Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3852
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vandākakalpaḥ
vandāko dvividhaḥ proktaḥ puruṣastrīvibhedataḥ / (1.1) Par.?
kharjūrīpatravatpatraḥ puruṣaḥ sarvasiddhidaḥ // (1.2) Par.?
strīsaṃjñastu guṇairalpo vṛttapatraḥ pratāpavān / (2.1) Par.?
vandākaḥ pādaparuhaḥ śikharī tarurohiṇī // (2.2) Par.?
vṛkṣādanī kāminī ca vṛkṣarugbandhabandhakam / (3.1) Par.?
vandākastiktatuvaraḥ kaphapittaśramāpahaḥ // (3.2) Par.?
vaśyādisiddhido vṛṣyo viṣaghnaśca rasāyanam / (4.1) Par.?
vandākāharaṇavidhiḥ
kṛtopavāsaḥ susnāto raktamālyānulepanaḥ // (4.2) Par.?
muktakeśāmbaro bhūtvā rātrau saṃyatamānasaḥ / (5.1) Par.?
vṛkṣaṃ pradakṣiṇaṃ kṛtvā gandhapuṣpākṣatādibhiḥ // (5.2) Par.?
pūjādravyaiḥ samabhyarcya baliṃ dadhyodanaiḥ kiret / (6.1) Par.?
cintāmaṇiṃ nṛsiṃhaṃ ca manumaṣṭottaraṃ śatam // (6.2) Par.?
japtvā khaḍgena saṃchidya vandākaṃ vidhināharet / (7.1) Par.?
vandākānāṃ tu sarveṣāṃ vidhireṣa udāhṛtaḥ // (7.2) Par.?
aśvinyāṃ śuciraśvatthavandākaṃ vidhināhṛtam / (8.1) Par.?
kṣīreṇa piṣṭamāloḍya pibedaśvabalo bhavet // (8.2) Par.?
tathaivāśvatthavandākamuparāge'rkacandrayoḥ / (9.1) Par.?
nṛsiṃhamantraṃ prajapan khaḍgenācchidya cāharet // (9.2) Par.?
ghṛṣṭvāṃbhasā prakoṣṭheṇa liptvā gorocanānvitam / (10.1) Par.?
vidhāya tilakaṃ paśyetsarvavaśyo bhaveddhruvam // (10.2) Par.?
nyagrodhasya tu vandākamaśvinyāṃ vidhināharet / (11.1) Par.?
sūtreṇa bandhayeddhaste hyadṛśyo jāyate naraḥ // (11.2) Par.?
sarvavaśyaṃ bhavetkṣīraiḥ piṣṭvā pāne gadāñjayet / (12.1) Par.?
aśvinyāṃ tu śirīṣasya vandākaṃ vidhināharet // (12.2) Par.?
sūtreṇa bandhayeddhaste vīryastambho bhaveddhruvam / (13.1) Par.?
aśvinyāmāhareddhīmān palāśasya tu bandhakam // (13.2) Par.?
haste baddhvā spṛśedyastu sā nārī vaśagā bhavet / (14.1) Par.?
aṅkolabandham aśvinyāṃ kare baddhvā jagatpriyaḥ // (14.2) Par.?
bharaṇyāṃ kuśavandākaṃ gṛhītvā śubhayogataḥ / (15.1) Par.?
badhnīyāddakṣiṇe haste tenādṛśyo bhavennaraḥ // (15.2) Par.?
bharaṇyāṃ phalguvandākaṃ dhānyarāśau vinikṣipet / (16.1) Par.?
tena vai dhānyavṛddhiḥ syānnātra kāryā vicāraṇā // (16.2) Par.?
bharaṇyāṃ badarīṇāṃ ca vandākaṃ vidhināharet / (17.1) Par.?
bandhayeddakṣiṇe haste saṃlabhed īpsitaṃ phalam // (17.2) Par.?
kṛttikāyāṃ tu katakavandākaṃ vidhināharet / (18.1) Par.?
vartimadhye kṣipettaṃ ca tena saṃgṛhya kajjalam // (18.2) Par.?
strīṇāmañjanamātreṇa patirvaśyo bhaveddhruvam / (19.1) Par.?
kṛttikāyāṃ śucirbhūtvā jambūvandākam āharet // (19.2) Par.?
kṣīreṇa piṣṭaṃ tatkalkaṃ pītvā rogairvimucyate / (20.1) Par.?
rohiṇyāṃ tintriṇīkasya vandākaṃ vidhināharet // (20.2) Par.?
baddhvā haste spṛśedyaṃ yaṃ sarvavaśyo bhavennaraḥ / (21.1) Par.?
timirādiṣu śastaṃ tadasādhyaṃ ghṛtamañjanāt // (21.2) Par.?
kṣaudraghṛṣṭena tenaiva kṛtaṃ cakṣuṣyamañjanam / (22.1) Par.?
bandhakam udumbarabhavaṃ rohiṇyāṃ gṛhya valayakaṃ kuryāt / (22.2) Par.?
tadvalayopari vinihitabhāṇḍasthitamodakaṃ kṣayaṃ naiti // (22.3) Par.?
aśvatthasya tu vandākaṃ rohiṇyāṃ vidhināharet // (23.1) Par.?
gṛhe sthite ca vandāke nityaiśvaryaṃ prajāyate / (24.1) Par.?
katakasya tu vandākaṃ rohiṇyāṃ vidhināharet // (24.2) Par.?
añjane netrayugale nidhiṃ paśyati niścitam / (25.1) Par.?
tadeva bandhayeddhaste sarvavaśyo bhaveddhruvam // (25.2) Par.?
udumbarasya vandākaṃ rohiṇyāṃ vidhināharet / (26.1) Par.?
haste baddhvā nihantyāśu jvaraṃ cāturthikaṃ priye // (26.2) Par.?
rohiṇyāṃ mātuluṅgasya bandhakaṃ tu samāharet / (27.1) Par.?
dhārayeddakṣiṇe karṇe jagadvaśyakaraṃ param // (27.2) Par.?
rohiṇyāṃ bilvavandākaṃ kare baddhvā jagatpriyaḥ / (28.1) Par.?
mṛgaśīrṣe śirīṣasya vandākaṃ samyagāhṛtam // (28.2) Par.?
haste baddhvā spṛśennārīṃ naraṃ vā vaśayeddhruvam / (29.1) Par.?
mṛgaśīrṣe tu vandākaṃ tintriṇīvṛkṣasambhavam // (29.2) Par.?
kṣīreṇa piṣṭvā prapibedadṛśyo jāyate naraḥ / (30.1) Par.?
taddadhnā yaḥ pibetprātaḥ sarvavyādhiharo bhavet // (30.2) Par.?
mahiṣītakrapiṣṭena tena sarvāṅgalepanam / (31.1) Par.?
kṛtvā vahnigato yastu vahninā ca na dahyate // (31.2) Par.?
tintriṇīkasya vandākaṃ gṛhe yasya pratiṣṭhitam / (32.1) Par.?
tasya corabhayaṃ nāsti kare dyūtajayo bhavet // (32.2) Par.?
udumbarasya vandākaṃ mṛgaśīrṣe samāharet / (33.1) Par.?
haste baddhvā spṛśennārīṃ sā nārī vaśagā bhavet // (33.2) Par.?
strīṇāṃ haste tu badhnīyādannamadhye vinikṣipet / (34.1) Par.?
jāyate cānnavṛddhistu nātra kāryā vicāraṇā // (34.2) Par.?
nyagrodhasya tu vandākaṃ mṛgaśīrṣe samāharet / (35.1) Par.?
badhnīyāddakṣiṇe haste janavaśyo bhaveddhruvam // (35.2) Par.?
ādāya māṭarūṣasya vandākaṃ samudāhṛtam / (36.1) Par.?
baddhvā haste janairdīvyan syāddyūteṣvaparājitaḥ // (36.2) Par.?
ārdrāyāṃ taumburaṃ grāhyaṃ vandākaṃ vidhinā haret / (37.1) Par.?
kṣīreṇa prapibedyastu tasya syāllohamoṭanam // (37.2) Par.?
ārdrārke vā puṣyaravau vandākaṃ tumburorharet / (38.1) Par.?
badhnīyāddakṣiṇe haste bāṇastambhaḥ prajāyate // (38.2) Par.?
punarvasorhṛtaṃ vaṃśavandākaṃ kṣīrapeṣitam / (39.1) Par.?
pītvā strīpuruṣau vandhyau prasuvāte sutānbahūn // (39.2) Par.?
naktamālasya vandākamāharecca punarvasau / (40.1) Par.?
kṣīreṇa piṣṭvā prapibed akhilāmayanāśanam // (40.2) Par.?
taccūrṇasya mātreṇa naśyanti graharākṣasāḥ / (41.1) Par.?
puṣye bandhūkavandākaṃ gṛhītvā taṃ nidhāpayet // (41.2) Par.?
kṣetramadhye ripostatra sasyanāśaśca jāyate / (42.1) Par.?
āśleṣāyāṃ karṇikāravandākaṃ samyagāhṛtam // (42.2) Par.?
baddhvā haste dṛḍhaṃ tena spṛśan vaśati tejanāt / (43.1) Par.?
madhūkasya ca vandākamāśleṣāyāṃ samāharet // (43.2) Par.?
bandhayeddakṣiṇe haste vyāghrādibhayanāśanam / (44.1) Par.?
maghāsu mucukundasya vandākaṃ vidhināhṛtam // (44.2) Par.?
nidhāpayeddhānyamadhye taddhānyaṃ tvakṣayaṃ bhavet / (45.1) Par.?
vibhītakasya vandākaṃ phalgunyoḥ pūrvayorhṛtam // (45.2) Par.?
sthāpayeddhānyamadhyena tadakṣayyaṃ kṣaṇādbhavet / (46.1) Par.?
phalgunyor anyayor haste'pyayameva vidhiḥ smṛtaḥ // (46.2) Par.?
śākavṛkṣasya vandākaṃ maghāyāṃ vidhināharet / (47.1) Par.?
dhānyasaṃcayakṛddvāre dhānyavṛddhiśca jāyate // (47.2) Par.?
mauñjīvṛkṣasya vandākaṃ maghārke vidhināharet / (48.1) Par.?
śirasā dhārayennityaṃ tasya śrīrvaśamāpnuyāt // (48.2) Par.?
palāśasya tu vandākaṃ hastarkṣe vidhināharet / (49.1) Par.?
kare śirasi badhnīyādvyāghrādigrahahṛdbhavet // (49.2) Par.?
tindukasya ca vandākaṃ citrāyāmāhṛtaṃ tathā / (50.1) Par.?
baddhvā haste samastānāṃ sadhvadho bhavati dviṣām // (50.2) Par.?
kuṭajasya tu vandākaṃ citrāyāṃ vidhināharet / (51.1) Par.?
badhnīyāddakṣiṇe haste durlabhaṃ cepsitaṃ labhet // (51.2) Par.?
svātyāṃ likucavandākaṃ gṛhītvā yatra vastuni / (52.1) Par.?
nidhāpayati tatsarvamakṣayaṃ nātra saṃśayaḥ // (52.2) Par.?
babbūlabandhakaṃ svātyāṃ badaryāstvanurādhake / (53.1) Par.?
badhnanyo dhārayeddhaste tatspṛṣṭā strī vaśā bhavet // (53.2) Par.?
āhṛtya dhātrīvandākaṃ viśākhāyāṃ yathāvidhi / (54.1) Par.?
śuktakārasya bhavane viruddhasya nidhāpayet // (54.2) Par.?
sarvaṃ madyamapeyaṃ syānmokṣastasminsamuddhṛte / (55.1) Par.?
anurādhāsu vidhinā aindrīvandākamāhṛtam // (55.2) Par.?
dhānyamadhye vinikṣiptaṃ dhānyamakṣayatāṃ nayet / (56.1) Par.?
jyeṣṭhāyām āmravandākaṃ hṛtvā veśyāgṛhe khanet // (56.2) Par.?
sā durbhagā bhavetsatyamuddhṛte mokṣa ucyate / (57.1) Par.?
mūle khadiravandākaṃ gṛhītvā vidhipūrvakam // (57.2) Par.?
baddhvā haste naraḥ kṣipraṃ durbhagaḥ subhago bhavet / (58.1) Par.?
tadeva piṣṭaṃ kṣīreṇa pītaṃ kuṣṭhādināśanam // (58.2) Par.?
mūlārke goṭṭikāyāśca vandākaṃ vidhināharet / (59.1) Par.?
dakṣiṇe bandhayeddhaste strīvaśyaṃ bhavati dhruvam // (59.2) Par.?
tadeva śirasā dhāryaṃ sarvasiddhirbhaved dhruvam / (60.1) Par.?
karavīrasya vandākaṃ pūrvāṣāḍhāsu sādhitam // (60.2) Par.?
dhārayecchirasā yuddhe sa bhavedaparājitaḥ / (61.1) Par.?
pūrvāṣāḍhāsu vandākaṃ badarīvṛkṣasambhavam // (61.2) Par.?
pibetkṣīreṇa yā vandhyā sā bahūṃśca sutāṃllabhet / (62.1) Par.?
kuravasya tu vandākaṃ pūrvāṣāḍhārkavārake // (62.2) Par.?
bandhayeddakṣiṇe haste hyadṛśyo jāyate naraḥ / (63.1) Par.?
uttarāṣāḍhanakṣatre grāhyaṃ mandārabandhakam // (63.2) Par.?
palāśabandhakaṃ vātha kare baddhvā vaśaṃkaram / (64.1) Par.?
śravaṇe citrakodbhūtaṃ vandākaṃ prāpyate na tu // (64.2) Par.?
kaṅkuṇītailaghṛṣṭena tāmrapatraṃ ca lepayet / (65.1) Par.?
puṭapākavidhānena tatsvarṇaṃ bhavati dhruvam // (65.2) Par.?
eraṇḍasya tu vandākaṃ śravaṇārke samāharet / (66.1) Par.?
bandhayeddakṣiṇe haste sadā dyūtajayo bhavet // (66.2) Par.?
dhaniṣṭhāyāṃ tu badarīvandākaṃ vidhināhṛtam / (67.1) Par.?
baddhvā kare spṛśedyaṃ yaṃ sa sa dāso bhaveddhruvam // (67.2) Par.?
hṛtaṃ punnāgavandākaṃ vāruṇeṣu yathāvidhi / (68.1) Par.?
kṣīreṇa piṣṭvā prapibanmahānāgabalo bhavet // (68.2) Par.?
naktamālasya vandākaṃ maghārke vidhināharet / (69.1) Par.?
vidhinā dhārayedbāhau piśācānāṃ ca darśanam // (69.2) Par.?
tintriṇīkasya vandākaṃ punnarkṣe vidhināharet / (70.1) Par.?
bandhayeddakṣiṇe haste nityaṃ dyūtajayo bhavet // (70.2) Par.?
punnarkṣe vaṃśavandākamadṛśyo jāyate kare / (71.1) Par.?
śirīṣasya tu vandākamuttare vidhināharet // (71.2) Par.?
kare śirasi badhnīyādvyāghrādigrahahṛdbhavet / (72.1) Par.?
maghāyāṃ sthāpayetkṣetre vandākaṃ madhukodbhavam // (72.2) Par.?
pakṣiṇāṃ mūṣikānāṃ ca jāyate tuṇḍabandhanam / (73.1) Par.?
palāśasya tu vandākaṃ hastarkṣe vidhināharet // (73.2) Par.?
liṅgalepaṃ prakurvīta vīryastambho bhaveddhruvam / (74.1) Par.?
kṣīreṇāloḍya vallīkaṃ kṣaudraṃ piṣṭvā niṣecayet // (74.2) Par.?
vaṅgaṃ tu saptadhā devi tadvaṅgaṃ rajataṃ bhavet / (75.1) Par.?
palāśasya tu vandākaṃ hastarkṣe vidhināharet // (75.2) Par.?
kṣīreṇa prapibedyastu hyadṛśyo jāyate naraḥ / (76.1) Par.?
tindukasya ca vandākaṃ citrāyāmāhṛtaṃ tathā // (76.2) Par.?
baddhvā haste samastānāmavadhyo bhavati dviṣām / (77.1) Par.?
harītakyāstu vandākaṃ pūrvabhādrapadāhṛtam // (77.2) Par.?
kṣīreṇa kalkitaṃ pītvā caredvararuceḥ samaḥ / (78.1) Par.?
uttarāsvarkavandākaṃ hṛtaṃ bhādrapadāsu tat // (78.2) Par.?
pralepādyaiḥ paraṃ hanyādviṣaṃ sthāvarajaṅgamam / (79.1) Par.?
revatyāṃ bodhivandākalatayā kṛtakautukā // (79.2) Par.?
vandhyāpi labhate garbhaṃ pītvā gopayasā ca tat / (80.1) Par.?
revatyāṃ vaṭavandākaṃ valmīkamadhugharṣitam // (80.2) Par.?
akṣidoṣeṣvatiśreṣṭhamakṣarāvaraṇādiṣu / (81.1) Par.?
revatyāṃ vaṭavandākaṃ gṛhītvā dhārayedbhuje // (81.2) Par.?
mahānāgabalopeto mahāgaṇaśca jāyate / (82.1) Par.?
samuddhṛtaṃ viśākhāyāṃ vandākaṃ rājavṛkṣakam // (82.2) Par.?
nivārayati gehasthaṃ vaiśvānarabhayaṃ gṛhe / (83.1) Par.?
rohiṇyāṃ vaṭavandākaṃ kaṭisthaṃ vīryavardhanam // (83.2) Par.?
aśvatthabhavavandākaṃ revatyāṃ garbhadaṃ smṛtam / (84.1) Par.?
viṣavṛkṣotthavandākaṃ pūrvāṣāḍhoddhṛtaṃ yadi // (84.2) Par.?
praliptaṃ tanute bhūtapiśācādiprabhāṣaṇam / (85.1) Par.?
cullikāntargataṃ kuryātsabhaktāṃ pānasantatim // (85.2) Par.?
dyūte jāmbavavandākaṃ revatyāṃ jayakārakam / (86.1) Par.?
kuryāt kuravavandākaṃ hastasthaṃ bāṇavāraṇam // (86.2) Par.?
madhūkavṛkṣavandākaṃ dhānyasthaṃ dhānyavṛddhidam / (87.1) Par.?
palāśataruvandākaṃ vākpradaṃ kṣīrasevitam // (87.2) Par.?
veśyāyāṃ nimbavandākaṃ gṛhāntarnihitaṃ yadi / (88.1) Par.?
vaśyaṃ karoti sāścaryam ā janmamaraṇāntikam // (88.2) Par.?
Duration=0.25616598129272 secs.