Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3853
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśiṣṭā rasasaṃskārāḥ
śrībhairavī / (1.1) Par.?
śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam / (1.2) Par.?
śaṃbho tava prasādena kṛpāṃbhodhe sureśvara // (1.3) Par.?
vijñāpayiṣyāmyaparaṃ sarvalokahitaṅkaram / (2.1) Par.?
vṛddhastrībālaṣaṇḍhānām anyeṣāṃ rogiṇāmapi // (2.2) Par.?
rasāyaneṣvaśaktānāṃ kathaṃ saukhyaṃ bhavetprabho / (3.1) Par.?
sarvānugrāhaka śrīman tadājñāpaya bhairava // (3.2) Par.?
śrutvā devyāḥ stutiparaṃ sarvalokahitapradam / (4.1) Par.?
śrutvā mandasmitaṃ devo jagādetthaṃ paraṃ vacaḥ // (4.2) Par.?
śrībhairavaḥ / (5.1) Par.?
sādhu sādhu mahābhāge lokānāṃ jananī yataḥ / (5.2) Par.?
tasmāllokahitaṃ pṛṣṭaṃ tadvakṣyāmyahamīśvari // (5.3) Par.?
rasādisaṃskāravidhiṃ sarvaroganibarhaṇam / (6.1) Par.?
yathākramaṃ pravakṣyāmi śrūyatāmavadhānataḥ // (6.2) Par.?
rasendro rasarājaśca rasaḥ sūtaśca pāradaḥ / (7.1) Par.?
śivabījaṃ śivo jaitro rasaloho mahārasaḥ // (7.2) Par.?
rasottamo mahātejāḥ sūtarāṭ capalo'mṛtaḥ / (8.1) Par.?
dhutturo lokanāthaśca prabhurindro bhavastathā // (8.2) Par.?
rudratejāḥ khecaraśca rasadhāturacintyajaḥ / (9.1) Par.?
amaro dehadaḥ skandaḥ skandeśo mṛtyunāśanaḥ // (9.2) Par.?
devo rasāyanaḥ śreṣṭho yaśodaḥ pāvanaḥ smṛtaḥ / (10.1) Par.?
proktā divyarasāścaiva trayastriṃśacca nāma ca // (10.2) Par.?
doṣayuktaḥ sūtarājo viṣameva varānane / (11.1) Par.?
doṣahīno rasaḥ sākṣādamṛtaṃ nātra saṃśayaḥ // (11.2) Par.?
tasmātpāradasaṃskāraṃ doṣaghnaṃ śṛṇu pārvati / (12.1) Par.?
rasācāryo bhiṣakśreṣṭho yatātmāghoramantravit // (12.2) Par.?
rasaśodhanasaṃskārāḥ; prathamaḥ prakāraḥ
śubharkṣe śubhalagneṣu sumuhūrte suvāsare / (13.1) Par.?
pūrvoktavatsūtapūjāṃ kuryādādau śucisthale // (13.2) Par.?
śataṃ palānāṃ pañcāśatpañcaviṃśati vā punaḥ / (14.1) Par.?
daśa vā pañca vā devi naitasmādūnamiṣyate // (14.2) Par.?
lohaje vā śilotthe vā khalve sūtaṃ vinikṣipet / (15.1) Par.?
kalāṃśaṃ sūtarājasya cūrṇeṣṭakaniśārajaḥ // (15.2) Par.?
jambīrāmlena saṃmardya taptakhalve dinaṃ priye / (16.1) Par.?
kṣālayed uṣṇasauvīrair nāgadoṣo vinaśyati // (16.2) Par.?
aṅkolenendravāruṇyā vaṅgadoṣo vinaśyati / (17.1) Par.?
āragvadhena ca malaṃ citrake nāgadūṣaṇam // (17.2) Par.?
kṛṣṇadhūrtena cāñcalyaṃ triphalābhirviṣaṃ haret / (18.1) Par.?
giridoṣaṃ trikaṭukairasahyāgnistu gokṣuraiḥ // (18.2) Par.?
vaṅgādisaptadoṣāṇāṃ nāśārthaṃ saptavāsaram / (19.1) Par.?
tattaccūrṇaiḥ kalāṃśaiśca kumāryā rasasaṃyutaiḥ // (19.2) Par.?
mardayitvā rasaṃ paścātkṣālayeduṣṇakāṃjikaiḥ / (20.1) Par.?
pāradaḥ sakalairdoṣairmucyate saptakañcukaiḥ // (20.2) Par.?
vaidyakarmaṇi yojyaścedrasaḥ syātsarvarogahā / (21.1) Par.?
dvitīyaḥ prakāraḥ
devadārumalayajajayāvāyasatuṇḍikā // (21.2) Par.?
kumārīmusalīvandhyākarkoṭīrasasaṃyutam / (22.1) Par.?
sūtaṃ dinaṃ mardayecca punaḥ pātanayantrake // (22.2) Par.?
pātayedyojayetsūtaṃ śuddhaṃ vaidyasya karmaṇi / (23.1) Par.?
tṛtīyaḥ prakāraḥ
dagdhaṃ pāṣāṇacūrṇaṃ ca niśākanyārasai rasam // (23.2) Par.?
mardayeddinamekaṃ ca pūrvayantre ca pātayet / (24.1) Par.?
evaṃ saṃskārasaṃśuddhaṃ yojayedvaidyakarmaṇi // (24.2) Par.?
caturthaḥ prakāraḥ
daradaṃ yāmamātraṃ tu pāribhadradravaiḥ priye / (25.1) Par.?
athavā jambīrarasairmardayitvā tu pācayet // (25.2) Par.?
yantre pātanake devi doṣakañcukavarjitaḥ / (26.1) Par.?
pañcamaḥ prakāraḥ
punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam // (26.2) Par.?
taptakhalve dinaṃ kṛtvā vajramūṣāgataṃ rasam / (27.1) Par.?
pacedbhūdharayantre ca punaḥ saṃmardayecca tam // (27.2) Par.?
pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ / (28.1) Par.?
kṛtvaitaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake // (28.2) Par.?
śuddhaḥ syātpārado devi yojyo yoge rasāyane / (29.1) Par.?
ṣaṣṭhaḥ prakāraḥ
daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet // (29.2) Par.?
varājambīrakanyāgnidravairyāmaṃ vimardayet / (30.1) Par.?
pātayetpātanāyantre kuryādevaṃ tu saptadhā // (30.2) Par.?
sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye / (31.1) Par.?
śuddhaḥ syātpārado devi yojyaḥ pāradakarmaṇi // (31.2) Par.?
saptamaḥ prakāraḥ
tilatailair māhiṣikair mūtrair madyāmlakena ca / (32.1) Par.?
gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā // (32.2) Par.?
saptāhaṃ lohadaṇḍena cālayettaddravaṃ muhuḥ / (33.1) Par.?
sārdraṃ mayūrapittena bhāvayedātape dinam // (33.2) Par.?
pātayetpātanāyantre daradaṃ kharavahninā / (34.1) Par.?
śuddho bhaveccaturyāmātpārado yogavāhakaḥ // (34.2) Par.?
jāraṇārho vaḍabānalaviḍaḥ
śṛṇu devi pravakṣyāmi jāraṇārhaṃ biḍaṃ priye / (35.1) Par.?
cūrṇaṃ kṛtvā dagdhaśaṅkhaṃ gharme 'rkakṣīrabhāvitam // (35.2) Par.?
kuryāddinaṃ tato devi dhūmasāraṃ ca bhāvayet / (36.1) Par.?
dinaṃ jambīrakarasairātape cātitīvrake // (36.2) Par.?
caturyāmamajāmūtraiḥ ṣoḍaśāṃśaṃ suvarcalam / (37.1) Par.?
yathā sāndratvamāpnoti tāvatkvāthyaṃ varānane // (37.2) Par.?
naramūtre ṣoḍaśāṃśe kaṇṭakārīṃ samūlakām / (38.1) Par.?
yāvad ghanībhavet tāvat kvāthanīyā prayatnataḥ // (38.2) Par.?
tintriṇīkṣārakāsīsasarjakṣārāḥ śilājatu / (39.1) Par.?
jambīrasya rasaiḥ sarvaṃ caturyāmaṃ pṛthakpṛthak // (39.2) Par.?
jepālaṃ tattvacāhīnaṃ mūlakakṣārasaindhavam / (40.1) Par.?
guñjāṃ ca ṭaṅkaṇaṃ śigrudravairbhāvyaṃ pṛthakpṛthak // (40.2) Par.?
jambīrāṇāṃ dravairbhāvyaṃ śaṅkhādyaṃ tattrayodaśa / (41.1) Par.?
sarvaṃ samāṃśaṃ ca dinamekīkṛtya tu gālitam // (41.2) Par.?
rakṣayetsarvadā jñeyo nāmnā ca vaḍabānalaḥ / (42.1) Par.?
suvarṇādimalohānāṃ ratnānāṃ jāraṇe tathā // (42.2) Par.?
abhrādyuparasānāṃ ca yojanīyaṃ prayatnataḥ / (43.1) Par.?
pāradabhasmavidhiḥ; prathamaḥ prakāraḥ
śuddhasūtaṃ śuddhagandhaṃ mardayedgoghṛtaiḥ samam // (43.2) Par.?
piṇḍībhūtaṃ kumāryāśca dalagarbhe niveśayet / (44.1) Par.?
samyaksūtreṇa saṃveṣṭya tamayaskāntasaṃpuṭe // (44.2) Par.?
nirudhya taṃ mṛdupuṭe tridhā pācyaṃ punaḥ priye / (45.1) Par.?
ādāya dṛḍhamūṣāyāmandhayitvā dhametsudhīḥ // (45.2) Par.?
bhasmībhavetsūtarājo yojyo yoge rasāyane / (46.1) Par.?
dvitīyaḥ prakāraḥ
chāyāśuṣkāṇi kurvīta śākapakvaphalāni ca // (46.2) Par.?
mardayedarkapayasā tena mūṣodaraṃ lipet / (47.1) Par.?
agraprasūtagojātajarāyoḥ śiṣitaṃ rajaḥ // (47.2) Par.?
mūṣāmadhye kṣipetpaścātsūtaṃ gandhaśca tadrajaḥ / (48.1) Par.?
kṣiptvā nirudhya ca dhamedbhasmībhavati pāradaḥ // (48.2) Par.?
tṛtīyaḥ prakāraḥ
vandhyā kārkoṭakī kākatuṇḍī ca kaṭutumbikā / (49.1) Par.?
kañcukī nalikā kākamācī vai kālamañjarī // (49.2) Par.?
kākajaṅghāstvimāḥ sarvāḥ piṣṭvā mūṣāntare kṣipet / (50.1) Par.?
pūrvoktavandhyāmukhyābhir aṣṭābhir mardayed rasam // (50.2) Par.?
tadrasaṃ liptamūṣāyāṃ kṣiptvā ruddhvā ca bhūdhare / (51.1) Par.?
pacedevaṃ cāṣṭavāramevaṃ mūṣāpralepanam // (51.2) Par.?
mardanaṃ dhamanaṃ kuryād bhūyo bhūyaḥ sureśvari / (52.1) Par.?
mṛto bhavati sūtendro yogyo roge rasāyane // (52.2) Par.?
caturthaḥ prakāraḥ
niyāmakauṣadhairmardyaṃ caturyāmaṃ rasaṃ dṛḍham / (53.1) Par.?
dviguṇe gandhataile ca śanairmandāgninā pacet // (53.2) Par.?
yāvat khoṭatvamāpnoti tāvadevaṃ pacedrasam / (54.1) Par.?
tatkhoṭaṃ saṃpuṭe lauhe kṣiptvā rundhyāddṛḍhaṃ sudhīḥ // (54.2) Par.?
pathyājalairlohakiṭṭaṃ piṣṭvā sampuṭamālikhet / (55.1) Par.?
tasyordhvaṃ śrāvake kācaṃ kṛtvā nāgaṃ vinikṣipet // (55.2) Par.?
sa nāgo dravate yāvattāvadevaṃ dhametpriye / (56.1) Par.?
yāvanna yāti kāṭhinyaṃ tāvannaiva dhametsudhīḥ // (56.2) Par.?
punaḥ kaṭhinatāṃ prāpte dhametpūrvoktavanmuhuḥ / (57.1) Par.?
triyāmadhamanādevaṃ bhasmībhavati pāradaḥ // (57.2) Par.?
bhasmīkṛte mūlikābhirjāraṇārahito rasaḥ / (58.1) Par.?
dehe lohe na yojyaḥ syādyojyo bheṣajakarmaṇi // (58.2) Par.?
pañcamaḥ prakāraḥ
dviguṇe gandhataile ca śuddhaṃ sūtaṃ vimardayet / (59.1) Par.?
ekāhaṃ taṃ punarmardyaṃ sarpākṣībhṛṅgarāḍapi // (59.2) Par.?
viṣṇukrāntā tryahaṃ caiṣāṃ rasaiḥ ślakṣṇaṃ vimardayet / (60.1) Par.?
pacedyantre trisaṃghaṭṭe hyaṣṭavāramiti priye // (60.2) Par.?
kuryādbhasmati sūtendro rogasaṃghātanāśanaḥ / (61.1) Par.?
ṣaṣṭhaḥ prakāraḥ
śvetāṅkolasya mūlottharasairmardyastryahaṃ rasaḥ // (61.2) Par.?
mūṣāyāṃ nikṣiped ruddhvā pacedbhūdharayantrake / (62.1) Par.?
pārado bhasmatāṃ yāti sarvarogaharaḥ paraḥ // (62.2) Par.?
saptamaḥ prakāraḥ
viṣṇukrāntāṃ vedikāṃ ca kāñjikena vimardayet / (63.1) Par.?
tatkalkena raso mardyaḥ saptadhā mūrchitotthitaḥ // (63.2) Par.?
taṃ rasaṃ śrāvake kṣiptvā siñcayettadrasairmuhuḥ / (64.1) Par.?
dīpāgninā dinaṃ pacyādbhasma syāllavaṇākṛtiḥ // (64.2) Par.?
aṣṭamaḥ prakāraḥ
kākoduṃbarikākṣīrair bhāvayet somarāmaṭham / (65.1) Par.?
punaḥ punaḥ saptadhaivaṃ śoṣayenmardayet sudhīḥ // (65.2) Par.?
kākodumbarapañcāṅgaṃ ṣoḍaśāṃśe jale kṣipet / (66.1) Par.?
yathaikāṃśo'vaśiṣṭaḥ syāttena taddhiṅgu mardayet // (66.2) Par.?
tadgolake rasaṃ kṣiptvā mūṣāyāṃ taṃ ca rodhayet / (67.1) Par.?
bhūdhare ca puṭedevamaṣṭavāraṃ punaḥ punaḥ // (67.2) Par.?
puṭe puṭe ca taddhiṅgu dadyātsūto mṛto bhavet / (68.1) Par.?
navamaḥ prakāraḥ
urubūkasya bījāni tathāpāmārgajāni ca // (68.2) Par.?
pūrṇayet tacca mūṣāyāṃ kṣiptvā sūtaṃ tataḥ kṣipet / (69.1) Par.?
tadūrdhvaṃ pūrvacūrṇaṃ ca samyaṅmūṣāṃ nirodhayet // (69.2) Par.?
pacellaghupuṭairevaṃ caturbhirbhasmatāṃ vrajet / (70.1) Par.?
daśamaḥ prakāraḥ
kuḍuhuñcyāḥ kandamadhye kāntāstanyapariplute // (70.2) Par.?
rasaṃ kṣiptvā mukhaṃ ruddhvā tanmajjakalkataḥ sudhīḥ / (71.1) Par.?
taṃ gomayaiḥ samālipya svedayedgomayāgninā // (71.2) Par.?
evaṃ kṛte saptavāraṃ raso bhasmatvam āpnuyāt / (72.1) Par.?
ekādaśaḥ prakāraḥ
aṅkolasya śiphānīraiḥ sūtaṃ gandhaṃ samaṃ samam // (72.2) Par.?
dinamekaṃ mardayecca mūṣāgarbhaṃ nirodhayet / (73.1) Par.?
puṭedbhūdharayantre ca dinānte bhasma jāyate // (73.2) Par.?
dvādaśaḥ prakāraḥ
sūtaṃ dhānyābhrakaṃ tulyaṃ mārakauṣadhijai rasaiḥ / (74.1) Par.?
mardayed dinamekaṃ tu tatkalkairvastralepanam // (74.2) Par.?
tadvastraṃ vartikāṃ kṛtvā dhṛtvā daṃśena dīpayet / (75.1) Par.?
taddrutiṃ patitāṃ kāṃsye kṛṣṇavarṇaṃ ca tadbhavet // (75.2) Par.?
tatpunarmārakairmardyaṃ pātanāyantrake pacet / (76.1) Par.?
mṛto bhaveddinaikena tadbhasmākhilarogahṛt // (76.2) Par.?
trayodaśaḥ prakāraḥ
kāladhuttūratailena mardanīyaśca pāradaḥ / (77.1) Par.?
tato niyāmakairmardyāddinaikaṃ kūrmayantrake // (77.2) Par.?
pācayedbhasmatāṃ yāti śubhraḥ syātsarvarogahā / (78.1) Par.?
caturdaśaḥ prakāraḥ
śuddhasūtād ardhabhāgaṃ śuddhaṃ gandhaṃ vimardayet // (78.2) Par.?
mārakauṣadhajair drāvair dinaṃ mūṣāgataṃ pacet / (79.1) Par.?
yantre bhūdharasaṃjñe ca dinenaikena bhasmati // (79.2) Par.?
pañcadaśaḥ prakāraḥ
sūtamabhraṃ vaṭakṣīraistriyāmaṃ mardayetpriye / (80.1) Par.?
mūṣāgarbhe vinikṣipya karīṣāgnau dinaṃ pacet // (80.2) Par.?
bhasmībhavati sūtendraḥ śubhraḥ sarvārtināśanaḥ / (81.1) Par.?
ṣoḍaśaḥ prakāraḥ
mukhīkṛte vāsite ca pārade samakāñcanam // (81.2) Par.?
jārayet pūrvayogena tato gandhaṃ samaṃ kṣipet / (82.1) Par.?
divyauṣadhidravairmardyaṃ dinaṃ mūṣādhṛtaṃ rasam // (82.2) Par.?
divānaktaṃ karīṣāgnau pacedvā tuṣavahninā / (83.1) Par.?
svedayettaṃ samuddhṛtya bhūyo divyauṣadhodbhavaiḥ // (83.2) Par.?
bījaiḥ samāṃśaiḥ saṃmardyaṃ caturyāmaṃ sureśvari / (84.1) Par.?
vajramūṣāgataṃ dhāmyaṃ bhasmībhavati pāradaḥ // (84.2) Par.?
tadbhasma divyaṃ yuñjīta sadā roge rasāyane / (85.1) Par.?
saptadaśaḥ prakāraḥ
svajīrṇe pārade svarṇaṃ samamamlena mardayet // (85.2) Par.?
piṣṭībhūtaṃ kāñjikena prakṣālyādāya tāṃ punaḥ / (86.1) Par.?
piṣṭyardhaṃ śuddhagandhaṃ ca tadardhaṃ ṭaṅkaṇaṃ kṣipet // (86.2) Par.?
sarvatulyāṃ niśāṃ nārīpuṣparaktadravairdinam / (87.1) Par.?
mardayettāṃ dinānte ca kuryāttadgolakaṃ tataḥ // (87.2) Par.?
paced gaḍḍukayantre ca dinaṃ mandāgninā sudhīḥ / (88.1) Par.?
samādāya vicūrṇyaiva dattvā tatsamagandhakam // (88.2) Par.?
garbhayantre tryahaṃ pācyaṃ laghunā tattuṣāgninā / (89.1) Par.?
raso bhasma bhaveddevi nirutthaḥ syādrasāyanam // (89.2) Par.?
aṣṭādaśaḥ prakāraḥ
karṣatrayaṃ śuddhasūtaṃ karṣaṃ tāmrarajaḥ priye / (90.1) Par.?
amlaiḥ saṃmardayedgāḍhaṃ dinaṃ khalve tato bhavet // (90.2) Par.?
piṣṭistāṃ kṣālayettoyaistata ādāya nirmalam / (91.1) Par.?
mākṣīkasatvaṃ tatsarvaṃ cakramardacchadadravaiḥ // (91.2) Par.?
tridinaṃ mardayedgāḍhaṃ tāṃ piṣṭiṃ garbhayantrake / (92.1) Par.?
tuṣāgninā paceddevi tridinaṃ vā divāniśam // (92.2) Par.?
karīṣāgnau bhavetsūtabhasma rogajarāpaham / (93.1) Par.?
ekonaviṃśaḥ prakāraḥ
sūtaṃ svarṇaṃ vyomasatvaṃ samaṃ svarṇasamaṃ biḍam // (93.2) Par.?
rambhādaṇḍadravaiḥ sarvaṃ tat khalve mardayeddinam / (94.1) Par.?
tato divyauṣadhodbhūtairbījaistulyaṃ dinadvayam // (94.2) Par.?
saha saṃmardayed rambhātoyais tad garbhayantrake / (95.1) Par.?
pūrvakrameṇa vipacedrasabhasma bhavecchubham // (95.2) Par.?
jarāmaraṇarogaghnaṃ sarvasiddhipradāyakam / (96.1) Par.?
viṃśaḥ prakāraḥ
rasendraṃ vimalāsatvaṃ tulyaṃ mardya dinatrayam // (96.2) Par.?
sinduvārachadarasaiḥ piṣṭiḥ syāttāṃ vinikṣipet / (97.1) Par.?
kācakūpyantare kūpīṃ saptamṛtkarpaṭairlipet // (97.2) Par.?
śoṣayedvālukāyantre dinaṃ mandāgninā pacet / (98.1) Par.?
rasabhasma bhaveddivyaṃ rugjarāmaraṇāpaham // (98.2) Par.?
ekaviṃśaḥ prakāraḥ
karṣadvayaṃ rasendraṃ ca tadardhaṃ śuddhagandhakam / (99.1) Par.?
mākṣīkasatvaṃ gandhāṃśaṃ tatsarvaṃ mardayeddinam // (99.2) Par.?
nirguṇḍīpatrasāraiśca taṃ golaṃ nikṣipetpriye / (100.1) Par.?
mūṣāmadhye tato mūṣāvaktraṃ ruddhvā vinikṣipet // (100.2) Par.?
tāṃ mūṣāṃ gaḍḍukāyantre pacenmandāgninā dinam / (101.1) Par.?
rasabhasma bhaveddivyaṃ sindūrāruṇasannibham // (101.2) Par.?
jarāmaraṇarogaghnaṃ sarvasiddhipradaṃ śubham / (102.1) Par.?
dvāviṃśaḥ prakāraḥ
pakvamūṣodare tulyagandhakāntaritaṃ rasam // (102.2) Par.?
tayoścaturguṇaṃ dattvā kākamācīrasaṃ punaḥ / (103.1) Par.?
ācchādya gaḍḍukāyantre tāṃ nidhāya pacetkramāt // (103.2) Par.?
mṛdumadhyamacaṇḍākhyavahnau yāmacatuṣṭayam / (104.1) Par.?
tataśca sarvarogaghnaṃ rasabhasma bhavecchubham // (104.2) Par.?
trayoviṃśaḥ prakāraḥ
snuhīkṣīrairdinaṃ sūtaṃ mardayet tadabhāvataḥ / (105.1) Par.?
amlavallyā rasair eva taṃ rasaṃ gandhakaiḥ samam // (105.2) Par.?
garbhayantre vinikṣipya pūrvavad vipacedbudhaḥ / (106.1) Par.?
mṛto bhavedrasaḥ so'yaṃ sarvarogaharo bhavet // (106.2) Par.?
caturviṃśaḥ prakāraḥ
guñjāphalaṃ rasasamaṃ madhuṭaṅkaṇayāvakaiḥ / (107.1) Par.?
bhṛṅgapatrarasairyuktaṃ dinam ekaṃ vimardayet // (107.2) Par.?
chāditaṃ vajramūṣāyāṃ dhamayenmṛduvahninā / (108.1) Par.?
ayaṃ rasāyano vṛṣyo rasaḥ syācchaśisannibhaḥ // (108.2) Par.?
pañcaviṃśaḥ prakāraḥ
samaṃ gandharasaṃ śuddhaṃ kīṭamāriṇikādravaiḥ / (109.1) Par.?
ajamāryahimāryorvā śvetāṅkolarasena vā // (109.2) Par.?
mardayettridinaṃ kṣiptvā mṛṇmaye saṃpuṭe tataḥ / (110.1) Par.?
dinamekaṃ karīṣāgnau tuṣāgnau vā dinatrayam // (110.2) Par.?
pacettataḥ sūtabhasma jāyate rugjarāpaham / (111.1) Par.?
ṣaḍviṃśaḥ prakāraḥ
tāmrābhrapātanāyogācchodhitaṃ pāradaṃ priye // (111.2) Par.?
vajrabhasma samaṃ haṃsapādīdrāvairvimardayet / (112.1) Par.?
divyauṣadhibhavair bījair vajramūṣāntaraṃ lipet // (112.2) Par.?
tasminpūrvarasaṃ kṣiptvā ruddhvātha tridinaṃ pacet / (113.1) Par.?
tuṣāgninā tata uddhṛtya tattulyaṃ drutapāradam // (113.2) Par.?
haṃsapādīrasaiḥ sarvaṃ mardayettridinaṃ tataḥ / (114.1) Par.?
pūrvavattaṃ pacetso'yaṃ raso bhasmati niścayaḥ // (114.2) Par.?
jarāmaraṇarogaghnaḥ sarvasiddhipradaḥ śubhaḥ / (115.1) Par.?
saptaviṃśaḥ prakāraḥ
vāsitaṃ pāradaṃ karṣamaṣṭaguñjaṃ suvarṇakam // (115.2) Par.?
mṛtavajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ / (116.1) Par.?
taptakhalve vajramūṣāgataṃ kṛtvā nirodhayet // (116.2) Par.?
paced bhūdharayantre ca punarādāya taṃ rasam / (117.1) Par.?
haṃsapādīdravairmardyaṃ taptakhalve dinatrayam // (117.2) Par.?
pūrvavad bhūdhare yantre pacettaṃ ca punaḥ punaḥ / (118.1) Par.?
evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam // (118.2) Par.?
jarāmaraṇadāridryanāśanaṃ bhavanāśanam / (119.1) Par.?
aṣṭāviṃśaḥ prakāraḥ
yugāṃśaḥ śuddhasūtaḥ syādekāṃśaṃ tāmracūrṇakam // (119.2) Par.?
amle dinaṃ mardayettaṃ prakṣālyādāya piṣṭikām / (120.1) Par.?
tāpyasatvaṃ piṣṭisamaṃ cakramardadaladravaiḥ // (120.2) Par.?
mardayet tridinaṃ sarvaṃ golakaṃ garbhayantrake / (121.1) Par.?
nikṣipya tridinaṃ pācyaṃ tuṣāgnau vā sureśvari // (121.2) Par.?
divārātraṃ karīṣāgnau pacedbhasma bhavedrasaḥ / (122.1) Par.?
ekonatriṃśaḥ prakāraḥ
mukhīkṛtarasaṃ cābhrasatvaṃ svarṇaṃ trayaṃ samam // (122.2) Par.?
raṃbhādraveṇa saṃmardyaṃ dinaṃ sarvasamaṃ biḍam / (123.1) Par.?
tato divyauṣadhīnāṃ ca bījairmardyaṃ dinatrayam // (123.2) Par.?
garbhayantre pacetpaścātkarīṣāgnau mṛto bhavet / (124.1) Par.?
triṃśaḥ prakāraḥ
khajīrṇasūtaṃ vimalāṃ samaṃ nirguṇḍikārasaiḥ // (124.2) Par.?
mardayitvā tryahaṃ kācakūpikāyāṃ vinikṣipet / (125.1) Par.?
sikatāyantrake pacyāccaturyāmena bhasmitaḥ // (125.2) Par.?
ekatriṃśaḥ prakāraḥ
tāpyasatvaṃ samaṃ gandhaṃ dvābhyāṃ tulyaṃ ca jāritam / (126.1) Par.?
sūtaṃ nirguṇḍikāṃ mardya dinaṃ tadgolakaṃ punaḥ // (126.2) Par.?
vajramūṣāndhitaṃ kṛtvā dhamedvā gaḍḍuyantrake / (127.1) Par.?
pacettadraktavarṇaṃ syātsa rasaḥ sarvarogahā // (127.2) Par.?
rasabhasmalakṣaṇam
akṣayitvaṃ nirutthatvaṃ nirlepatvaṃ subhasmatā / (128.1) Par.?
mārakatvaṃ ca lohānāṃ lakṣayed rasabhasmataḥ // (128.2) Par.?
1. gandhapiṣṭī; prathamaḥ prakāraḥ
saṃcūrṇya śodhitaṃ gandhaṃ pūrvapatrarasena ca / (129.1) Par.?
saptadhā bhāvayed gharme strīṇāṃ ca rajasā tathā // (129.2) Par.?
tathā mānavapittena lolayedgandhakaṃ punaḥ / (130.1) Par.?
palamekaṃ śuddharasaṃ karpare cātape nyaset // (130.2) Par.?
tadūrdhvaṃ lolitaṃ gandhaṃ vinyasyāṅguṣṭhamarditam / (131.1) Par.?
kuryātsūto bhavetpiṣṭiḥ sarvakarmasu siddhidaḥ // (131.2) Par.?
dvitīyaḥ prakāra, svarṇagandhapiṣṭī
gandhakaṃ śodhitaṃ devi tilaparṇīrasena ca / (132.1) Par.?
saptadhā mardayecchoṣyaṃ chāyāyāṃ bhāvayet kramāt // (132.2) Par.?
mūṣāyāṃ pāradaṃ śuddhaṃ palamātraṃ vinikṣipet / (133.1) Par.?
suvarṇaniṣkagulikāṃ mūṣāyāṃ nikṣipettataḥ // (133.2) Par.?
tatra nārīrajomūtramalamātraṃ vinikṣipet / (134.1) Par.?
vālukāyantramadhye ca tāṃ mūṣāṃ sthāpayecchive // (134.2) Par.?
alpamalpaṃ pūrvagandhaṃ vāraṃ vāraṃ vinikṣipet / (135.1) Par.?
mṛdvagninā pacedyāvatkarṣagandhaṃ ca jīryate // (135.2) Par.?
avatārya svāṅgaśītamāharetsvarṇagolakam / (136.1) Par.?
svarṇapiṣṭirbhaveddivyā sarvavāñchitadāyinī // (136.2) Par.?
tṛtīyaḥ prakāraḥ
bhāvayenmarkaṭītoyaiḥ śatadhā śuddhagandhakam / (137.1) Par.?
chāyāyāṃ śuddhasūtaṃ ca gharme mṛtkarpare kṣipet // (137.2) Par.?
kiṃcit kiṃcit pūrvagandhaṃ nikṣipenmarkaṭīrasam / (138.1) Par.?
jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam // (138.2) Par.?
yāvatpādāṃśakaṃ jīrṇaṃ gandhaṃ ca piṣṭikā bhavet / (139.1) Par.?
divyā sā sarvakarmārhā devānāmapi durlabhā // (139.2) Par.?
caturthaḥ prakāraḥ
śuddhagandhaṃ cūrṇayitvā trivāraṃ kāñjikena ca / (140.1) Par.?
jambīrāmlaistrivāraṃ ca haṃsapādīrasena ca // (140.2) Par.?
saptadhā kṣālayedevaṃ karpūraṃ bhāvayetpṛthak / (141.1) Par.?
śvetādrikarṇikātoyair ātape ca trivārakam // (141.2) Par.?
dviguñjamātraṃ karpūraṃ yantrāntaḥ parilepayet / (142.1) Par.?
tatra gandhaṃ sārdhaniṣkaṃ bhāvitaṃ cūrṇitaṃ kṣipet // (142.2) Par.?
tadūrdhvaṃ ca palaṃ sūtaṃ nikṣipettasya pṛṣṭhataḥ / (143.1) Par.?
pūrvamātraṃ ca karpūraṃ tadūrdhvaṃ sārdhaniṣkakam // (143.2) Par.?
gandhakaṃ ca punaḥ kṣiptvā tato gomūtrakena ca / (144.1) Par.?
śvetādrikarṇikāmūlaṃ piṣṭvā tatkalkakena ca // (144.2) Par.?
ācchādya taccharāveṇa rodhayetpācayetkramāt / (145.1) Par.?
jālikāyantramadhye ca divyaṃ paścāttamuddharet // (145.2) Par.?
evaṃ kuryāttrivāraṃ ca gandhapiṣṭir bhaved dhruvam / (146.1) Par.?
pañcamaḥ prakāraḥ
snehalipte khalvamadhye śuddhasūtaṃ palaṃ nyaset // (146.2) Par.?
karṣaṃ ca śodhitaṃ gandhaṃ devadālīdravaṃ kṣipet / (147.1) Par.?
karāṅgulyā khare gharme mardayet piṣṭikā bhavet // (147.2) Par.?
ṣaṣṭhaḥ prakāraḥ
tāmrakhalve palaṃ sūtaṃ karṣārdhaṃ gandhakaṃ kṣipet / (148.1) Par.?
mṛdvagninā pacedyāmaṃ karāṅguṣṭhena cālayet // (148.2) Par.?
gandhapiṣṭirbhaveddivyā sarvakarmakarī śubhā / (149.1) Par.?
piṣṭīstambhanam (2)
piṣṭīnāṃ stambhanaṃ vakṣye tiktakośātakībhavam // (149.2) Par.?
bījaṃ caṇḍālinīkandaṃ tulyaṃ kāntāstanodbhavaiḥ / (150.1) Par.?
kṣīraiḥ piṣṭvā ca tāṃ piṣṭīṃ lepayedaṅgulaṃ dṛḍham // (150.2) Par.?
vandhyākande'thavā kṣīrakande vā sūraṇodbhave / (151.1) Par.?
kande vā vajrakande vā kande vā kuḍuhuñcije // (151.2) Par.?
tāṃ piṣṭiṃ nikṣipettattanmajjayā rodhayenmukham / (152.1) Par.?
tatkandaṃ ca mṛdā liptvā puṭedbhūdharayantrake // (152.2) Par.?
divānaktaṃ karīṣāgnāvūrdhvādhaḥ parivartanam / (153.1) Par.?
yathā kandaṃ tu na dahettathā pākakramaḥ smṛtaḥ // (153.2) Par.?
atha piṣṭiṃ samānīyād bhavetsā stambhitā priye / (154.1) Par.?
piṣṭījāraṇam (2)
piṣṭīnāṃ stambhitānāṃ ca jāraṇā vakṣyate śive // (154.2) Par.?
stanayantre lohakṛte gandhakaṃ piṣṭitulyakam / (155.1) Par.?
kṣipedūrdhvaṃ ca deveśi stambhitāṃ gandhapiṣṭikām // (155.2) Par.?
tadūrdhvaṃ piṣṭitulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet / (156.1) Par.?
nirudhya bhūdhare yantre pācayejjārayetkramāt // (156.2) Par.?
gandhaṃ punaḥpunardeyamevaṃ śataguṇaṃ priye / (157.1) Par.?
jīrṇe śataguṇe gandhe yantrātpiṣṭiṃ samāharet // (157.2) Par.?
sarvāsāṃ gandhapiṣṭīnāṃ jāraṇaṃ syācca rañjanam / (158.1) Par.?
piṣṭīmāraṇam (2)
jāritānāṃ ca piṣṭīnāṃ pravakṣye māraṇakramam // (158.2) Par.?
taptakhalve vinikṣipya jāritāṃ gandhapiṣṭikām / (159.1) Par.?
divyauṣadhirasaiḥ piṣṭvā dinaṃ kuryācca golakam // (159.2) Par.?
divyauṣadhīnāṃ bījāni piṣṭvā divyauṣadhodbhavaiḥ / (160.1) Par.?
svarasair vajramūṣāntar lepayetpūrvagolakam // (160.2) Par.?
kṣiptvā nirudhya mūṣāsyaṃ pacedbhūdharayantrake / (161.1) Par.?
pravartayaṃścordhvamadho dinamekaṃ punaḥ priye // (161.2) Par.?
samāhṛtya yathāpūrvaṃ pūrvatoyaiśca mardayet / (162.1) Par.?
puṭayetpūrvavaddevi daśavāramiti kramāt // (162.2) Par.?
asaṃśayaṃ gandhapiṣṭirmriyate sarvakāryakṛt / (163.1) Par.?
gandhapiṣṭikramāj jātarasabhasmāni bhairavi // (163.2) Par.?
sarvakarmasu mukhyāni viśeṣādvādakarmaṇi / (164.1) Par.?
rasabandhāḥ; prathamaḥ prakāraḥ: vaikrāntabandhaḥ
vakṣyāmi rasabandhāni śṛṇu bhairavi samprati // (164.2) Par.?
śodhitaṃ pāradaṃ khalve daśaniṣkaṃ vinikṣipet / (165.1) Par.?
niṣkaikaṃ śuddhagandhaṃ ca svalpaṃ svalpaṃ vinikṣipet // (165.2) Par.?
kuṭṭayenmardayed grāvṇā piṣṭiḥ syādyāmamātrake / (166.1) Par.?
kṣīrakande'thavā vandhyākande vā kuḍuhuñcije // (166.2) Par.?
kande vā nikṣipetpakve śubhe gandhakapiṣṭikām / (167.1) Par.?
niṣkārdhaṃ bhasma vaikrāntamūrdhvādho nikṣipetsudhīḥ // (167.2) Par.?
tatkandamajjayā vaktraṃ nirudhya ca mṛdā bahiḥ / (168.1) Par.?
limpedaṅgulimātreṇa śoṣayitvātha sarvataḥ // (168.2) Par.?
aṣṭavāraṃ pacedyantre bhūdhare kaukkuṭe puṭe / (169.1) Par.?
karīṣāgnau punaḥ kuryādūrdhvabhāgamadhaḥ priye // (169.2) Par.?
adhobhāgaṃ tathordhvaṃ ca bhūyo bhūyaḥ pravartanam / (170.1) Par.?
evamekadinaṃ paścātpacedyugakarīṣakaiḥ // (170.2) Par.?
pakvadāḍimabījābho baddho bhavati pāradaḥ / (171.1) Par.?
vaikrāntabaddhanāmā syāccūrṇito yogavāhakaḥ // (171.2) Par.?
dvitīyaḥ prakāraḥ: gandhakabandhaḥ
pūrvoktāṃ gandhapiṣṭīṃ tāṃ vastre baddhvātha saṃpuṭe / (172.1) Par.?
lohaje poṭṭalīṃ sthāpyacordhvādhaḥ samagandhakam // (172.2) Par.?
nirudhya saṃpuṭaṃ samyak pacet bhūdharayantrake / (173.1) Par.?
yathā jīrṇo bhavedgandho bhūyo bhūyastathāpi ca // (173.2) Par.?
eva ṣaḍguṇagandhastu jāraṇīyo maheśvari / (174.1) Par.?
evaṃ gandhakabaddho'yaṃ rasaḥ sarvāmayāpahaḥ // (174.2) Par.?
tṛtīyaḥ prakāraḥ: gandhakabandhaḥ
ṣoḍaśāṅguladīrghā ca jambīraphalavistṛtā / (175.1) Par.?
pakvamūṣā dṛḍhatarā vālukāyantramadhyataḥ // (175.2) Par.?
tribhāgamagnāṃ kurvīta bahiḥ pādāṃśasaṃsthitām / (176.1) Par.?
tasyāṃ kṣipedgandhasūtaṃ palamekaṃ sureśvari // (176.2) Par.?
sūtād athordhvabhāge tu dvipalaṃ śuddhagandhakam / (177.1) Par.?
nikṣipettanmukhaṃ samyagrodhayenmandavahninā // (177.2) Par.?
pacennirdhūmatā yāvattāvaddhūme gate punaḥ / (178.1) Par.?
kākamācīdravaiḥ pūryā taddrave jīrṇatāṃ gate // (178.2) Par.?
rasena nāgavallyāśca pūraṇīyā punaḥ priye / (179.1) Par.?
unmattakarasaiḥ pūryā śanairmandāgninā pacet // (179.2) Par.?
gandhakaṃ jīryate yāvatkākamācyādikadravaiḥ / (180.1) Par.?
dhattūrāntaiḥ pacedevaṃ baddho bhavati pāradaḥ // (180.2) Par.?
nāmnā gandhakabaddho'yaṃ sarvayogeṣu yojayet / (181.1) Par.?
caturthaḥ prakāraḥ gandhakasvarṇabandhaḥ
pūrvavadgandhapiṣṭiṃ ca vidhāyādau vicakṣaṇaḥ // (181.2) Par.?
saptārdhaniṣkasūtaḥ syādadhyardhaṃ śuddhahāṭakam / (182.1) Par.?
yāmamamlena saṃmardyaṃ khyāto'yaṃ hemapiṣṭikā // (182.2) Par.?
gandhapiṣṭiṃ hemapiṣṭyā samayāveṣṭya bāhyataḥ / (183.1) Par.?
stanākāre lohamaye saṃpuṭe vastrabandhitām // (183.2) Par.?
kṛtvā tāṃ piṣṭikāṃ kṣiptvā piṣṭyūrdhvādhaśca gandhakam / (184.1) Par.?
sarvatulyaṃ kṣipet sandhiṃ ruddhvāmlalavaṇaiḥ sudhīḥ // (184.2) Par.?
pacedbhūdharayantre ca jīrṇe jīrṇe punaḥ punaḥ / (185.1) Par.?
ṣaḍguṇaṃ gandhakaṃ dadyāttato vastraṃ śanairharet // (185.2) Par.?
samāṃśaṃ gandhakaṃ bhūyo bhūyo jāryaṃ śanaiḥ śanaiḥ / (186.1) Par.?
niḥśeṣaṃ gandhakaṃ naiva kuryāccetpāradacyutiḥ // (186.2) Par.?
evaṃ śataguṇe jīrṇe gandhapiṣṭiṃ samāharet / (187.1) Par.?
tatsamāṃśasuvarṇasya saṃpuṭe piṣṭikāṃ kṣipet // (187.2) Par.?
kācaṃ kanyādravaiḥ piṣṭvā lepayedbāhyato'ṅgulam / (188.1) Par.?
tataṣṭaṅkaṇakairliptvā paścānmṛllavaṇaiḥ kramāt // (188.2) Par.?
ekaikaṃ lepanaṃ kāryaṃ veṣṭyamaṅgulamānakam / (189.1) Par.?
pratilepaṃ śoṣayecca koṣṭhīyantragataṃ dhamet // (189.2) Par.?
vaṅkanālena tīvreṇa vahninā praharaṃ bhavet / (190.1) Par.?
udayādityasaṅkāśaṃ khoṭaṃ divyarasāyanam // (190.2) Par.?
gandhahāṭakabandho'yaṃ jarāvyādhidaridrahā / (191.1) Par.?
pañcamaḥ prakāraḥ gandhakabandhaḥ
athavā gandhapiṣṭiṃ tāṃ vastre baddhvātha gandhakam // (191.2) Par.?
tulyaṃ dattvā nirudhyātha saṃpuṭe lohaje dṛḍham / (192.1) Par.?
puṭettadbhūdhare tāvadyāvajjīryati gandhakam // (192.2) Par.?
evaṃ punaḥ punardeyaṃ yāvadgandhaṃ tu ṣaḍguṇam / (193.1) Par.?
ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogajit // (193.2) Par.?
ṣaṣṭhaḥ prakāraḥ mūlikābandhaḥ
kārkoṭīmūlajairdrāvaiḥ pāradaṃ mardayeddinam / (194.1) Par.?
markaṭīmūlaje piṇḍe kṣipettaṃ marditaṃ rasam // (194.2) Par.?
taṃ piṇḍaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā pacet / (195.1) Par.?
jāyate khoṭabaddho'yaṃ sarvakāryakaraḥ śubhaḥ // (195.2) Par.?
saptamaḥ prakāraḥ mūlikābandhaḥ
arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ pralepayet / (196.1) Par.?
tanmadhye rañjitaṃ sūtaṃ kṣiptvā baddhvātha rodhayet // (196.2) Par.?
mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe / (197.1) Par.?
pacedgajapuṭe paścātpārado bandhamāpnuyāt // (197.2) Par.?