Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3848
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yogasiddhidakuṭīnirmāṇavidhiḥ
śrībhairavī / (1.1) Par.?
kuṭī proktā tvayā pūrvaṃ kathaṃ kāryā ca kīdṛśī / (1.2) Par.?
tatra kālaṃ kiyacchaṃbho vastavyaṃ brūhi me prabho // (1.3) Par.?
śrībhairavaḥ / (2.1) Par.?
vakṣyāmi tāṃ kuṭīṃ samyak śṛṇu tripurasundari / (2.2) Par.?
medinīm unnatīkṛtya punastāṃ suhṛdaṃ priye // (2.3) Par.?
staṃbhāṃśca kramaśaḥ ṣaṭ ṣaṭ paṅktiśaḥ sthāpayedṛjūn / (3.1) Par.?
tulā upari cāropya dārūṇi sudṛḍhāni ca // (3.2) Par.?
sthāpayediṣṭakāḥ paścātsudhayā sāndramālipet / (4.1) Par.?
parito valabhiṃ kṛtvā bhittiṃ trivalayāṃ śubhām // (4.2) Par.?
kuryātkuṭīṃ ca tanmadhye tṛtīyāvaraṇaiḥ punaḥ / (5.1) Par.?
nikhaneccaturaśraṃ ca daśaprādeśamātrakam // (5.2) Par.?
pañcaprādeśamātre ca tvadhonimnaṃ tathordhvataḥ / (6.1) Par.?
evaṃ daśavitastyābhir acintyāṃ tāṃ manoharām // (6.2) Par.?
prāgdvāraṃ bāhyavalaye dvitīye valaye śive / (7.1) Par.?
yāmyadvāraṃ tṛtīye tu pratyagdvāraṃ vidhīyate // (7.2) Par.?
dvārāṇāṃ ca pramāṇaṃ hi vitastidvayamucyate / (8.1) Par.?
sakavāṭaṃ pratidvāramacchidraṃ cārgalānvitam // (8.2) Par.?
sudhāpralepitaṃ kuryādbhittiṃ ślakṣṇataraṃ sthalam / (9.1) Par.?
dakṣiṇe cottare caiva kuṭyantarvedikādvayam // (9.2) Par.?
sārdhatrayaṃ vitastīnāṃ viśālaṃ cāyataṃ daśa / (10.1) Par.?
prādeśamātram utsedhaṃ madhyaṃ prādeśikatrayam // (10.2) Par.?
tatra gomayasambhūtaṃ bhasma vastreṇa gālitam / (11.1) Par.?
pūrayecca kuṭībhittau citraṃ bahu suvistaram // (11.2) Par.?
bhairavaṃ kālameghābhaṃ jvaladūrdhvaśiroruham / (12.1) Par.?
phālākṣaṃ vakradaṃṣṭraṃ ca nāgakuṇḍalamaṇḍitam // (12.2) Par.?
nāgayajñopavītaṃ ca kiṅkiṇīmuṇḍamālinam / (13.1) Par.?
digambaraṃ tu kākoṭībhūṣitāṅghriśiroruham // (13.2) Par.?
hārakeyūrakaṭakamudrikādivibhūṣitam / (14.1) Par.?
daśahastaṃ ca ḍamarumaṅkuśaṃ khaḍgaśūlakam // (14.2) Par.?
varadaṃ savyahastābjair nāgaṃ pāśaṃ ca ghaṇṭikām / (15.1) Par.?
madhupatraṃ bhayaharaṃ bibhrāṇaṃ vāmabāhubhiḥ // (15.2) Par.?
kṛṣṇāṅgarāgamālāḍhyaṃ sarvavyādhivināśanam / (16.1) Par.?
vyādhibhūtāhiśatrughnaṃ kṣvelādibhayanāśanam // (16.2) Par.?
tato mṛtyuñjayaṃ śāntaṃ vaṭukaṃ vilikhetpriye / (17.1) Par.?
pāradenduhimaśvetaṃ bālaṃ dvibhujaśobhitam // (17.2) Par.?
kiṅkiṇīmālayā baddhakarṇanūpuraśobhitam / (18.1) Par.?
bālaṃ kuṇḍalasacchobhaṃ trinetraṃ nagnarūpiṇam // (18.2) Par.?
śvetamālyānulepaṃ ca pūrṇapātraṃ ca vāmataḥ / (19.1) Par.?
daṇḍaṃ dakṣiṇahastena dadhānaṃ mṛtyunāśanam // (19.2) Par.?
māyābījaṃ ca vaṭukaṃ hyenaṃ prathamamuccaret / (20.1) Par.?
āpaduddhāraṇāyeti likhetpañcākṣaradvayam // (20.2) Par.?
vaṭukāyeti māyāṃ ca vaṭukasya manuḥ smṛtaḥ / (21.1) Par.?
mūrtidvayorayaṃ mantraḥ kathitaḥ suravandite // (21.2) Par.?
mantrasyāsya ca yadyantraṃ tadyantraṃ tatra saṃlikhet / (22.1) Par.?
ramāṃ ca bhuvaneśīṃ ca kāmaṃ cintāmaṇiṃ kramāt // (22.2) Par.?
karṇikāyāṃ likhetpūrvaṃ vaṭukāyeti vīpsitam / (23.1) Par.?
aṣṭapatre likheccheṣāṇyakṣarāṇyaṣṭapatrake // (23.2) Par.?
bahiḥ ṣoḍaśapatreṣu vilikhetṣoḍaśa svarān / (24.1) Par.?
dvātriṃśaddalake kādisāntadvātriṃśadakṣarān // (24.2) Par.?
anye dale halakṣāṃśca vilikhedbhūpuraṃ bahiḥ / (25.1) Par.?
āpaduddhāraṇaṃ yantramapamṛtyunivāraṇam // (25.2) Par.?
rakṣākaraṃ grahārtānāṃ sarveṣāṃ prāṇināmapi / (26.1) Par.?
strīvaśyaṃ rājavaśyaṃ ca puṃvaśyaṃ paśuvaśyakam // (26.2) Par.?
nānāsiddhipradaṃ nityaṃ sarvarogaviṣāpaham / (27.1) Par.?
hārakeyūraruciraṃ kāntyā viśvavimohanam // (27.2) Par.?
mahāmṛtyuñjayaṃ devaṃ bhāvayenmṛtyujidbhavet / (28.1) Par.?
evaṃ dvitīyavargasya tṛtīyaṃ pañcamena ca // (28.2) Par.?
svareṇa bindunā yuktaṃ sontaṃ sādhyapadaṃ tataḥ / (29.1) Par.?
rakṣaśabdayugaṃ paścātpūrvaṃ bījatrayaṃ punaḥ // (29.2) Par.?
pratilomaṃ samuccārya mantraṃ mṛtyuñjayaṃ japet / (30.1) Par.?
tāraṃ madhye sasādhyākhyaṃ digdale bhaṃ samālikhet // (30.2) Par.?
āgneyādidaleṣvantyamakṣaraṃ kramaśo likhet / (31.1) Par.?
bāhye bhūpuramālikhya dikṣu sāndraṃ samālikhet // (31.2) Par.?
catuṣkoṇe ṭhakāraṃ ca yantraṃ mṛtyuñjayātmakam / (32.1) Par.?
apamṛtyujvaravyādhikṣvelamohavināśanam // (32.2) Par.?
tatra cintāmaṇiṃ devaṃ cintitārthapradaṃ likhet / (33.1) Par.?
nīlapravālaruciraṃ triṇetraṃ rucirānanam // (33.2) Par.?
pāśāruṇotpalaṃ vāme dakṣe śūlakapālakau / (34.1) Par.?
dadhānam indumakuṭaṃ dhyāyedardhāmbikeśvaram // (34.2) Par.?
vahniprathamavargādiṣamarephāḥ kramāttataḥ / (35.1) Par.?
prāṇasadyāntasahitaḥ ṣaṣṭhasvarasabindukaḥ // (35.2) Par.?
idaṃ cintāmaṇer mantraṃ cintitārthapradaṃ śubham / (36.1) Par.?
ṣoḍaśasvarasaṃvītaṃ cintāmaṇimabhīṣṭadam // (36.2) Par.?
ṭhakārāveṣṭitaṃ kuryājjvarāpasmṛtimṛtyuham / (37.1) Par.?
tataśca śāradādevīm ālikhet siddhidāyinīm // (37.2) Par.?
śaṅkhakundendudhavalāṃ makuṭendukalādharām / (38.1) Par.?
sudhākumbhaṃ varākṣasraksaṃvinmudrāṃ karāṃbujaiḥ // (38.2) Par.?
bibhrāṇāṃ śvetavasanāṃ mauktikābharaṇojjvalām / (39.1) Par.?
vāgbījaṃ bhuvaneśīṃ ca vadavākyadvayaṃ tataḥ // (39.2) Par.?
vāgvādinīṃ sasambuddhim agnipatnīṃ samuccaret / (40.1) Par.?
eṣa śrīmātṛkāmantraḥ proktaḥ sārasvatapradaḥ // (40.2) Par.?
ādibījadvayaṃ hitvā śeṣaṃ pūrvavad uccaret / (41.1) Par.?
daśārṇaśāradāmantro vāgvilāsapradāyakaḥ // (41.2) Par.?
viyadvarṇasukāraṃ ca sadyāntaṃ savisargakam / (42.1) Par.?
karṇikāyāṃ likhetpūrvaṃ kiñjalkeṣu svarānapi // (42.2) Par.?
aṣṭacchadeṣv aṣṭavargāny aśahādyaiḥ paraistribhiḥ / (43.1) Par.?
kādyaiśca pañcabhirvarṇairaṣṭavargāḥ samīritāḥ // (43.2) Par.?
likhedbhūpurakoṇeṣu ṭhakārāndikṣu vinyaset / (44.1) Par.?
idaṃ hi mātṛkāyantraṃ viṣamṛtyugadāpaham // (44.2) Par.?
aghoraṃ vilikheddevi nīlajīmūtasannibham / (45.1) Par.?
krūradaṃṣṭraṃ triṇetraṃ ca nāgendrāṣṭavibhūṣitam // (45.2) Par.?
raktāṅgarāgavasanaṃ raktamālāvirājitam / (46.1) Par.?
paraśvathuṃ ca ḍamaruṃ khaḍgaṃ kheṭam iṣuṃ dhanuḥ // (46.2) Par.?
triśūlaṃ pūrṇapātraṃ ca bibhrāṇaṃ cāṣṭabāhubhiḥ / (47.1) Par.?
bhuvaneśīṃ sphuradvandvaṃ tataḥ prasphuravīpsitam // (47.2) Par.?
ghoraṃ tato'ghorataraṃ tanurūpaṃ caṭadvayam / (48.1) Par.?
prakaṭadviguṇaṃ caiva kahaśabdayugaṃ tataḥ // (48.2) Par.?
vamaśabdadvayaṃ devi bandhaśabdaṃ ca vīpsitam / (49.1) Par.?
ghātayadvitayaṃ devi kavacaṃ ca phaḍantakam // (49.2) Par.?
ekottaro'yaṃ pañcāśadarṇo 'ghoraḥ smṛto manuḥ / (50.1) Par.?
vaśyārthaṃ taptahemābhaṃ pūrvoktākṛtisaṃyutam // (50.2) Par.?
muktau mṛtyuñjayārthe tu śvetaṃ pūrvoktavigraham / (51.1) Par.?
sarvārthasiddhidaṃ śāntamaghorāstraṃ likhetpriye // (51.2) Par.?
māyābījaṃ sasādhyaṃ syānmadhye ca svarasaṃyutam / (52.1) Par.?
tadbahiḥkesareṣvevaṃ vilikhedaṣṭavargakam // (52.2) Par.?
tatastvaṣṭadale mantravarṇānguṇamitān likhet / (53.1) Par.?
agraśeṣeṣu tadvat tatṣaṭkoṇe kavacāstrakau // (53.2) Par.?
tadbahirbhūpuraṃ lekhyam enadāghorayantrakam / (54.1) Par.?
sphuradvayāvṛtaṃ madhye śaktibījaṃ likhettataḥ // (54.2) Par.?
ṣaṭkoṇe prasphurayugaṃ tataścāṣṭadale kramāt / (55.1) Par.?
ṣaḍbhiścaturbhirvedaiśca rasairvastraiśca gopadaiḥ // (55.2) Par.?
ṛtubhiḥ śiṣṭamantrārṇair amībhir vilikhettataḥ / (56.1) Par.?
ṣaṭkoṇe vahnicāstrābhyām uddhṛtaṃ vītakoṇakam // (56.2) Par.?
bhūpureṇāvṛtaṃ yantramaghoraṃ vilikhetpriye / (57.1) Par.?
vyālāricorakṣudrāpasmārabhūtagrahāpaham // (57.2) Par.?
atho mahāgaṇapatiṃ likhedvidrumasannibham / (58.1) Par.?
koṭīracandraśakalaṃ gajāsyaṃ locanatrayam // (58.2) Par.?
tundilaṃ raktavasanaṃ raktamālānulepanam / (59.1) Par.?
daśadordaṇḍasubhagaṃ vāmorusthitayoṣitam // (59.2) Par.?
hārakeyūrakaṭakamudrikākuṇḍalojjvalam / (60.1) Par.?
phalapūraṃ gadām ikṣukodaṇḍaṃ ca triśūlakam // (60.2) Par.?
cakraṃ sarasijaṃ pāśamutpalaṃ śālimañjarīm / (61.1) Par.?
svadantatuṇḍayā ratnakalaśaṃ daśabhiḥ karaiḥ // (61.2) Par.?
bibhrāṇaṃ padmakarayā vāmorusthitayā śriyā / (62.1) Par.?
āliṅgitaṃ bhaktalokacintitārthasuradrumam // (62.2) Par.?
praṇavaṃ kamalāṃ māyāṃ kāmarājaṃ vasuṃdharām / (63.1) Par.?
kramādgaṇapaterbījaṃ mahāgaṇapatiṃ tataḥ // (63.2) Par.?
caturthyantaṃ sasaṃbuddhiṃ varaṃ ca varadaṃ tathā / (64.1) Par.?
tataḥ sarvajanaṃ me ca vaśamānaya śabdakam // (64.2) Par.?
agnipatnīṃ samālikhya cāṣṭāviṃśativarṇakam / (65.1) Par.?
mantraṃ mahāgaṇapater mṛtyudāridryanāśanam // (65.2) Par.?
trikoṇe bījamālikhya satāre ca gaṇeśituḥ / (66.1) Par.?
dikṣu śrīśaktimadanabhūbījāni bahirlikhet // (66.2) Par.?
ṣaṭkoṇe bījaṣaṭkaṃ ca tatsaṃdhiṣvaṅgamantrakam / (67.1) Par.?
tato'ṣṭadalamadhyeṣu mantrāṇi gaṇaśo likhet // (67.2) Par.?
antyākṣare cāntyadale mātṛkāmanulomataḥ / (68.1) Par.?
lekhe ca pratilomenāṅkuśapāśāvṛtaṃ tataḥ // (68.2) Par.?
bhūmandireṇa subhagaṃ yantraṃ gaṇapateḥ śubham / (69.1) Par.?
gajāntaṃ śrīpadaṃ divyamāyuṣyārogyavardhanam // (69.2) Par.?
etāni yantrajālāni kuṭyantardevatā likhet / (70.1) Par.?
kuṭībhittibahirbhāge bhairavaṃ varṇamālikhet // (70.2) Par.?
asitāṅgaṃ ruruṃ caṇḍaṃ krodhamunmattabhairavam / (71.1) Par.?
kapālinaṃ bhīṣaṇaṃ ca saṃhāraṃ bhairavaṃ kramāt // (71.2) Par.?
dvitīyāvaraṇasyāntar bhittāvekādaśa kramāt / (72.1) Par.?
rudrāṃs trilocanāṃś candrakalājūṭajaṭān likhet // (72.2) Par.?
tadbāhye nava nāthāṃśca nava siddhāṃśca ṣoḍaśa / (73.1) Par.?
sanatkumārasanakasanandādīn likhettataḥ // (73.2) Par.?
tṛtīyāvaraṇasyāntar bhittau brāhmyādimātaraḥ / (74.1) Par.?
catuḥṣaṣṭiśca yoginyo lekhanīyā yathāvidhi // (74.2) Par.?
tadbhittibāhye devendramukhā dikpatayaḥ kramāt / (75.1) Par.?
grahāśca candrasūryādyā aśvinyādyāśca tārakāḥ // (75.2) Par.?
meṣādyā rāśayo lekhyāḥ sālaṅkārāśca sāyudhāḥ / (76.1) Par.?
kuṭīdvāravipārśve ca gaṇeśaṃ bhairavaṃ likhet // (76.2) Par.?
dvitīyāvaraṇadvārapārśve dvau śaṅkhapadmakau / (77.1) Par.?
garutmantaṃ hanūmantaṃ tṛtīyāvaraṇasya ca // (77.2) Par.?
dvārasya pārśvayordevi vilikhedbhayabhañjanau / (78.1) Par.?
yasmindeśe kuṭī divyā kalpitā yogisattamaiḥ // (78.2) Par.?
deśo dhanyataraḥ ślāghyaḥ puṇyakṣetraṃ ca pāvanam / (79.1) Par.?
tatratyāśca prajā dhanyāḥ sphītārthāḥ puṇyakarmiṇaḥ // (79.2) Par.?
rāṣṭraṃ subhikṣam ārogyam anāmayasukhāvaham / (80.1) Par.?
ītihīnaṃ kālavṛṣṭisahitaṃ dhānyasaṅkulam // (80.2) Par.?
taskaropadravavyāghrasarpādibhayavarjitam / (81.1) Par.?
tatra tīrthāni sarvāṇi gaṅgādīni vasanti ca // (81.2) Par.?
indrādayo'pi vibudhāḥ sūryacandrādayo grahāḥ / (82.1) Par.?
yoginyo bhairavāḥ siddhā gaṇeśaguhamātaraḥ // (82.2) Par.?
tatrasthasya mahīpasya jayārthāvāptirāyuṣaḥ / (83.1) Par.?
sambhaveccakravartitvaṃ punarnityotsavojjvalam // (83.2) Par.?
vandhyānāṃ putrasampattiḥ kuṭīsaṃdarśanādbhavet / (84.1) Par.?
kuṣṭhāpasmārabhūtādimahāvyādhivināśanam // (84.2) Par.?
kuṭīgatā bhaveyuste ye sevante rasāyanam / (85.1) Par.?
siddhiṃ yānti sukhenaiva devānāmapi durlabhām // (85.2) Par.?
amarīkalpaḥ
devi citraṃ pravakṣyāmi divyaṃ guhyatamaṃ śivam / (86.1) Par.?
amarīkalpamanaghaṃ sulabhaṃ nijadehajam // (86.2) Par.?
aṇimādyaṣṭakaiśvaryadehalohādisiddhidam / (87.1) Par.?
vamanādiviśuddhāṅgo lavaṇāmlavivarjitaḥ // (87.2) Par.?
kuṭīgatastu deveśi śivatoyamudāradhīḥ / (88.1) Par.?
sthūlasya katakasyaiva dāruṇā pānapātrakam // (88.2) Par.?
kuryācca triphalāṃ piṣṭvā lepayeccaṣakāntare / (89.1) Par.?
karṣaṃ śivāmbunā rātrau pātraṃ cādhomukhaṃ priye // (89.2) Par.?
sthāpayitvā punaḥ prātarādyantaṃ prasravaṃ tyajet / (90.1) Par.?
madhyadhārāśca tatpātre kṣipettattriphalāṃ tataḥ // (90.2) Par.?
loḍayedamarīyuktaṃ pibetprāgānanaḥ sadā / (91.1) Par.?
iṣṭadevāngurūnvṛddhān natvārcitagaṇeśvaraḥ // (91.2) Par.?
mitāhāro yuktaceṣṭo vātātapavivarjitaḥ / (92.1) Par.?
ekamaṇḍalamātreṇa bāhyāntaḥ śucibhāg bhavet // (92.2) Par.?
maṇḍalena dvitīyena sarvakuṣṭhavināśanam / (93.1) Par.?
maṇḍalena tṛtīyena caturvidhaviṣāpaham // (93.2) Par.?
maṇḍalena caturthena nālikerāmbuvad bhavet / (94.1) Par.?
ātmatoyaṃ pañcamena maladaurgandhyanāśanam // (94.2) Par.?
ṣaṣṭhamaṇḍalayogena dehadaurgandhyanāśanam / (95.1) Par.?
saptamaṇḍalayogena bhavedindriyapāṭavam // (95.2) Par.?
tato'ṣṭame maṇḍale tu rajanīcūrṇakarṣayuk / (96.1) Par.?
seveta śivatoyaṃ ca yāvaddviḥ saptamaṇḍalam // (96.2) Par.?
valīpalitahīnaḥ syānmahāviṣabhayojjhitaḥ / (97.1) Par.?
maṇḍale pañcadaśake karṣāṃśau śṛṅgagandhakau // (97.2) Par.?
śivatoyena sammiśraṃ prapibedekaviṃśatim / (98.1) Par.?
maṇḍalaṃ ca tadante syātsiddhibhāgdehalohayoḥ // (98.2) Par.?
dvāviṃśanmaṇḍale devi cābhrakaṃ varayā yutam / (99.1) Par.?
evaṃ bhajedyamī yāvadaṣṭāviṃśatimaṇḍalam // (99.2) Par.?
mattahastibalopeto gṛdhradṛṣṭiranāmayaḥ / (100.1) Par.?
ekonatriṃśati prāpte maṇḍale varayā yutām // (100.2) Par.?
sakāntacūrṇavimalāṃ godhāmapi pibet priye / (101.1) Par.?
pañcatriṃśanmaṇḍalāntaṃ vajrakāyo bhavennaraḥ // (101.2) Par.?
ṣaṭtriṃśanmaṇḍalādi svarṇadhātrīrajo'nvitam / (102.1) Par.?
ātmagodhānvitaṃ peyaṃ tattu yāvaddvyadhikam // (102.2) Par.?
catvāriṃśanmaṇḍalāntaṃ saśarīraḥ khago bhavet / (103.1) Par.?
tricatvāriṃśanmaṇḍale tu prāpte pāradasaṃyutam // (103.2) Par.?
varāyutaṃ pibed ūnapañcāśanmaṇḍalāvadhiḥ / (104.1) Par.?
aṇimādiguṇopeto vajrakāyaśca khecaraḥ // (104.2) Par.?
siddhair yukto nirātaṅko nirapāyo nirañjanaḥ / (105.1) Par.?
yadṛcchayā sarvaloke viharatyeva sarvadā // (105.2) Par.?
ārabhya prathamaṃ devi maṇḍalānnityamācaret / (106.1) Par.?
ātmatoyena dhuttūrarasena pariloḍayet // (106.2) Par.?
bhasma tenaiva sarvāṅgamasakṛtparimardayet / (107.1) Par.?
anyakālasamāyātam ātmatoyaṃ viśeṣataḥ // (107.2) Par.?
mūrdhni nāsāpuṭe karṇe dṛśi pādakaradvaye / (108.1) Par.?
śīlayetsatataṃ devi śuddhadeho bhavennaraḥ // (108.2) Par.?
kadācidapyātmagodhāṃ bhūmau na visṛjetpriye / (109.1) Par.?
amarīsevinaḥ puṃsaḥ śivatoyena jāyate // (109.2) Par.?
sarvalohaṃ ca kanakaṃ divyaṃ manujadurlabham / (110.1) Par.?
vijayāsahitāṃ godhāṃ prativāsaramāpibet // (110.2) Par.?
Duration=0.43163895606995 secs.