Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3878
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paribhāṣā
paribhāṣāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ / (1.1) Par.?
vaidyabhāgaḥ
ardhaṃ siddharasaṃ devi triṣvekaṃ hemabhasma ca // (1.2) Par.?
pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca / (2.1) Par.?
aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam // (2.2) Par.?
raseśvaraṃ samuddiśya rasavaidyāya dhīmate / (3.1) Par.?
rasācāryāya siddhāya dadyādiṣṭārthasiddhaye // (3.2) Par.?
kajjalī paṅkarasaśca
dhātubhirgandhakādyaiśca nirdravairmardito rasaḥ / (4.1) Par.?
suślakṣṇaḥ kajjalābho'sau kajjalī sābhidhīyate // (4.2) Par.?
sadrave marditaḥ so'pi iti pākarasaḥ smṛtaḥ / (5.1) Par.?
piṣṭī
arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve / (5.2) Par.?
arkātape tīvratare vimardyātpiṣṭirbhavetsā navanītarūpā // (5.3) Par.?
khalve vimardya gandhena dugdhena saha pāradam // (6.1) Par.?
peṣaṇātpiṣṭitāṃ yāti sā piṣṭīti matā paraiḥ / (7.1) Par.?
pātanapiṣṭī
caturthāṃśasuvarṇena rasena kṛtapiṣṭikā // (7.2) Par.?
bhavetpātanapiṣṭī sā tathā rūpyādibhiḥ kṛtā / (8.1) Par.?
hemapiṣṭī tārapiṣṭī ca
rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam // (8.2) Par.?
samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ / (9.1) Par.?
kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā // (9.2) Par.?
svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam / (10.1) Par.?
lohakam
tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ // (10.2) Par.?
sagandhe likucadrāve nirgataṃ varalohakam / (11.1) Par.?
hemaraktī tāraraktī ca
tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā // (11.2) Par.?
nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / (12.1) Par.?
tārasya rañjanī cāpi bījarāgavidhāyinī // (12.2) Par.?
evameva prakartavyā tāraraktī manoharā / (13.1) Par.?
rañjanī khalu rūpyasya bījānāmapi rañjanī // (13.2) Par.?
candrānaladalam
mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham / (14.1) Par.?
sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // (14.2) Par.?
ābhāsamṛtabandhena rasena saha yojitam / (15.1) Par.?
sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam // (15.2) Par.?
ayonāgam
tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / (16.1) Par.?
taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam // (16.2) Par.?
sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham / (17.1) Par.?
tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ // (17.2) Par.?
rasena sāraṇāyantre tadīyā gulikā kṛtā / (18.1) Par.?
sā dhṛtā vadane hanti meharogān aśeṣataḥ // (18.2) Par.?
kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva / (19.1) Par.?
tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān // (19.2) Par.?
śulvanāgam
mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / (20.1) Par.?
tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // (20.2) Par.?
nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / (21.1) Par.?
iti saṃsiddhametaddhi śulbanāgaṃ prakīrtitam // (21.2) Par.?
sādhitastena sūtendro vadane vidhṛto nṛṇām / (22.1) Par.?
nihanti māsamātreṇa mehavyūhamaśeṣataḥ // (22.2) Par.?
pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / (23.1) Par.?
gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ // (23.2) Par.?
piñjarī
lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / (24.1) Par.?
pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // (24.2) Par.?
candrārkam
bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / (25.1) Par.?
ekatrāvartitāste tu candrārkamiti kathyate // (25.2) Par.?
nirvāpahaṇam
dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ / (26.1) Par.?
nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // (26.2) Par.?
kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam / (27.1) Par.?
āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat // (27.2) Par.?
vārtitara (Def.)
mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat / (28.1) Par.?
rekhāpūrṇa (Def.)
aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet // (28.2) Par.?
mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ / (29.1) Par.?
nirutthabhasmalakṣaṇam
guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam // (29.2) Par.?
na yāti prakṛtiṃ dhmānādapunarbhavamucyate / (30.1) Par.?
niruttha
lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet // (30.2) Par.?
tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam / (31.1) Par.?
evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi // (31.2) Par.?
tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ / (32.1) Par.?
bījam
nirvāhaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā // (32.2) Par.?
mṛdulaṃ citrasaṅkāśaṃ tad bījamiti kathyate / (33.1) Par.?
uttāraṇam
idameva hi nirdiṣṭaṃ vaidyairuttāraṇaṃ khalu // (33.2) Par.?
saṃsṛṣṭalohayorekalohasya parināśanam / (34.1) Par.?
tāḍanam
pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // (34.2) Par.?
dhānyābhram
cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / (35.1) Par.?
niryātaṃ mardanādvastrāddhānyābhramiti kathyate // (35.2) Par.?
sattvam
kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / (36.1) Par.?
yastato nirgataḥ sāraḥ sattvam ityabhidhīyate // (36.2) Par.?
ekakolīsakaḥ
koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ / (37.1) Par.?
mūṣākarṇam anuprāptair ekakolīśako mataḥ // (37.2) Par.?
svedanādyarhāḥ kokilāḥ
śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ / (38.1) Par.?
kṛṣṇāṅgāḥ kokilāśceti paryāyāste parasparam // (38.2) Par.?
charcoal:: wood
drāvaṇe sattvapāte ca mādhūkāḥ khādirāḥ śubhāḥ / (39.1) Par.?
durdrāve vaṃśajāpestu svedane bādarāḥ śubhāḥ // (39.2) Par.?
hiṅgulākṛṣṭarasaḥ
vidyādharākhyayantrasthād ārdrakadravamarditāt / (40.1) Par.?
samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // (40.2) Par.?
ghoṣākṛṣṭaṃ vaṅgam
svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / (41.1) Par.?
muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam // (41.2) Par.?
guhyanāgam
palaviṃśati nāgasya śuddhasya kṛtacakrikam / (42.1) Par.?
rūpikādugdhasampiṣṭaśilāyāṃ parilepitam // (42.2) Par.?
śarāvasaṃpuṭe ruddhvā pacet kroḍapuṭena tām / (43.1) Par.?
tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // (43.2) Par.?
guḍagugguluguñjājyaṭaṅkaṇaiḥ parimardya tam / (44.1) Par.?
mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // (44.2) Par.?
cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ / (45.1) Par.?
liptvā limpetsitārkasya payasā śilayāpi ca // (45.2) Par.?
pacedgajapuṭairevaṃ vārāṇāṃ khalu viṃśatiḥ / (46.1) Par.?
puṭe puṭe ca nāgasya kuryādutthāpanaṃ khalu // (46.2) Par.?
nīlajyotirdravaiḥ samyagdaśavārāṇi ḍhālayet / (47.1) Par.?
iti siddhaṃ hi tat sīsaṃ karṣamātrāvaśeṣitam // (47.2) Par.?
guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane / (48.1) Par.?
niṣkamātraṃ tu nāge'smin lohākhye yā drute sati // (48.2) Par.?
svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam / (49.1) Par.?
lagettailaprataptaṃ tatsvarṇamudgirati dhruvam // (49.2) Par.?
guhyanāgo'yamuddiṣṭaḥ śaktisvacchandabhairavaḥ / (50.1) Par.?
varanāgam
tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // (50.2) Par.?
mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate / (51.1) Par.?
utthāpanam
mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā // (51.2) Par.?
ḍhālanam
drutadravyasya nikṣepo drave tat ḍhālanaṃ matam / (52.1) Par.?
capalaḥ
triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // (52.2) Par.?
vimṛdya puṭayet tāvad yāvat karṣāvaśeṣakam / (53.1) Par.?
na tatpuṭasahasreṇa kṣayamāyāti sarvadā // (53.2) Par.?
capalo'yaṃ samādiṣṭo vārtikairnāgasambhavaḥ / (54.1) Par.?
itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // (54.2) Par.?
tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ / (55.1) Par.?
sa raso dhātuvādeṣu śasyate na rasāyane // (55.2) Par.?
ayaṃ hi karpaṇākhyena lokanāthena kīrtitaḥ / (56.1) Par.?
bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśasamanvitam // (56.2) Par.?
kumārīmūlatoyena mardayedekavāsaram / (57.1) Par.?
śārṅgerīsvarase vāpi dinamekamanāratam // (57.2) Par.?
evaṃ bhūnāgadhautaṃ ca mardayeddivasadvayam / (58.1) Par.?
athaikapalanāgena tāvatā trapuṇāpi ca // (58.2) Par.?
daśaniṣkarasendreṇa ślakṣṇapiṣṭaṃ samācaret / (59.1) Par.?
yojayitvādyakalkena yathāpūrvaṃ vimardayet // (59.2) Par.?
tataḥ śāṇarasendreṇa sattvena rasakasya ca / (60.1) Par.?
piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet // (60.2) Par.?
atha prakṣālya soṣṇena kāñjikena praśoṣayet / (61.1) Par.?
palārdhaṃ śuddhasasyena aṣṭaguñjārasena ca // (61.2) Par.?
vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / (62.1) Par.?
nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca // (62.2) Par.?
śikhitrair navabhiḥ samyagbhastrābhyāṃ pradhametkhalu / (63.1) Par.?
tato mūṣāgataṃ sattvaṃ samādāya samantataḥ // (63.2) Par.?
dhametprakaṭamūṣāyāṃ vaṅkanālena śodhayet / (64.1) Par.?
daśaśāṇaṃ hi tatsatvaṃ bhasmanā lavaṇena ca // (64.2) Par.?
sakāñjikena saṃpeṣya puṭayogena śodhayet / (65.1) Par.?
triniṣkapramite tasminpūrvaproktena bhasmanā // (65.2) Par.?
aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu / (66.1) Par.?
iyatā pūrvasūto'sau kṣīyate na kathaṃcana // (66.2) Par.?
capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / (67.1) Par.?
anenāpi rasaḥ śīghraṃ pūrvavad badhyate sukham // (67.2) Par.?
kāravallījaṭācūrṇairdaśadhā puṭito hi saḥ / (68.1) Par.?
bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // (68.2) Par.?
sukhaṃ prakaṭamūṣāyāṃ bhavec cātiguṇottaraḥ / (69.1) Par.?
jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet // (69.2) Par.?
bhūnāgadhautam
bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam / (70.1) Par.?
kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // (70.2) Par.?
dvandvānam
dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam / (71.1) Par.?
bhañjanī
bhāgādrūpyādhike kṣepamanuvarṇasavarṇakam // (71.2) Par.?
dalairvā varṇikāgrāso bhañjanī vādinirmitā / (72.1) Par.?
phullikā
pataṅgīkalkato jātā lohe tāratvahematā // (72.2) Par.?
dināni katicit sthitvā yātyasau phullikā matā / (73.1) Par.?
pataṅgīrāgaḥ
rañjitārdharasāllohādanyadvā cirakālataḥ // (73.2) Par.?
viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ / (74.1) Par.?
āvāpaḥ
drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // (74.2) Par.?
sa āvāpaḥ pratīvāpastadevācchādanaṃ matam / (75.1) Par.?
abhiṣekaḥ
drute vahnisthite lohe viramyāṣṭanimeṣakam // (75.2) Par.?
salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ / (76.1) Par.?
nāgaṃ vā vaṅgaṃ vā pradrāvya niṣecayecchataṃ vārān // (76.2) Par.?
uktadravye taddravatāḍanametaddhi so'bhiṣekastu / (77.1) Par.?
nirvāpa
taptasyāpsu parikṣepo nirvāpastapanaṃ ca tat // (77.2) Par.?
prativāpyādikaṃ kāryaṃ drutalohe sunirmale / (78.1) Par.?
śuddhāvartaḥ
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ // (78.2) Par.?
śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame / (79.1) Par.?
rekhāvartaḥ
drāvyadravyanibhā jvālā dṛśyate dhamane yadā // (79.2) Par.?
dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate / (80.1) Par.?
svāṅgaśītaṃ vahni(bahiḥ)śītaṃ ca
vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam // (80.2) Par.?
agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam / (81.1) Par.?
svedanam
kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // (81.2) Par.?
pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam / (82.1) Par.?
mardanam
uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi // (82.2) Par.?
peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam / (83.1) Par.?
mūrchanam
mardanādiṣṭabhaiṣajyair naṣṭapiṣṭitvakārakam // (83.2) Par.?
tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam / (84.1) Par.?
naṣṭapiṣṭiḥ
svarūpasya vināśena piṣṭitvāpādanaṃ hi yat // (84.2) Par.?
vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate / (85.1) Par.?
utthāpanam
svedatāpādiyogena svarūpāpādanaṃ punaḥ // (85.2) Par.?
tadutthāpanamityuktaṃ mūrcchāvyāpattināśanam / (86.1) Par.?
pātanam
uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / (86.2) Par.?
niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // (86.3) Par.?
rodhanam
jalasaindhavayuktasya rasasya divasatrayam // (87.1) Par.?
sthitirāpyāyinī kumbhe yo'sau rodhanamucyate / (88.1) Par.?
niyamanam
rodhanāllabdhavīryasya capalatvanivṛttaye // (88.2) Par.?
kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat / (89.1) Par.?
dīpanam
dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ // (89.2) Par.?
grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ / (90.1) Par.?
grāsamānam
iyanmānasya sūtasya bhojyadravyātmikā mitiḥ // (90.2) Par.?
iyatītyucyate yo'sau grāsamānamitīritam / (91.1) Par.?
jāraṇā
grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā // (91.2) Par.?
iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ / (92.1) Par.?
grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ // (92.2) Par.?
samukhā nirmukhā ceti jāraṇā dvividhā matā / (93.1) Par.?
nirmukhā jāraṇā proktā bījādānena bhāgataḥ // (93.2) Par.?
samukhajāraṇā
śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate / (94.1) Par.?
catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // (94.2) Par.?
evaṃ kṛte raso grāsalolupo mukhavān bhavet / (95.1) Par.?
kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum // (95.2) Par.?
iyaṃ hi samukhī proktā jāraṇāmṛtajāraṇā / (96.1) Par.?
nirmukhacāraṇā
divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu // (96.2) Par.?
bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān / (97.1) Par.?
cāraṇā
rasasya jaṭhare grāsakṣepaṇaṃ cāraṇā matā // (97.2) Par.?
garbhadrutiḥ
grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā / (98.1) Par.?
bāhyadrutiḥ
bahireva drutīkṛtya ghanasatvādikaṃ khalu // (98.2) Par.?
jāraṇāya rasendrasya sā bāhyadrutir ucyate / (99.1) Par.?
druti (substance)
nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā // (99.2) Par.?
asaṃyogaśca sūtena pañcadhā drutilakṣaṇam / (100.1) Par.?
druti (process)
auṣadhājyādiyogena lohadhātvādikaṃ sadā // (100.2) Par.?
uttiṣṭhate dravākārā sā drutiḥ parikīrtitā / (101.1) Par.?
jāraṇā
drutagrāsaparīṇāmo biḍayantrādiyogataḥ // (101.2) Par.?
jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ / (102.1) Par.?
viḍam
kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā // (102.2) Par.?
rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam / (103.1) Par.?
rañjanam
saṃsiddhabījasattvādijāraṇena rasasya hi // (103.2) Par.?
pītādirāgajananaṃ rañjanaṃ samudīritam / (104.1) Par.?
sāraṇā
sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat // (104.2) Par.?
vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā / (105.1) Par.?
vedhaḥ
vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu // (105.2) Par.?
vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ / (106.1) Par.?
vedhabhedāḥ
lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ // (106.2) Par.?
lepavedhaḥ
lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā / (107.1) Par.?
lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram // (107.2) Par.?
kṣepavedhaḥ
prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ / (108.1) Par.?
kuntavedhaḥ
saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ // (108.2) Par.?
suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate / (109.1) Par.?
dhūpavedhaḥ
vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ // (109.2) Par.?
svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ / (110.1) Par.?
śabdavedhaḥ
mukhasthite rase nālyā lohasya dhamanātkhalu // (110.2) Par.?
svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ / (111.1) Par.?
utpāṭanam
piṇḍadravyasya sūtena kāluṣyādinivāraṇam // (111.2) Par.?
prakāśanaṃ ca varṇasya tadutpāṭanamīritam / (112.1) Par.?
svedanam
kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ // (112.2) Par.?
bhūmau nikhanyate yattatsvedanaṃ samudīritam / (113.1) Par.?
saṃnyāsaḥ
rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ // (113.2) Par.?
sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate / (114.1) Par.?
svedanasaṃnyāsaguṇāḥ
dvāvetau svedasaṃnyāsau rasarājasya niścitam // (114.2) Par.?
guṇaprabhāvajananau śīghravyāptikarau tathā // (115.1) Par.?
Duration=0.34252285957336 secs.