Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3874
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahārasairuparasairlohaiśca rasasya vedhopayogino bandhāḥ
śrībhairavaḥ / (1.1) Par.?
mahārasairuparasair lohaiśca parameśvari / (1.2) Par.?
ājñāpaya samastaṃ taṃ rasarājasya bandhanam // (1.3) Par.?
vaikrāntabandhāḥ; prathamaḥ prakāraḥ
vaikrāntasya tu bhāgaikamaṣṭabhāgaṃ tu sūtakam / (2.1) Par.?
kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam // (2.2) Par.?
naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavetpriye / (3.1) Par.?
sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // (3.2) Par.?
samahemni samāvartya mūṣāgataṃ tataḥ / (4.1) Par.?
samāṃśabhakṣaṇaṃ tattu śuddhasūtena kārayet // (4.2) Par.?
vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet / (5.1) Par.?
daśasaṅkalikāyogādvedho daśaguṇottaraḥ // (5.2) Par.?
dvitīyaḥ prakāraḥ
punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham / (6.1) Par.?
vaikrāntasattvaṃ deveśi pāradena samanvitam // (6.2) Par.?
jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet / (7.1) Par.?
māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ // (7.2) Par.?
eṣa devi raso divyo dehadravyakaro bhavet / (8.1) Par.?
tṛtīyaḥ prakāraḥ
vaikrāntakāstu ye kecit triphalāyā rasena ca // (8.2) Par.?
ekaikaṃ devi saptāhaṃ sveditā marditāstathā / (9.1) Par.?
sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ // (9.2) Par.?
kāntaṃ rūpyaṃ ca kanakaṃ pāradaṃ caiva yojayet / (10.1) Par.?
śulbaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam // (10.2) Par.?
taddhmātaṃ khoṭatāṃ yātaṃ dehalohakaraṃ bhavet / (11.1) Par.?
caturthaḥ prakāraḥ śvetavaikrāntasiddhaḥ
śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet // (11.2) Par.?
ādau susvinnamādāya pale palaśataṃ kṣipet / (12.1) Par.?
tārasya jāyate bhasma viśuddhasphaṭikākṛti // (12.2) Par.?
tadbhasma melayetsūte samabhāgaṃ vicakṣaṇaḥ / (13.1) Par.?
cārayedrajataṃ sūte hayamūtreṇa mardayet // (13.2) Par.?
puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā / (14.1) Par.?
ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // (14.2) Par.?
sparśanātsarvalohāni rajataṃ ca kariṣyati / (15.1) Par.?
pañcamaḥ prakāraḥ raktavaikrāntasiddhaḥ
raktasya vakṣyate karma jarādāridryanāśanam // (15.2) Par.?
saptadhā bhāvayettasya vyāghrīkandāṃbhasā rajaḥ / (16.1) Par.?
palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca // (16.2) Par.?
śuddhabhasma bhavetsarvaṃ punarhemnaḥ śataṃ kṣipet / (17.1) Par.?
tadbhasma jāyate sarvaṃ śuddhahemasamaprabham // (17.2) Par.?
tadbhasma rasarāje tu punarhemnā tu melayet / (18.1) Par.?
bhavedagnisaho devi tato rasavaro bhavet // (18.2) Par.?
sarvavedhī bhavetsūtaḥ koṭivedhī mahārasaḥ / (19.1) Par.?
ṣaṣṭhaḥ prakāraḥ
raktavaikrāntasattvaṃ tu hemnā tu saha melayet // (19.2) Par.?
samaṃ tu jārayetsūte sārayitvā samena tu / (20.1) Par.?
sahasrāṃśena lohāni vedhayennātra saṃśayaḥ // (20.2) Par.?
saptamaḥ prakāraḥ kṛṣṇavaikrāntasiddhaḥ
kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtaṃ śatāṃśakam / (21.1) Par.?
ekatra mardayet khalve cūrṇaṃ bhavati taddvayam // (21.2) Par.?
asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam / (22.1) Par.?
ekatra mardayettāvadyāvadbhasma tu jāyate // (22.2) Par.?
dhamettadandhamūṣāyāṃ yāvatkhoṭo bhaviṣyati / (23.1) Par.?
samāṃśabhakṣaṇaṃ tasya pīṭhikāṃ tasya kārayet // (23.2) Par.?
vedhayetsarvalohāni sparśamātreṇa hematām / (24.1) Par.?
taccūrṇamabhrakaṃ caiva rasena saha mardayet // (24.2) Par.?
svedayejjārayeccaiva tato vahnisaho bhavet / (25.1) Par.?
sa rasaś cāritaścaiva sarvalohāni vidhyati // (25.2) Par.?
aṣṭamaḥ prakāraḥ pītavarṇavaikrāntasiddhaḥ
pītavarṇe'pi vaikrānte raktakṛṣṇavidhiḥ smṛtaḥ / (26.1) Par.?
pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam // (26.2) Par.?
pītābhrakasya cūrṇaṃ tu melayitvā mahārasaḥ / (27.1) Par.?
svedito marditaścaiva māsādagnisaho bhavet // (27.2) Par.?
nīlavaikrāntabhasmarasāyanam
nīlavarṇaṃ tu vaikrāntaṃ mriyate rasasaṃyutam / (28.1) Par.?
kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca tat // (28.2) Par.?
bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam / (29.1) Par.?
yasya yasya hi yo yogastasya tasya prayogataḥ // (29.2) Par.?
melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam / (30.1) Par.?
khādet kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // (30.2) Par.?
navamaḥ prakāraḥ
vaikrāntasatvasaṃyuktaṃ luṅgāmle mardayedrasam / (31.1) Par.?
tāpayed uṣṇatoyena jalena paripūrayet // (31.2) Par.?
sattvaṃ sūtaṃ ca saṃmiśraṃ dhametsyādrasabandhanam / (32.1) Par.?
baddhaṃ rasaṃ mukhe kṣiptvā bhūmicchidrāṇi paśyati // (32.2) Par.?
daśamaḥ prakāraḥ
niṣkamekaṃ rasaṃ krāntamaśvamūtreṇa mardayet / (33.1) Par.?
dinamekamidaṃ devi mardayitvā mṛto bhavet // (33.2) Par.?
caturdinamidaṃ kṛtvā samasūtaṃ samaṃ nayet / (34.1) Par.?
mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ // (34.2) Par.?
saptadvandvajamekaikaṃ saptame'ṣṭapalaṃ bhavet / (35.1) Par.?
śalyāviśalyāmūlasya vāriṇā mardayeddinam // (35.2) Par.?
bhūdharīyantramadhyasthaṃ puṭaṃ saptadinaṃ dadet / (36.1) Par.?
tadbhasma śuddhaṃ sevyaṃ syādguñjāmātraṃ tu maṇḍalam // (36.2) Par.?
ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate / (37.1) Par.?
pūrvavadbandhanaṃ devi koṭivedhī bhavedrasaḥ // (37.2) Par.?
kāntabandhaḥ
raktavarṇamayaskāntaṃ lākṣārasasamaprabham / (38.1) Par.?
bhinnastrīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam // (38.2) Par.?
mardayecchāgaraktena dhmātaṃ khoṭo bhavetpriye / (39.1) Par.?
sa sūtaḥ śatavedhī tu sa tu vyādhiharo bhavet // (39.2) Par.?
gulikāṃ dhārayedvaktre jīvedvarṣasahasrakam / (40.1) Par.?
pītavarṇamayaskāntaṃ bhinnahemasamaprabham // (40.2) Par.?
vedhayet sparśamātreṇa sa tu lohāni sundari / (41.1) Par.?
capalabandhaḥ; prathamaḥ prakāraḥ
lāṅgalīṃ karavīraṃ ca citrakaṃ girikarṇikām // (41.2) Par.?
strīstanyaṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet / (42.1) Par.?
capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam // (42.2) Par.?
naṣṭapiṣṭaṃ ca tatkuryādandhamūṣāgataṃ dhamet / (43.1) Par.?
tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ // (43.2) Par.?
śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate / (44.1) Par.?
tena nāgaśatāṃśena śulbaṃ raktanibhaṃ bhavet // (44.2) Par.?
tena śulbaśatāṃśena tāraṃ vidhyati kāñcanam / (45.1) Par.?
dvitīyaḥ prakāraḥ
capalasya tu ṣaḍbhāgās tārabhāgāstu sapta ca // (45.2) Par.?
aṣṭau kanakabhāgāstu nava bhāgā rasasya ca / (46.1) Par.?
triṃśadbhāgā militvā tu bhavanti suravandite // (46.2) Par.?
citrakaṃ kaṇavīraṃ ca lāṅgalī gṛdhraviṭ tathā / (47.1) Par.?
marditaṃ mātuluṅgāmlairmūṣālepaṃ tu kārayet // (47.2) Par.?
andhayitvā dhameddevi khoṭo bhavati śobhanaḥ / (48.1) Par.?
tena khoṭadaśāṃśena viddho nāgo'ruṇo bhavet // (48.2) Par.?
tena nāgena viddhaṃ tu śulbaṃ guñjāruṇaṃ bhavet / (49.1) Par.?
tena śulbena tāraṃ tu viddhaṃ bhavati kāñcanam // (49.2) Par.?
tṛtīyaḥ prakāraḥ
hemābhraṃ capalaṃ devi pāradārdhena saṃyutam / (50.1) Par.?
pāradena kanakaṃ dattvā kunaṭyā mardayetkṣaṇam // (50.2) Par.?
lāṅgalī citrakaṃ caiva strīstanyaṃ kaṇavīrakam / (51.1) Par.?
gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet // (51.2) Par.?
tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / (52.1) Par.?
pūrvoktaṃ vedhayedetannirbījaṃ kanakaṃ bhavet // (52.2) Par.?
sutaptalohapātre ca kṣipeccapalacūrṇakam / (53.1) Par.?
sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet // (53.2) Par.?
lākṣābho badhyate sūto'ṅkuśeneva mahāgajaḥ / (54.1) Par.?
gandhakabandhaḥ; prathamaḥ prakāraḥ
śuddhasūtapalaikaṃ ca palaikaṃ gandhakasya ca // (54.2) Par.?
ekīkṛtyātha saṃmardya dhuttūrakarasena ca / (55.1) Par.?
mārayeccakrayogena bhasmībhavati sūtakaḥ // (55.2) Par.?
andhamūṣāgato dhmātaḥ khoṭo bhavati śobhanaḥ / (56.1) Par.?
sitaṃ hema ca nāgaṃ ca candrārkaṃ cāpi vedhayet // (56.2) Par.?
dvitīyaḥ prakāraḥ
palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca / (57.1) Par.?
mardayetsnigdhakhalvena devadālīrasaplutam // (57.2) Par.?
mardayettu karāṅgulyā gandhapiṣṭistu jāyate / (58.1) Par.?
jambīrasya rasenaiva dinamekaṃ tu mardayet // (58.2) Par.?
pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayecchubhām / (59.1) Par.?
palāśamūlakalkena vaṭikāṃ tāṃ pralepayet // (59.2) Par.?
dhamet khoṭo bhavecchvetakācaṭaṅkaṇayogataḥ / (60.1) Par.?
śodhayettaṃ prayatnena yāvannirmalatāṃ vrajet // (60.2) Par.?
sa khoṭo jāyate devi triguṇaṃ pannagaṃ tataḥ / (61.1) Par.?
śataśo rañjayetpaścācchulbābhrakakapālinā // (61.2) Par.?
śulbe tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ / (62.1) Par.?
tṛtīyaḥ prakāraḥ
gandhakena hate sūte mṛtalohāni vāhayet // (62.2) Par.?
punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru / (63.1) Par.?
sāritaḥ śulbatārair ghoṣaṃ vidhyati sūtakaḥ // (63.2) Par.?
caturthaḥ prakāraḥ
rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam / (64.1) Par.?
dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam // (64.2) Par.?
naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaḥ khoṭo bhavettataḥ / (65.1) Par.?
candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam // (65.2) Par.?
hemārdhamilitaṃ taṃ tu mātṛkāsamatāṃ vrajet / (66.1) Par.?
kuryātsaṅkalikāyogādvedho daśaguṇottaraḥ // (66.2) Par.?
yathā hemni tathā tāre vyāṭibījena yojitam / (67.1) Par.?
tṛtīyasaṅkalābaddhaṃ ṣaṭśate nāgavedhakam // (67.2) Par.?
caturguṇena tenaiva sahasrāṃśena kāñcanam / (68.1) Par.?
anena kramayogena sapta saṅkalikā yadi // (68.2) Par.?
kurute kāñcanaṃ divyamaṣṭalohāni pārvati / (69.1) Par.?
taṃ punaścūrṇayitvā tu puṭayedbhasma jāyate // (69.2) Par.?
sarvavyādhijayo devi palaikena subhakṣite / (70.1) Par.?
dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet // (70.2) Par.?
catuṣpale ca pañcatvamīśaḥ pañcapale bhavet / (71.1) Par.?
ṣaṭpale bhakṣite devi sadāśivatanurbhavet // (71.2) Par.?
pañcamaḥ prakāraḥ
sūtakaṃ gandhakaṃ tāraṃ meṣavallīvasā samā / (72.1) Par.?
tridinaṃ mardayellakṣaṃ vaṅgaṃ pādena lepayet // (72.2) Par.?
andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt / (73.1) Par.?
ṣaṣṭhaḥ prakāraḥ, gandhapiṣṭividhiḥ
cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam // (73.2) Par.?
bhāvayecchatavārāṇi jīvabhasma tu gacchati / (74.1) Par.?
dāpayenmṛṇmaye pātre rasena saha saṃyutam // (74.2) Par.?
tāpayedravitāpena markaṭīrasasaṃyutam / (75.1) Par.?
gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // (75.2) Par.?
tilaparṇīrasenaiva gandhakaṃ bhāvayettataḥ / (76.1) Par.?
saptavārāṃstu deveśi chāyāśuṣkaṃ punaḥpunaḥ // (76.2) Par.?
śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye / (77.1) Par.?
mūṣāmadhye vinikṣipya narendrīrasasaṃyutam // (77.2) Par.?
jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ / (78.1) Par.?
truṭi truṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ // (78.2) Par.?
anena kramayogena jāyate gandhapiṣṭikā / (79.1) Par.?
gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu // (79.2) Par.?
bhāvayetsaptavārāṃstu strīrajena tu saptadhā / (80.1) Par.?
śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // (80.2) Par.?
bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam / (81.1) Par.?
dolayed ravitāpena piṣṭikā bhavati kṣaṇāt // (81.2) Par.?
gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena pārvati / (82.1) Par.?
bhāvayetsaptavārāṇi strīpuṣpeṇa ca saptadhā // (82.2) Par.?
drutasūtakamadhye tu karpūraṃ gandhakaṃ rasam / (83.1) Par.?
dāpayennikṣiped goṣṭhe saptāhād gandhapiṣṭikā // (83.2) Par.?
gandhakapiṣṭīstaṃbhanaṃ vedhaśca
kaṭukośātakībījaṃ cāṇḍālīkandameva ca / (84.1) Par.?
stanyakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet // (84.2) Par.?
puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ / (85.1) Par.?
hemasampuṭamadhye tu samāvartaṃ tu kārayet // (85.2) Par.?
aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet / (86.1) Par.?
ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet // (86.2) Par.?
saptamaḥ prakāraḥ
gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam / (87.1) Par.?
lepayennāgapatrāṇi chāyāyāṃ śoṣayettataḥ // (87.2) Par.?
āṭarūṣakapiṇḍena nāgapatrāṇi lepayet / (88.1) Par.?
āraṇyotpalakairdevi dāpayecca puṭatrayam // (88.2) Par.?
tannāgaṃ mriyate divyaṃ sindūrāruṇasaprabham / (89.1) Par.?
tannāgaṃ palamekaṃ tu śulbacūrṇapalāṣṭakam // (89.2) Par.?
vāsakasya rasenaiva praharaikaṃ tu mardayet / (90.1) Par.?
mārayetpātanāyantre śulbaṃ tanmriyate kṣaṇāt // (90.2) Par.?
ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet / (91.1) Par.?
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (91.2) Par.?
yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet / (92.1) Par.?
nāgena vedhayecchulbaṃ śulbe tāraṃ tu vedhayet // (92.2) Par.?
kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ / (93.1) Par.?
aṣṭamaḥ prakāraḥ
gandhakaṃ madhusaṃyuktaṃ harabījena marditam // (93.2) Par.?
bhūmisthaṃ māsamekaṃ tu tāramāyāti kāñcanam / (94.1) Par.?
udvartanena tenaiva sarvakuṣṭhavināśanam // (94.2) Par.?
ghanena saha saṃyuktaṃ vraṇarogavināśanam / (95.1) Par.?
saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // (95.2) Par.?
tālakabandhaḥ
śuddhasūtapalaikaṃ tu palaikaṃ tālakasya ca / (96.1) Par.?
ekīkṛtyātha saṃmardya unmattakarasena ca // (96.2) Par.?
mārayeccakrayantreṇa bhasmībhavati sūtakaḥ / (97.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ // (97.2) Par.?
vaṅgaṃ tāraṃ ca śulbaṃ ca kramaśo vedhayedrasaḥ / (98.1) Par.?
śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca // (98.2) Par.?
dve pale tālakaṃ caitad unmattarasamarditam / (99.1) Par.?
mārayetpātanāyantre dhamanātkhoṭatāṃ nayet // (99.2) Par.?
śvetābhrakasya sattvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam / (100.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (100.2) Par.?
tatkhoṭapalamekaṃ ca palaikaṃ sūtakasya ca / (101.1) Par.?
tālakasya palaṃ sarvamekīkṛtyātha mardayet // (101.2) Par.?
mārayetpātanāyantre dhamanāt khoṭatāṃ nayet / (102.1) Par.?
anye laghubandhāḥ
śuddhasūtapalaikaṃ ca palaikaṃ pannagasya ca // (102.2) Par.?
paladvayaṃ kunaṭyāśca sarvamekatra mardayet / (103.1) Par.?
mārayetpātanāyantre dhamanāt khoṭatāṃ nayet // (103.2) Par.?
hemapiṣṭipalaikaṃ ca palaikaṃ gandhakasya tu / (104.1) Par.?
ekīkṛtyātha saṃmardya dhuttūrakarasena ca // (104.2) Par.?
mārayetpātanāyantre dhamanāt khoṭatāṃ nayet / (105.1) Par.?
kṛṣṇābhrakasya satvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam // (105.2) Par.?
śuddhaṃ tāraṃ ca mākṣīkaṃ samabhāgāni kārayet / (106.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (106.2) Par.?
tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca / (107.1) Par.?
paladvayaṃ kunaṭyāśca sarvamekatra mardayet // (107.2) Par.?
mārayetpātanāyantre dhamanāt khoṭatāṃ nayet / (108.1) Par.?
kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā // (108.2) Par.?
sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye / (109.1) Par.?
unmattakarasenaiva mardayetpraharadvayam // (109.2) Par.?
mardayeddinamekaṃ vā ṭaṅkaṇena samanvitam / (110.1) Par.?
ghuṭikāṃ kārayetpaścācchāyāśuṣkaṃ tu kārayet // (110.2) Par.?
mahāvartigataṃ dhmātaṃ khoṭaṃ bhavati sūtakaḥ / (111.1) Par.?
taṃ khoṭaṃ śodhayetkācaṭaṅkaṇadravayogataḥ // (111.2) Par.?
hemnā saha samāvartya sāraṇātrayasāritam / (112.1) Par.?
sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // (112.2) Par.?
anena kramayogena koṭivedhī bhavedrasaḥ / (113.1) Par.?
bījadvayaṃ palāśasya palamekaṃ tu sūtakam // (113.2) Par.?
jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet / (114.1) Par.?
tumbīkā meghanādī ca kākajaṅghā ca bhūlikā // (114.2) Par.?
stanyaṃ ca taiḥ praliptāyāṃ mūṣāyāṃ caiva nikṣipet / (115.1) Par.?
dhamayetkhadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ // (115.2) Par.?
palāśataile saṃmardyaṃ yāvat syād dravapiṣṭikā / (116.1) Par.?
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // (116.2) Par.?
pūrvaśuddhena sūtena samahemnā ca pārvati / (117.1) Par.?
golakaṃ kārayettena mardayitvā dṛḍhaṃ kṛtam // (117.2) Par.?
brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam / (118.1) Par.?
yavaciñcā ca vandhyā ca rājikā ca samanvitam // (118.2) Par.?
sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam / (119.1) Par.?
puṭanaiḥ saptabhir devi piṣṭikāstambhanaṃ bhavet // (119.2) Par.?
bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tu dhamettataḥ / (120.1) Par.?
samāvartya tu taṃ sūtaṃ samahemnā niyojitam // (120.2) Par.?
śatāṃśena tu candrārkaṃ vedhayet suravandite / (121.1) Par.?
punastenaiva yogena piṣṭīstaṃbhaṃ tu kārayet // (121.2) Par.?
sārayitvā tato hemnā vedhaścaiva sahasrakaḥ / (122.1) Par.?
evaṃ lakṣāṇi koṭiṃ ca vedhayetkramayogataḥ // (122.2) Par.?
saptasaṃkalikādūrdhvaṃ kṛtvā vaktraṃ tu golakam / (123.1) Par.?
varṣeṇaikena sa bhavedvalīpalitavarjitaḥ // (123.2) Par.?
cāṇḍālīrākṣasīpuṣpairatha madhvājyaṭaṅkaṇaiḥ / (124.1) Par.?
mahārasāṣṭamadhye tamabhrakaṃ vāpi yojayet // (124.2) Par.?
nāgavaṅgasamaṃ sūtaṃ hematāramathāpi vā / (125.1) Par.?
abhrakaṃ drutisattvaṃ vā mardayetpraharadvayam // (125.2) Par.?
chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ priye / (126.1) Par.?
dattvā laghupuṭaṃ dhmātaḥ khoṭo bhavati śobhanaḥ // (126.2) Par.?
raṃbhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā / (127.1) Par.?
dīnārī caiva gorambhā mīnākṣī kākamācikā // (127.2) Par.?
ebhirmarditasūtasya punarjanma na vidyate / (128.1) Par.?
pūrvavat kramayogena khoṭo bhavati śobhanaḥ // (128.2) Par.?
viṣṇukrāntā ca vakrāṅkābalā ca tulasī tathā / (129.1) Par.?
mahāsomāhivallī ca sūryāvartaṃ ca sundari // (129.2) Par.?
ebhistu marditaḥ sūtaḥ pūrvavatkhoṭatāṃ nayet / (130.1) Par.?
snuhīkṣīraṃ ca kāñjīraṃ bījāni kanakasya ca // (130.2) Par.?
kañcukī lāṅgalī cendravāruṇī viṣamuṣṭikā / (131.1) Par.?
pālāśamūlatoyaṃ ca mardayettena sūtakam // (131.2) Par.?
samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / (132.1) Par.?
mahārasānpiṣṭikārdhaṃ mardayed oṣadhīrasaiḥ // (132.2) Par.?
yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ / (133.1) Par.?
piṣṭikāṃ bandhayitvā tu gandhataile vipācayet // (133.2) Par.?
andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet / (134.1) Par.?
tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet // (134.2) Par.?
khoṭavajjāyate devi saha hemnā tu dhāmayet / (135.1) Par.?
akṣīṇo milate hemni samāvartaśca jāyate // (135.2) Par.?
tatkṣaṇādeva sūtasya divyadeho bhavennaraḥ / (136.1) Par.?
vedhayetsarvalohāni rañjitaḥ krāmito rasaḥ // (136.2) Par.?
samāṃśabhakṣaṇe sūte mardayedoṣadhīrasaiḥ / (137.1) Par.?
naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet // (137.2) Par.?
khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhakaḥ / (138.1) Par.?
baddhaḥ saṅkalikāyogād vidhyed daśaguṇottaram // (138.2) Par.?
athavā cūrṇabaddhastu vidhyeddaśaguṇottaram / (139.1) Par.?
mṛgadūrvā candravallī pakvabimbā tathaiva ca // (139.2) Par.?
kāṅkṣīlā karavīraṃ ca bījaṃ conmattakasya ca / (140.1) Par.?
kākāṇḍīpalasaṃyuktaṃ mardayetsurasundari // (140.2) Par.?
samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / (141.1) Par.?
athavā sārayitvā tu samena samasūtakam // (141.2) Par.?
mahārasapiṣṭikāṃ ca mardayedoṣadhīrasaiḥ / (142.1) Par.?
yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ // (142.2) Par.?
andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet / (143.1) Par.?
tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavetpriye // (143.2) Par.?
mṛgadūrvottamāsomārasaiḥ sūtakasāraṇam / (144.1) Par.?
mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate // (144.2) Par.?
samena hemnā saṃyuktaṃ piṣṭikāṃ kārayedbudhaḥ / (145.1) Par.?
athavā tārapiṣṭiṃ ca samasūtena kārayet // (145.2) Par.?
pūrvavatkramayogena khoṭo bhavati śobhanaḥ / (146.1) Par.?
andhamūṣāgataṃ bhūmau svedayetkarṣakāgninā // (146.2) Par.?
ahorātraṃ trirātraṃ vā cūrṇabandhaṃ bhavettataḥ / (147.1) Par.?
taccūrṇabandhaṃ kurute vedhaṃ daśaguṇottaram // (147.2) Par.?
śūlinīrasasūtaṃ ca srotoñjanasamanvitam / (148.1) Par.?
pūrvavatpiṣṭikāyogāt khoṭo bhavati śobhanaḥ // (148.2) Par.?
srotoñjanaṃ satagaraṃ sṛṣṭitrayayutaṃ rasam / (149.1) Par.?
bhavedvahnisahaḥ kṣipraṃ sūtakaḥ sarvakarmakṛt // (149.2) Par.?
hemābhraṃ caiva tārābhraṃ śulbābhraṃ cābhratīkṣṇakam / (150.1) Par.?
vaṅgābhraṃ caiva nāgābhraṃ saha sūtena bandhayet // (150.2) Par.?
yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam / (151.1) Par.?
hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā // (151.2) Par.?
ebhirvyastaiḥ samastairvā piṣṭiṃ kṛtvā same samām / (152.1) Par.?
mārayetpūrvavidhinā garbhayantre tuṣāgninā // (152.2) Par.?
samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ / (153.1) Par.?
jāyate vividhaḥ khoṭaḥ kāntabaddho mahārasaḥ // (153.2) Par.?
bhavetsaṅkalikāyogādvedho daśaguṇottaraḥ / (154.1) Par.?
nigalabandhaḥ
khoṭaḥ poṭastathā bhasma dhūlīkalpaśca pañcamaḥ // (154.2) Par.?
ete nigalayogābhyāṃ sarvabandhaphalodayaḥ / (155.1) Par.?
snuhyarkasaṃbhavaṃ kṣīraṃ bandhabījāni gugguluḥ // (155.2) Par.?
saindhavaṃ dviguṇaṃ dattvā mardayeta vicakṣaṇaḥ / (156.1) Par.?
piṣṭikābandhanaṃ kṛtvā kalkenānena sundari // (156.2) Par.?
bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām / (157.1) Par.?
ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet // (157.2) Par.?
mūṣāmadhye pradātavyaṃ dagdhaśaṅkhādicūrṇakam / (158.1) Par.?
mukhaṃ tasya dṛḍhaṃ baddhvā loṇamṛttikayā budhaḥ // (158.2) Par.?
kārayetsandhiloṇaṃ ca chāyāśuṣkaṃ tu kārayet / (159.1) Par.?
ukto nigalabandho'yaṃ putrasyāpi na kathyate // (159.2) Par.?
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / (160.1) Par.?
ahorātraṃ trirātraṃ vā puṭaṃ dattvā prayatnataḥ // (160.2) Par.?
sudhmātaṃ khadirāṅgārai rasendraṃ khoṭatāṃ nayet / (161.1) Par.?
sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // (161.2) Par.?
akṣīṇo milate hemni samāvartaśca jāyate / (162.1) Par.?
samāṃśabhakṣaṇaṃ tattu śuddhasūtena kārayet // (162.2) Par.?
dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet / (163.1) Par.?
bhavetsaṅkalikāyogādvedho daśaguṇottaraḥ // (163.2) Par.?
palāśabījaniryāsaṃ kokilonmattavāruṇī / (164.1) Par.?
śūlinīrasasaṃyuktaṃ peṣayetsaindhavānvitam // (164.2) Par.?
piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet / (165.1) Par.?
abhrakasya tu patreṇa vajrārkakṣīrasindhunā // (165.2) Par.?
tāpyena lohakiṭṭena sikatāmṛṇmayena ca / (166.1) Par.?
ebhistu nigale baddhaḥ pāradīyo mahārasaḥ // (166.2) Par.?
nātikrāmati maryādā velāmiva mahodadhiḥ / (167.1) Par.?
tailārkakṣīrakatakalāṅgalyā nigalottamaḥ // (167.2) Par.?
kākaviṭ brahmabījāni lāṅgalī nigalo'paraḥ / (168.1) Par.?
vākucī brahmabījāni karkaṭāsthīni sundari // (168.2) Par.?
sāmudraṃ śāmbaraṃ caiva lavaṇaṃ nigalottamaḥ / (169.1) Par.?
snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kārayet // (169.2) Par.?
kanakasya ca bījāni loṇāṣṭena ca mardayet / (170.1) Par.?
nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ // (170.2) Par.?
vākucī brahmabījāni snuhyarkakṣīrasaindhavam / (171.1) Par.?
jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ // (171.2) Par.?
lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilātālakagandhakam / (172.1) Par.?
tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam // (172.2) Par.?
snuhyarkapayasā yuktaṃ peṣayennigalottamam / (173.1) Par.?
piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu // (173.2) Par.?
loṇamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet / (174.1) Par.?
dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam // (174.2) Par.?
dvipadīrajamūtreṇa saindhavābhraṃ saguggulam / (175.1) Par.?
piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā // (175.2) Par.?
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / (176.1) Par.?
ahorātraṃ trirātraṃ vā pūrvavatkhoṭatāṃ nayet // (176.2) Par.?
vākucī brahmabījāni gaganaṃ vimalaṃ maṇim / (177.1) Par.?
sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā // (177.2) Par.?
dvipadīrajasā mūtraṃ suślakṣṇaṃ taṃ ca mardayet / (178.1) Par.?
piṣṭīmāveṣṭya kalkena pūrvavatkhoṭatāṃ nayet // (178.2) Par.?
rasamūrchāvidhiḥ, prathamaḥ prakāraḥ
atha mūrcchāṃ pravakṣyāmi rasasya parameśvari / (179.1) Par.?
bāhlīkaṃ saindhavaṃ kanyā dhūśaro laśunaṃ vacā // (179.2) Par.?
meghanādā kākamācī sarvāṃśaṃ mardayedrasam / (180.1) Par.?
ślakṣṇaṃ taṃ golakaṃ kṛtvā hiṃgunā veṣṭayedbahiḥ // (180.2) Par.?
samena loṇayantrasthaṃ kṛtvā tadvipaceddinam / (181.1) Par.?
caṇḍāgninā svāṅgaśītamadhaḥ pātre sthitaṃ rasam // (181.2) Par.?
cūrṇībhūtaṃ samādāya sāndradviguṇavāsasā / (182.1) Par.?
baddhvā somānale yantre hyathordhvaṃ gandhakaṃ samam // (182.2) Par.?
dattvā pacetpunargandhamevaṃ gandhaṃ tu ṣaḍguṇam / (183.1) Par.?
jārayetsa raso devi mūrchitaḥ sarvarogahā // (183.2) Par.?
dvitīyaḥ prakāraḥ
gandhakaṃ navasāraṃ ca śuddhasūtasamaṃ samam / (184.1) Par.?
yāmaṃ saṃmardayecchlakṣṇaṃ kācakūpyāṃ vinikṣipet // (184.2) Par.?
saptamṛtkarpaṭair liptvā kūpīṃ gharme viśoṣayet / (185.1) Par.?
kūpikāṃ vālukāyantre dvādaśapraharaṃ pacet // (185.2) Par.?
sa raso jāyate devi mūrchito rañjito bhavet / (186.1) Par.?
tṛtīyaḥ prakāraḥ
rasārdhaṃ gandhakaṃ mardyaṃ yāmayugmaṃ kharātape // (186.2) Par.?
tataḥ sitajayantyāśca rasaiḥ saṃmardayettryaham / (187.1) Par.?
tatastu golakaṃ kṛtvā mūṣāyāṃ saṃnirodhayet // (187.2) Par.?
śoṣayitvā dhamet kiṃcit saṃtaptāṃ tāṃ jale kṣipet / (188.1) Par.?
taṃ rasendraṃ samādāya bhāvayedgokṣuradravaiḥ // (188.2) Par.?
mūrchito jāyate sūtaḥ sarvarogaharaḥ śubhaḥ / (189.1) Par.?
baddharasalakṣaṇam
akṣayaśca laghudrāvī tejasvī nirmalo guruḥ // (189.2) Par.?
sphuṭanaḥ punarāvarto baddhaḥ sūtaḥ sa ucyate / (190.1) Par.?
jalūkābandhāḥ; mardanajalūkā
rasasyāṣṭamabhāgaṃ tu svarṇaṃ vā nāgameva vā // (190.2) Par.?
śleṣmātakaphalaṃ pakvaṃ kokilākṣakabījakam / (191.1) Par.?
tilapiṇyākacūrṇaṃ ca taptakhalve vimardayet // (191.2) Par.?
śālmalyāścaiva pañcāṅgaṃ rasaṃ tatra vinikṣipet / (192.1) Par.?
jalūkā jāyate yāvattāvanmardyāttataḥ kṣipet // (192.2) Par.?
karpūraṃ vākucītailaṃ saindhavaṃ ṭaṅkaṇaṃ kaṇām / (193.1) Par.?
kapikacchukaromāṇi tatsarvaṃ peṣayejjalaiḥ // (193.2) Par.?
etatpūrvajalūkāṃ trisaptāhaṃ taptakhalvake / (194.1) Par.?
jalūkā jāyate divyā mardanākhyā surārcite // (194.2) Par.?
nārīṇāmṛtukāle tu sā yojyā yonigahvare / (195.1) Par.?
madadarpaharā tāsāṃ madavihvalakārakā // (195.2) Par.?
bālye cāṣṭāṅgulā yojyā yauvane sā daśāṅgulā / (196.1) Par.?
dvādaśāṅgulikā yojyā pragalbhānāṃ jalūkakā // (196.2) Par.?
yastu tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet / (197.1) Par.?
manmathajalūkā
rasendrasyāṣṭamaṃ bhāgaṃ svarṇaṃ vā nāgameva vā // (197.2) Par.?
śālmalītvagghastikandanīlāmūlamunicchadam / (198.1) Par.?
eṣāṃ dravaistaptakhalve sarvaṃ mardyamatandritaḥ // (198.2) Par.?
śleṣmātakaphalaṃ pakvaṃ kokilākṣakabījakam / (199.1) Par.?
supakvabilvamajjāṃ ca tasminkṣiptvā vimardayet // (199.2) Par.?
jalūkā jāyate yāvat karpūrādyaṃ ca pūrvavat / (200.1) Par.?
tasminkṣiptvā trisaptāhaṃ mardayettaptakhalvake // (200.2) Par.?
manmathākhyā jalūkā syātpūrvavat phaladāyinī / (201.1) Par.?
kandarpajalūkā
sūtakasyāṣṭamaṃ bhāgaṃ hāṭakaṃ sīsameva vā // (201.2) Par.?
śuṇṭhī bhṛṅgī varā kṣaudrī chāgakṣīraghṛtaṃ gavām / (202.1) Par.?
mūtraṃ triḥ saptadivasaṃ mardayettaptakhalvake // (202.2) Par.?
jalūkā jāyate yāvatkarpūrādyaṃ ca pūrvavat / (203.1) Par.?
ekaviṃśaddinaṃ mardyaṃ jalūkā jāyate śubhā // (203.2) Par.?
kandarpākhyā sureśāni pūrvavatphaladāyinī / (204.1) Par.?
madanajalūkā
tridinaṃ mardayet khalve sūtaniṣkacatuṣṭayam // (204.2) Par.?
tripalaṃ cāmraniryāsaṃ stokaṃ stokaṃ vinikṣipet / (205.1) Par.?
payaścaiva mahāśamyā dātavyaṃ mardanakṣamam // (205.2) Par.?
jalūkā madanākhyeyaṃ jāyate śubhadā nṛṇām / (206.1) Par.?
rāmāṇāṃ madadarpāṇāṃ drāvikāgnighṛtau yathā // (206.2) Par.?
pūrvavatkramayogena vīryastambhakaraṃ bhavet / (207.1) Par.?
nānāvarṇaṃ tathā svacchaṃ dhṛtaṃ yonau jalūkavat // (207.2) Par.?
badhyate sūtako yastu jalūkābandhalakṣaṇam // (208.1) Par.?
Duration=1.0173780918121 secs.