Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3853
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśiṣṭā rasasaṃskārāḥ
śrībhairavī / (1.1) Par.?
śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam / (1.2) Par.?
śaṃbho tava prasādena kṛpāṃbhodhe sureśvara // (1.3) Par.?
vijñāpayiṣyāmyaparaṃ sarvalokahitaṅkaram / (2.1) Par.?
vṛddhastrībālaṣaṇḍhānām anyeṣāṃ rogiṇāmapi // (2.2) Par.?
rasāyaneṣvaśaktānāṃ kathaṃ saukhyaṃ bhavetprabho / (3.1) Par.?
sarvānugrāhaka śrīman tadājñāpaya bhairava // (3.2) Par.?
śrutvā devyāḥ stutiparaṃ sarvalokahitapradam / (4.1) Par.?
śrutvā mandasmitaṃ devo jagādetthaṃ paraṃ vacaḥ // (4.2) Par.?
śrībhairavaḥ / (5.1) Par.?
sādhu sādhu mahābhāge lokānāṃ jananī yataḥ / (5.2) Par.?
tasmāllokahitaṃ pṛṣṭaṃ tadvakṣyāmyahamīśvari // (5.3) Par.?
rasādisaṃskāravidhiṃ sarvaroganibarhaṇam / (6.1) Par.?
yathākramaṃ pravakṣyāmi śrūyatāmavadhānataḥ // (6.2) Par.?
rasendro rasarājaśca rasaḥ sūtaśca pāradaḥ / (7.1) Par.?
śivabījaṃ śivo jaitro rasaloho mahārasaḥ // (7.2) Par.?
rasottamo mahātejāḥ sūtarāṭ capalo'mṛtaḥ / (8.1) Par.?
dhutturo lokanāthaśca prabhurindro bhavastathā // (8.2) Par.?
rudratejāḥ khecaraśca rasadhāturacintyajaḥ / (9.1) Par.?
amaro dehadaḥ skandaḥ skandeśo mṛtyunāśanaḥ // (9.2) Par.?
devo rasāyanaḥ śreṣṭho yaśodaḥ pāvanaḥ smṛtaḥ / (10.1) Par.?
proktā divyarasāścaiva trayastriṃśacca nāma ca // (10.2) Par.?
doṣayuktaḥ sūtarājo viṣameva varānane / (11.1) Par.?
doṣahīno rasaḥ sākṣādamṛtaṃ nātra saṃśayaḥ // (11.2) Par.?
tasmātpāradasaṃskāraṃ doṣaghnaṃ śṛṇu pārvati / (12.1) Par.?
rasācāryo bhiṣakśreṣṭho yatātmāghoramantravit // (12.2) Par.?
rasaśodhanasaṃskārāḥ; prathamaḥ prakāraḥ
śubharkṣe śubhalagneṣu sumuhūrte suvāsare / (13.1) Par.?
pūrvoktavatsūtapūjāṃ kuryādādau śucisthale // (13.2) Par.?
śataṃ palānāṃ pañcāśatpañcaviṃśati vā punaḥ / (14.1) Par.?
daśa vā pañca vā devi naitasmādūnamiṣyate // (14.2) Par.?
lohaje vā śilotthe vā khalve sūtaṃ vinikṣipet / (15.1) Par.?
kalāṃśaṃ sūtarājasya cūrṇeṣṭakaniśārajaḥ // (15.2) Par.?
jambīrāmlena saṃmardya taptakhalve dinaṃ priye / (16.1) Par.?
kṣālayed uṣṇasauvīrair nāgadoṣo vinaśyati // (16.2) Par.?
aṅkolenendravāruṇyā vaṅgadoṣo vinaśyati / (17.1) Par.?
āragvadhena ca malaṃ citrake nāgadūṣaṇam // (17.2) Par.?
kṛṣṇadhūrtena cāñcalyaṃ triphalābhirviṣaṃ haret / (18.1) Par.?
giridoṣaṃ trikaṭukairasahyāgnistu gokṣuraiḥ // (18.2) Par.?
vaṅgādisaptadoṣāṇāṃ nāśārthaṃ saptavāsaram / (19.1) Par.?
tattaccūrṇaiḥ kalāṃśaiśca kumāryā rasasaṃyutaiḥ // (19.2) Par.?
mardayitvā rasaṃ paścātkṣālayeduṣṇakāṃjikaiḥ / (20.1) Par.?
pāradaḥ sakalairdoṣairmucyate saptakañcukaiḥ // (20.2) Par.?
vaidyakarmaṇi yojyaścedrasaḥ syātsarvarogahā / (21.1) Par.?
dvitīyaḥ prakāraḥ
devadārumalayajajayāvāyasatuṇḍikā // (21.2) Par.?
kumārīmusalīvandhyākarkoṭīrasasaṃyutam / (22.1) Par.?
sūtaṃ dinaṃ mardayecca punaḥ pātanayantrake // (22.2) Par.?
pātayedyojayetsūtaṃ śuddhaṃ vaidyasya karmaṇi / (23.1) Par.?
tṛtīyaḥ prakāraḥ
dagdhaṃ pāṣāṇacūrṇaṃ ca niśākanyārasai rasam // (23.2) Par.?
mardayeddinamekaṃ ca pūrvayantre ca pātayet / (24.1) Par.?
evaṃ saṃskārasaṃśuddhaṃ yojayedvaidyakarmaṇi // (24.2) Par.?
caturthaḥ prakāraḥ
daradaṃ yāmamātraṃ tu pāribhadradravaiḥ priye / (25.1) Par.?
athavā jambīrarasairmardayitvā tu pācayet // (25.2) Par.?
yantre pātanake devi doṣakañcukavarjitaḥ / (26.1) Par.?
pañcamaḥ prakāraḥ
punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam // (26.2) Par.?
taptakhalve dinaṃ kṛtvā vajramūṣāgataṃ rasam / (27.1) Par.?
pacedbhūdharayantre ca punaḥ saṃmardayecca tam // (27.2) Par.?
pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ / (28.1) Par.?
kṛtvaitaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake // (28.2) Par.?
śuddhaḥ syātpārado devi yojyo yoge rasāyane / (29.1) Par.?
ṣaṣṭhaḥ prakāraḥ
daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet // (29.2) Par.?
varājambīrakanyāgnidravairyāmaṃ vimardayet / (30.1) Par.?
pātayetpātanāyantre kuryādevaṃ tu saptadhā // (30.2) Par.?
sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye / (31.1) Par.?
śuddhaḥ syātpārado devi yojyaḥ pāradakarmaṇi // (31.2) Par.?
saptamaḥ prakāraḥ
tilatailair māhiṣikair mūtrair madyāmlakena ca / (32.1) Par.?
gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā // (32.2) Par.?
saptāhaṃ lohadaṇḍena cālayettaddravaṃ muhuḥ / (33.1) Par.?
sārdraṃ mayūrapittena bhāvayedātape dinam // (33.2) Par.?
pātayetpātanāyantre daradaṃ kharavahninā / (34.1) Par.?
śuddho bhaveccaturyāmātpārado yogavāhakaḥ // (34.2) Par.?
jāraṇārho vaḍabānalaviḍaḥ
śṛṇu devi pravakṣyāmi jāraṇārhaṃ biḍaṃ priye / (35.1) Par.?
cūrṇaṃ kṛtvā dagdhaśaṅkhaṃ gharme 'rkakṣīrabhāvitam // (35.2) Par.?
kuryāddinaṃ tato devi dhūmasāraṃ ca bhāvayet / (36.1) Par.?
dinaṃ jambīrakarasairātape cātitīvrake // (36.2) Par.?
caturyāmamajāmūtraiḥ ṣoḍaśāṃśaṃ suvarcalam / (37.1) Par.?
yathā sāndratvamāpnoti tāvatkvāthyaṃ varānane // (37.2) Par.?
naramūtre ṣoḍaśāṃśe kaṇṭakārīṃ samūlakām / (38.1) Par.?
yāvad ghanībhavet tāvat kvāthanīyā prayatnataḥ // (38.2) Par.?
tintriṇīkṣārakāsīsasarjakṣārāḥ śilājatu / (39.1) Par.?
jambīrasya rasaiḥ sarvaṃ caturyāmaṃ pṛthakpṛthak // (39.2) Par.?
jepālaṃ tattvacāhīnaṃ mūlakakṣārasaindhavam / (40.1) Par.?
guñjāṃ ca ṭaṅkaṇaṃ śigrudravairbhāvyaṃ pṛthakpṛthak // (40.2) Par.?
jambīrāṇāṃ dravairbhāvyaṃ śaṅkhādyaṃ tattrayodaśa / (41.1) Par.?
sarvaṃ samāṃśaṃ ca dinamekīkṛtya tu gālitam // (41.2) Par.?
rakṣayetsarvadā jñeyo nāmnā ca vaḍabānalaḥ / (42.1) Par.?
suvarṇādimalohānāṃ ratnānāṃ jāraṇe tathā // (42.2) Par.?
abhrādyuparasānāṃ ca yojanīyaṃ prayatnataḥ / (43.1) Par.?
pāradabhasmavidhiḥ; prathamaḥ prakāraḥ
śuddhasūtaṃ śuddhagandhaṃ mardayedgoghṛtaiḥ samam // (43.2) Par.?
piṇḍībhūtaṃ kumāryāśca dalagarbhe niveśayet / (44.1) Par.?
samyaksūtreṇa saṃveṣṭya tamayaskāntasaṃpuṭe // (44.2) Par.?
nirudhya taṃ mṛdupuṭe tridhā pācyaṃ punaḥ priye / (45.1) Par.?
ādāya dṛḍhamūṣāyāmandhayitvā dhametsudhīḥ // (45.2) Par.?
bhasmībhavetsūtarājo yojyo yoge rasāyane / (46.1) Par.?
dvitīyaḥ prakāraḥ
chāyāśuṣkāṇi kurvīta śākapakvaphalāni ca // (46.2) Par.?
mardayedarkapayasā tena mūṣodaraṃ lipet / (47.1) Par.?
agraprasūtagojātajarāyoḥ śiṣitaṃ rajaḥ // (47.2) Par.?
mūṣāmadhye kṣipetpaścātsūtaṃ gandhaśca tadrajaḥ / (48.1) Par.?
kṣiptvā nirudhya ca dhamedbhasmībhavati pāradaḥ // (48.2) Par.?
tṛtīyaḥ prakāraḥ
vandhyā kārkoṭakī kākatuṇḍī ca kaṭutumbikā / (49.1) Par.?
kañcukī nalikā kākamācī vai kālamañjarī // (49.2) Par.?
kākajaṅghāstvimāḥ sarvāḥ piṣṭvā mūṣāntare kṣipet / (50.1) Par.?
pūrvoktavandhyāmukhyābhir aṣṭābhir mardayed rasam // (50.2) Par.?
tadrasaṃ liptamūṣāyāṃ kṣiptvā ruddhvā ca bhūdhare / (51.1) Par.?
pacedevaṃ cāṣṭavāramevaṃ mūṣāpralepanam // (51.2) Par.?
mardanaṃ dhamanaṃ kuryād bhūyo bhūyaḥ sureśvari / (52.1) Par.?
mṛto bhavati sūtendro yogyo roge rasāyane // (52.2) Par.?
caturthaḥ prakāraḥ
niyāmakauṣadhairmardyaṃ caturyāmaṃ rasaṃ dṛḍham / (53.1) Par.?
dviguṇe gandhataile ca śanairmandāgninā pacet // (53.2) Par.?
yāvat khoṭatvamāpnoti tāvadevaṃ pacedrasam / (54.1) Par.?
tatkhoṭaṃ saṃpuṭe lauhe kṣiptvā rundhyāddṛḍhaṃ sudhīḥ // (54.2) Par.?
pathyājalairlohakiṭṭaṃ piṣṭvā sampuṭamālikhet / (55.1) Par.?
tasyordhvaṃ śrāvake kācaṃ kṛtvā nāgaṃ vinikṣipet // (55.2) Par.?
sa nāgo dravate yāvattāvadevaṃ dhametpriye / (56.1) Par.?
yāvanna yāti kāṭhinyaṃ tāvannaiva dhametsudhīḥ // (56.2) Par.?
punaḥ kaṭhinatāṃ prāpte dhametpūrvoktavanmuhuḥ / (57.1) Par.?
triyāmadhamanādevaṃ bhasmībhavati pāradaḥ // (57.2) Par.?
bhasmīkṛte mūlikābhirjāraṇārahito rasaḥ / (58.1) Par.?
dehe lohe na yojyaḥ syādyojyo bheṣajakarmaṇi // (58.2) Par.?
pañcamaḥ prakāraḥ
dviguṇe gandhataile ca śuddhaṃ sūtaṃ vimardayet / (59.1) Par.?
ekāhaṃ taṃ punarmardyaṃ sarpākṣībhṛṅgarāḍapi // (59.2) Par.?
viṣṇukrāntā tryahaṃ caiṣāṃ rasaiḥ ślakṣṇaṃ vimardayet / (60.1) Par.?
pacedyantre trisaṃghaṭṭe hyaṣṭavāramiti priye // (60.2) Par.?
kuryādbhasmati sūtendro rogasaṃghātanāśanaḥ / (61.1) Par.?
ṣaṣṭhaḥ prakāraḥ
śvetāṅkolasya mūlottharasairmardyastryahaṃ rasaḥ // (61.2) Par.?
mūṣāyāṃ nikṣiped ruddhvā pacedbhūdharayantrake / (62.1) Par.?
pārado bhasmatāṃ yāti sarvarogaharaḥ paraḥ // (62.2) Par.?
saptamaḥ prakāraḥ
viṣṇukrāntāṃ vedikāṃ ca kāñjikena vimardayet / (63.1) Par.?
tatkalkena raso mardyaḥ saptadhā mūrchitotthitaḥ // (63.2) Par.?
taṃ rasaṃ śrāvake kṣiptvā siñcayettadrasairmuhuḥ / (64.1) Par.?
dīpāgninā dinaṃ pacyādbhasma syāllavaṇākṛtiḥ // (64.2) Par.?
aṣṭamaḥ prakāraḥ
kākoduṃbarikākṣīrair bhāvayet somarāmaṭham / (65.1) Par.?
punaḥ punaḥ saptadhaivaṃ śoṣayenmardayet sudhīḥ // (65.2) Par.?
kākodumbarapañcāṅgaṃ ṣoḍaśāṃśe jale kṣipet / (66.1) Par.?
yathaikāṃśo'vaśiṣṭaḥ syāttena taddhiṅgu mardayet // (66.2) Par.?
tadgolake rasaṃ kṣiptvā mūṣāyāṃ taṃ ca rodhayet / (67.1) Par.?
bhūdhare ca puṭedevamaṣṭavāraṃ punaḥ punaḥ // (67.2) Par.?
puṭe puṭe ca taddhiṅgu dadyātsūto mṛto bhavet / (68.1) Par.?
navamaḥ prakāraḥ
urubūkasya bījāni tathāpāmārgajāni ca // (68.2) Par.?
pūrṇayet tacca mūṣāyāṃ kṣiptvā sūtaṃ tataḥ kṣipet / (69.1) Par.?
tadūrdhvaṃ pūrvacūrṇaṃ ca samyaṅmūṣāṃ nirodhayet // (69.2) Par.?
pacellaghupuṭairevaṃ caturbhirbhasmatāṃ vrajet / (70.1) Par.?
daśamaḥ prakāraḥ
kuḍuhuñcyāḥ kandamadhye kāntāstanyapariplute // (70.2) Par.?
rasaṃ kṣiptvā mukhaṃ ruddhvā tanmajjakalkataḥ sudhīḥ / (71.1) Par.?
taṃ gomayaiḥ samālipya svedayedgomayāgninā // (71.2) Par.?
evaṃ kṛte saptavāraṃ raso bhasmatvam āpnuyāt / (72.1) Par.?
ekādaśaḥ prakāraḥ
aṅkolasya śiphānīraiḥ sūtaṃ gandhaṃ samaṃ samam // (72.2) Par.?
dinamekaṃ mardayecca mūṣāgarbhaṃ nirodhayet / (73.1) Par.?
puṭedbhūdharayantre ca dinānte bhasma jāyate // (73.2) Par.?
dvādaśaḥ prakāraḥ
sūtaṃ dhānyābhrakaṃ tulyaṃ mārakauṣadhijai rasaiḥ / (74.1) Par.?
mardayed dinamekaṃ tu tatkalkairvastralepanam // (74.2) Par.?
tadvastraṃ vartikāṃ kṛtvā dhṛtvā daṃśena dīpayet / (75.1) Par.?
taddrutiṃ patitāṃ kāṃsye kṛṣṇavarṇaṃ ca tadbhavet // (75.2) Par.?
tatpunarmārakairmardyaṃ pātanāyantrake pacet / (76.1) Par.?
mṛto bhaveddinaikena tadbhasmākhilarogahṛt // (76.2) Par.?
trayodaśaḥ prakāraḥ
kāladhuttūratailena mardanīyaśca pāradaḥ / (77.1) Par.?
tato niyāmakairmardyāddinaikaṃ kūrmayantrake // (77.2) Par.?
pācayedbhasmatāṃ yāti śubhraḥ syātsarvarogahā / (78.1) Par.?
caturdaśaḥ prakāraḥ
śuddhasūtād ardhabhāgaṃ śuddhaṃ gandhaṃ vimardayet // (78.2) Par.?
mārakauṣadhajair drāvair dinaṃ mūṣāgataṃ pacet / (79.1) Par.?
yantre bhūdharasaṃjñe ca dinenaikena bhasmati // (79.2) Par.?
pañcadaśaḥ prakāraḥ
sūtamabhraṃ vaṭakṣīraistriyāmaṃ mardayetpriye / (80.1) Par.?
mūṣāgarbhe vinikṣipya karīṣāgnau dinaṃ pacet // (80.2) Par.?
bhasmībhavati sūtendraḥ śubhraḥ sarvārtināśanaḥ / (81.1) Par.?
ṣoḍaśaḥ prakāraḥ
mukhīkṛte vāsite ca pārade samakāñcanam // (81.2) Par.?
jārayet pūrvayogena tato gandhaṃ samaṃ kṣipet / (82.1) Par.?
divyauṣadhidravairmardyaṃ dinaṃ mūṣādhṛtaṃ rasam // (82.2) Par.?
divānaktaṃ karīṣāgnau pacedvā tuṣavahninā / (83.1) Par.?
svedayettaṃ samuddhṛtya bhūyo divyauṣadhodbhavaiḥ // (83.2) Par.?
bījaiḥ samāṃśaiḥ saṃmardyaṃ caturyāmaṃ sureśvari / (84.1) Par.?
vajramūṣāgataṃ dhāmyaṃ bhasmībhavati pāradaḥ // (84.2) Par.?
tadbhasma divyaṃ yuñjīta sadā roge rasāyane / (85.1) Par.?
saptadaśaḥ prakāraḥ
svajīrṇe pārade svarṇaṃ samamamlena mardayet // (85.2) Par.?
piṣṭībhūtaṃ kāñjikena prakṣālyādāya tāṃ punaḥ / (86.1) Par.?
piṣṭyardhaṃ śuddhagandhaṃ ca tadardhaṃ ṭaṅkaṇaṃ kṣipet // (86.2) Par.?
sarvatulyāṃ niśāṃ nārīpuṣparaktadravairdinam / (87.1) Par.?
mardayettāṃ dinānte ca kuryāttadgolakaṃ tataḥ // (87.2) Par.?
paced gaḍḍukayantre ca dinaṃ mandāgninā sudhīḥ / (88.1) Par.?
samādāya vicūrṇyaiva dattvā tatsamagandhakam // (88.2) Par.?
garbhayantre tryahaṃ pācyaṃ laghunā tattuṣāgninā / (89.1) Par.?
raso bhasma bhaveddevi nirutthaḥ syādrasāyanam // (89.2) Par.?
aṣṭādaśaḥ prakāraḥ
karṣatrayaṃ śuddhasūtaṃ karṣaṃ tāmrarajaḥ priye / (90.1) Par.?
amlaiḥ saṃmardayedgāḍhaṃ dinaṃ khalve tato bhavet // (90.2) Par.?
piṣṭistāṃ kṣālayettoyaistata ādāya nirmalam / (91.1) Par.?
mākṣīkasatvaṃ tatsarvaṃ cakramardacchadadravaiḥ // (91.2) Par.?
tridinaṃ mardayedgāḍhaṃ tāṃ piṣṭiṃ garbhayantrake / (92.1) Par.?
tuṣāgninā paceddevi tridinaṃ vā divāniśam // (92.2) Par.?
karīṣāgnau bhavetsūtabhasma rogajarāpaham / (93.1) Par.?
ekonaviṃśaḥ prakāraḥ
sūtaṃ svarṇaṃ vyomasatvaṃ samaṃ svarṇasamaṃ biḍam // (93.2) Par.?
rambhādaṇḍadravaiḥ sarvaṃ tat khalve mardayeddinam / (94.1) Par.?
tato divyauṣadhodbhūtairbījaistulyaṃ dinadvayam // (94.2) Par.?
saha saṃmardayed rambhātoyais tad garbhayantrake / (95.1) Par.?
pūrvakrameṇa vipacedrasabhasma bhavecchubham // (95.2) Par.?
jarāmaraṇarogaghnaṃ sarvasiddhipradāyakam / (96.1) Par.?
viṃśaḥ prakāraḥ
rasendraṃ vimalāsatvaṃ tulyaṃ mardya dinatrayam // (96.2) Par.?
sinduvārachadarasaiḥ piṣṭiḥ syāttāṃ vinikṣipet / (97.1) Par.?
kācakūpyantare kūpīṃ saptamṛtkarpaṭairlipet // (97.2) Par.?
śoṣayedvālukāyantre dinaṃ mandāgninā pacet / (98.1) Par.?
rasabhasma bhaveddivyaṃ rugjarāmaraṇāpaham // (98.2) Par.?
ekaviṃśaḥ prakāraḥ
karṣadvayaṃ rasendraṃ ca tadardhaṃ śuddhagandhakam / (99.1) Par.?
mākṣīkasatvaṃ gandhāṃśaṃ tatsarvaṃ mardayeddinam // (99.2) Par.?
nirguṇḍīpatrasāraiśca taṃ golaṃ nikṣipetpriye / (100.1) Par.?
mūṣāmadhye tato mūṣāvaktraṃ ruddhvā vinikṣipet // (100.2) Par.?
tāṃ mūṣāṃ gaḍḍukāyantre pacenmandāgninā dinam / (101.1) Par.?
rasabhasma bhaveddivyaṃ sindūrāruṇasannibham // (101.2) Par.?
jarāmaraṇarogaghnaṃ sarvasiddhipradaṃ śubham / (102.1) Par.?
dvāviṃśaḥ prakāraḥ
pakvamūṣodare tulyagandhakāntaritaṃ rasam // (102.2) Par.?
tayoścaturguṇaṃ dattvā kākamācīrasaṃ punaḥ / (103.1) Par.?
ācchādya gaḍḍukāyantre tāṃ nidhāya pacetkramāt // (103.2) Par.?
mṛdumadhyamacaṇḍākhyavahnau yāmacatuṣṭayam / (104.1) Par.?
tataśca sarvarogaghnaṃ rasabhasma bhavecchubham // (104.2) Par.?
trayoviṃśaḥ prakāraḥ
snuhīkṣīrairdinaṃ sūtaṃ mardayet tadabhāvataḥ / (105.1) Par.?
amlavallyā rasair eva taṃ rasaṃ gandhakaiḥ samam // (105.2) Par.?
garbhayantre vinikṣipya pūrvavad vipacedbudhaḥ / (106.1) Par.?
mṛto bhavedrasaḥ so'yaṃ sarvarogaharo bhavet // (106.2) Par.?
caturviṃśaḥ prakāraḥ
guñjāphalaṃ rasasamaṃ madhuṭaṅkaṇayāvakaiḥ / (107.1) Par.?
bhṛṅgapatrarasairyuktaṃ dinam ekaṃ vimardayet // (107.2) Par.?
chāditaṃ vajramūṣāyāṃ dhamayenmṛduvahninā / (108.1) Par.?
ayaṃ rasāyano vṛṣyo rasaḥ syācchaśisannibhaḥ // (108.2) Par.?
pañcaviṃśaḥ prakāraḥ
samaṃ gandharasaṃ śuddhaṃ kīṭamāriṇikādravaiḥ / (109.1) Par.?
ajamāryahimāryorvā śvetāṅkolarasena vā // (109.2) Par.?
mardayettridinaṃ kṣiptvā mṛṇmaye saṃpuṭe tataḥ / (110.1) Par.?
dinamekaṃ karīṣāgnau tuṣāgnau vā dinatrayam // (110.2) Par.?
pacettataḥ sūtabhasma jāyate rugjarāpaham / (111.1) Par.?
ṣaḍviṃśaḥ prakāraḥ
tāmrābhrapātanāyogācchodhitaṃ pāradaṃ priye // (111.2) Par.?
vajrabhasma samaṃ haṃsapādīdrāvairvimardayet / (112.1) Par.?
divyauṣadhibhavair bījair vajramūṣāntaraṃ lipet // (112.2) Par.?
tasminpūrvarasaṃ kṣiptvā ruddhvātha tridinaṃ pacet / (113.1) Par.?
tuṣāgninā tata uddhṛtya tattulyaṃ drutapāradam // (113.2) Par.?
haṃsapādīrasaiḥ sarvaṃ mardayettridinaṃ tataḥ / (114.1) Par.?
pūrvavattaṃ pacetso'yaṃ raso bhasmati niścayaḥ // (114.2) Par.?
jarāmaraṇarogaghnaḥ sarvasiddhipradaḥ śubhaḥ / (115.1) Par.?
saptaviṃśaḥ prakāraḥ
vāsitaṃ pāradaṃ karṣamaṣṭaguñjaṃ suvarṇakam // (115.2) Par.?
mṛtavajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ / (116.1) Par.?
taptakhalve vajramūṣāgataṃ kṛtvā nirodhayet // (116.2) Par.?
paced bhūdharayantre ca punarādāya taṃ rasam / (117.1) Par.?
haṃsapādīdravairmardyaṃ taptakhalve dinatrayam // (117.2) Par.?
pūrvavad bhūdhare yantre pacettaṃ ca punaḥ punaḥ / (118.1) Par.?
evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam // (118.2) Par.?
jarāmaraṇadāridryanāśanaṃ bhavanāśanam / (119.1) Par.?
aṣṭāviṃśaḥ prakāraḥ
yugāṃśaḥ śuddhasūtaḥ syādekāṃśaṃ tāmracūrṇakam // (119.2) Par.?
amle dinaṃ mardayettaṃ prakṣālyādāya piṣṭikām / (120.1) Par.?
tāpyasatvaṃ piṣṭisamaṃ cakramardadaladravaiḥ // (120.2) Par.?
mardayet tridinaṃ sarvaṃ golakaṃ garbhayantrake / (121.1) Par.?
nikṣipya tridinaṃ pācyaṃ tuṣāgnau vā sureśvari // (121.2) Par.?
divārātraṃ karīṣāgnau pacedbhasma bhavedrasaḥ / (122.1) Par.?
ekonatriṃśaḥ prakāraḥ
mukhīkṛtarasaṃ cābhrasatvaṃ svarṇaṃ trayaṃ samam // (122.2) Par.?
raṃbhādraveṇa saṃmardyaṃ dinaṃ sarvasamaṃ biḍam / (123.1) Par.?
tato divyauṣadhīnāṃ ca bījairmardyaṃ dinatrayam // (123.2) Par.?
garbhayantre pacetpaścātkarīṣāgnau mṛto bhavet / (124.1) Par.?
triṃśaḥ prakāraḥ
khajīrṇasūtaṃ vimalāṃ samaṃ nirguṇḍikārasaiḥ // (124.2) Par.?
mardayitvā tryahaṃ kācakūpikāyāṃ vinikṣipet / (125.1) Par.?
sikatāyantrake pacyāccaturyāmena bhasmitaḥ // (125.2) Par.?
ekatriṃśaḥ prakāraḥ
tāpyasatvaṃ samaṃ gandhaṃ dvābhyāṃ tulyaṃ ca jāritam / (126.1) Par.?
sūtaṃ nirguṇḍikāṃ mardya dinaṃ tadgolakaṃ punaḥ // (126.2) Par.?
vajramūṣāndhitaṃ kṛtvā dhamedvā gaḍḍuyantrake / (127.1) Par.?
pacettadraktavarṇaṃ syātsa rasaḥ sarvarogahā // (127.2) Par.?
rasabhasmalakṣaṇam
akṣayitvaṃ nirutthatvaṃ nirlepatvaṃ subhasmatā / (128.1) Par.?
mārakatvaṃ ca lohānāṃ lakṣayed rasabhasmataḥ // (128.2) Par.?
1. gandhapiṣṭī; prathamaḥ prakāraḥ
saṃcūrṇya śodhitaṃ gandhaṃ pūrvapatrarasena ca / (129.1) Par.?
saptadhā bhāvayed gharme strīṇāṃ ca rajasā tathā // (129.2) Par.?
tathā mānavapittena lolayedgandhakaṃ punaḥ / (130.1) Par.?
palamekaṃ śuddharasaṃ karpare cātape nyaset // (130.2) Par.?
tadūrdhvaṃ lolitaṃ gandhaṃ vinyasyāṅguṣṭhamarditam / (131.1) Par.?
kuryātsūto bhavetpiṣṭiḥ sarvakarmasu siddhidaḥ // (131.2) Par.?
dvitīyaḥ prakāra, svarṇagandhapiṣṭī
gandhakaṃ śodhitaṃ devi tilaparṇīrasena ca / (132.1) Par.?
saptadhā mardayecchoṣyaṃ chāyāyāṃ bhāvayet kramāt // (132.2) Par.?
mūṣāyāṃ pāradaṃ śuddhaṃ palamātraṃ vinikṣipet / (133.1) Par.?
suvarṇaniṣkagulikāṃ mūṣāyāṃ nikṣipettataḥ // (133.2) Par.?
tatra nārīrajomūtramalamātraṃ vinikṣipet / (134.1) Par.?
vālukāyantramadhye ca tāṃ mūṣāṃ sthāpayecchive // (134.2) Par.?
alpamalpaṃ pūrvagandhaṃ vāraṃ vāraṃ vinikṣipet / (135.1) Par.?
mṛdvagninā pacedyāvatkarṣagandhaṃ ca jīryate // (135.2) Par.?
avatārya svāṅgaśītamāharetsvarṇagolakam / (136.1) Par.?
svarṇapiṣṭirbhaveddivyā sarvavāñchitadāyinī // (136.2) Par.?
tṛtīyaḥ prakāraḥ
bhāvayenmarkaṭītoyaiḥ śatadhā śuddhagandhakam / (137.1) Par.?
chāyāyāṃ śuddhasūtaṃ ca gharme mṛtkarpare kṣipet // (137.2) Par.?
kiṃcit kiṃcit pūrvagandhaṃ nikṣipenmarkaṭīrasam / (138.1) Par.?
jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam // (138.2) Par.?
yāvatpādāṃśakaṃ jīrṇaṃ gandhaṃ ca piṣṭikā bhavet / (139.1) Par.?
divyā sā sarvakarmārhā devānāmapi durlabhā // (139.2) Par.?
caturthaḥ prakāraḥ
śuddhagandhaṃ cūrṇayitvā trivāraṃ kāñjikena ca / (140.1) Par.?
jambīrāmlaistrivāraṃ ca haṃsapādīrasena ca // (140.2) Par.?
saptadhā kṣālayedevaṃ karpūraṃ bhāvayetpṛthak / (141.1) Par.?
śvetādrikarṇikātoyair ātape ca trivārakam // (141.2) Par.?
dviguñjamātraṃ karpūraṃ yantrāntaḥ parilepayet / (142.1) Par.?
tatra gandhaṃ sārdhaniṣkaṃ bhāvitaṃ cūrṇitaṃ kṣipet // (142.2) Par.?
tadūrdhvaṃ ca palaṃ sūtaṃ nikṣipettasya pṛṣṭhataḥ / (143.1) Par.?
pūrvamātraṃ ca karpūraṃ tadūrdhvaṃ sārdhaniṣkakam // (143.2) Par.?
gandhakaṃ ca punaḥ kṣiptvā tato gomūtrakena ca / (144.1) Par.?
śvetādrikarṇikāmūlaṃ piṣṭvā tatkalkakena ca // (144.2) Par.?
ācchādya taccharāveṇa rodhayetpācayetkramāt / (145.1) Par.?
jālikāyantramadhye ca divyaṃ paścāttamuddharet // (145.2) Par.?
evaṃ kuryāttrivāraṃ ca gandhapiṣṭir bhaved dhruvam / (146.1) Par.?
pañcamaḥ prakāraḥ
snehalipte khalvamadhye śuddhasūtaṃ palaṃ nyaset // (146.2) Par.?
karṣaṃ ca śodhitaṃ gandhaṃ devadālīdravaṃ kṣipet / (147.1) Par.?
karāṅgulyā khare gharme mardayet piṣṭikā bhavet // (147.2) Par.?
ṣaṣṭhaḥ prakāraḥ
tāmrakhalve palaṃ sūtaṃ karṣārdhaṃ gandhakaṃ kṣipet / (148.1) Par.?
mṛdvagninā pacedyāmaṃ karāṅguṣṭhena cālayet // (148.2) Par.?
gandhapiṣṭirbhaveddivyā sarvakarmakarī śubhā / (149.1) Par.?
piṣṭīstambhanam (2)
piṣṭīnāṃ stambhanaṃ vakṣye tiktakośātakībhavam // (149.2) Par.?
bījaṃ caṇḍālinīkandaṃ tulyaṃ kāntāstanodbhavaiḥ / (150.1) Par.?
kṣīraiḥ piṣṭvā ca tāṃ piṣṭīṃ lepayedaṅgulaṃ dṛḍham // (150.2) Par.?
vandhyākande'thavā kṣīrakande vā sūraṇodbhave / (151.1) Par.?
kande vā vajrakande vā kande vā kuḍuhuñcije // (151.2) Par.?
tāṃ piṣṭiṃ nikṣipettattanmajjayā rodhayenmukham / (152.1) Par.?
tatkandaṃ ca mṛdā liptvā puṭedbhūdharayantrake // (152.2) Par.?
divānaktaṃ karīṣāgnāvūrdhvādhaḥ parivartanam / (153.1) Par.?
yathā kandaṃ tu na dahettathā pākakramaḥ smṛtaḥ // (153.2) Par.?
atha piṣṭiṃ samānīyād bhavetsā stambhitā priye / (154.1) Par.?
piṣṭījāraṇam (2)
piṣṭīnāṃ stambhitānāṃ ca jāraṇā vakṣyate śive // (154.2) Par.?
stanayantre lohakṛte gandhakaṃ piṣṭitulyakam / (155.1) Par.?
kṣipedūrdhvaṃ ca deveśi stambhitāṃ gandhapiṣṭikām // (155.2) Par.?
tadūrdhvaṃ piṣṭitulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet / (156.1) Par.?
nirudhya bhūdhare yantre pācayejjārayetkramāt // (156.2) Par.?
gandhaṃ punaḥpunardeyamevaṃ śataguṇaṃ priye / (157.1) Par.?
jīrṇe śataguṇe gandhe yantrātpiṣṭiṃ samāharet // (157.2) Par.?
sarvāsāṃ gandhapiṣṭīnāṃ jāraṇaṃ syācca rañjanam / (158.1) Par.?
piṣṭīmāraṇam (2)
jāritānāṃ ca piṣṭīnāṃ pravakṣye māraṇakramam // (158.2) Par.?
taptakhalve vinikṣipya jāritāṃ gandhapiṣṭikām / (159.1) Par.?
divyauṣadhirasaiḥ piṣṭvā dinaṃ kuryācca golakam // (159.2) Par.?
divyauṣadhīnāṃ bījāni piṣṭvā divyauṣadhodbhavaiḥ / (160.1) Par.?
svarasair vajramūṣāntar lepayetpūrvagolakam // (160.2) Par.?
kṣiptvā nirudhya mūṣāsyaṃ pacedbhūdharayantrake / (161.1) Par.?
pravartayaṃścordhvamadho dinamekaṃ punaḥ priye // (161.2) Par.?
samāhṛtya yathāpūrvaṃ pūrvatoyaiśca mardayet / (162.1) Par.?
puṭayetpūrvavaddevi daśavāramiti kramāt // (162.2) Par.?
asaṃśayaṃ gandhapiṣṭirmriyate sarvakāryakṛt / (163.1) Par.?
gandhapiṣṭikramāj jātarasabhasmāni bhairavi // (163.2) Par.?
sarvakarmasu mukhyāni viśeṣādvādakarmaṇi / (164.1) Par.?
rasabandhāḥ; prathamaḥ prakāraḥ: vaikrāntabandhaḥ
vakṣyāmi rasabandhāni śṛṇu bhairavi samprati // (164.2) Par.?
śodhitaṃ pāradaṃ khalve daśaniṣkaṃ vinikṣipet / (165.1) Par.?
niṣkaikaṃ śuddhagandhaṃ ca svalpaṃ svalpaṃ vinikṣipet // (165.2) Par.?
kuṭṭayenmardayed grāvṇā piṣṭiḥ syādyāmamātrake / (166.1) Par.?
kṣīrakande'thavā vandhyākande vā kuḍuhuñcije // (166.2) Par.?
kande vā nikṣipetpakve śubhe gandhakapiṣṭikām / (167.1) Par.?
niṣkārdhaṃ bhasma vaikrāntamūrdhvādho nikṣipetsudhīḥ // (167.2) Par.?
tatkandamajjayā vaktraṃ nirudhya ca mṛdā bahiḥ / (168.1) Par.?
limpedaṅgulimātreṇa śoṣayitvātha sarvataḥ // (168.2) Par.?
aṣṭavāraṃ pacedyantre bhūdhare kaukkuṭe puṭe / (169.1) Par.?
karīṣāgnau punaḥ kuryādūrdhvabhāgamadhaḥ priye // (169.2) Par.?
adhobhāgaṃ tathordhvaṃ ca bhūyo bhūyaḥ pravartanam / (170.1) Par.?
evamekadinaṃ paścātpacedyugakarīṣakaiḥ // (170.2) Par.?
pakvadāḍimabījābho baddho bhavati pāradaḥ / (171.1) Par.?
vaikrāntabaddhanāmā syāccūrṇito yogavāhakaḥ // (171.2) Par.?
dvitīyaḥ prakāraḥ: gandhakabandhaḥ
pūrvoktāṃ gandhapiṣṭīṃ tāṃ vastre baddhvātha saṃpuṭe / (172.1) Par.?
lohaje poṭṭalīṃ sthāpyacordhvādhaḥ samagandhakam // (172.2) Par.?
nirudhya saṃpuṭaṃ samyak pacet bhūdharayantrake / (173.1) Par.?
yathā jīrṇo bhavedgandho bhūyo bhūyastathāpi ca // (173.2) Par.?
eva ṣaḍguṇagandhastu jāraṇīyo maheśvari / (174.1) Par.?
evaṃ gandhakabaddho'yaṃ rasaḥ sarvāmayāpahaḥ // (174.2) Par.?
tṛtīyaḥ prakāraḥ: gandhakabandhaḥ
ṣoḍaśāṅguladīrghā ca jambīraphalavistṛtā / (175.1) Par.?
pakvamūṣā dṛḍhatarā vālukāyantramadhyataḥ // (175.2) Par.?
tribhāgamagnāṃ kurvīta bahiḥ pādāṃśasaṃsthitām / (176.1) Par.?
tasyāṃ kṣipedgandhasūtaṃ palamekaṃ sureśvari // (176.2) Par.?
sūtād athordhvabhāge tu dvipalaṃ śuddhagandhakam / (177.1) Par.?
nikṣipettanmukhaṃ samyagrodhayenmandavahninā // (177.2) Par.?
pacennirdhūmatā yāvattāvaddhūme gate punaḥ / (178.1) Par.?
kākamācīdravaiḥ pūryā taddrave jīrṇatāṃ gate // (178.2) Par.?
rasena nāgavallyāśca pūraṇīyā punaḥ priye / (179.1) Par.?
unmattakarasaiḥ pūryā śanairmandāgninā pacet // (179.2) Par.?
gandhakaṃ jīryate yāvatkākamācyādikadravaiḥ / (180.1) Par.?
dhattūrāntaiḥ pacedevaṃ baddho bhavati pāradaḥ // (180.2) Par.?
nāmnā gandhakabaddho'yaṃ sarvayogeṣu yojayet / (181.1) Par.?
caturthaḥ prakāraḥ gandhakasvarṇabandhaḥ
pūrvavadgandhapiṣṭiṃ ca vidhāyādau vicakṣaṇaḥ // (181.2) Par.?
saptārdhaniṣkasūtaḥ syādadhyardhaṃ śuddhahāṭakam / (182.1) Par.?
yāmamamlena saṃmardyaṃ khyāto'yaṃ hemapiṣṭikā // (182.2) Par.?
gandhapiṣṭiṃ hemapiṣṭyā samayāveṣṭya bāhyataḥ / (183.1) Par.?
stanākāre lohamaye saṃpuṭe vastrabandhitām // (183.2) Par.?
kṛtvā tāṃ piṣṭikāṃ kṣiptvā piṣṭyūrdhvādhaśca gandhakam / (184.1) Par.?
sarvatulyaṃ kṣipet sandhiṃ ruddhvāmlalavaṇaiḥ sudhīḥ // (184.2) Par.?
pacedbhūdharayantre ca jīrṇe jīrṇe punaḥ punaḥ / (185.1) Par.?
ṣaḍguṇaṃ gandhakaṃ dadyāttato vastraṃ śanairharet // (185.2) Par.?
samāṃśaṃ gandhakaṃ bhūyo bhūyo jāryaṃ śanaiḥ śanaiḥ / (186.1) Par.?
niḥśeṣaṃ gandhakaṃ naiva kuryāccetpāradacyutiḥ // (186.2) Par.?
evaṃ śataguṇe jīrṇe gandhapiṣṭiṃ samāharet / (187.1) Par.?
tatsamāṃśasuvarṇasya saṃpuṭe piṣṭikāṃ kṣipet // (187.2) Par.?
kācaṃ kanyādravaiḥ piṣṭvā lepayedbāhyato'ṅgulam / (188.1) Par.?
tataṣṭaṅkaṇakairliptvā paścānmṛllavaṇaiḥ kramāt // (188.2) Par.?
ekaikaṃ lepanaṃ kāryaṃ veṣṭyamaṅgulamānakam / (189.1) Par.?
pratilepaṃ śoṣayecca koṣṭhīyantragataṃ dhamet // (189.2) Par.?
vaṅkanālena tīvreṇa vahninā praharaṃ bhavet / (190.1) Par.?
udayādityasaṅkāśaṃ khoṭaṃ divyarasāyanam // (190.2) Par.?
gandhahāṭakabandho'yaṃ jarāvyādhidaridrahā / (191.1) Par.?
pañcamaḥ prakāraḥ gandhakabandhaḥ
athavā gandhapiṣṭiṃ tāṃ vastre baddhvātha gandhakam // (191.2) Par.?
tulyaṃ dattvā nirudhyātha saṃpuṭe lohaje dṛḍham / (192.1) Par.?
puṭettadbhūdhare tāvadyāvajjīryati gandhakam // (192.2) Par.?
evaṃ punaḥ punardeyaṃ yāvadgandhaṃ tu ṣaḍguṇam / (193.1) Par.?
ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogajit // (193.2) Par.?
ṣaṣṭhaḥ prakāraḥ mūlikābandhaḥ
kārkoṭīmūlajairdrāvaiḥ pāradaṃ mardayeddinam / (194.1) Par.?
markaṭīmūlaje piṇḍe kṣipettaṃ marditaṃ rasam // (194.2) Par.?
taṃ piṇḍaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā pacet / (195.1) Par.?
jāyate khoṭabaddho'yaṃ sarvakāryakaraḥ śubhaḥ // (195.2) Par.?
saptamaḥ prakāraḥ mūlikābandhaḥ
arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ pralepayet / (196.1) Par.?
tanmadhye rañjitaṃ sūtaṃ kṣiptvā baddhvātha rodhayet // (196.2) Par.?
mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe / (197.1) Par.?
pacedgajapuṭe paścātpārado bandhamāpnuyāt // (197.2) Par.?
aṣṭamaḥ prakāraḥ mūlikābandhaḥ
jalakumbhīrasaiḥ sūtaṃ mardayeddivasatrayam / (198.1) Par.?
jalakumbhīdalairmūṣāṃ kṛtvā tatra kṣipedrasam // (198.2) Par.?
ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkaṃ puṭellaghu / (199.1) Par.?
chagaṇairekavṛddhyā tu triṃśadvāraṃ puṭaiḥ pacet // (199.2) Par.?
tato gajapuṭe deyaṃ samyagbaddho bhavedrasaḥ / (200.1) Par.?
navamaḥ prakāraḥ mūlikābandhaḥ
ekavīrādravairmardyaṃ dinaṃ śuddhaṃ tu sūtakam // (200.2) Par.?
ekavīrākandakalkairvajramūṣāṃ pralepayet / (201.1) Par.?
tasyāṃ pūrvarasaṃ kṣiptvā dhmāte baddho bhavedrasaḥ // (201.2) Par.?
daśamaḥ prakāraḥ mūlikābandhaḥ
āraktakṣīrakandotthadravaiḥ strīstanyasaṃyutaiḥ / (202.1) Par.?
tridinaṃ pāradaṃ mardyaṃ vajrakandadravaistryaham // (202.2) Par.?
kṣīrakandasya kalkena vajramūṣāṃ pralepayet / (203.1) Par.?
tatra pūrvarasaṃ baddhvā dhmāte baddho bhavedrasaḥ // (203.2) Par.?
ekādaśaḥ prakāraḥ mūlikābandhaḥ
arkamūlaphalaṃ piṣṭvā mūṣāṃ tena pralepayet / (204.1) Par.?
tanmadhye nikṣipenmūṣāṃ puṅkhāmūlavinirmitām // (204.2) Par.?
tanmadhye sūtakaṃ kṣiptvā puṅkhāmūlasamudbhavaiḥ / (205.1) Par.?
pūrayitvā rasairmūṣāṃ nirundhyāt tanmukhaṃ dṛḍham // (205.2) Par.?
evamandhīkṛtāṃ mūṣāṃ kṣipetsampuṭamadhyataḥ / (206.1) Par.?
tatastaṃ lepayedyatnāllavaṇena mṛdā tathā // (206.2) Par.?
tato'sau puṭayogena sūto bandhamavāpnuyāt / (207.1) Par.?
rājikādvayamātreṇa citrakadravasaindhavaiḥ // (207.2) Par.?
cūrṇito bhakṣitaḥ prātaḥ sarvarogavināśakaḥ / (208.1) Par.?
dvādaśaḥ prakāraḥ mūlikābandhaḥ
kapitthasya śiphānīrairyāmaṃ sūtaṃ vimardayet // (208.2) Par.?
anyasyām andhamūṣāyāṃ sūtamūṣāṃ nirodhayet / (209.1) Par.?
tathā dhamettato mūṣāṃ yathā sindūravad bhavet // (209.2) Par.?
evaṃ kṛte rasendro'sau badhyate nātra saṃśayaḥ / (210.1) Par.?
mūlikābandhanaṃ hyetadrasendrasya prakīrtitam // (210.2) Par.?
ityete māritāḥ sūtā mūrchitā bandhamāgatāḥ / (211.1) Par.?
pratyekaṃ yojitāstatra prayogairyogavāhinaḥ // (211.2) Par.?
rasamūrcchanāvidhiḥ; prathamaḥ prakāraḥ
atha śuddhasya sūtasya mūrcchanāvidhirucyate / (212.1) Par.?
meghanādavacāhiṅgulaśunair mardayedrasam // (212.2) Par.?
dinaṃ piṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ / (213.1) Par.?
pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā // (213.2) Par.?
ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa bandhayet / (214.1) Par.?
ūrdhvādho gandhakaṃ tulyaṃ dattvā somānale pacet // (214.2) Par.?
jīrṇe gandhaṃ punardeyaṃ ṣaḍbhirvāraiḥ samaṃ samam / (215.1) Par.?
ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet // (215.2) Par.?
dvitīyaḥ prakāraḥ
gandhakaṃ dhūmasāraṃ ca śuddhaṃ sūtaṃ samaṃ samam / (216.1) Par.?
yāmaikaṃ cūrṇayetkhalve kācakupyāṃ niveśayet // (216.2) Par.?
ruddhvā dvādaśayāmāntaṃ vālukāyantrake pacet / (217.1) Par.?
sphoṭayet svāṃgaśītaṃ tamūrdhvasthaṃ gandhakaṃ tyajet // (217.2) Par.?
adhaḥsthaṃ rasam ādāya sarvayogeṣu yojayet / (218.1) Par.?
tṛtīyaḥ prakāraḥ
śuddhasūtaṃ tathā gandhaṃ sūtārdhaṃ saindhave kṣipet // (218.2) Par.?
dravaiḥ sitajayantyāśca mardayeddivasatrayam / (219.1) Par.?
kṛtvā golaṃ tu saṃśoṣya mūṣāyāṃ taṃ nirodhayet // (219.2) Par.?
śoṣayitvā dhamet kiṃcit sutapte'tha jale kṣipet / (220.1) Par.?
tasmādrasaṃ samuddhṛtya trikandarasabhāvitam // (220.2) Par.?
yojayet sarvarogeṣu dhamedvā bhūdhare pacet / (221.1) Par.?
caturthaḥ prakāraḥ
rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam // (221.2) Par.?
kṛtvā tadbandhayedvastre ḍolāyantragataṃ pacet / (222.1) Par.?
gomūtre tadgataṃ yāmaṃ naramūtrairdinatrayam // (222.2) Par.?
śoṣayettatpunarvastrairbaddhvā veṣṭyaṃ mṛdā dṛḍham / (223.1) Par.?
śuṣkaṃ nirudhya mūṣāyāṃ pacedatha tuṣāgninā // (223.2) Par.?
ūrdhvabhāgamadhaḥ kṛtvā tvadhobhāgamathordhvagam / (224.1) Par.?
ityādiparivartena svedayeddivasatrayam // (224.2) Par.?
paścāduddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham / (225.1) Par.?
sadyojātasya bālasya viṣṭhāṃ pālāśabījakam // (225.2) Par.?
caṇḍālīrudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam / (226.1) Par.?
jayantyā mardayed drāvairdinamekaṃ tu golakam // (226.2) Par.?
piṣṭayā sahadevyātha lepayettāmrasampuṭam / (227.1) Par.?
tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu // (227.2) Par.?
vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ / (228.1) Par.?
citrakaiḥ sahadevyā ca gandhakaṃ lepayedbahiḥ // (228.2) Par.?
sampuṭaṃ bandhayedvastre mṛdā lepyaṃ ca śoṣayet / (229.1) Par.?
taṃ ruddhvā cānyamūṣāyāṃ dhmāte sampuṭamāharet // (229.2) Par.?
sūkṣmacūrṇaṃ haredrogānyogavāho mahārasaḥ / (230.1) Par.?
sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // (230.2) Par.?
pañcamaḥ prakāraḥ
dhuttūrakadravairmardyaṃ dinaṃ gandhāṃśasūtakam / (231.1) Par.?
andhamūṣāgataṃ svedyaṃ bhūdhare mūrchito dināt // (231.2) Par.?
ṣaṣṭhaḥ prakāraḥ
kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛṇmayīṃ dṛḍhām / (232.1) Par.?
mūṣāgarbhe vilipyātha mūlair vartulapattrajaiḥ // (232.2) Par.?
tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ / (233.1) Par.?
ruddhvā tāṃ vālukāyantre cullyāṃ dīpāgninā pacet // (233.2) Par.?
saptāhānte samuddhṛtya yojayettaṃ jarāpaham / (234.1) Par.?
saptamaḥ prakāraḥ
kuraṇḍakarasaiḥ sāndramātape mardayedrasam // (234.2) Par.?
latākarañjapatrotthaiḥ pādāṃguṣṭhena mardayet / (235.1) Par.?
dinaikaṃ mūrchitaṃ samyak sarvayogeṣu yojayet // (235.2) Par.?
aṣṭamaḥ prakāraḥ
kāsīsaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet / (236.1) Par.?
kāsīsasyāpyabhāve tu dātavyā phullatūrikā // (236.2) Par.?
stokaṃ stokaṃ kṣipetkhalve trayamekatra mūrchayet / (237.1) Par.?
pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit // (237.2) Par.?
sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / (238.1) Par.?
ūrdhvalagnaṃ tataḥ śubhraṃ mūrchitaṃ cāharecchubham // (238.2) Par.?
navamaḥ prakāraḥ
atha śuddhasya sūtasya mūrchitasyāparo vidhiḥ / (239.1) Par.?
sūtatulyaṃ mṛtaṃ svarṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // (239.2) Par.?
ravikṣīrairdinaṃ mardyamandhayedbhūdhare puṭe / (240.1) Par.?
dinaikena bhavetsiddho raso hairaṇyagarbhakaḥ // (240.2) Par.?
śubhraḥ śoṇo'thavā kṛṣṇavarṇo gurutaro rasaḥ / (241.1) Par.?
punarutthānavānyastu mūrchitaḥ sa udāhṛtaḥ // (241.2) Par.?
mūlikābandhāḥ
śrībhairavī / (242.1) Par.?
kīdṛśī oṣadhī nātha rasamūrcchākarī śubhā / (242.2) Par.?
kena vā bhasma sūtaśca kena vā khoṭabandhanam // (242.3) Par.?
śrībhairavaḥ / (243.1) Par.?
śṛṇu bhairavi tattvena rahasyaṃ rasabandhanam / (243.2) Par.?
brahmaviṣṇusurendrādyairna jñātaṃ suravandite // (243.3) Par.?
niśācaramūlikākalpaḥ
gaṅgāyamunayormadhye prayāgo nāma rākṣasaḥ / (244.1) Par.?
tasyāsane varārohe kṣaṇādbadhyeta sūtakaḥ // (244.2) Par.?
niśācarasya patrāṇi gṛhṇīyātsādhakottamaḥ / (245.1) Par.?
tato nipīḍyate devi raso bhavati cottamaḥ // (245.2) Par.?
rasaṃ saṃmardya tenaiva dināni trīṇi vārtikaḥ / (246.1) Par.?
āroṭaṃ bandhayetkṣipraṃ gaganaṃ tatra jārayet // (246.2) Par.?
tena patrarasenaiva sādhayedgandhakaṃ punaḥ / (247.1) Par.?
saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ // (247.2) Par.?
yantre vidyādhare devi gaganaṃ tatra jārayet / (248.1) Par.?
māsamātreṇa deveśi jīryate tu samaṃ samam // (248.2) Par.?
samajīrṇe tu gagane śatavedhī bhavedrasaḥ / (249.1) Par.?
niśācararase devi gandhakaṃ bhāvayettataḥ // (249.2) Par.?
bhāvayetsaptavāraṃ tu dvipadyāśca rasena tu / (250.1) Par.?
tārasya patralepena ardhārdhe kāñcanottamam // (250.2) Par.?
gandhake samajīrṇe 'smin śatavedhī bhavedrasaḥ / (251.1) Par.?
niśācararasairbhāvyaṃ saptavāraṃ tu tālakam // (251.2) Par.?
tenaiva ghātayedvaṅgaṃ nāgaṃ tāre tu nirvahet / (252.1) Par.?
tattāraṃ jārayetsūte tatsūtaṃ bandhitaṃ bhavet // (252.2) Par.?
catuḥ ṣaṣṭitame bhāge śulbavedhaṃ tu dāpayet / (253.1) Par.?
tadaṃśaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // (253.2) Par.?
niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet / (254.1) Par.?
palāni daśacūrṇasya rasairdhātryāstu bhāvayet // (254.2) Par.?
ghṛtena madhunāloḍyaṃ navabhāṇḍe vinikṣipet / (255.1) Par.?
dhānyarāśau nidhātavyaṃ triḥ saptāhaṃ sureśvari // (255.2) Par.?
tena bhakṣitamātreṇa valīpalitavarjitaḥ / (256.1) Par.?
valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet // (256.2) Par.?
ardhamāsaprayogeṇa pratyayogaṃ bhavetpriye / (257.1) Par.?
tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam // (257.2) Par.?
māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet / (258.1) Par.?
mercury:: paṭṭabandha
grāhyaṃ tatphalatailaṃ tu yantre pātālasaṃjñake // (258.2) Par.?
tena tailena deveśi rasaṃ saṃkocayed budhaḥ / (259.1) Par.?
tatkṣaṇājjāyate devi pāṭabandho mahārasaḥ // (259.2) Par.?
kaṭakaṃ kaṅkaṇaṃ kāryaṃ rasaliṅgaṃ varānane / (260.1) Par.?
saṃkocamaraṇaṃ tena kartavyaṃ paramādbhutam // (260.2) Par.?
aṅganāyikākalpaḥ
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham / (261.1) Par.?
trailokyajananī yā sā oṣadhī aṅganāyikā // (261.2) Par.?
tayā saṃparkamātreṇa baddhastiṣṭhati pāradaḥ / (262.1) Par.?
saptāhaṃ marditasyāsya mahauṣadhyā rasai rasaḥ // (262.2) Par.?
śatāṃśenaiva vedhena kurute divyakāñcanam / (263.1) Par.?
triḥ saptāhaṃ rase tasyā mardanādvaravarṇini // (263.2) Par.?
lakṣavedhī rasaḥ sākṣādaṣṭau lohāni vidhyati / (264.1) Par.?
trisaptāhena deveśi daśalakṣāṇi vidhyati // (264.2) Par.?
caturthe caiva saptāhe koṭivedhī bhavedrasaḥ / (265.1) Par.?
svedatāpanigharṣeṇa mahauṣadhyā rasena tu // (265.2) Par.?
dadāti khecarīṃ siddhimanivāritagocaraḥ / (266.1) Par.?
kāmayetkāminīnāṃ tu sahasraṃ divasāntare // (266.2) Par.?
naṣṭacchāyo hyadṛśyaśca trailokyaṃ ca bhramedasau / (267.1) Par.?
mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet // (267.2) Par.?
anena ghātayetsūtaṃ pañcāvasthaṃ kuru priye / (268.1) Par.?
mṛtasya dāpayennasyaṃ hastau pādau tu mardayet // (268.2) Par.?
tasya tu praviśejjīvo mṛtasyāpi varānane / (269.1) Par.?
narasārakalpaḥ
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // (269.2) Par.?
narasārasparśanena kṣaṇādbadhyeta sūtakaḥ / (270.1) Par.?
narasārarasaṃ dattvā dvipadīrajasā rase // (270.2) Par.?
dinānte bandhamāyāti sarvalohāni rañjati / (271.1) Par.?
narasārarasenaiva bhāvayettu manaḥśilām // (271.2) Par.?
nirgandhā jāyate sā tu ghātayettena pannagam / (272.1) Par.?
dvipadīrajasā sārdhaṃ niruddhaḥ pannago bhavet // (272.2) Par.?
narasārarasenaiva jīrṇe ṣaḍguṇapannage / (273.1) Par.?
tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ // (273.2) Par.?
narasārarase stanye bhāvitaṃ saptadhā pṛthak / (274.1) Par.?
rasasya dāpayedgrāsaṃ yantre vidyādharāhvaye // (274.2) Par.?
jīryate gaganaṃ devi nirmukhe ca varānane / (275.1) Par.?
narasāraraseneśi kīṭanārīrasena ca // (275.2) Par.?
drāvayedgaganaṃ devi tīkṣṇalohaṃ ca pannagam / (276.1) Par.?
narasāraraseneśi hanumatyā rasena ca // (276.2) Par.?
jāyate kāñcanaṃ divyaṃ niṣekādbhāskaraḥ priye / (277.1) Par.?
narasārarase dattvā mañjiṣṭhāṃ raktacandanam // (277.2) Par.?
svarasairmadayantyāśca pannagaṃ devi secayet / (278.1) Par.?
tatkṣaṇātkāñcanaṃ divyaṃ saptavārā niṣecitam // (278.2) Par.?
aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham / (279.1) Par.?
narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam // (279.2) Par.?
tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamāpnuyāt / (280.1) Par.?
tadbhasma tāmrapiṣṭe tu triguṇaṃ tena nirvahet // (280.2) Par.?
tacchulbaṃ hemasaṅkāśaṃ tāre vāṣṭāṃśayojitam / (281.1) Par.?
tāraṃ hemasamāṃśaṃ tu dvivarṇaṃ patitaṃ bhavet // (281.2) Par.?
narasārarase bhāvyaṃ rasakaṃ saptavārataḥ / (282.1) Par.?
narasārarasenaiva rasendraṃ saptavārataḥ // (282.2) Par.?
taṃ rasaṃ rasakaṃ caiva tīkṣṇalohaṃ ca pannagam / (283.1) Par.?
narasārarasenaiva tenaikatra vimardayet // (283.2) Par.?
tatkṣaṇājjāyate baddho rasasya rasakasya ca / (284.1) Par.?
tīkṣṇanāgaṃ tathā śulbaṃ rasakena tu rañjayet // (284.2) Par.?
haṭhāttajjāyate hema kūṣmāṇḍakusumaprabham / (285.1) Par.?
kaṅkālakhecarīkalpaḥ
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // (285.2) Par.?
kaṅkālakhecarī nāmnā oṣadhī parameśvari / (286.1) Par.?
tasya tailaṃ tu saṃgrāhyam ādyakhecarisaṃyutam // (286.2) Par.?
sthāpayeddinamekaṃ tu pātre bhāskaranirmite / (287.1) Par.?
dvitīye vāsare prāpte vajraratnaṃ tu ghātayet // (287.2) Par.?
anale dhāmayettaṃ tu sutaptaṃ prajvalatprabham / (288.1) Par.?
mantrasihmāsanīkalpaḥ
sabījā cauṣadhī grāhyā kācidgulmalatā priye // (288.2) Par.?
mantrasiṃhāsanī nāma tṛtīyā devi khecarī / (289.1) Par.?
pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // (289.2) Par.?
tasya tailasya madhye tu prakṣipetkhecarīrasam / (290.1) Par.?
medinīyantramadhye tu sthāpayecca varānane // (290.2) Par.?
pūrvauṣadhyāṃ tu taddevi gaganaṃ medinījale / (291.1) Par.?
rase māsaṃ tato dattvā mardanād golakaṃ kuru // (291.2) Par.?
baddhvā poṭṭalikāṃ tena gaganaṃ jārayetpriye / (292.1) Par.?
same tu gagane jīrṇe baddhastiṣṭhati pāradaḥ // (292.2) Par.?
bhastrāphūtkārayuktena dhāmyamāno na naśyati / (293.1) Par.?
kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // (293.2) Par.?
dviguṇe gagane jīrṇe hyaṣṭalohāni saṃharet / (294.1) Par.?
irindirīkalpaḥ
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // (294.2) Par.?
śivadehātsamutpannā oṣadhī tu irindirī / (295.1) Par.?
jārayedgandhakaṃ sā tu jārayetsāpi tālakam // (295.2) Par.?
kāñcanaṃ jārayetsā tu rasendraṃ sā ca bandhayet / (296.1) Par.?
pravālaṃ drāvayetsā tu drāvayedgaganaṃ tathā // (296.2) Par.?
vajraṃ ca ghātayetsā tu sarvasatvaṃ ca ghātayet / (297.1) Par.?
jārayetsarvalohāni satvānyapi ca jārayet // (297.2) Par.?
irindirīrase nyasya gośṛṅge tu varānane / (298.1) Par.?
dhānyarāśau nidhātavyaṃ drutastiṣṭhati pāradaḥ // (298.2) Par.?
divyauṣadhyā rasenaiva rasendraḥ suravandite / (299.1) Par.?
same tu kanake jīrṇe daśakoṭiṃ tu vedhayet // (299.2) Par.?
pañcame lakṣakoṭiṃ tu ṣaḍguṇe sparśavedhakaḥ / (300.1) Par.?
saptame dhūpavedhī syādaṣṭame tvavalokataḥ // (300.2) Par.?
navame śabdavedhī syādata ūrdhvaṃ na vidyate / (301.1) Par.?
bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ // (301.2) Par.?
tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate / (302.1) Par.?
tasmātsarvaprayatnena jñātavyā tu kulauṣadhiḥ // (302.2) Par.?
divyauṣadhyaścatuḥ ṣaṣṭiḥ kulamadhye vyavasthitāḥ / (303.1) Par.?
naiva jānāti mūḍhāstāḥ śivamohena mohitāḥ // (303.2) Par.?
adivyāstu tṛṇauṣadhyo jāyante girigahvare / (304.1) Par.?
tṛṇauṣadhyā rase sūto naiva baddhaḥ kadācana // (304.2) Par.?
akṣayo naiva tiṣṭheta kulauṣadhivivarjitaḥ / (305.1) Par.?
kulauṣadhyā vihīnāstu gaganaṃ cārayanti ye // (305.2) Par.?
sa rasastu varārohe vahnimadhye na tiṣṭhati / (306.1) Par.?
na khoṭaṃ na ca vā bhasma naiva dravyaṃ karoti saḥ // (306.2) Par.?
kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati / (307.1) Par.?
patre pāke kaṣe chede naiva tiṣṭhati kāñcanam // (307.2) Par.?
na vedhaṃ ca śatādūrdhvaṃ karoti sa rasaḥ priye / (308.1) Par.?
yāvanna cābdam ekaṃ tu vikrāntaṃ trapu tattu kāñcanam // (308.2) Par.?
dharmārthakāmamokṣeṣu naiva dadyāttataḥ priye / (309.1) Par.?
śrībhairavī / (309.2) Par.?
nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ // (309.3) Par.?
nirjīvena tu nirjīvaṃ kathaṃ jīvati śaṃkaraḥ / (310.1) Par.?
śrībhairavaḥ / (310.2) Par.?
divyauṣadhyā yadā devi rasendro mardito bhavet // (310.3) Par.?
kālikārahitaḥ sūtastadā bhavati pārvati / (311.1) Par.?
parasya harate kālaṃ kālikārahito rasaḥ // (311.2) Par.?
aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt / (312.1) Par.?
mahāmūrcchāgataṃ sūtaṃ ko vā vikathayenmṛtam // (312.2) Par.?
divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ / (313.1) Par.?
pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ // (313.2) Par.?
kṣmāpālakalpaḥ
punaranyaṃ pravakṣyāmi rasabandhanamīśvari / (314.1) Par.?
kṣmāpālena haredvajram anenaiva tu kāñcanam // (314.2) Par.?
vajrabhasma hemabhasma tadvā ekatra bandhayet / (315.1) Par.?
anye kulamūlikākalpāḥ
niśācararase jāryaṃ narajīvena jārayet // (315.2) Par.?
taṃ sūtaṃ mārayedbhadre jāgarir divya oṣadhiḥ / (316.1) Par.?
bhakṣitaḥ sa raso yena so'pi sākṣātsadāśivaḥ // (316.2) Par.?
bhakṣite tolakaikena sparśavedhī bhavennaraḥ / (317.1) Par.?
prasvedāttasya gātrasya aṣṭau lohāni kāñcanam // (317.2) Par.?
lakṣavarṣasahasrāṇi sa jīvetsādhakottamaḥ / (318.1) Par.?
prasvedāttasya gātrasya rasarājaśca badhyate // (318.2) Par.?
ajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam / (319.1) Par.?
jāgarīsparśanāddevi kṣmāpālena ca badhyate // (319.2) Par.?
turuvallyā rasenaiva bhāvitaṃ gaganaṃ priye / (320.1) Par.?
jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // (320.2) Par.?
drutagolakamāṣaikaṃ māṣaikaṃ hemagolakam / (321.1) Par.?
ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam // (321.2) Par.?
karṣaikaṃ nāgapatrāṇi rasakalkena lepayet / (322.1) Par.?
veṣṭayedvṛścikālīṃ ca tatpiṇḍaṃ lepayettataḥ // (322.2) Par.?
mārayetpannagaṃ devi śakragopanibhaṃ bhavet / (323.1) Par.?
karṣaikaṃ tāraparṇāni mṛtanāgena lepayet // (323.2) Par.?
lepayed vṛścikālīṃ ca tatpatraṃ lepayettataḥ / (324.1) Par.?
tattāraṃ mriyate devi sindūrāruṇasannibham // (324.2) Par.?
sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet / (325.1) Par.?
jāyate kanakaṃ divyaṃ devābharabhūṣaṇam // (325.2) Par.?
kṣīrayuktā bahuphalā granthiyuktā ca pārvati / (326.1) Par.?
nāmnā vartulapattrāṇi śasyate rasabandhane // (326.2) Par.?
ekavāraṃ kandakalke mūkamūṣāgataṃ rasam / (327.1) Par.?
dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // (327.2) Par.?
raktakañcukikandaṃ tu strīstanyena tu peṣitam / (328.1) Par.?
mūṣāyāṃ pūrvayogena kurute sūtabandhanam // (328.2) Par.?
vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam / (329.1) Par.?
dhamayet pūrvavatsūtaṃ bhakṣaṇārthāya vārtikaḥ // (329.2) Par.?
vajrakandaṃ samādāya rasaṃ madhye vinikṣipet / (330.1) Par.?
gajendrākhyaṃ puṭaṃ dadyātsaptadhā bandhatāṃ nayet // (330.2) Par.?
bhakṣayettaṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet / (331.1) Par.?
lāṅgalīkandamādāya karkoṭīkandam eva ca // (331.2) Par.?
rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ / (332.1) Par.?
mriyate nātra sandeho dhmātastīvrānalena tu // (332.2) Par.?
śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ / (333.1) Par.?
śatāṃśavedhakartāyaṃ dehasiddhikaro bhavet // (333.2) Par.?
haṃsapādīrasaṃ sūtaṃ śuṣkakandodare kṣipet / (334.1) Par.?
gajendrapuṭanaṃ dadyānmriyate nātra saṃśayaḥ // (334.2) Par.?
sahasravedhakartā ca jāyate nātra saṃśayaḥ / (335.1) Par.?
haṃsāṅghriṃ śukacañcuṃ ca gṛhītvā mardayedrasam // (335.2) Par.?
krauñcapādodare kṣiptvā tato dadyātpuṭatrayam / (336.1) Par.?
mriyate nātra sandeho lakṣavedhī mahārasaḥ // (336.2) Par.?
tṛṇajyotiḥkalpaḥ
tṛṇajyotiriti khyātāṃ śṛṇu divyauṣadhiṃ priye / (337.1) Par.?
niśā tu prajvalennityaṃ nāhnā jvalati pārvati // (337.2) Par.?
tasya mūle tu saṃkṣipte kṣīraṃ raktaṃ bhavetkṣaṇāt / (338.1) Par.?
tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ // (338.2) Par.?
śulbapatraṃ viliptaṃ tu bhaveddhema puṭatrayāt / (339.1) Par.?
tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari // (339.2) Par.?
mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt / (340.1) Par.?
uccāṭākalpaḥ
athoccāṭāṃ pravakṣyāmi rasabandhakarīṃ priye // (340.2) Par.?
ekameva bhavennālaṃ tasyā romapraveṣṭanam / (341.1) Par.?
tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham // (341.2) Par.?
tatpatrāṇi ca deveśi śukapiñchanibhāni ca / (342.1) Par.?
tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham // (342.2) Par.?
jalaṃ sravenmadhūcchiṣṭe tatsamādāya pārvati / (343.1) Par.?
vedhayetsarvalohāni kāñcanāni bhavanti ca // (343.2) Par.?
rasatālakatutthāni mardayeduccaṭārasaiḥ / (344.1) Par.?
ātape mriyate tapto raso divyauṣadhībalāt // (344.2) Par.?
vedhayetsarvalohāni lakṣāṃśena varānane / (345.1) Par.?
āvartitaṃ bhavedyāvajjāyate'rkasamaprabham // (345.2) Par.?
raktasnuhīkalpaḥ
rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / (346.1) Par.?
daradaṃ caiva lohāni sahasrāṃśena vedhayet // (346.2) Par.?
snuhīkṣīraṃ samādāya niśācūrṇena veṣṭayet / (347.1) Par.?
guṭikīkṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // (347.2) Par.?
sthalapadminīkalpaḥ
athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu / (348.1) Par.?
padminīsadṛśā patraiḥ puṣpairapi ca tādṛśī // (348.2) Par.?
bhaṅge caiva sravetkṣīraṃ raktavarṇā suśobhanā / (349.1) Par.?
ākramya vāmapādena paśyedgaganamaṇḍalam // (349.2) Par.?
paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam / (350.1) Par.?
lakṣayojanato devi sā jñeyā sthalapadminī // (350.2) Par.?
tasyāḥ pañcāṅgamādāya haragaurīsamanvitam / (351.1) Par.?
manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // (351.2) Par.?
mardayetsaptarātraṃ tu tena śulbaṃ ca vedhayet / (352.1) Par.?
sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam // (352.2) Par.?
tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye / (353.1) Par.?
cārayetsūtarājaṃ tu mūkamūṣāgataṃ dhamet // (353.2) Par.?
mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ / (354.1) Par.?
tenaiva sarvalohāni sahasrāṃśena vedhayet // (354.2) Par.?
citrakakalpaḥ
citrakasya yathā guhyaṃ kathayāmi samāsataḥ / (355.1) Par.?
trividhaścitrako jñeyaḥ kṛṣṇo rakto rasāyanam // (355.2) Par.?
śuklo vyādhipraśamanaḥ śreṣṭhamadhyakanīyasāḥ / (356.1) Par.?
kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ // (356.2) Par.?
kṛṣṇacitrakamutpāṭya gobhirnāghrātamīśvari / (357.1) Par.?
kṣīramadhye kṣipetkṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // (357.2) Par.?
tasya pañcāṅgacūrṇena pāradaṃ saha mardayet / (358.1) Par.?
dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // (358.2) Par.?
raktāṃbaradharo bhūtvā raktamālyānulepanaḥ / (359.1) Par.?
kṛṣṇapakṣe tu pañcamyāṃ raktamālyaudanena tu // (359.2) Par.?
baliṃ dattvā mahādevi raktacitrakamuddharet / (360.1) Par.?
raktacitrakacūrṇena vaṅgaṃ pāyaistribhistribhiḥ // (360.2) Par.?
sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt / (361.1) Par.?
tanmūlaṃ sūtakaṃ tāmraṃ kuṅkuṇītailasecanāt // (361.2) Par.?
ekaviṃśativāreṇa śuddhaṃ śulbaṃ bhaviṣyati / (362.1) Par.?
raktacitrakabhallātatailaliptaṃ puṭena tu // (362.2) Par.?
candrārkapatraṃ deveśi jāyate divyakāñcanam / (363.1) Par.?
nāginīkandasūtendraraktacitrasaṃyutam // (363.2) Par.?
patralepapratīvāpaiścandrārkaṃ kāñcanaṃ bhavet / (364.1) Par.?
jyotiṣmatītailakalpaḥ
jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati // (364.2) Par.?
jyotiṣmatī nāma latā yā ca kāñcanasannibhā / (365.1) Par.?
vallīvitānabahulā hemavarṇaphalā śubhā // (365.2) Par.?
āṣāḍhapūrvapakṣe'syā gṛhītvā bījamuttamam / (366.1) Par.?
tilavatkvāthayitvā vā hastapādairathāpi vā // (366.2) Par.?
tasyāstailaṃ samādāya kumbhe tāmramaye kṣipet / (367.1) Par.?
sthāpayedbhūgataṃ kumbhaṃ kramādūrdhvatuṣāgninā // (367.2) Par.?
ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet / (368.1) Par.?
tāmraṃ hemasamaṃ kṛtvā tailamākṣīkamiśritam // (368.2) Par.?
prativāpena siñcet taddhema tāmrasamaṃ bhavet / (369.1) Par.?
tathā ca śatavedhī syādvidyāratnam anuttamam // (369.2) Par.?
dagdharuhākalpaḥ
dagdharuhāṃ pravakṣyāmi rasabandhakarīṃ priye / (370.1) Par.?
sparśauṣadhīti sā jñeyā sarvakāmārthasādhanī // (370.2) Par.?
śaśvacchinnā mahādevi dagdhā sā pāvakena tu / (371.1) Par.?
prarohati kṣaṇāddivyā dagdhā sā tu mahauṣadhī // (371.2) Par.?
raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate / (372.1) Par.?
caṇakasyeva patrāṇi suprasūtāni lakṣayet // (372.2) Par.?
sā sthitā gomatītīre gaṅgāyāmarbude girau / (373.1) Par.?
ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate // (373.2) Par.?
tasyāḥ kandarasaṃ divye kṛṣṇarājīsamanvitam / (374.1) Par.?
tāmbūlena samaṃ kṛtvā ghuṭikāṃ kārayedbudhaḥ // (374.2) Par.?
sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ / (375.1) Par.?
sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt // (375.2) Par.?
tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ / (376.1) Par.?
kaṭutumbīkalpaḥ
kaṭutuṃbī tu vikhyātā devi divyauṣadhiṃ śṛṇu // (376.2) Par.?
tasyā bījāni saṃgṛhya sūkṣmacūrṇaṃ tu kārayet / (377.1) Par.?
ekaviṃśativārāṇi bhāvyaṃ dhātrīrasena ca // (377.2) Par.?
payasā saha tenaiva viśvabheṣajasaṃyutam / (378.1) Par.?
bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya piṇḍitaḥ // (378.2) Par.?
rasaṃ mūrchāpayettena cakramardena mardayet / (379.1) Par.?
lohadaṇḍakalpaḥ
gopittaṃ śikhipittaṃ ca kāṃkṣīkāsīsasaṃyutam // (379.2) Par.?
tāratulyāni caitāni sarveṣāṃ sūtakaṃ samam / (380.1) Par.?
meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram // (380.2) Par.?
lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet / (381.1) Par.?
gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam // (381.2) Par.?
yuktaṃ lohakulenaiva jambīrarasasaṃyutam / (382.1) Par.?
sabījaṃ sūtakopetamandhamūṣāniveśitam // (382.2) Par.?
bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet / (383.1) Par.?
dalasya bhāgamekaṃ tu tārapañcāṃśameva ca // (383.2) Par.?
śulbaṃ ca pañcabhāgaṃ ca bījasyaikaṃ ca yojayet / (384.1) Par.?
ete dvādaśabhāgāḥ syuḥ sarvaṃ taddhārayetkṣitau // (384.2) Par.?
sthānasyāsya niṣekaṃ tu sudaṇḍena tu kārayet / (385.1) Par.?
pañcaviṃśaddinānte tu jāyate kanakottamam // (385.2) Par.?
kṣīrakandakalpaḥ
kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ tathā / (386.1) Par.?
caturvarṇaṃ viṣaṃ tatra raktakandaṃ praśasyate // (386.2) Par.?
bhagnametatsravetkṣīraṃ raktavarṇaṃ suśobhanam / (387.1) Par.?
meghānāṃ tu ninādena saṃjātair upaśobhitam // (387.2) Par.?
patraiḥ snuhīsamaiḥ snigdhaiḥ samabhir hemasatprabhaiḥ / (388.1) Par.?
bandhanaṃ rasarājasya sarvasatvavaśaṃkaram // (388.2) Par.?
tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāhayedbudhaḥ / (389.1) Par.?
dhameddhaṭhāgninā caiva jāyate hema śobhanam // (389.2) Par.?
tintriṇīpatraniryāsamīṣattāmrarajoyutam / (390.1) Par.?
mardayetpāradaṃ prājño rasabandho bhaviṣyati // (390.2) Par.?
toyamadhye vinikṣipya gulikā vajravadbhavet / (391.1) Par.?
śākavṛkṣakalpaḥ
śākavṛkṣasya deveśi niṣpīḍya rasamuttamam // (391.2) Par.?
raktacandanasaṃyuktaṃ sarvalohāni jārayet / (392.1) Par.?
milanti sarvalohāni dravanti salilaṃ yathā // (392.2) Par.?
gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / (393.1) Par.?
rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam // (393.2) Par.?
śākavṛkṣasya niryāsaṃ yatnataḥ parigālayet / (394.1) Par.?
śigrumūlasya cūrṇaṃ tu tadrasena tu mardayet // (394.2) Par.?
praliptaśulbapatrāṇi puṭetkṣiptvā vipācayet / (395.1) Par.?
taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // (395.2) Par.?
phalāni śākavṛkṣasya paripakvāni saṃgṛhet / (396.1) Par.?
tadrasena tu samprājñaḥ saptarātraṃ tu bhāvayet // (396.2) Par.?
tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā / (397.1) Par.?
lepayettārapatrāṇi dhmātaṃ bhavati kāñcanam // (397.2) Par.?
devadālīkalpaḥ
devadālyā mahauṣadhyā vidhiṃ vakṣyāmyataḥ param / (398.1) Par.?
sā śvetā vyādhiśamane kṛṣṇā pītā rasāyane // (398.2) Par.?
paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare / (399.1) Par.?
athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet // (399.2) Par.?
devadālīphalaṃ devi viṣṇukrāntāṃ ca sūtakam / (400.1) Par.?
mūrchayed bandhayetkṣipraṃ śulbaṃ hema karoti ca // (400.2) Par.?
devadālīphalaṃ mūlamīśvarīrasameva ca / (401.1) Par.?
toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // (401.2) Par.?
śvetaguñjākalpaḥ
athātaḥ sampravakṣyāmi śvetaguñjāvidhiṃ priye / (402.1) Par.?
kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ ca surārcite // (402.2) Par.?
kapāle mṛttikāṃ nyasya secayetsalilena tu / (403.1) Par.?
bījāni sitaguñjāyāḥ puṣyayoge tu vāpayet // (403.2) Par.?
vakṣyamāṇena yogena kuryāt saṃgrahaṇaṃ tathā / (404.1) Par.?
oṃ namo bhagavati śvetavalli śvetaparvatavāsini // (404.2) Par.?
sarvakāryāṇi kuru kuru apratihataṃ namo namaḥ svāhā / (405.1) Par.?
śuddhaśulbaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam // (405.2) Par.?
tripañcapalasaṃkhyā tu karṣārdhasitaguñjayā / (406.1) Par.?
sahaikatra bhavaṃ tāraṃ tasya gandhavivarjitam // (406.2) Par.?
brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ / (407.1) Par.?
devīnāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // (407.2) Par.?
kartarīrasabandhaḥ
athātaḥ sampravakṣyāmi kartarīrasabandhanam / (408.1) Par.?
asurāṇāṃ samāyoge krodhāviṣṭena cetasā // (408.2) Par.?
sudarśanaṃ mahācakraṃ preṣitaṃ muravairiṇā / (409.1) Par.?
bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ // (409.2) Par.?
te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ / (410.1) Par.?
rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam // (410.2) Par.?
cakratulyaṃ bhramatyetadāyudhāni nikṛntati / (411.1) Par.?
kurute garjanaṃ nādaṃ dhūmajvālāṃ vimuñcati // (411.2) Par.?
kartarīdṛṣṭimātreṇa tathānyā śabdakartarī / (412.1) Par.?
lokānāṃ tu hitārthāya ghoraśaktirvyavasthitā // (412.2) Par.?
rasarūpā mahāghorā sā siddhānāṃ tu vedinī / (413.1) Par.?
tasya kṣetraṃ yadā gacchedaghorāstraṃ japettadā // (413.2) Par.?
punarghoraṃ nyasettatra athānyaṃ vinyasedbudhaḥ / (414.1) Par.?
anulomavilomena dehe'dhiṣṭhāpya kartarīm // (414.2) Par.?
mudrayā mudrayettāṃ tu aghorāstreṇa yojitām / (415.1) Par.?
dīptena rodhayettāṃ tu stambhayed dīpanena tu // (415.2) Par.?
niṣṭhayā mudrayā tāṃ tu sthānayogena yojayet / (416.1) Par.?
udakabandhāḥ; candrodakabandhaḥ
atha candrodakeneśi vakṣyāmi rasabandhanam // (416.2) Par.?
dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ / (417.1) Par.?
grahaṇaṃ tatra kartavyaṃ paurṇamāsyāṃ prayatnataḥ // (417.2) Par.?
nirgacchati mahīṃ bhittvā candravṛddhyā tu vardhate / (418.1) Par.?
kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṅkaram // (418.2) Par.?
caturdaśyāṃ tu tatkṣetraṃ pūjayitvā vicakṣaṇaḥ / (419.1) Par.?
ahorātroṣito bhūtvā baliṃ tatra nivedayet // (419.2) Par.?
paurṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ / (420.1) Par.?
candrodakaṃ tu saṃgṛhya mantrayuktaḥ sumantritam // (420.2) Par.?
āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ / (421.1) Par.?
pītamātreṇa tenaiva mūrchito bhavati kṣaṇāt // (421.2) Par.?
candrodaye tathottiṣṭhetkṣāraṃ tasya tu dāpayet / (422.1) Par.?
saptarātraprayogeṇa candravannirmalo bhavet // (422.2) Par.?
ekaviṃśatirātreṇa jīved brahmadinatrayam / (423.1) Par.?
ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // (423.2) Par.?
candrodakena gaganaṃ rasaṃ hema ca mardayet / (424.1) Par.?
mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādghuṭikā bhavet // (424.2) Par.?
ayaṃ tu sparśamātreṇa lohānyaṣṭau ca vedhayet / (425.1) Par.?
tadrasaṃ tu rasaṃ cānyaṃ vajreṇa samajāritam // (425.2) Par.?
catuḥṣaṣṭyaṃśato vidhyeddviguṇena sahasrakam / (426.1) Par.?
daśasaṅkalikābaddhaṃ guñjāmātraṃ rasaṃ tataḥ // (426.2) Par.?
trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet / (427.1) Par.?
oṃ namo rudrāya daṃṣṭrotkaṭāya vighnaṃ nāśaya nāśaya diśo rakṣa rakṣa rudro jñāpayati huṃ phaṭ svāhā / (427.2) Par.?
iti digbandhamantraḥ / (427.3) Par.?
oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhava rakṣa rakṣa huṃ phaṭ svāhā / (427.4) Par.?
iti pānamantraḥ / (427.5) Par.?
viṣodakabandhaḥ
athātaḥ sampravakṣyāmi viṣodarasabandhanam // (427.6) Par.?
sitapītādivarṇāḍhyaṃ tatra devi rasottamam / (428.1) Par.?
tatra gatvācaloddeśe smaredghoraṃ sahasrakam // (428.2) Par.?
keśāḥ kṣiptāḥ sphuṭantyasminnātmacchāyāṃ na dṛśyate / (429.1) Par.?
tailaṃ ca golakākāraṃ ghṛtaṃ tena visarpati // (429.2) Par.?
gandhakasya haredgandhaṃ palalaṃ lavaṇāyate / (430.1) Par.?
jñātvā palāśapatreṇa kaṭukālābuke kṣipet // (430.2) Par.?
viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam / (431.1) Par.?
ajākṣīreṇa piṣṭvā tu śulbapātre tu lepayet // (431.2) Par.?
tatpuṭena bhaveddevi sindūrāruṇasannibham / (432.1) Par.?
śatāṃśenaiva taddevi sarvalohāni vedhayet // (432.2) Par.?
anena vidhinā devi nāgaḥ sindūratāṃ vrajet / (433.1) Par.?
sahasrāṃśena tasyaiva tāraṃ bhavati kāñcanam // (433.2) Par.?
raktaṃ pītaṃ tathā kṛṣṇamuttarottarakāryakṛt / (434.1) Par.?
triphalākāntapātre vā pātre'lābumaye'pi vā // (434.2) Par.?
gṛhītvā pūrvavatpatraiḥ pālāśairveṣṭayedbahiḥ / (435.1) Par.?
sthāpayeddhānyamadhye tu divasānekaviṃśatim // (435.2) Par.?
mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet / (436.1) Par.?
pāyasaṃ bhakṣayedyastu payomadhvājyasaṃyutam // (436.2) Par.?
yāvatpūrṇaṃ balaṃ devi jīvettadbindusaṃkhyayā / (437.1) Par.?
lāṅgalī gṛhadhūmaśca sindūraṃ rajanīdvayam // (437.2) Par.?
meṣasya śṛṅgaṃ śṛṅgīṃ ca kṛṣṇonmattāśvamārakam / (438.1) Par.?
sabījasūtakaṃ caiva viṣatoyena mardayet // (438.2) Par.?
viṣatoyena medhāvī saptavārāṇi bhāvayet / (439.1) Par.?
athavā bhāvayettaṃ tu yāvaccūrṇaṃ tu mardayet tadbhavet // (439.2) Par.?
tena nāgaṃ pratīvāpya ṣoḍaśāṃśena khaṃ bhavet / (440.1) Par.?
mūṣāsthaṃ veṇuyantre ca trīṇi vārāṇi bhāvayet // (440.2) Par.?
dhūmaṃ pariharettasya aṅgavyādhikaraṃ param / (441.1) Par.?
sthāpayennāgasindūraṃ pātre'lābumaye ca tat // (441.2) Par.?
taccūrṇaṃ tu śatāṃśena tāratāmrādi vedhayet / (442.1) Par.?
viṣapānīyamādāya vaṅgamāvartitaṃ śubham // (442.2) Par.?
niṣiktaṃ caiva tattoyaistāraṃ bhavati kāñcanam / (443.1) Par.?
viṣapānīyamādāya prakṣipecca rasottame // (443.2) Par.?
kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalīḥ / (444.1) Par.?
naṣṭapiṣṭaṃ kṛtaṃ khalve tārapatrāṇi lepayet // (444.2) Par.?
andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet / (445.1) Par.?
oṃ hrīṃ nīlakaṇṭhāya ṭhaḥ ṭhaḥ / (445.2) Par.?
asya ayutaṃ japet / (445.3) Par.?
iti viṣodakagrahaṇapānamantraḥ / (445.4) Par.?
sañjīvanījalakalpaḥ
saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati // (445.5) Par.?
śukreṇārādhito devi prāgahaṃ suravandite / (446.1) Par.?
dānavānāṃ hitārthāya mṛtānāṃ devasaṅgare // (446.2) Par.?
mayā saṃjīvanī vidyā dattā codakarūpiṇī / (447.1) Par.?
tayā saṃjīvitā daityā ye mṛtā devasaṅgare // (447.2) Par.?
nikṣiptā martyaloke sā samyak te kathayāmyaham / (448.1) Par.?
asti martyā mahāpuṇyā pavitrā dakṣiṇāpathe // (448.2) Par.?
dakṣiṇe tu taṭe tasyā utpalīnagaraṃ param / (449.1) Par.?
tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ // (449.2) Par.?
nāmnā kṛṣṇagiriḥ ceti dṛśyate sarvamaṅgale / (450.1) Par.?
suprasiddhāmbikā nāma grāmastasyāsti sannidhau // (450.2) Par.?
tatrāpyudakamālokya parīkṣeta surārcite / (451.1) Par.?
gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ // (451.2) Par.?
jāyate haritaṃ snigdhamahorātreṇa niścitam / (452.1) Par.?
muñcatyaṅkurapatrāni dṛśyate'timanoharam // (452.2) Par.?
balipuṣpopahāreṇa tato devi samarcayet / (453.1) Par.?
kṣetrādhipaṃ gaṇeśaṃ ca candraṃ yogigaṇaṃ tathā // (453.2) Par.?
oṃ candrāya pinākine śūlapāṇaye oṃ diśo bandha bandhaya diśo bandha bandhaya ṭhaḥ ṭhaḥ / (454.1) Par.?
tilāṃśca sarṣapāṃścaiva mantreṇānena sarṣapān / (454.2) Par.?
saptābhimantritānkṛtvā sādhako dikṣu nikṣipet // (454.3) Par.?
kaṭukālābuke toyaṃ kṛtarakṣaḥ samāhitaḥ / (455.1) Par.?
gṛhītvā tatprayatnena nijaṃ sthānaṃ samāśrayet // (455.2) Par.?
oṃ namo 'mṛte amṛtarūpiṇi amṛtaṃ kuru kuru evaṃ rudra ājñāpayati svāhā / (456.1) Par.?
saptābhimantritaṃ kṛtvā mantreṇānena tajjalam / (456.2) Par.?
dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam // (456.3) Par.?
mardayettena toyena pibettattu vicakṣaṇaḥ / (457.1) Par.?
ekaviṃśatirātraṃ tu kṣīrāhāro'tha yatnataḥ // (457.2) Par.?
jīvetkalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ / (458.1) Par.?
yojanānāṃ śataṃ gatvā punareva nivartate // (458.2) Par.?
avadhyaḥ sarvabhūtānāṃ svecchāhāraḥ sa khecaraḥ / (459.1) Par.?
kanakaṃ pāradaṃ vyoma samam ekatra yojayet // (459.2) Par.?
mardayettena toyena saptāhaṃ svedayettataḥ / (460.1) Par.?
sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet // (460.2) Par.?
athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet / (461.1) Par.?
māsamātraprayogena jīved brahmadināyutam // (461.2) Par.?
tasya mūtramalasvedaiḥ śulbaṃ bhavati kāñcanam / (462.1) Par.?
nirvāte toyamādāya pāradaṃ ca manaḥśilām // (462.2) Par.?
mardayet khalvapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ / (463.1) Par.?
svedayetsaptarātraṃ tu trilohena ca veṣṭayet // (463.2) Par.?
antardhānaṃ kṣaṇādgacchedvidyādharapatir bhavet / (464.1) Par.?
siddhakanyāśatavṛto yāvatkalpāṃścaturdaśa // (464.2) Par.?
dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam / (465.1) Par.?
payasā ca samāyuktaṃ nityamevaṃ ca kārayet // (465.2) Par.?
uṣṇodakakalpaḥ
uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu / (466.1) Par.?
paśyatyuṣṇodakaṃ yatra vāsaṃ tatraiva kārayet // (466.2) Par.?
śarvarīmuṣitāṃ tatra caṇakāstu dine dine / (467.1) Par.?
bhakṣayenmāsamātraṃ tu jīvedvarṣaśatāṣṭakam // (467.2) Par.?
tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam / (468.1) Par.?
uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam // (468.2) Par.?
caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet / (469.1) Par.?
śulbaṃ ca mardayetsarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu // (469.2) Par.?
tena lepitamātreṇa śulvaṃ bhavati kāñcanam / (470.1) Par.?
niṣiktaṃ tena toyena prativāpaṃ dadedbudhaḥ // (470.2) Par.?
śulbaṃ ca jāyate hema taruṇādityavarcasam / (471.1) Par.?
tāraṃ ca tena mārgeṇa niṣiktaṃ hematāṃ vrajet // (471.2) Par.?
uṣṇodakena bhallātaṃ tilamuṣṭiṃ ca bhakṣayet / (472.1) Par.?
māsadvayaprayogeṇa jīvedvarṣaśatatrayam // (472.2) Par.?
rasagandhāśmarasakatutthaṃ daradamākṣikam / (473.1) Par.?
yāmamuṣṇāmbunā ghṛṣṭvā tārapatrāṇi lepayet // (473.2) Par.?
vibhrāmya tu dhameddevi syāccaturdaśavarṇakam / (474.1) Par.?
krameṇānena deveśi śulbaṃ ṣoḍaśavarṇakam // (474.2) Par.?
ekaikaṃ hematārāṃśaṃ dvayaṃ kāṃtābhrayoḥ pṛthak / (475.1) Par.?
uṣṇodakena saṃmardya dhamanātkhoṭatāṃ nayet // (475.2) Par.?
taṃ mukhe dhārayenmāsaṃ vajrakāyo bhavettataḥ / (476.1) Par.?
taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā // (476.2) Par.?
yāvatpalaṃ tasya malaiḥ śulbaṃ bhavati kāñcanam / (477.1) Par.?
uṣṇodapācitān khādet kulutthānkṣīrapo bhavet // (477.2) Par.?
snānam uṣṇāṃbhasā kuryād varṣādvarṣācchatāyuṣaḥ / (478.1) Par.?
kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet // (478.2) Par.?
pācayetpāyasaṃ kāntapātre bhuktvā mahāyuṣaḥ / (479.1) Par.?
śailodakakalpaḥ
ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye // (479.2) Par.?
kardamāpo mahīśailaśilā ceti caturvidham / (480.1) Par.?
kānicit kṣaṇavedhīni dinavedhīni kāni ca // (480.2) Par.?
pakṣamāsādiṣaṇmāsavedhanāni mahītale / (481.1) Par.?
kṣiptaṃ jale yadā kāṣṭhaṃ śailībhūtaṃ ca dṛśyate // (481.2) Par.?
bahirantaśca deveśi vedhakaṃ tatprakīrtitam / (482.1) Par.?
hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilām // (482.2) Par.?
eṣāṃ gandhāpahāraṃ tu kurute tacca vedhakam / (483.1) Par.?
anyathā ceṣṭakaṃ devi tadagrāhyaṃ nirarthakam // (483.2) Par.?
śrīśaile śrīvanaprānte paryaṅkākhye śilātale / (484.1) Par.?
tatrasthaṃ kṣaṇavedhi syānnadyāṃ bhagavatītaṭe // (484.2) Par.?
ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam / (485.1) Par.?
bhadrāṅge dinavedhi syāttristhalānte trivatsaram // (485.2) Par.?
dhāreśvare pākṣikaṃ syāt karṣāpuryāṃ dinaikataḥ / (486.1) Par.?
brahmeśvare māsikaṃ syādvyāghrapuryāṃ tu vāsaram // (486.2) Par.?
aghoreśe māsikaṃ syātsiṃhadvīpe tathā punaḥ / (487.1) Par.?
dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam // (487.2) Par.?
vāsaraṃ mālyavante tu kṣaṇavedhī tu tatra ca / (488.1) Par.?
kiṣkindhe parvate ramye pampātīre kṣaṇodakam // (488.2) Par.?
tasya paścimato devi yojanadvitaye punaḥ / (489.1) Par.?
bhūśailamasti tatraiva tridinaṃ vedaparvate // (489.2) Par.?
anyatra yatra yatrāpi brahmaviṣṇuśivodbhavam / (490.1) Par.?
amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam // (490.2) Par.?
tasyotpattiṃ pravakṣyāmi yathā jānāti sādhakaḥ / (491.1) Par.?
mahīṃ samuddhṛtavato varāhasya kalevarāt // (491.2) Par.?
yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param / (492.1) Par.?
taṃ mukhe kṣaṇikaṃ jātaṃ karṇadeśe tu vāsaram // (492.2) Par.?
bāhubhyāṃ tryahavedhī syānmāsavedhī tu pārśvayoḥ / (493.1) Par.?
ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ ca tat // (493.2) Par.?
aghorāstreṇa tatkṣetre rakṣāṃ kṛtvā diśāṃ balim / (494.1) Par.?
dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param // (494.2) Par.?
śaradgrīṣmavasanteṣu hemante vā surārcite / (495.1) Par.?
āyase tāmrapātre vā kāntalohamaye'thavā // (495.2) Par.?
śilāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet / (496.1) Par.?
kṣīrāvaśeṣaṃ saṃkvāthyaṃ trisaptāhaṃ pibennaraḥ // (496.2) Par.?
jīvedvarṣasahasraṃ tu valīpalitavarjitaḥ / (497.1) Par.?
athavāṣṭapalaṃ kṣīraṃ palaikenāmbumiśritam // (497.2) Par.?
kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam / (498.1) Par.?
kulutthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam // (498.2) Par.?
caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam / (499.1) Par.?
lihyānmadhusitopetaṃ trisaptāhādbṛhaspatiḥ // (499.2) Par.?
dviraṣṭavārṣikākāraḥ sahasrāyur na saṃśayaḥ / (500.1) Par.?
avaśiṣṭakulutthaṃ tu pādāṃśamadhusarpiṣā // (500.2) Par.?
bhakṣayetkarṣamekaṃ tu māsenāyutajīvitaḥ / (501.1) Par.?
tatsiddhatailenābhyaṅgaṃ mrakṣaṇaṃ caiva kārayet // (501.2) Par.?
pāmāvicarcikādadrukuṣṭhāni sahasā jayet / (502.1) Par.?
valīpalitanirmuktaḥ sahasrāyuśca jāyate // (502.2) Par.?
yaḥ pibetprātarutthāya śailāmbu culukaṃ payaḥ / (503.1) Par.?
ṣaṇmāsāt syāt sahasrāyur nirvalīpalitaśca saḥ // (503.2) Par.?
athavā sūtakaṃ devi vāriṇā saha mardayet / (504.1) Par.?
māsenaikena deveśi naṣṭapiṣṭirbhaviṣyati // (504.2) Par.?
māsamātraṃ samaśnīyātsa bhavedajarāmaraḥ / (505.1) Par.?
athavā taṃ rasaṃ hemnā dhāmayetkhadirāgninā // (505.2) Par.?
gulikā sundarī nāma sarvāyudhanivāriṇī / (506.1) Par.?
kartā hartā svayaṃ siddho jīveccandrārkatārakam // (506.2) Par.?
atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet / (507.1) Par.?
māsamātraprayogeṇa valīpalitavarjitaḥ // (507.2) Par.?
paktvā tenāmbhasā pathyāḥ ṣaṣṭistrīṇi śatāni ca / (508.1) Par.?
madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // (508.2) Par.?
dine dine tadekaikaṃ bhakṣayetprātar utthitaḥ / (509.1) Par.?
valīpalitanirmukto jīvedvarṣasahasrakam // (509.2) Par.?
śailībhūtaṃ kulutthaṃ vā bhakṣayenmadhusarpiṣā / (510.1) Par.?
ṣaṇmāsāttu prayogeṇa jīvedvarṣasahasrakam // (510.2) Par.?
kūṣmāṇḍamāditaḥ kṛtvā yāni kāni phalāni ca / (511.1) Par.?
jale kṣiptāni lohāni śailabhūtāni bhakṣayet // (511.2) Par.?
kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ / (512.1) Par.?
tenodakena saṃmardyam abhrakaṃ kvāthayetpriye // (512.2) Par.?
kaṭutrayayutaṃ khādejjīvedvarṣasahasrakam / (513.1) Par.?
athavā rasakarṣaikaṃ tajjalena tu marditam // (513.2) Par.?
iṅgudīphalamadhyasthaṃ tacchailodakamadhyagaḥ / (514.1) Par.?
kālena triguṇenaiva kāṭhinyaṃ tasya jāyate // (514.2) Par.?
ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti tat / (515.1) Par.?
daśanāgasamaprāṇo devaiḥ saha sa modate // (515.2) Par.?
gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet / (516.1) Par.?
yadā bhavati tacchailaṃ gṛhītvā cūrṇayettataḥ // (516.2) Par.?
kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam / (517.1) Par.?
bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet // (517.2) Par.?
udayādityasaṅkāśo medhāvī priyadarśanaḥ / (518.1) Par.?
nīlakuñcitakeśaśca jīveccandrārkatārakam // (518.2) Par.?
pāradaṃ haritālaṃ ca śilāṃ mākṣikameva ca / (519.1) Par.?
daradaṃ ca viṣaṃ caiva sarvamekatra kārayet // (519.2) Par.?
mardayet khalvapāṣāṇe mātuluṅgarasena tu / (520.1) Par.?
golakaṃ kārayitvā tu vārimadhye vinikṣipet // (520.2) Par.?
tena tāraṃ ca śulbaṃ ca kāṃcanaṃ bhavati dhruvam / (521.1) Par.?
upayuñjīta māsaikaṃ valīpalitavarjitaḥ // (521.2) Par.?
sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ / (522.1) Par.?
śailībhūtaharidrāṃ tu taccūrṇāvāpamātrataḥ // (522.2) Par.?
hematvaṃ labhate nāgo bālārkasadṛśaprabhaḥ / (523.1) Par.?
śailodake vinikṣipya bhūśaile kardame'pi vā // (523.2) Par.?
jñātvā kālapramāṇena bandhayetpāradaṃ tataḥ / (524.1) Par.?
raktakṣārayutaṃ dhmātaṃ suvarṇasamasāritam // (524.2) Par.?
śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam / (525.1) Par.?
dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati // (525.2) Par.?
taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam / (526.1) Par.?
kecana ghuṭikāyogāḥ
nicule kakubhe caiva kiṃśuke madhuke'pi vā // (526.2) Par.?
iṅgudīphalamadhye vā rajanīdvayamārdrake / (527.1) Par.?
amṛte kandake vātha uktakandauṣadhīṣu ca // (527.2) Par.?
vidhāya koṭaraṃ tatra kṣiptvā tenaiva ḍolayet / (528.1) Par.?
triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ // (528.2) Par.?
pādena kanakaṃ dattvā pāradaṃ tatra yojayet / (529.1) Par.?
śailodake kṣipettatra gulikā vajravadbhavet // (529.2) Par.?
pūrvavatsāraṇā kāryā pūrvavatsiddhidā bhavet / (530.1) Par.?
dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // (530.2) Par.?
dvitīyasāraṇāyogādayutaṃ vedhayettu sā / (531.1) Par.?
dhāryamāṇā mukhe saivamayutāyuṣyadā bhavet // (531.2) Par.?
tṛtīyasāraṇāyogājjāyate lakṣavedhinī / (532.1) Par.?
taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // (532.2) Par.?
caturthī sāraṇā devi koṭivedhī na saṃśayaḥ / (533.1) Par.?
koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // (533.2) Par.?
pañcabhirdaśakoṭiḥ syātṣaḍbhiḥ koṭiśataṃ bhavet / (534.1) Par.?
yāvaccandrārkajīvitvam anantabalavīryavān // (534.2) Par.?
dadāti saptamī cāpi sāraṇā gulikā parā / (535.1) Par.?
khecarī nāma vikhyātā bhairaveṇa pracoditā // (535.2) Par.?
yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet / (536.1) Par.?
vajradehaḥ sa siddhaḥ syād divyastrījanavallabhaḥ // (536.2) Par.?
krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet / (537.1) Par.?
nānāvidhaphalāścāsyā ghuṭikāṃ śṛṇu sundari // (537.2) Par.?
śuddhabaddhaṃ rasendraṃ tu gandhakaṃ tatra jārayet / (538.1) Par.?
triguṇe gandhake jīrṇe tena hema tu kārayet // (538.2) Par.?
kārayedbhasma sūtaṃ tu kāñcanaṃ tena sūtakam / (539.1) Par.?
tadbhasma sūtake jāryaṃ rasendrasya same samam // (539.2) Par.?
tena sūtakajīrṇena vajraratnaṃ tu ghātayet / (540.1) Par.?
tadvajraṃ jāyate bhasma sindūrāruṇasannibham // (540.2) Par.?
tadbhasma jārayetsūte triguṇe tu surārcite / (541.1) Par.?
hāṭakaṃ sārayettaṃ tu ghuṭikāṃ tena kārayet // (541.2) Par.?
trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ / (542.1) Par.?
naṣṭacchāyo bhavetso'yamadṛśyo devadānavaiḥ // (542.2) Par.?
lakṣavarṣasahasrāṇi nirvalīpalito bhavet / (543.1) Par.?
śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam // (543.2) Par.?
vaktre kare ca bibhṛyātsarvāyudhanivāraṇam / (544.1) Par.?
vyoma mākṣikasatvaṃ ca tāraṃ tāmraṃ surāyudham // (544.2) Par.?
sāralohaṃ sūtakaṃ ca ratnādiguṇabhūṣitam / (545.1) Par.?
ghuṭikā sā varārohe madhuratrayasaṃyutā // (545.2) Par.?
vaktrasthā nāśayetsākṣātpalitaṃ nātra saṃśayaḥ / (546.1) Par.?
śivaḥ śaktiśca deveśi ratnāni sitagonasā // (546.2) Par.?
hema tāraṃ tathā bhānuḥ samabhāgāni kārayet / (547.1) Par.?
strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // (547.2) Par.?
sitayena tathā veṣṭyaṃ guhyasthāne niveśayet / (548.1) Par.?
raṇe rājakule dyūte divye kāme jayo bhavet // (548.2) Par.?
vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham / (549.1) Par.?
vibhītakādisambhūtakāṃjikasya samaṃ bhavet // (549.2) Par.?
samāvartya tataḥ sūte yojayetpādayogataḥ / (550.1) Par.?
kumārīrasasaṃghṛṣṭā kṛtaiṣā ghuṭikā śubhā // (550.2) Par.?
rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ / (551.1) Par.?
pañca tāraṃ varārohe sūtakadvayameva ca // (551.2) Par.?
trayo gaganabhāgāḥ syurekaikaṃ hemakāntayoḥ / (552.1) Par.?
ardhaṃ śulbaṃ vibhāgena gulikāmarasundarī // (552.2) Par.?
akṣayo hyajaraścaiva bhavettena mahābalaḥ / (553.1) Par.?
bhasma sūtapalaikaṃ ca mṛtakāntapalaṃ tathā // (553.2) Par.?
mākṣikasya palaṃ caiva śilājatu palaṃ tathā / (554.1) Par.?
palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā // (554.2) Par.?
ekīkṛtya tu tatsarvaṃ madhvājyena tu peṣayet / (555.1) Par.?
gulikāḥ kārayettena ṣaṣṭyādhikaśatatrayam // (555.2) Par.?
ekaikāṃ bhakṣayennityaṃ varṣamekaṃ nirantaram / (556.1) Par.?
jīvedvarṣaśatāyuḥ sa yathā rudro mahābalaḥ // (556.2) Par.?
kecana rasāyanakalpāḥ
ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam / (557.1) Par.?
vijñeyaṃ niṣparihāraṃ sākṣāddivyauṣadhaṃ param // (557.2) Par.?
āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām / (558.1) Par.?
vākucīsamabhāgāni kṣīriṇīrasapeṣitam // (558.2) Par.?
meghanādarasopetaṃ mūkamūṣāgataṃ pacet / (559.1) Par.?
māṣaṃ dvimāṣaṃ triguṇaṃ bhakṣayettatkrameṇa tu // (559.2) Par.?
varṣatrayaṃ paraṃ devi pādaniṣkārdhakaṃ kramāt / (560.1) Par.?
ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ // (560.2) Par.?
bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ / (561.1) Par.?
kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva vā // (561.2) Par.?
yo bhakṣayet tribhir varṣaiḥ sarvavyādhīñjayatyayam / (562.1) Par.?
aṣṭavarṣasahasrāyurdvādaśe lakṣavedhakaḥ // (562.2) Par.?
ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate / (563.1) Par.?
uttamo mūlabandhastu madhyamaṃ sārabandhanam // (563.2) Par.?
adhamaḥ pākabandhastu evaṃ trividhabandhanam / (564.1) Par.?
śatapalamabhayānām akṣadhātryostathaiva kvathitajalasamāṣṭau bhāgamaṣṭāvaśiṣṭam / (564.2) Par.?
ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca // (564.3) Par.?
giriyutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ / (565.1) Par.?
himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkamenaṃ variṣṭham // (565.2) Par.?
lihati śayanakāle vāmanetrārdhasevī ghananibiḍasamādhir mattamātaṅgadarpaḥ / (566.1) Par.?
vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // (566.2) Par.?
jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī / (567.1) Par.?
vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ suragaja iva loke candratārārkajīvī // (567.2) Par.?
kāntahemaravicandram abhrakair golakaṃ nihitamiṅgudīphale / (568.1) Par.?
śailavārivarisiddhagolakaṃ sundarī hyamarasaṃjñikā śubhā // (568.2) Par.?
kāntahemaravicandram abhrakaṃ vajraratnarasamahirājagolakam / (569.1) Par.?
kṣiptam āmalakakāṣṭhakodare bhūmiśailanihitaṃ samuddhṛtam // (569.2) Par.?
śailatāṃ gatamathāhitaṃ mukhe vajrakāyakarakalpavāsaraiḥ / (570.1) Par.?
tārahemavaraśulbasūtakairgolakaṃ varaṇakāṣṭhayantritam // (570.2) Par.?
śailavārikṛtasundarīrasaiḥ khecarīti gulikā nigadyate // (571.1) Par.?
śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet / (572.1) Par.?
trisaptarātraṃ dinamekamekaṃ sahasrajīvī vidito naraḥ syāt // (572.2) Par.?
sūtakaṃ cābhrakaṃ caiva vajratīkṣṇasamanvitam / (573.1) Par.?
hāṭakena samāyuktaṃ gulikā khecarī bhavet // (573.2) Par.?
karañjaphalamadhyasthaṃ sūtaṃ tatraiva nikṣipet / (574.1) Par.?
dhṛtaḥ śailāmbumadhyasthaḥ sahasrāyuḥ prayacchati // (574.2) Par.?
tinduke dvisahasrāyur jambīre trisahasrakam / (575.1) Par.?
mātuluṃge ca nāraṅge catuḥpañcasahasrakam // (575.2) Par.?
rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam / (576.1) Par.?
vibhītakaphale caiva daśasāhasrasaṃkhyakam // (576.2) Par.?
nālikere mahābhāge sahasrāṇi caturdaśa / (577.1) Par.?
triṃśatsahasraṃ pathyāyāṃ lakṣamāmalake punaḥ // (577.2) Par.?
abhrapatrabhavāt kvāthād ahorātraṃ śilodake / (578.1) Par.?
badhnāti coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam // (578.2) Par.?
sāraṇākramayogena vajravajjāyate vapuḥ / (579.1) Par.?
rase rasāyane caiva lakṣavedhī na saṃśayaḥ // (579.2) Par.?
kardamaṃ tu kumāryāśca rasena kṛtapiṇḍikam / (580.1) Par.?
dhamanātpatate sattvaṃ mukhasthaṃ dhārayennaraḥ // (580.2) Par.?
ṣaṇmāsopaprayogeṇa hyajarāmaratāṃ vrajet / (581.1) Par.?
srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam // (581.2) Par.?
tatkhoṭaṃ dhārayedvaktre hyadṛśyo bhavati dhruvam / (582.1) Par.?
yasya yo vidhirāmnāta udakasya śivāgame // (582.2) Par.?
śatena bata kālena kuryāddehe rasāyanam / (583.1) Par.?
baddhajāraṇavidhiḥ
yā pūrvā nirmitā seyamadhamā bālajāraṇā // (583.2) Par.?
uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā / (584.1) Par.?
abaddhaṃ jārayedyastu kṣīyamāṇaḥ kṣayaṃ vrajet // (584.2) Par.?
baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet / (585.1) Par.?
samukho durmukhaṃ datte sāmānyottamalakṣaṇam // (585.2) Par.?
bandhaprakārāḥ
sāmānyo 'gnisahatvena mahāratnādijārakaḥ / (586.1) Par.?
sāmānyaḥ prathamaḥ kāryaḥ sagrāsastu samantataḥ // (586.2) Par.?
vasudehakaro devi sāmānyo hi bhavedayam / (587.1) Par.?
grāsahīnastu yo baddho divyasiddhikaro bhavet // (587.2) Par.?
uttamo mūlabandhastu madhyamaṃ sārabandhanam / (588.1) Par.?
adhamaḥ pākabandhastu evaṃ trividhabandhanam // (588.2) Par.?
mūlabandhastu yo bandho mūlasaṃkucitaṃ mahat / (589.1) Par.?
sārabandhastu yo bandho vāsanābandha ucyate // (589.2) Par.?
syāccatuḥ ṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam / (590.1) Par.?
prāṇyaṅgaṃ daityādīnāṃ mūlāṅgaṃ devatāmayam // (590.2) Par.?
pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam / (591.1) Par.?
pīṭhikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet // (591.2) Par.?
divyābhirauṣadhībhiḥ prāguktaṃ saṃkocabandhanam / (592.1) Par.?
drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ // (592.2) Par.?
abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam / (593.1) Par.?
dhmātaṃ prakāśamūṣāyāṃ śodhayetkācaṭaṅkaṇaiḥ // (593.2) Par.?
dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam / (594.1) Par.?
mūṣāṃ tyaktvā varārohe tiṣṭhate khagabaddhavadrasaḥ // (594.2) Par.?
raktikārdhārdhamātreṇa parvatānapi vedhayet / (595.1) Par.?
bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ // (595.2) Par.?
krīḍate saptalokeṣu śivatulyaparākramaḥ / (596.1) Par.?
drutimelanavidhiḥ
vajrakandaṃ guḍūcī ca uccaṭādisamanvitam // (596.2) Par.?
abhrakaṃ kramate śīghramanyathā nāsti saṅgamaḥ / (597.1) Par.?
kṛṣṇāgarunābhisitaiḥ rasonapitarāmaṭhaiḥ // (597.2) Par.?
nārīkusumapālāśabījatailasamanvitaiḥ / (598.1) Par.?
soṣṇairmilanti mṛditā drutayaḥ sakalā rase // (598.2) Par.?
vajrabandhaḥ; daśasaṅkalikāvidhisiddhaḥ
punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite / (599.1) Par.?
gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim // (599.2) Par.?
tadrajo rasarājasya bandhane jāraṇe hitam / (600.1) Par.?
vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasāttrayaḥ // (600.2) Par.?
dvipadīrajasā mardyaṃ yāvattatkalkatāṃ gatam / (601.1) Par.?
pādāṃśena suvarṇena pattralepaṃ tu kārayet // (601.2) Par.?
somavallīrasaṃ kāntaṃ ṭaṅkaṇālaṃ sucūrṇitam / (602.1) Par.?
dadyāttamaṣṭamāṃśena mardayecca prayatnataḥ // (602.2) Par.?
naṣṭapiṣṭaṃ ca śuṣkaṃ tadandhayitvā puṭe tataḥ / (603.1) Par.?
andhamūṣāgataṃ dhmātaṃ krāmaṇena samanvitam // (603.2) Par.?
khoṭastu jāyate devi śatavedhī mahārasaḥ / (604.1) Par.?
sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet // (604.2) Par.?
akṣīṇo milate hemnā samāvartaśca jāyate / (605.1) Par.?
ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ // (605.2) Par.?
ekaguṇena sūtena ekā saṅkalikocyate / (606.1) Par.?
triguṇena tu sūtena dvitīyā saṃkalocyate // (606.2) Par.?
ṣaḍguṇena tu sūtena tṛtīyā saṅkalī bhavet / (607.1) Par.?
daśaguṇena sūtena caturthī saṅkalī bhavet // (607.2) Par.?
pañcādaśaguṇeneśi pañcamī saṅkalī bhavet / (608.1) Par.?
ekaviṃśadguṇeneśi ṣaṣṭhī saṅkalikā bhavet // (608.2) Par.?
aṣṭāviṃśadguṇeneśi saptamī saṅkalī smṛtā / (609.1) Par.?
ṣaṭtriṃśadguṇite baddhā bhavetsaṅkalikāṣṭamī // (609.2) Par.?
pañcacatvāriṃśaguṇe saṅkalī navamī matā / (610.1) Par.?
pañcādhyadhikapañcāśad daśasaṅkalikā smṛtā // (610.2) Par.?
evaṃ ca kramavṛddhyā tu saṃkalī daśabandhitā / (611.1) Par.?
prathame daśavedhī ca śatavedhī dvitīyake // (611.2) Par.?
tṛtīye sahasravedhī syāccaturthe'yutavedhikaḥ / (612.1) Par.?
pañcame lakṣavedhī syād daśalakṣaṃ tu ṣaṣṭhake // (612.2) Par.?
saptame koṭivedhī syāddaśakoṭiṃ tathāṣṭame / (613.1) Par.?
dhūmavedhī tu navame daśame śabdavedhakaḥ // (613.2) Par.?
saṃkalaiḥ sakalairbaddhe vedho daśaguṇo bhavet / (614.1) Par.?
daśasaṃkalikābaddhaḥ śabdavedhī mahārasaḥ // (614.2) Par.?
yathā lohe tathā dehe krāmate nātra saṃśayaḥ / (615.1) Par.?
vedhayettatpramāṇena dhātūṃścaiva śarīrakam // (615.2) Par.?
kārayedghuṭikāṃ divyāṃ badarāsthipramāṇataḥ / (616.1) Par.?
mahākālīṃ pūjayitvā dhārayetsatataṃ budhaḥ // (616.2) Par.?
oṃ aiṃ hrīṃ śrīṃ kāli kāli mahākāli māṃsaśoṇitabhojani / (617.1) Par.?
hrāṃ hrīṃ hraṃ rakṣa kṛṣṇamukhi devi rasasiddhiṃ dadasva me / (617.2) Par.?
śrīṃ hrīṃ aiṃ // (617.3) Par.?
pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ / (618.1) Par.?
tāṃ kṣipeccakramadhye tu ghuṭikāṃ divyarūpiṇīm // (618.2) Par.?
śatavedhena yā baddhā rasena ghuṭikā priye / (619.1) Par.?
māsamekaṃ tu vaktrasthā jīveccaiva yathā vidhiḥ // (619.2) Par.?
tathā sahasravedhena baddhā yā ghuṭikā śubhā / (620.1) Par.?
māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // (620.2) Par.?
daśasahasravedhena baddhā yā ghuṭikā yadi / (621.1) Par.?
śakratulyaṃ tadāyuṣyaṃ tribhirmāsaistu jāyate // (621.2) Par.?
lakṣavedhena yā baddhā ghuṭikā divyarūpiṇī / (622.1) Par.?
caturmāsaṃ tu vaktrasthā brahmāyuṣyaṃ prayacchati // (622.2) Par.?
daśalakṣeṇa yā baddhā ghuṭikā divyarūpiṇī / (623.1) Par.?
saptamāsaṃ tu vaktrasthā vaiṣṇavaṃ labhate phalam // (623.2) Par.?
koṭivedhena yā baddhā ghuṭikā divyarūpiṇī / (624.1) Par.?
ṣaṇmāsasaṃsthitā vaktre sākṣādvai rudratāṃ nayet // (624.2) Par.?
daśakoṭiprabhedena ghuṭikā divyarūpiṇī / (625.1) Par.?
saptamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ // (625.2) Par.?
kartā hartā svayaṃ bhoktā śāpānugrahakārakaḥ / (626.1) Par.?
sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ // (626.2) Par.?
icchayā kurute sṛṣṭimicchayā saṃharejjagat / (627.1) Par.?
svacchandagamano bhūtvā śivarūpo bhavennaraḥ // (627.2) Par.?
pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ / (628.1) Par.?
anyo vajrabandhaḥ
punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham // (628.2) Par.?
samāṃśabhakṣaṇaṃ hema śuddhasūtena kārayet / (629.1) Par.?
mṛtavajraṃ kalāṃśena mardayed dvipadīrasaiḥ // (629.2) Par.?
prāgvaccheṣaṃ kriyājātaṃ pūrvavacca phalaṃ bhavet / (630.1) Par.?
vajrabandho bhavetsiddho devadānavadurjayaḥ // (630.2) Par.?
caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhimān / (631.1) Par.?
anyo vajrabandhaḥ
vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimarditam // (631.2) Par.?
puṭitvā mārayettatra punastulyaṃ rasaṃ kṣipet / (632.1) Par.?
dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ // (632.2) Par.?
yāvacchukrodayaprakhyo jāyate ca rasaḥ priye / (633.1) Par.?
anyo vajrabandhaḥ
vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet // (633.2) Par.?
amaratvamavāpnoti vaktrasthena surādhipe / (634.1) Par.?
jārayitvā rasaṃ taddhi punastenaiva jārayet // (634.2) Par.?
koṭivedhī na sandeho vaktrasthaṃ khecaraṃ param / (635.1) Par.?
vedhayettatpramāṇena dhātūṃścaiva śarīrakam // (635.2) Par.?
kārayedghuṭikāṃ divyāṃ vajrasiddhena kāñcane / (636.1) Par.?
anena kramayogena yāvacchakyaṃ tu mārayet // (636.2) Par.?
tadbhasma sūtakaṃ devi sarvaroganibarhaṇam / (637.1) Par.?
hemnā ca sārayitvā tu candrārkaṃ lepayettataḥ // (637.2) Par.?
dvātriṃśāṃśena hemārdhaṃ mātṛkāryadhikaṃ bhavet / (638.1) Par.?
badarāsthipramāṇena kārayedgulikāṃ budhaḥ // (638.2) Par.?
yathā lohe tathā dehe kramate nānyathā kvacit / (639.1) Par.?
anyo vajrabandhaḥ
vajreṇa dvaṃdvitaṃ hema kāntaśulbakapālinā // (639.2) Par.?
rañjayetsaptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam / (640.1) Par.?
bhāvitaṃ strīrajenaiva bhūrjapatre niveśitam // (640.2) Par.?
drutasūtena saṃyuktaṃ baddhvā vastreṇa poṭṭalīm / (641.1) Par.?
svedayeddevadeveśi yāvadbhavati golakaḥ // (641.2) Par.?
lāṅgalī jīvanī caiva gandhāryuttaravāruṇī / (642.1) Par.?
eteṣāṃ nikṣipetpiṇḍe vajragolaṃ tu veṣṭayet // (642.2) Par.?
mūṣāmadhye vinikṣipya saṃdhayitvā prayatnataḥ / (643.1) Par.?
bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // (643.2) Par.?
anenaiva pratāpena bandhameti mahārasaḥ / (644.1) Par.?
golakaṃ dhārayedvaktre varṣamekaṃ yadā priye // (644.2) Par.?
jīvetkalpasahasrāṇi yathā nāgo mahābalaḥ / (645.1) Par.?
varṣairdvādaśabhiḥ sākṣājjāyate rasapūruṣaḥ // (645.2) Par.?
gātrasya tasya prasvedādaṣṭau lohāstu kāñcanam / (646.1) Par.?
vajrabhasma tathā sūtaṃ kāñcanena samanvitam // (646.2) Par.?
vaktrasthaṃ kurute yastu abdātpalitavarjitaḥ / (647.1) Par.?
anye vedhopayogino bandhāḥ
kṛṣṇābhrakasya satvaṃ ca tāraṃ tāmraṃ ca hāṭakam // (647.2) Par.?
mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet / (648.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt // (648.2) Par.?
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golayet / (649.1) Par.?
mṛtasattvasya bhāgaikaṃ bhāgāścatvāri golakam // (649.2) Par.?
mardayettaptakhalvena bhasmībhavati sūtakaḥ / (650.1) Par.?
mārayedbhūdhare yantre saptasaṅkalikākramāt // (650.2) Par.?
guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet / (651.1) Par.?
saṃvatsaraprayogeṇa hyayutāyurbhavennaraḥ // (651.2) Par.?
valīpalitanirmukto mahābalaparākramaḥ / (652.1) Par.?
tadbhasma palamekaṃ tu palaikaṃ gandhakasya ca // (652.2) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt / (653.1) Par.?
jīvetkalpasahasrāṇi yathā nāgo mahābalaḥ // (653.2) Par.?
tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam / (654.1) Par.?
tatkhoṭaṃ rañjayet paścād vaṅgābhrakakapālinā // (654.2) Par.?
rañjayetsaptavārāṇi bhavetkuṅkumasannibhaḥ / (655.1) Par.?
hemnā saha samāvartya sāraṇātrayasāritam // (655.2) Par.?
śatāṃśena tu tenaiva śulbamadhye pradāpayet / (656.1) Par.?
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (656.2) Par.?
baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca / (657.1) Par.?
andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam // (657.2) Par.?
anena kramayogena vaṅgaṃ nirvāhya ṣaḍguṇam / (658.1) Par.?
anena kramayogena vahannāgaṃ ca ṣaḍguṇam // (658.2) Par.?
tatastaṃ rañjayetpaścāttīkṣṇaśulbakapālinā / (659.1) Par.?
pakvasūtasya bhāgaikaṃ bhāgaikaṃ drutasūtakam // (659.2) Par.?
mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt / (660.1) Par.?
mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam // (660.2) Par.?
mardayet taptakhalvena bhasmībhavati sūtakaḥ / (661.1) Par.?
mārayedbhūdhare yantre saptasaṃkalikākramāt // (661.2) Par.?
tadbhasma tu punaḥ paścānmadhyamāmlena mardayet / (662.1) Par.?
puṭaṃ dadyātprayatnena ṣaṣṭyādhikaśatatrayam // (662.2) Par.?
tadbhasma jāyate divyaṃ sindūrāruṇasannibham / (663.1) Par.?
tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam // (663.2) Par.?
mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam / (664.1) Par.?
devadālīśaṅkhapuṣpīrasena mṛditaṃ kramāt // (664.2) Par.?
mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt / (665.1) Par.?
pūtkārāṇāṃ sahasreṇa dhāmyamānaṃ na gacchati // (665.2) Par.?
īdṛśaṃ bhasma sūtaṃ ca dehe lohe ca yojayet / (666.1) Par.?
tadbhasma palamekaṃ tu palamekaṃ ca gandhakam // (666.2) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt / (667.1) Par.?
taṃ khoṭaṃ rañjayet paścāt kapālikramayogataḥ // (667.2) Par.?
sāraṇātrayayogena śulbavedhaṃ pradāpayet / (668.1) Par.?
bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca // (668.2) Par.?
kāntapātreṇa taṃ kṛtvā mardayellohamuṣṭinā / (669.1) Par.?
mṛdvagninā tataḥ pācyaṃ yāvannāgena melakam // (669.2) Par.?
puṭena jāyate bhasma sindūrāruṇasaprabham / (670.1) Par.?
tadbhasma tu punaḥ paścādgopittena tu mardayet // (670.2) Par.?
taccaturdaśavārāṃstu puṭayedbhasmayettataḥ / (671.1) Par.?
tadbhasma bhāgamekaṃ tu bhāgaikaṃ hemagolakam // (671.2) Par.?
ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ / (672.1) Par.?
tārapiṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam // (672.2) Par.?
anena kramayogena vaṅgabhasma prajāyate / (673.1) Par.?
sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // (673.2) Par.?
tacchulbaṃ jāyate tāraṃ śaṅkhakundendusannibham / (674.1) Par.?
śvetābhrakaṃ ca sattvaṃ ca kāṅkṣī kāntaṃ tathāyasam // (674.2) Par.?
vaṅgaṃ kāntaṃ tāraṃ tathā śvetaṃ vaikrāntaṃ ca kadambakam / (675.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusannibham // (675.2) Par.?
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam / (676.1) Par.?
mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakaḥ // (676.2) Par.?
mardayettaptakhalvena bhasmībhavati sūtakaḥ / (677.1) Par.?
mārayedbhūdhare yantre saptasaṅkalikākramāt // (677.2) Par.?
tataśca jāyate bhasma śaṅkhakundendusannibham / (678.1) Par.?
tadbhasma palamekaṃ tu palamekaṃ tu gandhakam // (678.2) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tadrasaḥ / (679.1) Par.?
tāreṇa ca samāvartya sāraṇātrayasāritam // (679.2) Par.?
sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet / (680.1) Par.?
tīkṣṇacūrṇapalānyaṣṭau palāṣṭau drutasūtakam // (680.2) Par.?
mardayettaptakhalvena ṭeṭañcilvīrasena ca / (681.1) Par.?
tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam // (681.2) Par.?
mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam / (682.1) Par.?
mardayettaptakhalvena bhasmībhavati tatkṣaṇāt // (682.2) Par.?
mārayedbhūdhare yantre saptasaṅkalikākramāt / (683.1) Par.?
ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet // (683.2) Par.?
tadbhasma palamekaṃ tu palaikaṃ gandhakasya ca / (684.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt // (684.2) Par.?
tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam / (685.1) Par.?
dvau bhāgau drutasūtasya sarvamekatra mardayet // (685.2) Par.?
taptakhalve tu saṃmardya golakaṃ bhavati kṣaṇāt / (686.1) Par.?
mārayedbhūdhare yantre saptasaṅkalikākramāt // (686.2) Par.?
tatsarvaṃ jārayedbhasma śaṅkhakundendusannibham / (687.1) Par.?
tadbhasma kārayetkhoṭaṃ tīkṣṇena dvaṃdvitaṃ saha // (687.2) Par.?
anena kramayogena saptasaṅkalikākramāt / (688.1) Par.?
taṃ khoṭaṃ jārayetpaścātsāraṇātrayasāritam // (688.2) Par.?
lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet / (689.1) Par.?
bhasmasūtapalaikaṃ tu śuddhavaṅgaṃ pradāpayet // (689.2) Par.?
mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt / (690.1) Par.?
dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam // (690.2) Par.?
dvipalaṃ gandhakaṃ dadyātpalaikaṃ ṭaṅkaṇasya ca / (691.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt // (691.2) Par.?
palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam / (692.1) Par.?
mardayenmātuluṅgāmlairgolako bhavati kṣaṇāt // (692.2) Par.?
ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet / (693.1) Par.?
mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca // (693.2) Par.?
sarvacūrṇaṃ palaikaṃ tu trayamekatra kārayet / (694.1) Par.?
mardayenmātuluṅgāmlairgolako bhavati kṣaṇāt // (694.2) Par.?
mṛtavajrasya bhāgaikaṃ bhāgaścatvāri golakam / (695.1) Par.?
ekatra mardayedbhadre oṣadhīdravasaṃyutam // (695.2) Par.?
mārayedbhūdhare yantre puṭānāṃ saptakena tu / (696.1) Par.?
tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // (696.2) Par.?
sāmudraṃ tripalaṃ devi bhasmamadhye pradāpayet / (697.1) Par.?
ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam // (697.2) Par.?
viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare / (698.1) Par.?
tatsarvaṃ jāyate bhasma śaṅkhakundendusannibham // (698.2) Par.?
tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt / (699.1) Par.?
vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam // (699.2) Par.?
anena kramayogena mārayecca pṛthak pṛthak / (700.1) Par.?
tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // (700.2) Par.?
bhasmasūtapalaikaṃ ca vaṅgabhasma paladvayam / (701.1) Par.?
dve pale mṛtatārasya sattvabhasma paladvayam // (701.2) Par.?
śaṅkhacūrṇaṃ palaṃ pañca sāmudrasya palāṣṭakam / (702.1) Par.?
ṭaṅkaṇasya palānyaṣṭau sarvamekatra jārayet // (702.2) Par.?
vajrīkṣīreṇa saṃveṣṭya puṭaṃ dadyāccaturdaśa / (703.1) Par.?
eṣa siddharasaḥ sākṣāddurlabhastridaśairapi // (703.2) Par.?
vaṅgaṃ tu dāpayet paścādbhāṇḍe caiva tu mṛṇmaye / (704.1) Par.?
siddhaṃ bhasma bhavellohaśalākena ca cālayet // (704.2) Par.?
vāpayecca prayatnena yāvatkaṭhinatāṃ vrajet / (705.1) Par.?
andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam // (705.2) Par.?
kadācit sphāṭite tāre punarvaṅgaṃ pradāpayet / (706.1) Par.?
patre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet // (706.2) Par.?
saṃtitaṃ danugolaṃ ca ṣoḍaśāṃśasamanvitam / (707.1) Par.?
mṛtavajrasya bhagaikamekatraiva tu kārayet // (707.2) Par.?
devadālīśaṅkhapuṣpaṃ tadrasena tu mardayet / (708.1) Par.?
mārayed bhūdhare yantre puṭānāṃ saptakena tu // (708.2) Par.?
tadbhasma tu punaḥ paścāddīpayantreṇa pācayet / (709.1) Par.?
bhasmasūtapalaikaṃ ca śvetābhrakadaladvayam // (709.2) Par.?
śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya tu / (710.1) Par.?
ekīkṛtyātha tatsarvaṃ vajrīkṣīreṇa peṣayet // (710.2) Par.?
araṇyotpalakaiḥ paścātpuṭaṃ dadyāccaturdaśa / (711.1) Par.?
raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt // (711.2) Par.?
kṛṣṇābhrakapalaikaṃ tu dvipalenaiva sūtakam / (712.1) Par.?
gandhakasya palaikaṃ ca ekīkṛtyātha mardayet // (712.2) Par.?
mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt / (713.1) Par.?
mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam // (713.2) Par.?
mardayetpraharaikaṃ tu bhasmībhavati sūtakaḥ / (714.1) Par.?
āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare // (714.2) Par.?
anena kramayogena saptasaṅkalikāṃ kuru / (715.1) Par.?
śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet // (715.2) Par.?
taṃ khoṭaṃ rañjayet paścācchulbābhrakakapālinā / (716.1) Par.?
punastāṃ rañjayetpaścāttīkṣṇaśulbakapālinā // (716.2) Par.?
punastaṃ rañjayet paścānnāgābhrakakapālinā / (717.1) Par.?
hemnā saha samāvartya sāraṇātrayasāritam // (717.2) Par.?
sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / (718.1) Par.?
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (718.2) Par.?
vajravallībhasmasnuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ / (719.1) Par.?
tattulyaṃ mardayetsūtaṃ devadālyā rasaiḥ puṭet // (719.2) Par.?
tattulyaṃ puṭayettīkṣṇaṃ triphalāyā rasena tu / (720.1) Par.?
tattulyaṃ puṭayennāgam ahimārāṭarūṣakaiḥ // (720.2) Par.?
hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam / (721.1) Par.?
catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet // (721.2) Par.?
aṣṭamāṃśena tenaiva nāgapatrāṇi lepayet / (722.1) Par.?
puṭayenmārayennāgaṃ sindūrāruṇasannibham // (722.2) Par.?
tattulyaṃ mārayeddhema kāñcanārarase puṭet / (723.1) Par.?
tattulyaṃ mārayecchulbaṃ gṛhakanyārasena ca // (723.2) Par.?
paścādamlena puṭayedyāvatsindūrasannibham / (724.1) Par.?
candrārkau rañjayettena śatāṃśena tu pācitam // (724.2) Par.?
sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakaḥ / (725.1) Par.?
tadbhasma mardayetpaścāt svarṇapatrarasena ca // (725.2) Par.?
tenaiva vedhayecchulbaṃ śulbaṃ tāreṇa yojayet / (726.1) Par.?
vajrahemadvandvamelāpanam
vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam // (726.2) Par.?
rasena dvaṃdvayeddehaṃ sa deho hyajarāmaraḥ / (727.1) Par.?
kadalīṭaṅkasauvīraṃ kaṇṭakārīrasaplutam // (727.2) Par.?
krāmaṇaṃ sarvadhātūnāṃ sarvadvandveṣu melanam / (728.1) Par.?
timirasya tu pañcāṅgaṃ peṭārībījasaṃyutam // (728.2) Par.?
ekīkṛtyātha saṃmardya vajraṃ tenaiva veṣṭayet / (729.1) Par.?
vajramūṣāgataṃ dhmātaṃ hemadvandvaṃ tu kārayet // (729.2) Par.?
kāntapāṣāṇacūrṇe tu bhūlatā rāmaṭhaṃ madhu / (730.1) Par.?
guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ // (730.2) Par.?
tatsarvaṃ tu samaṃ yojyaṃ strīstanyena tu mardayet / (731.1) Par.?
mūṣālepaḥ kṛtaḥ prājño vajramelāpakaḥ sukham // (731.2) Par.?
haṭhāgnau vajramūṣābhirdṛḍhaṃ vajrā milanti ca / (732.1) Par.?
susūkṣmā ravakā bhūtvā hyekībhāvaṃ vrajanti ca // (732.2) Par.?
kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt / (733.1) Par.?
bahubhiścaiva mūṣābhistejaḥpuñjo'pi jāyate // (733.2) Par.?
mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam / (734.1) Par.?
śvetakācasya sūtaṃ tu bhāgaṃ ṣoḍaśa dāpayet // (734.2) Par.?
andhamūṣāgataṃ dhmātaṃ vajradvandvaṃ tu kārayet / (735.1) Par.?
anena kramayogena saptavārāṃśca dāpayet // (735.2) Par.?
milate tatkṣaṇād vajraṃ hemnā tu salilaṃ yathā / (736.1) Par.?
cūrṇe narakapālasya mṛtavajraṃ ca dāpayet // (736.2) Par.?
andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt / (737.1) Par.?
bhṛṅgapatraṃ nṛkeśaṃ ca mukhaṃ kāntasya ṭaṅkaṇam // (737.2) Par.?
bālavatsapurīṣaṃ ca strīstanyena tu peṣayet / (738.1) Par.?
andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt // (738.2) Par.?
kṣīreṇotpalasāriṇyā mṛtavajraṃ tu bhāvayet / (739.1) Par.?
hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet // (739.2) Par.?
veṣṭayedbhūrjapatreṇa bāhye vastreṇa veṣṭayet / (740.1) Par.?
dhānyamadhye tu saṃsthāpya pakṣamekaṃ nirantaram // (740.2) Par.?
uddharettatprayatnena vajrabandhaṃ tu kārayet / (741.1) Par.?
ratnadrutibandhaḥ
drutā vajrāstu sūtena melanīyāstu pārvati // (741.2) Par.?
drutibandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ / (742.1) Par.?
ratnānāṃ drutayaḥ sarvā melayitvā yathāvidhi // (742.2) Par.?
śatasahasravedhī ca dehasiddhipradāyakaḥ / (743.1) Par.?
musalī citrakaṃ vandhyā kukkuṭīkandapadminī // (743.2) Par.?
kañcukī nīlisindūrī pāṭhā nāgabalā yathā / (744.1) Par.?
kaṃsapātre rasaścaiva ratnānāṃ drutayastathā // (744.2) Par.?
ātape dhārayitvā vai adhaḥ karṣānalaṃ yathā / (745.1) Par.?
oṣadhīnāṃ rasaṃ dattvā svacchaṃ kṛtvā punaḥ punaḥ // (745.2) Par.?
yāmamātraṃ tu gharme ca drutirmilati vai rasam / (746.1) Par.?
na teṣāṃ krāmaṇe śaktirvaktuṃ vaktraśatairapi // (746.2) Par.?
saindhavaṃ niṃbapatrāṇi vākucī dveṣiṇījake / (747.1) Par.?
drutābhrasya rasenaiva melanaṃ paramaṃ matam // (747.2) Par.?
vajradvandvānam īśāni vajreṇa rasamāraṇam / (748.1) Par.?
sabījaṃ sāraṇaṃ proktaṃ khoṭabandhanameva ca // (748.2) Par.?
tanmamācakṣva deveśi kimanyacchrotumarhasi // (749.1) Par.?
Duration=2.5782120227814 secs.