Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4958
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto granthyarbudaślīpadāpacīnāḍīpratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
granthiṣvāmeṣu kartavyā yathāsvaṃ śophavat kriyā / (1.3) Par.?
bṛhatīcitrakavyāghrīkaṇāsiddhena sarpiṣā // (1.4) Par.?
snehayecchuddhikāmaṃ ca tīkṣṇaiḥ śuddhasya lepanam / (2.1) Par.?
saṃsvedya bahuśo granthiṃ vimṛdnīyāt punaḥ punaḥ // (2.2) Par.?
eṣa vāte viśeṣeṇa kramaḥ pittāsraje punaḥ / (3.1) Par.?
jalaukaso himaṃ sarvaṃ kaphaje vātiko vidhiḥ // (3.2) Par.?
tathāpyapakvaṃ chittvainaṃ sthite rakte 'gninā dahet / (4.1) Par.?
sādhvaśeṣaṃ saśeṣo hi punarāpyāyate dhruvam // (4.2) Par.?
māṃsavraṇodbhavau granthī yāpayed evam eva ca / (5.1) Par.?
kāryaṃ medobhave 'pyetat taptaiḥ phalādibhiśca tam // (5.2) Par.?
pramṛdyāt tiladigdhena channaṃ dviguṇavāsasā / (6.1) Par.?
śastreṇa pāṭayitvā vā dahen medasi sūddhṛte // (6.2) Par.?
sirāgranthau nave peyaṃ tailaṃ sāhacaraṃ tathā / (7.1) Par.?
upanāho 'nilaharair vastikarma sirāvyadhaḥ // (7.2) Par.?
arbude granthivat kuryāt yathāsvaṃ sutarāṃ hitam / (8.1) Par.?
ślīpade 'nilaje vidhyet snigdhasvinnopanāhite // (8.2) Par.?
sirām upari gulphasya dvyaṅgule pāyayecca tam / (9.1) Par.?
māsam eraṇḍajaṃ tailaṃ gomūtreṇa samanvitam // (9.2) Par.?
jīrṇe jīrṇānnam aśnīyācchuṇṭhīśṛtapayo'nvitam / (10.1) Par.?
traivṛtaṃ vā pibed evam aśāntāvagninā dahet // (10.2) Par.?
gulphasyādhaḥ sirāmokṣaḥ paitte sarvaṃ ca pittajit / (11.1) Par.?
sirām aṅguṣṭhake viddhvā kaphaje śīlayed yavān // (11.2) Par.?
sakṣaudrāṇi kaṣāyāṇi vardhamānāstathābhayāḥ / (12.1) Par.?
limpet sarṣapavārtākīmūlābhyāṃ dhanvayāthavā // (12.2) Par.?
ūrdhvādhaḥśodhanaṃ peyam apacyāṃ sādhitaṃ ghṛtam / (13.1) Par.?
dantīdravantītrivṛtājālinīdevadālibhiḥ // (13.2) Par.?
śīlayet kaphamedoghnaṃ dhūmagaṇḍūṣanāvanam / (14.1) Par.?
sirayāpahared raktaṃ piben mūtreṇa tārkṣyajam // (14.2) Par.?
granthīn apakvān ālimpen nākulīpaṭunāgaraiḥ / (15.1) Par.?
svinnān lavaṇapoṭalyā kaṭhinān anu mardayet // (15.2) Par.?
śamīmūlakaśigrūṇāṃ bījaiḥ sayavasarṣapaiḥ / (16.1) Par.?
lepaḥ piṣṭo 'mlatakreṇa granthigaṇḍavilāyanaḥ // (16.2) Par.?
pākonmukhān srutāsrasya pittaśleṣmaharair jayet / (17.1) Par.?
apakvān eva voddhṛtya kṣārāgnibhyām upācaret // (17.2) Par.?
kākādanīlāṅgalikānahikottuṇḍikīphalaiḥ / (18.1) Par.?
jīmūtabījakarkoṭīviśālākṛtavedhanaiḥ // (18.2) Par.?
pāṭhānvitaiḥ palārdhāṃśair viṣakarṣayutaiḥ pacet / (19.1) Par.?
prasthaṃ karañjatailasya nirguṇḍīsvarasāḍhake // (19.2) Par.?
anena mālā gaṇḍānāṃ cirajā pūyavāhinī / (20.1) Par.?
sidhyatyasādhyakalpāpi pānābhyañjananāvanaiḥ // (20.2) Par.?
tailaṃ lāṅgalikīkandakalkapādaṃ caturguṇe / (21.1) Par.?
nirguṇḍīsvarase pakvaṃ nasyādyairapacīpraṇut // (21.2) Par.?
bhadraśrīdārumaricadviharidrātrivṛdghanaiḥ / (22.1) Par.?
manaḥśilālanaladaviśālākaravīrakaiḥ // (22.2) Par.?
gomūtrapiṣṭaiḥ palikair viṣasyārdhapalena ca / (23.1) Par.?
brāhmīrasārkajakṣīragośakṛdrasasaṃyutam // (23.2) Par.?
prasthaṃ sarṣapatailasya siddham āśu vyapohati / (24.1) Par.?
pānādyaiḥ śīlitaṃ kuṣṭhaduṣṭanāḍīvraṇāpacīḥ // (24.2) Par.?
vacāharītakīlākṣākaṭurohiṇicandanaiḥ / (25.1) Par.?
tailaṃ prasādhitaṃ pītaṃ samūlām apacīṃ jayet // (25.2) Par.?
śarapuṅkhodbhavaṃ mūlaṃ piṣṭaṃ taṇḍulavāriṇā / (26.1) Par.?
nasyāllepācca duṣṭārurapacīviṣajantujit // (26.2) Par.?
mūlairuttamakāraṇyāḥ pīluparṇyāḥ sahācarāt / (27.1) Par.?
salodhrābhayayaṣṭyāhvaśatāhvādvīpidārubhiḥ // (27.2) Par.?
tailaṃ kṣīrasamaṃ siddhaṃ nasye 'bhyaṅge ca pūjitam / (28.1) Par.?
go'vyajāśvakhurā dagdhāḥ kaṭutailena lepanam // (28.2) Par.?
aiṅgudena tu kṛṣṇāhir vāyaso vā svayaṃ mṛtaḥ / (29.1) Par.?
ityaśāntau gadasyānyapārśvajaṅghāsamāśritam // (29.2) Par.?
vasterūrdhvam adhastād vā medo hṛtvāgninā dahet / (30.1) Par.?
sthitasyordhvaṃ padaṃ mitvā tanmānena ca pārṣṇitaḥ // (30.2) Par.?
tata ūrdhvaṃ hared granthīn ityāha bhagavān nimiḥ / (31.1) Par.?
pārṣṇiṃ prati dvādaśa cāṅgulāni muktvendravastiṃ ca gadānyapārśve / (31.2) Par.?
vidārya matsyāṇḍanibhāni madhyājjālāni karṣed iti suśrutoktiḥ // (31.3) Par.?
ā gulphakarṇāt sumitasya jantostasyāṣṭabhāgaṃ khuḍakād vibhajya / (32.1) Par.?
ghrāṇārjave 'dhaḥ surarājavaster bhittvākṣamātraṃ tvapare vadanti // (32.2) Par.?
upanāhyānilān nāḍīṃ pāṭitāṃ sādhu lepayet / (33.1) Par.?
pratyakpuṣpīphalayutaistailaiḥ piṣṭaiḥ sasaindhavaiḥ // (33.2) Par.?
paittīṃ tu tilamañjiṣṭhānāgadantīniśādvayaiḥ / (34.1) Par.?
ślaiṣmikīṃ tilasaurāṣṭrīnikumbhāriṣṭasaindhavaiḥ // (34.2) Par.?
śalyajāṃ tilamadhvājyair lepayecchinnaśodhitām / (35.1) Par.?
aśastrakṛtyām eṣiṇyā bhittvānte samyageṣitām // (35.2) Par.?
kṣārapītena sūtreṇa bahuśo dārayed gatim / (36.1) Par.?
vraṇeṣu duṣṭasūkṣmāsyagambhīrādiṣu sādhanam // (36.2) Par.?
yā vartyo yāni tailāni tan nāḍīṣvapi śasyate / (37.1) Par.?
piṣṭaṃ cañcuphalaṃ lepān nāḍīvraṇaharaṃ param // (37.2) Par.?
ghoṇṭāphalatvak lavaṇaṃ salākṣaṃ būkasya pattraṃ vanitāpayaśca / (38.1) Par.?
snugarkadugdhānvita eṣa kalko vartīkṛto hantyacireṇa nāḍīm // (38.2) Par.?
sāmudrasauvarcalasindhujanmasupakvaghoṇṭāphalaveśmadhūmāḥ / (39.1) Par.?
āmrātagāyatrijapallavāśca kaṭaṅkaṭeryāvatha cetakī ca // (39.2) Par.?
kalke 'bhyaṅge cūrṇe vartyāṃ caiteṣu śīlyamāneṣu / (40.1) Par.?
agatiriva naśyati gatiścapalā capaleṣu bhūtiriva // (40.2) Par.?
Duration=0.22783589363098 secs.