥ // (68.2) Par.?
prāṇāpānasamākarṣe tathā prāṇamapānataḥ / (69.1) Par.?
bahirgacchaddhakāreṇa sakāreṇāntarāviśet // (69.2) Par.?
haṃsaḥ so'haṃ manumamuṃ sadā jīvo japet priye / (70.1) Par.?
ekaviṃśatsahasraṃ ca ṣaṭśatādhikamīśvari // (70.2) Par.?
haṃsamantrasya saṃkhyā syādahorātreṇa sarvadā / (71.1) Par.?
haṃsākhyo'yaṃ mahāmantro hyajapeti prakīrtitaḥ // (71.2) Par.?
japākhyeyaṃ ca gāyatrī yamikaivalyadāyinī / (72.1) Par.?
etatsamaṃ tapo jñānaṃ japaḥ puṇyaṃ na kiṃcana // (72.2) Par.?
anuccāryā hyavarṇā ca kuṇḍalinyāḥ samudbhavā / (73.1) Par.?
prāṇasaṃcāriṇī hyeṣā jñātavyā yogibhiḥ sadā // (73.2) Par.?
mātā kuṇḍalinī śaktiḥ kandādūrdhvaṃ pratiṣṭhitā / (74.1) Par.?
aṣṭadhā parivṛttā ca prasuptabhujagākṛtiḥ // (74.2) Par.?
brahmadvāramukhaṃ sā tu svamukhena pidhāya ca / (75.1) Par.?
tāṃ ca prabodhayedādau vahniyogena pārvati // (75.2) Par.?
vāyunā manasā sārdhaṃ madhyanāḍyā vrajecchive / (76.1) Par.?
haṭhādākuñcanād brahmadvāram udghāṭayettu sā // (76.2) Par.?
yathā nayedguṇaṃ sūcī tadvad brahmabilaṃ tu sā / (77.1) Par.?
sukhaṃ padmāsanāsīnaḥ pāṇī cottānitau priye // (77.2) Par.?
aṅkamadhye nidhāyaiva cubukaṃ vakṣasi nyaset / (78.1) Par.?
dṛḍhaṃ gudamukhaṃ gāḍham ākuñcyāpānarandhrakam // (78.2) Par.?
muhurmuhurvāyumūrdhvaṃ cālayettvaritaṃ priye / (79.1) Par.?
prāṇaṃ muñcankuṇḍalinyāḥ prabhāvānmokṣavartmajam // (79.2) Par.?
upaiti satprabodhaṃ ca devānāmapi durlabham / (80.1) Par.?
tadodbhūtaiḥ śramajalaiḥ svāṅgāni parimārjayet // (80.2) Par.?
kṣīrāhārī mitānnāśī kaṭvamlalavaṇaṃ tyajet / (81.1) Par.?
jitendriyo brahmacārī kuṭīsthaḥ karmavarjitaḥ // (81.2) Par.?
evamabhyāsanirato vatsarātsiddhimeti saḥ / (82.1) Par.?
prāṇāyāme mudrāḥ
jālandharaṃ mūlabandham oḍḍīyāṇaṃ ca khecarīm // (82.2) Par.?
mahāmudrāṃ ca yaḥ kuryātsa bhaveddehasiddhibhāk / (83.1) Par.?
eṣāṃ vakṣye lakṣaṇāni gopyāni tava śāmbhavi // (83.2) Par.?
jālandharabandhaḥ
jālandharaṃ kaṇṭhasirāsamūhānāṃ ca bandhanam / (84.1) Par.?
kṛtvādho namayitvā kaṃ tadā syandati mūrdhataḥ // (84.2) Par.?
nabhastaḥ syandamānā ca sudhā dogdhau patenna ca / (85.1) Par.?
na dhāvati maruttatra karṇasaṃkocane kṛte // (85.2) Par.?
karṇāmayasamūhaghnaṃ mṛtyughnaṃ tatparaṃ bhavet / (86.1) Par.?
mūlabandhaḥ
mūlabandhaṃ pārṣṇibhāgādyonisthānaṃ prapīḍayet // (86.2) Par.?
gudamākuñcayedyogī nayedūrdhvam apānakam / (87.1) Par.?
evaṃ kṛte mūlabandhe kṣīyate malamūlakam // (87.2) Par.?
prāṇāpānau ca saṃyuktau syātāṃ vṛddho'pi yauvanam / (88.1) Par.?
prāpnuyānmūlabandhena mṛtyuthopi vivasvatām // (88.2) Par.?
oḍyāṇabandhaḥ
oḍḍiyāṇe nābhivivaramūrdhvaṃ jaṭhare dṛḍham / (89.1) Par.?
ākṛṣya paścimaṃ tānaṃ bandhayetpavanastadā // (89.2) Par.?
viśrāntaḥ syānmahāmāye coḍyāṇo 'yaṃ prakīrtitaḥ / (90.1) Par.?
mṛtyudāvānalo dīpto jarārogābdhivāḍabaḥ // (90.2) Par.?
khecarīmudrā
āsyāntarvivare jihvāṃ tālurandhre praveśayet / (91.1) Par.?
viparītāṃ bhruvormadhye paśyenniścalayā dṛśā // (91.2) Par.?
eṣā hi khecarī mudrā gopanīyātidurlabhā / (92.1) Par.?
jihvā tu khagatā yasmānmanaścarati khe tataḥ // (92.2) Par.?
khecarīti prasiddheyaṃ mṛtyurogajarāpahā / (93.1) Par.?
nidrā kṣudhā tṛṣā nāsti khecaryā mudritasya ca // (93.2) Par.?
mūrcchā bhavati sādhvī ca karmabandhabhayaṃ na hi / (94.1) Par.?
ramaṇyā saṃgatasyāpi reto na patati dhruvam // (94.2) Par.?
yāvacchukraṃ sthiraṃ dehe tāvatkālabhayaṃ na hi / (95.1) Par.?
yena baddhā nabhomudrā bījastasya na gacchati // (95.2) Par.?
yadi gacchettasya bījo hutāśanamupaiti hi / (96.1) Par.?
sa bījaścordhvamāyāti śaktyā pratihataḥ svayam // (96.2) Par.?
yonimudrānibaddhaḥ sansā mudrā tena durlabhā / (97.1) Par.?
bījastu dvividhaḥ proktaḥ śukraṃ caiva mahārajaḥ // (97.2) Par.?
śiraḥsthānagataṃ śukraṃ yonisthānagataṃ rajaḥ / (98.1) Par.?
śukraṃ tu śvetavarṇaṃ syātpravālābhaṃ rajaḥ smṛtam // (98.2) Par.?
śukraṃ candragataṃ nityaṃ rajaḥ sūryeṇa saṅgatam / (99.1) Par.?
śukraṃ śivo rajaḥ śaktistayā yogaḥ sudurlabhaḥ // (99.2) Par.?
marutā śakticāreṇa rajaścordhvaṃ praṇīyate / (100.1) Par.?
aikyaṃ tadbindunā yāti tadā divyaṃ vapurbhavet // (100.2) Par.?
mahāmudrā
vāmāṅghrimūlabhāgena yonisthānaṃ prapīḍayet / (101.1) Par.?
dakṣiṇāṅghriṃ ca vitataṃ hastābhyām abhidhārayet // (101.2) Par.?
hanuṃ vakṣasi nikṣipya vāyunā jaṭharaṃ tataḥ / (102.1) Par.?
āpūrya recayeddevi sthitvā baddhāsano yamī // (102.2) Par.?
eṣā khyātā mahāmudrā malasaṃśodhanī varā / (103.1) Par.?
sūryendū ghaṭayejjihvāśoṣaṇī pāpanāśinī // (103.2) Par.?
tathā dakṣiṇapādena yonisthānaṃ prapīḍayet / (104.1) Par.?
vitatya vāmapādaṃ ca karābhyāṃ dhārayetpriye // (104.2) Par.?
śeṣaṃ pūrvoktavat kuryādevaṃ savyāpasavyayoḥ / (105.1) Par.?
bhāgayoḥ samakālaḥ syādabhyāsastāṃ vivarjayet // (105.2) Par.?
tasya pathyamapathyaṃ ca ṣaḍrasā nīrasā api / (106.1) Par.?
ghoraṃ viṣaṃ vātisukhaṃ pīyūṣamiva jīryate // (106.2) Par.?
gulmodāvartakuṣṭhādyā rogā naśyantyasaṃśayam / (107.1) Par.?
siddhideyaṃ mahāmudrā kālaṃ hanti jarābhayam // (107.2) Par.?
na prakāśyā na deyā ca yasmai kasmaicana priye / (108.1) Par.?
3. pratyāhāraḥ
muktāsanasthito yogī ṛjvaṅgagrīvamastakaḥ // (108.2) Par.?
ghoṇāgralocanaḥ svasthaḥ kuṭīsthaḥ praṇavaṃ japet / (109.1) Par.?
trilokaśca trikālaśca tridevāstrīśvarā api // (109.2) Par.?
trijyotīṃṣīndumukhyāni trivedāścāgnayastrayaḥ / (110.1) Par.?
śaktitrayaṃ tripadavī brāhmī caindrī ca vaiṣṇavī // (110.2) Par.?
varṇatrayaṃ ca bhāsante yatra tajjyotiromiti / (111.1) Par.?
tam oṃkāraṃ ca manasā vacasā karmaṇā tu yaḥ // (111.2) Par.?
dhyāyejjapedabhyasecca sa mukto bhavabandhanāt / (112.1) Par.?
gacchaṃs tiṣṭhañjapañjāgracchucir vāpyaśucir yadi // (112.2) Par.?
na karmaṇā ca liptaḥ syājjalenābjadalaṃ yathā / (113.1) Par.?
vāyau calati sarve'pi calantīndriyadhātavaḥ // (113.2) Par.?
sthite vāyau sthire sarvaṃ vapuḥprabhṛti śāmbhavi / (114.1) Par.?
tasmādvāyuṃ nibadhnīyātsthire vāte sthiraṃ manaḥ // (114.2) Par.?
sthire manasi jīvaśca sthiro bhavati bhairavi / (115.1) Par.?
yāvatsaṃyamito vāyuryāvacceto'pi susthiram // (115.2) Par.?
bījaṃ yāvadbhruvormadhye tāvatkālabhayaṃ na hi / (116.1) Par.?
ṣaṭtriṃśadvyaṅgulaṃ nityaṃ tataḥ prāṇaḥ prakīrtitaḥ // (116.2) Par.?
baddhapadmāsane sthitvā ṛjvaṅgaḥ sthiramānasaḥ / (117.1) Par.?
vāmanāsāpuṭenaiva pūrayetprāṇamārutam // (117.2) Par.?
yāvatṣoḍaśamātraṃ ca kumbhayed dvādaśa priye / (118.1) Par.?
recayeddaśamātraṃ ca dakṣanāsāpuṭena ca // (118.2) Par.?
punaśca sūryamārgeṇa pūrayet pūrvavatpriye / (119.1) Par.?
kumbhayitvā recayecca vāmanāsāpuṭena ca // (119.2) Par.?
prāṇāyāmavidhiḥ proktastrividho yogivandite / (120.1) Par.?
adhamo madhyamo devi hyuttamo'pi yathākramam // (120.2) Par.?
prokto 'yam adhamas tasmād dviguṇo madhyamaḥ smṛtaḥ / (121.1) Par.?
uttamastriguṇaḥ proktaḥ prāṇāyāmo'yamīśvari // (121.2) Par.?
yadā tu vāmanāsāyāṃ pūrayeccandramakṣaram / (122.1) Par.?
dhyāyedamṛtavārīśamadhyasthaṃ kṣīrasannibham // (122.2) Par.?
yadā tu dakṣanāsāyāṃ pūrayet sūryamakṣaram / (123.1) Par.?
jvalajjvalanasaṅkāśaṃ nābhisthaṃ cintayetsadā // (123.2) Par.?
evaṃ bījadvayaṃ dhyātvā nāsārandhradvayena ca / (124.1) Par.?
pūrayedyastu matimānnāḍīśuddhirato bhavet // (124.2) Par.?
evaṃ māsatrayābhyāsādyatheṣṭaṃ vāyudhāraṇam / (125.1) Par.?
pradīpto jāṭharo vahnirnādavyaktiśca jāyate // (125.2) Par.?
ārogyaṃ prāpnuyāddevi nityamabhyāsayogataḥ / (126.1) Par.?
prathameyaṃ na dharmaḥ syāddvitīye kampate vapuḥ // (126.2) Par.?
uttiṣṭhati tṛtīye tu baddhapadmāsanasthiteḥ / (127.1) Par.?
prāṇāyāmādiṣaṭkena pratyāhāro bhavecchive // (127.2) Par.?
taddviṣaṭkena vidhinā dhāraṇā tu praśasyate / (128.1) Par.?
dhāraṇādvādaśena syāddhyānaṃ taddvādaśātmakaḥ // (128.2) Par.?
samādhiḥ kathyate devi tena dṛśyaṃ parātparam / (129.1) Par.?
tasminparāpare dhāmni kṣīyate karmasaṃcayaḥ // (129.2) Par.?
janmamṛtyū na bhavato jarārogaśca naśyati / (130.1) Par.?
yuktiyuktena yogena cirāyuśca sukhī bhavet // (130.2) Par.?
ayuktyābhyāsanāddhikkākarṇarogaśirovyathā / (131.1) Par.?
śvāsakāsādayo rogā doṣāḥ syurbahavastathā // (131.2) Par.?
viparītakaraṇīmudrā
saumyasthānātsamāyātā dvābhyāṃ caikā tu bhujyate / (132.1) Par.?
tatastṛtīyo yaḥ kaścitsa syājjanmajarojjhitaḥ // (132.2) Par.?
prajvalajjvalanākāro nābhimadhye sthito raviḥ / (133.1) Par.?
tālumadhye śaśī bhāti sudhāṃ varṣatyadhomukhaḥ // (133.2) Par.?
tāṃ grasatyūrdhvavadano bhāskaraḥ kiraṇatviṣā / (134.1) Par.?
etasya viparītaṃ yatkaraṇaṃ viparītakam // (134.2) Par.?
kākacañcuvadāsyaṃ ca kṛtvā vāyuṃ sasūtkṛtam / (135.1) Par.?
ādāya nāsārandhreṇa punastaṃ śvasanaṃ tyajet // (135.2) Par.?
śītalīkaraṇākhyo'yaṃ yogastu jvarapittahṛt / (136.1) Par.?
amṛtaṃ śītalaṃ tasya pibataśca jarā na hi // (136.2) Par.?
jihvayā tālumūlena prāṇaṃ yaḥ pibati priye / (137.1) Par.?
tasya ṣaṇmāsataḥ sarve rogā naśyanti yoginaḥ // (137.2) Par.?
rasanāmūrdhvataḥ kṛtvā somaṃ pibati yaḥ priye / (138.1) Par.?
siddhirmāsārdha āyāti rogāstasya na santi hi // (138.2) Par.?
jihvāgreṇa ca saṃpīḍya rasanāntarbilaṃ mahat / (139.1) Par.?
dhyātvāmṛtajharīmambām ardhābdena bhavetkaviḥ // (139.2) Par.?
amṛtāplāvitatanor yogino vatsaratrayāt / (140.1) Par.?
retaścordhvaṃ prayātyeva sidhyanti hyaṇimādayaḥ // (140.2) Par.?
trividhaṃ garalaṃ tasya śarīre ca na saṃkramet / (141.1) Par.?
jarā ca maraṇaṃ nāsti duṣṭasattvabhayaṃ tathā // (141.2) Par.?
4. dhāraṇam
uktāsanasamārūḍhaḥ prāṇāyāmarataḥ sadā / (142.1) Par.?
pratyāhāraprasannaḥ sannabhyaseddhāraṇaṃ tataḥ // (142.2) Par.?
cetaso niścalatvaṃ yaddhāraṇā sā smṛtā śive / (143.1) Par.?
pṛthvyādipañcabhūtānāṃ yā pṛthagdhāraṇā hṛdi // (143.2) Par.?
caturaśrā suvarṇā salakārā ca hṛdi sthitā / (144.1) Par.?
brahmaṇā sahitā bhūmirdhyātavyā pañca nāḍikāḥ // (144.2) Par.?
prāṇaṃ tatraiva manasā dhārayetsaha śāṃbhavi / (145.1) Par.?
eṣā stambhakarī vidyā pṛthvījayamavāpnuyāt // (145.2) Par.?
ardhacandrapratīkāśaṃ karpūrahimanirmalam / (146.1) Par.?
kaṇṭhasthānagataṃ nityaṃ sudhāplutavakārayuk // (146.2) Par.?
jalatattvaṃ ca saṃyuktaṃ viṣṇunā tatra dhārayet / (147.1) Par.?
prāṇaṃ cittena sahitaṃ dhyātavyaṃ pañcanāḍikāḥ // (147.2) Par.?
eṣā hi vāruṇī vidyā viṣapittajvarāpahā / (148.1) Par.?
grasane kālakūṭasya mayaiva parikalpitā // (148.2) Par.?
trikoṇaṃ taptahemābhaṃ sarephaṃ rudradaivatam / (149.1) Par.?
tālusthānagataṃ dhyāyedvahnitattvaṃ jvalatprabham // (149.2) Par.?
tatraiva pañcaghaṭikāḥ prāṇaṃ ca manasā saha / (150.1) Par.?
dhārayennihitaṃ yogī hyeṣā vaiśvānarī parā // (150.2) Par.?
viṣāgnibhītisaṃhartrī vātaśleṣmādirogahṛt / (151.1) Par.?
vartulaṃ nīlameghābhaṃ bhruvormadhye pratiṣṭhitam // (151.2) Par.?
sayakāraṃ vāyutattvaṃ nityamīśvaradaivatam / (152.1) Par.?
tatraiva nāḍikāḥ pañca prāṇaṃ ca manasā saha // (152.2) Par.?
dhārayedvāyavīyaiṣā vidyā khagatidāyinī / (153.1) Par.?
mṛgatṛṣṇāmbusaṅkāśaṃ hakāreṇa samanvitam // (153.2) Par.?
sadāśivādidaivaṃ ca brahmarandhragataṃ sadā / (154.1) Par.?
vyomatattvaṃ nirākāśaṃ śāntaṃ sarvagataṃ priye // (154.2) Par.?
tatra prāṇaṃ ca saṃyamya manasā saha dhārayet / (155.1) Par.?
yāvatsyuḥ pañca ghaṭikā nabhovidyeyamīśvari // (155.2) Par.?
kathitā mokṣadā devi yogināṃ duḥkhahāriṇī / (156.1) Par.?
stambhanī pārthivī vidyā plāvanī vāruṇī matā // (156.2) Par.?
tato vaiśvānarī vidyā dāhinīti prakīrtitā / (157.1) Par.?
vāyavī bhrāmaṇī proktā śamanī vyomarūpiṇī // (157.2) Par.?
kramaśaḥ pañcavidyāśca dhāraṇīyāḥ pṛthakpṛthak / (158.1) Par.?
svanāmakarmasadṛśaṃ phalaṃ dadati yoginām // (158.2) Par.?
eṣā pañcavidhā devi dhāraṇā bhuvi durlabhā / (159.1) Par.?
5. dhyānam
tattveṣu niścalā cintā yā taddhyānaṃ prakīrtyate // (159.2) Par.?
dhyānaṃ dvidheti vikhyātaṃ saguṇaṃ nirguṇaṃ priye / (160.1) Par.?
saguṇaṃ varṇasahitaṃ nirguṇaṃ varṇavarjitam // (160.2) Par.?
lakṣaṃ ca vājapeyānāmaśvamedhasahasrakam / (161.1) Par.?
sakṛddhyānasya yogasya kalāṃ nārhanti ṣoḍaśīm // (161.2) Par.?
pratyaṅmanā bahirdṛṣṭir ṛjuḥ padmāsanasthitaḥ / (162.1) Par.?
dhyānayogaḥ sa vijñeyaḥ sadyaḥ siddhipradaḥ śubhaḥ // (162.2) Par.?
mūlādhāre suvarṇābhe cakre'sminprathame priye / (163.1) Par.?
dhyātvātmānaṃ ca nāsāgre lakṣayeddhanti kilbiṣam // (163.2) Par.?
svādhiṣṭhāne ca ratnābhe hyātmānaṃ paricintayet / (164.1) Par.?
nāsāgralakṣo duḥkhebhyo mucyate yogisattamaḥ // (164.2) Par.?
bālāruṇābhe cātmānaṃ cakre'sminmaṇipūrake / (165.1) Par.?
smṛtvā nāsāgradṛṣṭiḥ saṃstrijagatkṣobhayedyamī // (165.2) Par.?
vidyunmālānibhe cakre'nāhate hṛdayasthale / (166.1) Par.?
prāṇāyāmena bahudhā sādhite parameśvari // (166.2) Par.?
ātmānaṃ cintayedyastu nāsāgragatalocanaḥ / (167.1) Par.?
bhavedbrahmasamo yogī vaśīkṛtamanāḥ priye // (167.2) Par.?
ghaṇṭikāyāṃ viśuddhākhye svarṇacampakasannibhe / (168.1) Par.?
ghrāṇāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet // (168.2) Par.?
lambikāyāṃ sudhāpūrṇe candramaṇḍalamaṇḍite / (169.1) Par.?
nāsāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet // (169.2) Par.?
bhruvormadhye'ñjanākāre dhyāyedātmānamīśvari / (170.1) Par.?
jitaprāṇo bhavedyogī yogānandamayo bhavet // (170.2) Par.?
nirguṇaṃ nirapāyaṃ ca śivaṃ śāntaṃ parātparam / (171.1) Par.?
viśvataijasam ātmānaṃ dhyāyedbhrūmadhyalocanaḥ // (171.2) Par.?
brahmānandamayo yogī bhavatyeva na saṃśayaḥ / (172.1) Par.?
ājñācakramiti khyātaṃ pare vyomni nirāmaye // (172.2) Par.?
śivam ātmānamācintya bhavejjñānamayo vaśī / (173.1) Par.?
gaganākāramamalaṃ mṛgatṛṣṇāmbusannibham // (173.2) Par.?
dhyātvātmānaṃ sarvagataṃ mokṣaṃ vrajati saṃyamī / (174.1) Par.?
apānameḍhrau nābhiśca hṛdayaṃ ghaṇṭikā tathā // (174.2) Par.?
lambikā ca bhruvormadhyaṃ nabhaśca brahmarandhrakam / (175.1) Par.?
tava cakramiti khyātaṃ deyaṃ sthānaṃ ca yoginām // (175.2) Par.?
dhāraṇā pañcaghaṭikā ṣaṇṇāḍī dhyānamucyate / (176.1) Par.?
samādhirdvādaśāhaṃ syātprāṇasaṃyamanātpriye // (176.2) Par.?
6. samādhiḥ
jalasaindhavayoryogādekatvaṃ ca yathā bhavet / (177.1) Par.?
cittātmanoḥ sāmarasyaṃ samādhiḥ sa tu kathyate // (177.2) Par.?
manaḥ pralīyate cānte yadā prāṇakṣayo bhavet / (178.1) Par.?
sāmarasyaṃ tadā syācca samādhiḥ sa tu kathyate // (178.2) Par.?
praṇaṣṭākhilasaṅkalpo jīvātmā paramātmanā / (179.1) Par.?
yadekatvaṃ bhajeddevi samādhiḥ sa tu kathyate // (179.2) Par.?
parāpekṣojjhitaṃ cittamindriyeṣu pravartate / (180.1) Par.?
yadā jīvo gataścaikyaṃ tadā naivendriyaṃ manaḥ // (180.2) Par.?
śabdaṃ sparśaṃ ca rūpaṃ ca rasaṃ gandhaṃ paraṃ tathā / (181.1) Par.?
ātmānaṃ ca sukhaṃ duḥkhaṃ mānāmānaṃ priyāpriye // (181.2) Par.?
śītāśītaṃ tathā vātamātapaṃ yo na vetti ca / (182.1) Par.?
na bādhyate svakarmaughairna kaiścidapi bādhyate // (182.2) Par.?
na śastrairbādhyate mantrairyantraistantrairna gṛhyate / (183.1) Par.?
nāgninā na jalenāpi vāyunā na ca pīḍyate // (183.2) Par.?
avadhyo dehibhiḥ sarvair mānanīyaḥ surairapi / (184.1) Par.?
āhāre ca vihāre ca nidrāyām avabodhane // (184.2) Par.?
sarvakarmasu yuktaḥ sansa tattvaṃ vetti yogini / (185.1) Par.?
nirālambaṃ nirākāramanādyantaṃ nirāśrayam // (185.2) Par.?
anālayaṃ niṣprapañcaṃ niṣkriyaṃ nirmalaṃ mahat / (186.1) Par.?
niścalaṃ nirmalaṃ nityaṃ nirguṇaṃ vyoma cinmayam // (186.2) Par.?
sadānandamanantaṃ ca sarvagaṃ vibhu saṃtatam / (187.1) Par.?
etadbrahmapadaṃ tattvaṃ viddhi tvaṃ vindhyavāsini // (187.2) Par.?
anāmaye nirālambe nirātaṅke mahādyutau / (188.1) Par.?
nirābhāse pare tattve yogayuktaḥ pralīyate // (188.2) Par.?
dugdhe dugdhaṃ ghṛte cājyamagnāvagnirjale jalam / (189.1) Par.?
kṣiptaṃ vrajettanmayatvaṃ tathā brahmaṇi līyate // (189.2) Par.?
yogābhyāsaphalam
mayoditamidaṃ sarvaṃ divyavāyurasāyanam / (190.1) Par.?
yaḥ seveta sa puṇyātmā kṛtakṛtyo jagattraye // (190.2) Par.?
sarvayajñaphalopetaḥ sa snātaḥ sarvatīrthake / (191.1) Par.?
sa yaśasvī sa yogīndraḥ sa evāmaravanditaḥ // (191.2) Par.?
sa eva siddhaḥ śuddhaśca mama tulyo varānane / (192.1) Par.?
tasminsnihyati me cetastaccittaṃ me nivāsabhūḥ // (192.2) Par.?
saphalaṃ jīvitaṃ tasya pūtaṃ tadubhayaṃ kulam / (193.1) Par.?
tatpadanyāsamātreṇa dharitrī pāvanīkṛtā // (193.2) Par.?
yatroṣitaṃ kṣaṇaṃ tena puṇyakṣetraṃ hi sā mahī / (194.1) Par.?
dhanyā tajjanayitrī ca puṇyastajjanakaḥ priye // (194.2) Par.?
taddarśanātsajīvāḥ syuḥ śūlaprotādayaḥ śavāḥ / (195.1) Par.?
tadvākyenaiva sarve'pi labhante'pi śubhāśubham // (195.2) Par.?
tanmūtramalasaṃsparśāllohā yānti suvarṇatām / (196.1) Par.?
kiṃ punaḥ kathyate devi mama tulyaparākramaḥ // (196.2) Par.?
Duration=0.66560292243958 secs.